________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७० २ ख० १-२।
८१ प्रतितिष्ठामि : राष्ट्र प्रत्यक्षेष प्रतितिष्ठामि गोषु । प्रति-प्राणे प्रतितिष्ठामिण्टौ प्रत्यनेष ॥ प्रतिविछाम्यात्मनि ॥ २ ॥ प्रतिद्यावाष्टथिव्योः प्रति
हे अग्ने ! 'प्रतिक्षत्रे' क्षक्ष प्रति प्रत्येक वेश्मनि 'प्रतितिष्टामि' प्रतितिष्ठे यम् प्रथिततया प्रतिष्ठितीभवेय मित्यर्थः। 'राष्ट्र राज्यमध्ये च तथैव गुणवत्तया 'प्रत्यश्वेषु' अखम प्रति प्रतितिष्ठामि' सुचालकतया प्रतिष्ठितो भषेयम् । 'गोषु' गो-प्रभृतिपशुषु च तथैव पालकतया । 'प्रतिप्राणे' प्राण प्राणं प्रति प्राणिमात्रे 'प्रतितिष्ठामि' सुहृत्तया प्रतिष्ठितो भवेयम् । 'पुष्टौ' पुष्टिविषये वलादौ च तथैव वलवत्तया । 'प्रत्यङ्गेषु' हस्त-पदा दिषु 'प्रतितिष्ठामि' दाढी-कर्मोपयुक्तात्वादिमा प्रतिष्ठितो भवे. यम्। 'पामनि' वर्ग च तथैव जानवत्तया प्रतिष्ठितो भवेयम् ॥ २॥ ছেন, বহুতর দুগ্ধবতী সেই ধেনুকে উত্তরোত্তর বর্ষে অত্যধিক দুগ্ধদাত্রী কর । ১। | হে অয়ে! আমি যেন বিখ্যাত হওত প্রতি ক্ষত্রিয় গৃহে প্রতিষ্ঠিত হই, রাজ্য মধ্যেও গুণবত্তা প্রচার হওত যেন প্রতিষ্ঠিত হই, এবং প্রতি অশ্বেতে সুচালক গুণে যেন প্রতিষ্ঠিত হই, সেইরূপ গােপ্রভৃতি পশুবিষয়েও যেন পালন কারিতা গুণে প্রতিষ্ঠিত হই, এমন কি প্রাণিমাত্রেতেই সৌহৃদ্য গুণে যেন প্রতিষ্ঠিত হই, এইরূপ পুষ্টি-বিষয়ে, বলাদি বিষয়ে, २-- अग्निदेवता। विष्ट पछन्दः। जपे विनियोगः । ' " प्रतिक्षत्र इत्येषा व्याहृति पति” गी• ३, ।
For Private And Personal Use Only