________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
20
भन्वब्राह्मणम् ।
शषि ॥ इन्द्र आमोत्सोरपतिः मतक्रतुः कोनाशा
श्रमन्मरुतः सुदानवः खाहा ॥ १६ ॥
दातारः, 'मरुतः ' वायु- विशेषाः, 'कौनाशाः वर्षण-कर्त्तारः,
आसन् अभूवन् ॥ १६ ॥
উৎপত্তিতে সহকারী, কল্যাণ-প্রদ, মরুৎ নামক বায়ু বিশেষেরাও বর্ষণকারী হইয়াছেন ৷৷ ১৬ ॥
॥ इति सामवेदीये मन्त्र - ब्राह्मणे द्वितीय प्रपाठकस्य
प्रथमः खण्डः
Acharya Shri Kailassagarsuri Gyanmandir
अथ द्वितीयः खण्डः ।
* प्रथमा हव्यवास मा धेनुर भवद्यमे ॥ सा नः पथखती दुहा उत्तरामुत्तराट् समाम् ॥ १ ॥ प्रतिक्षत्रं
हे अग्रहायण देवते ! 'सा' 'हव्य वास' हविषि पयोलचणे कारणतया वसति या तथारूपा, 'धेनुः' 'यमे' धर्मराजस्य तोवार्थ 'प्रथमा' अग्रग्रा 'अभवत्' भवति । 'सा' तां 'पयवती' पयखतीं बहुतर- दुग्धवतीं धेनुं 'उत्तराम् उत्तराम्' उत्तरोत्तरं 'समां' वर्ष 'दुहां' अध्यधिक दुग्धदायिणों कुरु इति शेषः ॥ १ ॥
হে আগ্রহায়ণী দেবতা! ধর্মরাজের পরিতোষার্থ যে ধেনু সৰ্ব্ব 'প্রথমে দুগ্ধরূপ হবির কারণরূপে আবির্ভূত হইতে
१६ – इन्द्रो देवता । जगतौच्छन्दः । यववरुप्राशने विनियोगः ।
" तमुल्य मधुना संयुत मिति यवानाम् गौ० २,८ ।
* " अग्रहायण्यां वलि हरणम्" गो० २, टा १- आग्रहायणी देवता ।
अनुष्ट पकन्दः।
होमे विनियोगः ।
For Private And Personal Use Only