________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
२प्र० ३ ख० १२–१५ ।
हविषो
अभून्नो दूतो सुरभीणि कृत्वा ॥ ते अक्षन् प्रजानन्नग्ने जातवेदः
वह वर्षां
Acharya Shri Kailassagarsuri Gyanmandir
८.५
जात वेदा अवाढव्यानि प्रादात् पितृभ्यः खधया पुनरेहि योनि ।। १५ ।। पितृभ्यो यत्तैतान्वेच्छ
मेदसः कुल्या अभितांत्
निहितान् पराचः ॥ च्यते – 'इन' मद्गर्भे 'पुरुष:' पुरुष इति विख्यातः तनयो यथास्यात्' तथा प्रसवो भवेति शेषः ॥ १8 ॥
(
'जातवेदाः' अग्निः 'मः' अस्माकं सम्बन्धिनः 'हाषषः ' ' दूतः' वाहकः अभूत्' । अतएव ' हव्यानि श्रस्महत्तानि 'सुरभीणि कृत्वा' 'अवाट्' वहमं कृतवान् । 'स्वधया' अस्मदुतया वाचा सह तानि च 'पितृभ्यः' ' प्रादात्' दत्तवान् । 'ते' च पितरः 'अन्' तानि भचितवन्तः । इदानीं प्रार्थये - हे 'अग्ने !' पितृभक्षणं 'जानन्' सन् 'योनि' स्वस्थानम् अत्र 'पुनः हि' पुनः प्रत्यागच्छ ॥ १५ ॥
হে পিতাসকল ! আকাশরূপি মালাধারি সূর্য্যের ন্যায় বা ঐরূপ চন্দ্রের ন্যায় পুত্ররূপি গর্ভ প্রদান কর, পুনশ্চ এই আমার গর্ভ পুরুষ বলিয়া খ্যাত্যাপন্ন পুত্র, যেরূপে হয় এবম্বিধ আশীর্ব্বাদ কর ॥ ১৪॥
For Private And Personal Use Only
জাতবেদ নামক অগ্নি, অম্মদাদি-প্রদত্ত-হবির দূত (বাহক) হইয়াছিল, অতএব অস্মদাদি প্রদত্ত হব্য সমুদয়কে সুগন্ধি করত বহন করিয়া ছিল ; স্বধা রূপি অস্মদাদ্যুক্ত বাক্য-সহকারে সেই সমুদয় হব্য পিতৃগণকে দিয়াছিল; পিতৃলোকেরা १५ - अग्निर्देवता। त्रिष्टुप् छन्दः । उत्बुका भ्युजणे विनियोगः ! "भूवो दूतो हृदिषो जातवेदा इत्युबुक मतिरभ्यता' ग ४, ३ ।