SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५० 8 ०६-म० । खानोमा प्रचेता मैचा वरुणो नुजानातु तस्मै विश्वरू पाक्षाय दन्तांजये समुद्राय विश्वव्यचमे तुधाय विश्वमां ‘मा प्रतिकार्षीः' प्रतिकूलं कर्म मा कुरु। 'वा' 'प्रपद्य' प्रपन्नोस्मि । 'त्वया' 'प्रसूतः' अनुज्ञातः अहम् 'इदं' 'कर्म' करिथामि' 'तत्' तस्मात् त्वत् प्रसादात् 'मे' ममेदं कर्म 'राध्यतां' सिद्ध भवतु किञ्च 'तत्' तस्मात् त्वत् प्रसादात् ‘में' मेमदं कर्म ‘समृयता' समृद्धि युक्तं भवतु-तत्' तस्मात् त्वत्प्रसादात् 'मे' ममेदं 'कर्म' 'उपपद्यताम्' उपपन्न भवतु । 'समुद्र' समुद्रइव असौमः, 'विखव्यचा' विख समस्त पदार्थ विविधम् अञ्चति गच्छति यः--सः विश्वव्यचाः सर्व नगः, 'ब्रह्मा' अति वृहत् परिमाणकः भवान् 'मा' माम् ‘अनुजानातु' अनुज्ञां करोतु । 'तुर्य:' दव, वाड़व, जाठर, वैदुयतेति भेदात् चतुर्थत्व मापनः, 'विश्ववेदाः' सर्व वित् सर्वत्रस्थत्वात्, 'ब्रह्मणः पुत्रः' ईश्वरस्य तनय प्रसिद्धः आदिसृष्टि इति रूपत्वात् 'मा' माम् 'अनुजानातु' अनुज्ञा करोतु। 'खात्र:' श्वापदभयात् त्राता, प्रचेता' प्रहज्ञान:, 'मैत्रावरुणः' मित्रस्य सूर्यस्य वरुणस्य-चन्द्रस्य च अंगः, तेजोरूपत्वात् 'मा' माम् 'अनुजानातु' अनुज्ञां करोतु । 'विरूपाक्षाय' विरूपाक्ष नामतः प्रसिद्धाय १, ‘दन्ताञ्जये' दन्ता जिनामतः प्रसिद्धाय २, 'समुद्राय' समुद्रनामतः प्रसिद्धाय ३, রূপে প্রসিদ্ধ , আপনি আমাকে অনুজ্ঞা করুন ; আপনি শ্বাপদ ভীতি হইতে ত্ৰাণকৰ্ত্তা, প্রবৃদ্ধজ্ঞান শীল, সূৰ্য্য চন্দ্রের অংশ স্বরূপ, হইতেছে, আপনি আমাকে অনুজ্ঞা করুন ; বিরূপাক্ষ, ১ দস্তাঞ্জি, ২ সমুদ্র, ৩ বিশ্বব্যচা, ৪ তুৰ্য্য ৫ বিশ্ব १३ म For Private And Personal Use Only
SR No.020627
Book TitleSamvedasya Mantra Bramhnam
Original Sutra AuthorN/A
AuthorSatyabrata Samasrami
PublisherCalcutta
Publication Year1873
Total Pages145
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy