________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१४
मन्त्रब्राह्मणम् ।
मुञ्चातु मामुत खाहा ॥ ४॥ कन्यला पितृभ्यः पतिलोकं पतीय मप दीक्षा मयष्ट || कन्या उत त्वया वयं धाराउदन्या इवाति गाहे महि द्विषः ॥ ५ ॥ एकमिषे विष्ण स्तानयतु ॥ द्वे ऊर्जे विष्णु स्ता नयतु ॥ त्रीणि व्रताय
د
Acharya Shri Kailassagarsuri Gyanmandir
'कन्यला' कन्या 'पितृभ्यः पितृ-म्राट प्रभुतिभ्यः 'अप' तान् परित्यज्य 'पतिलोकं' पतिग्टहम् आगत्य 'पतीयं' पतिसम्बन्धिनीं 'दोचाम्' 'अयष्ट' इष्टवतो । 'उत' अपिच 'कन्या' 'त्वया' सह एकत्रीभूताः 'उदन्या धारा: ' उदकधाराः 'इव' बलवन्तो वेगवन्तो परस्पर-भेद-शून्यास्तादाला भावाश्च वयं 'द्दिषः' द्दष्टृन् 'अति गाहे महि' अतिक्रान्त्य विलोड़याम: उ
जयामः ॥ ५ ॥
う
हे कन्धे ! 'विष्णुः' व्यापको देव: 'त्वाम्' 'एक' पदं 'इषे' अनलाभाय 'नयतु' प्रापयतु । 'विष्णुः' 'त्वां' 'हे' पदे 'ऊर्जे ' করিয়াছিল ; সেই অর্চ্চিত অগ্নি এই কন্যাকে, এই পিতৃকুল হইতে বিভিন্ন করিয়া আমাকে স্থিররূপে সমর্পন করিয়াছেন॥৪
কন্যা, পিতা মাতা ভ্রাতা প্রভৃতিকে ত্যাগ করিয়া পতিগৃহে আগমন করত পতি-সম্বন্ধী উপদেশ গ্রহণ করিতেছে, এবং কন্যে! আমরা তোমার সহিত একত্র হইয়া জলধারাসমূহের ন্যায় বলবান, বেগবান্ ও পরস্পর অভিন্নভাবে স্থিত হইয়া দ্বেষ্ট গণকে উদ্বিগ্ন করি ॥৫
४ ---- - उपरिष्टाद वृहतीच्छन्दः । पूषा देवता । लाजहोमे विनियोगः । ५--दृष्टुप्छन्दः । कन्या देवता । लाजहोमे विनियोगः ।
For Private And Personal Use Only