SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मन्त्र-प्राधणम् । योसब माअशसियो अरातिभ्यः खन्वयनमसि ।।१९।। }'तर!' 'मा' मा 'योपाय रक्षय , हे 'नाथ!' 'मा' मां भोपाय' रषय, वैस: ?-'प्रशसिभ्यः' करकर्मभाः । 'प्रा. तिभ्यः शत्रुभाः। तरः ख 'स्वस्बयन' कखाणकारणम् 'अधि' भवसि यतस्तत एवेव प्रार्थितम् ॥ १८ ॥ হে তুর! আমাকে রক্ষা কর, হে নাথ ! আমাকে রক্ষা কন, কুকৰ্ম্মা শব্ৰুদিগ হইতে রক্ষাকর, হে তুর! তুমি যেরপে বস্ত্যয়ন স্বরূপ হইতে থাক এই রূপ প্রার্থনা कबिकि रति चामवेदो मन्सबामे पर खण्डः समाप्तः। ॥ अथ सप्तम-खण्डः ।। . *हत अत्रिणा क्रिमिईतस्ते जमदग्निना गोतमेन तिनौकतो ऽत्र व त्वा क्रिमे ! ब्रह्मवद्यमवद्यं ।। 'अत्रिणा' ऋषिणा 'ते' तव पूर्व पुरुषः 'क्रिमिः' 'हसः'. हिसितः, 'जमदग्निना' ऋषिणा 'तिनौकतः' तमूकतः स्वल्पी তােমার পৃষ্ঠদেশে অবস্থিত পুরুষ অত্রি ঋষি কর্তৃক १९-दण्डीदेवता । यनुः । दहस्थापने विनियोगः । "तुरगीपायेति सातकः संवेशन बेलायां वेशवं दमुपनीयोहधीत खल्ययनार्थ" ४,। १-मादयो देववा: । हतौलन्दः । कमिपातने विनियोगः । * खण्डे स्थिता: मर्च एव कृमि मनाः । "इतस्ते पविणा क्रिमिरिवि किमिमन्त्र देशमहिरभ्य क्षन अपत्" गों ४, ६ । For Private And Personal Use Only
SR No.020627
Book TitleSamvedasya Mantra Bramhnam
Original Sutra AuthorN/A
AuthorSatyabrata Samasrami
PublisherCalcutta
Publication Year1873
Total Pages145
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy