________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४
मन्त्र-ब्राह्मणम् ।
एवं मर्गो देवख धीमहि धियो यो नः प्रचोदयात् ॥ २८ भूर्भुवखरो ॥ ३० ॥ सुखवः सुखवसं मा कुरु यथात्वय् सुश्रवः सुश्रवा देवेष्वव मह सुश्रवः सुश्रवा इत्याह – 'य:' देवः ‘नः' अस्माकं 'धियः' बुवौः 'प्रचोदयात्' प्रकृष्टं यथा स्यात् तथा चोदयति प्रेरयति ॥ २८ ॥
'भूः' भूलोकः । 'भुवः' अन्तरीक्षलोकः । 'ख' दालोकः । एषु त्रिषु लोकेष्वेव 'ओ' आत्मा व्यापकः ॥ ३०॥
हे 'सुश्रवः' सुष्ठु श्रवो यगः यस्य तथाविध ! दण्ड ! 'मा' 'मां' सुश्रवसं 'कुरु' । हे 'सुश्रवः ! त्व' यथा 'देवेषु' दीप्यमानेषु पदार्थसमूहेषु 'सुश्रवा:' सुविख्यातः, हे 'सुश्रषः !' 'ब्राह्मणेषु' मध्ये 'अहम्' अपि एवं' 'सुश्रवाः' 'भूयासम् ' ॥ ३१ কর্তৃক উপদিষ্ট) তেজের চিন্তা করি। যে দ্যোতমান আমাদের বুদ্ধি বৃত্তিকে উৎকৃষ্ট পথে প্রেরণ করেন ।২৯
এই ভূলোক । এইভুব (অন্তরীক্ষ) লোক। এই স্ব: (স্বর্গ অথবা দ্যু) লোক। -এই লোকয়েতেই ওঁ (আত্ম।) সৰ্ব্বব্যাপক রূপে ভাসমান রহিয়াছেন। ৩০
হে প্রথিত-কীৰ্ত্তে দণ্ড ! আমাকে প্রথিত-কীর্ত্তি কর। হে প্রথিত-কীৰ্ত্তে ! দীপ্যমান পদার্থ সমস্তের মধ্যে তুমি যেরূপ সুবিখ্যাত, হে সুবিখ্যাত! আমিহ যেন ব্রাহ্মণগণের মধ্যে সেইরূপ সুবিখ্যাত হই ।৩১
२९- अग्नि देवता । गायत्रीच्छन्दः । उपदेश - कर्मणि विनियोगः । ३० -- अग्रि देवता । यजुः । उपदेश कर्मणि विनियोगः ।
For Private And Personal Use Only