SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० ख० २-४ उपाहि सहख पोष सुभगे रगणा ॥ ३॥ किं पत्मना ॥ मोव्यत्वपः मूव्या छिद्यमानया ददातु वोर शतदाय नख्यम् ॥४॥ यास्ते राके सुमतयः मुपेगमा याभि ईदासि दाशुषे वमूनि ॥ ताभि ! अद्य सुमना 'अहं' भर्ता सुष्टु ती 'सुस्तता' 'सुहवां शोभनाह्वानां 'राकां' अमावाश्यां तिथि-कालं 'हुवे' आह्वयामि । 'सुभगा' सौभाग्यवती सा देवी 'नः अस्माकं एतत् आह्वानं 'शृणोतु; किञ्च ‘मना आमना स्वयमेव 'बोधतु' बुध्यतु । अपिच सेवदेवो 'अपः' भविष्यमाणान् कर्मरुपान् पुत्रादीन् 'अच्छिद्यमानया' अभजामानया सूच्या वेधनयन्त्रण 'सोवातु' । अपरञ्च 'मतदायुमुख्यम्' शतदायुषु बहु-दानक्षमेषु मुख्यम् एवं 'वीर' पुत्र ‘ददातु' ॥ ३ 'सुभगे' सौभाग्यवति ! 'ते' तव 'या' 'सुपेशसः' सुरूपाः 'मुमतयः' 'याभिः' सुरुष-पुमतिभिः ‘दाशुषे यजमानाय 'वसूनि' धनानि 'ददासि', 'ताभिः' मतिभि: साकं 'सुमनाः' प्रसन्नचित्तस्व नः' अस्मभ्यम् ‘सहस्रपोष' बहु-प्रतिपालकं पुत्र रराणा' ददामा सती 'अद्य' 'उपागहि' समागच्छ ॥४ সুন্দর স্তবে আহ্বানের উপযুক্ত অমাবশ্যা তিথিরূপ দেবতাকে আমি (ভর্তা) আহ্বান করিতেছি। সৌভাগ্যবতী সেই দেবী আমাদের এই আহ্বান শ্রবণ করুন এবং আহ্বানের অভিপ্রায় আপনা হইতেই বুঝিয়া লউন। অপরঞ্চ ভবিষ্যমাণ পুত্ৰাদিকে যাহা ভাঙ্গিবার নহে এরূপ সূচি দ্বারা সীবন (সেলাই করুন এবং বদান্যা-গণ্য প্রপুত্র দান করুন। For Private And Personal Use Only
SR No.020627
Book TitleSamvedasya Mantra Bramhnam
Original Sutra AuthorN/A
AuthorSatyabrata Samasrami
PublisherCalcutta
Publication Year1873
Total Pages145
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy