SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 20 भन्वब्राह्मणम् । शषि ॥ इन्द्र आमोत्सोरपतिः मतक्रतुः कोनाशा श्रमन्मरुतः सुदानवः खाहा ॥ १६ ॥ दातारः, 'मरुतः ' वायु- विशेषाः, 'कौनाशाः वर्षण-कर्त्तारः, आसन् अभूवन् ॥ १६ ॥ উৎপত্তিতে সহকারী, কল্যাণ-প্রদ, মরুৎ নামক বায়ু বিশেষেরাও বর্ষণকারী হইয়াছেন ৷৷ ১৬ ॥ ॥ इति सामवेदीये मन्त्र - ब्राह्मणे द्वितीय प्रपाठकस्य प्रथमः खण्डः Acharya Shri Kailassagarsuri Gyanmandir अथ द्वितीयः खण्डः । * प्रथमा हव्यवास मा धेनुर भवद्यमे ॥ सा नः पथखती दुहा उत्तरामुत्तराट् समाम् ॥ १ ॥ प्रतिक्षत्रं हे अग्रहायण देवते ! 'सा' 'हव्य वास' हविषि पयोलचणे कारणतया वसति या तथारूपा, 'धेनुः' 'यमे' धर्मराजस्य तोवार्थ 'प्रथमा' अग्रग्रा 'अभवत्' भवति । 'सा' तां 'पयवती' पयखतीं बहुतर- दुग्धवतीं धेनुं 'उत्तराम् उत्तराम्' उत्तरोत्तरं 'समां' वर्ष 'दुहां' अध्यधिक दुग्धदायिणों कुरु इति शेषः ॥ १ ॥ হে আগ্রহায়ণী দেবতা! ধর্মরাজের পরিতোষার্থ যে ধেনু সৰ্ব্ব 'প্রথমে দুগ্ধরূপ হবির কারণরূপে আবির্ভূত হইতে १६ – इन्द्रो देवता । जगतौच्छन्दः । यववरुप्राशने विनियोगः । " तमुल्य मधुना संयुत मिति यवानाम् गौ० २,८ । * " अग्रहायण्यां वलि हरणम्" गो० २, टा १- आग्रहायणी देवता । अनुष्ट पकन्दः। होमे विनियोगः । For Private And Personal Use Only
SR No.020627
Book TitleSamvedasya Mantra Bramhnam
Original Sutra AuthorN/A
AuthorSatyabrata Samasrami
PublisherCalcutta
Publication Year1873
Total Pages145
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy