SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २प्र० ३ ० ६-११ । नमो वः पितरो घोराय नमो वः पितरो रसाय॥॥ नमो वः पितरः खधायै नमो वः पितरो मन्यो । नमो वः पितरः पितरो नमो वः॥ १ ॥ गृहानाः पितरो दत्त ॥ १० ॥ सदोवः पितरो देश। ११ ॥ 'रसाय' प्रानन्दाय ।। ८॥ स्वधाय' अनाय 'मन्यवे' क्रोधायक्रोधमूल-सम्पत्तये । अन्यत् सुगमम् ॥ ८ ॥ हे 'पितरः ।' 'राहावः' रहस्य अबानि 'दत्त' प्रयच्छत । अथवा 'न:' अस्मभ्यं 'गृहान् 'दत्त' प्रयच्छत ।। १० ॥ हे "पितरः' य:' युस्मभ्य 'सदः' स्थानं 'देम' वय मिति शेषः ॥ ११॥ হইবার নিমিত্ত, আনন্দ লাভের নিমিত্ত, অন্নলাভের নিমিত্ত, ইহ লােকে উপকারি-ক্রোধের মূলীভূত-সম্পত্তির নিমিত্ত, বার বার নমস্কার করিতেছি। ৮ – ৯৷ হে পিতানকল! গৃহের অন্ন [ভক্ষ) সকল প্রদান কর, অথবা আমাদিগকে গৃহ প্রভৃতি স্থাবর পদার্থ সকল প্রদান কর॥১০ | . হে পিতাসকল ! তােমাদিগকে আমরা এই স্থান উপবেশন করিতে দিলাম । ১১। ८,९- अनयोः, पितरी देवताः । उशिक छन्दः । जपे विनियोगः । 'पूर्वस्या की दक्षिणेमोत्तानो पाणी कृत्वा-ममीवः पितरो जीवाय नमीवः पितरी शूषायेति मध्यमायां, सव्योत्तामो-नमी वः पितरो घोराय नमो वः पितरी रसायेत्युत्तमायां, दक्षिणीचानौ-तमी वः पितरः खधाय नमो वः पितरी मन्यव रति, प्रथाचलिकती अपति-नमी वः पितरः पितरी नमी व इति गो.४,३। .. १.-पितरी देवता । यजुः । हिग्य वेचणे विनियोगः । 'महानवेचते ग्रहावः पितरो दत्तति' गों ४,३। ११ - पितरी देवताः । यजुः ।पिण्डाव क्षणे विनियोगः । 'पिखानवेक्षते सदी वः पितरी दे ति' ! ४, ११।। For Private And Personal Use Only
SR No.020627
Book TitleSamvedasya Mantra Bramhnam
Original Sutra AuthorN/A
AuthorSatyabrata Samasrami
PublisherCalcutta
Publication Year1873
Total Pages145
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy