________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३
१प्र० २ख० १-३म० ! शतं वर्षाणि जीवत्वे धन्तां ज्ञातयो मम स्वाहा ॥२॥ अर्यमण न देवं कन्या अग्नि मय क्षत ॥ स इमान्देवो अर्यमा प्रेतो मचातु मा मुत वाहा ॥३॥ पूषणं न देवं कन्या अग्नि मयक्षत ॥ स इमां देवः पूषा प्रेतो ___'उत' अपिच, इयं 'कन्या' 'अर्यमणम्' अर्थमाख्यम् 'अग्निम्' 'देव' 'अयक्षत' पूजितवती ; 'सः' पूजितोऽग्निः 'दमा' कन्यकाम् 'इतः' पिटकुलात् 'माम्' उद्दिश्य 'पञ्चातु' प्रकर्षेण स्थिरतया मुञ्चतु मह्यं ददातु इत्यर्थः ॥ ३ ॥ ___'उत' अपिच इयं 'कन्या' 'पूषणं' पूष-नामकम् ‘अग्निम्' 'देवं' 'नु' निश्चयम् 'अयक्षत' पूजितवती ; 'सः' पूजितोऽग्निः 'एमा' कन्यकाम् ‘इतः' पिटकुलात् 'माम्' 'प्रमुचातु' प्रकर्षण स्थिरतया मुञ्चतु ॥ ४ ॥ হউন, শতবর্ষ পরমায়ু লাভ করুন এবং আমার দেবর প্রভৃতি জাতিরা পরিবর্ধিত হইতে থাকুন” ॥২
এবং এই কন্যা অৰ্যমা নামক অগ্নিদেবতাকে নিশ্চয় অর্চনা করিয়াছিল ; সেই অর্চিত অগ্নি, এই কন্যাকে, এই পিতৃকুল হইতে বিভিন্ন করিয়া আমাকে স্থিররূপে সমর্পন করিয়াছেন ॥৩ | এবং এই কন্যা পূষা নামক অগ্নিদেবতাকে নিশ্চয় অর্চনা
२- उपरिष्टाज्जगसीच्छन्दः । पनिर्देवता । लाज, हीमे विनियोगः ।
* लाला भ्रष्ट द्रोहयः । ३--उपरिष्टाद हतीच्छन्दः । अर्थमा देवता । लाहोमे विनियोगः ।
३ म
For Private And Personal Use Only