SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८.४ मन्त्र ब्राहणम् एतदः पितरो वास॥१२॥ कन वहतो: रमत संपय. कोलालंपरिनुतखधारणतर्पयत मे पिन॥१॥आधत्त पितरोगर्भकुमास्पष्करवजा यथेहपुरुषस्यात्।। १४ ॥ हे 'पितरः !' 'क' युस्माकम् एतत्' 'वामः' परिधेयं वसमाम् ।। १२ ॥ हे आपः ! यूयं विधा' पितृणां परमारिषः 'स्थ' भवथ, प्रतः 'जनम् अत्रम् 'अमृतम्' जरामा शून्य-कारिणम् मध, 'हतं', 'पयः' चोरं 'कौलालम्' जलञ्च ‘परिसुतं' इदं सर्व 'वहन्तीः' वहन्त्यः 'एितन्' इमान् तर्पयत' परिप्तम् कुरुत ॥ १३ ॥ है 'पितरः!' 'पुष्करसजम्। अम्बरमाला धारिणम् सूर्य चन्द्र मिव वा 'कुमार पुत्ररूपं 'गर्भ' 'पाधत्त' प्रददत । पुनयो | হে পিতাসকল ! তােমাদিগকে আমরা এই বস্ত্র পরিধান कबिदक निलाश ॥ १२॥ " হে জল ! তােমরা পিতৃদিগের পরম সুখ-দায়ক হইতেছ এই হেতু অন্ন, ও জরা-মৃত্যু-প্রভৃতির বিনাশক মধু ঘৃত, দুগ্ধ, এবং পরিষ্ক্রত জল এই সকল বহন করত এই সকল পিতাকে পরিতৃপ্ত কর। ১৩। १२--पितरो देवताः । यजुः । सूचदाने विनियोगः । मूवतन्तुं ग्टहीत्या ** पिठ निदध्यात् ** पितर्माम ग्टहीत्वा सावेत वासी-येचाचत्वानुयाय बमनु बर्स ते खधेति, गो. ४,३॥ १३ - पितरो देवता: । पिपोलिक मध्योगिक छन्दः ! पिडपरिप्रेके विनियोगः ॥ 'पिण्डान् परिषिञ्चे दूर्ण वहन्तीरिति' गौं ४, ३। १४ - पितरो देवताः । गायत्री छन्दः पिण पाशने विनियोगः । 'मध्यम पिण्ड पत्नी पुत्रकामा प्रानीयादापत्त पितरी गर्भमिति गो० ४,३।। For Private And Personal Use Only
SR No.020627
Book TitleSamvedasya Mantra Bramhnam
Original Sutra AuthorN/A
AuthorSatyabrata Samasrami
PublisherCalcutta
Publication Year1873
Total Pages145
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy