SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०० _मन्त्र-ब्राह्मणम् । मनीषया॥ भद्रा हि नः प्रमति रख सत्सद्यग्ने सख्ये मारिषामा वयं तव ॥२॥ भरा मेध्य कणवामा रवीषि ते चितयन्तः पर्वणा पवेगा वयं ॥ जीवातवे प्रतराय साधया धियोऽग्ने सख्य मारिषामा वय न्तव.३॥ इति शेषः । 'हि' यतः, 'नः' अस्माक', 'अस्य' अग्ने : प्रसादात्, 'भद्रा' कल्याणी 'प्रमतिः' प्रक्वष्टा मतिः, 'संसदि' सभायां जायते; हे 'अग्ने !' 'तव' 'सख्य' सख्यतया अवस्थिताः वयं सर्वे, के नायनान दुरात्मना'मा' 'रिषामा' मा हिंसिस्महि ॥२॥ • हे 'अग्ने !' त्वदर्थं, 'ध्व' यज्ञदारु, भवाम' आहरामः, 'हवींषि' चरु प्रभृतीनि, 'पर्वणा पर्वणा' पर्वणि पर्वणि, 'चितयन्तः' उत्पादयन्तः, 'कणवामा' सम्पादयामः, निर्व पामइति यावत्, किमर्थं ?–'प्रतरां सुदीर्घकालं, 'जौवात' जीवनाय, किञ्च ‘धियः' कम्माणि 'साधया' सफलानि कुरु, शिष्टं पूर्ववत् ॥ ३ ॥ প্রসন্নতাতেই আমাদের, সভাতে কল্যাণদায়িনী প্রকৃষ্টবুদ্ধি হইয় থাকে, হে অগ্নে! তােমার সখ্যভাবে অবস্থিত আমরা সকলে, যেন কোন দুরাত্মাদি কর্তৃক নষ্ট না হই ॥ ২॥ হে • অগ্নে ! দীর্ঘায়ুর নিমিত্ত আমরা যজ্ঞকাষ্টের আহরণ ও পৰ্ব্বে পর্বে চরু প্রভৃতি হব্য সকলের সম্পাদন করিয়া, তোমাকে দান করি, তুমি আমাদিগের কাৰ্য্য-সকল সফল কর, আমরা তােমার সহিৎ সখ্যভাবে অবস্থিত, আমাमित्राटक (शन (कान कोश रिमा ना करत ॥ ७॥ २, ३,५ - एषां त्रयाणां अग्निमारते देवते । जगती छन्दः । परिसमूहने विनियोगः । इम स्तोममिति त्यचेन परिसमूहेत् गों४, ५ । For Private And Personal Use Only
SR No.020627
Book TitleSamvedasya Mantra Bramhnam
Original Sutra AuthorN/A
AuthorSatyabrata Samasrami
PublisherCalcutta
Publication Year1873
Total Pages145
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy