SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मन्त्र-ब्राह्मणम् । हितीय-खण्ड:इम मश्मान मारोहा मेव त्वर स्थिरा भव ॥ विष न्त मप वाधख मा च त्वद्विषता मधः॥१॥ यं नार्यपवते ग्नौ लाजानावपन्ती। दीर्घायु रस्तु मे पतिः हे कन्ये ! 'इमम्' प्रत्यक्षम् 'अश्मानम्' शिलाखण्डम् 'आरोहाः' आक्रम। तथाच 'त्वम्"अश्मा इव'पाषाणइव 'स्थिरा' अचला ‘भव' ; अस्मिन्नेव पति-कुले जीवनं यापयेत्यर्थः । किञ्च कन्ये ! 'हिषन्तम्' शत्रु कुलम् 'अपवाधख' पौड़य, 'च' 'अपिच' 'त्वं' 'दिषता' तेषाम् ‘अधः' अधस्तात् अवरभावेन 'मा' अभूः ; त्वदीयागमनेनात्र कुले मङ्गलं-शत्रु-कुले अमङ्गलञ्च भवत्त्वि त्याशयः ॥ १॥ 'इयं नारी' 'लाजान्' भ्रष्टब्रोहीन् ‘ावपन्तो' प्रक्षिपन्तो सती 'उप' अस्मत्-समीपे 'ते' कथयति ; किमित्याह-'मे' मम ‘पतिः, 'दीर्घायुः' दीर्घजीवी ‘अस्त ' 'शतं वर्षाणि जीवतु' इति ; किञ्च 'मम' ज्ञातयः ‘एधन्ताम्' परिवईन्ताम् ॥ २ ॥ কন্যে ! এই শিলাখণ্ডে আরােহণ কর, তুমি এই প্রস্তরবৎ দৃঢ় রূপে অবিচলভাবে পতি-গৃহে বাস কর। কন্যে ! শত্রু-কুল নষ্ট কর এবং শত্রু দিগের নিকটে কখন অপদস্থ হইও না। অর্থাৎ তােমার আগমনে রিপুগণ নিস্তেজ হউক ॥১ | এই নারী লাজাগুলি বিক্ষিপ্ত করত ক্রমে আমাদের নিকটস্থ হইয়া বলিতেছেন—যে, “আমার পতি দীর্ঘজীবী . १ - अनष्टव कन्दः । अश्मा देवता। अश्माक्रमणे विनियोगः । For Private And Personal Use Only
SR No.020627
Book TitleSamvedasya Mantra Bramhnam
Original Sutra AuthorN/A
AuthorSatyabrata Samasrami
PublisherCalcutta
Publication Year1873
Total Pages145
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy