SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५० ५ख० ३-५ । ११५ निश्लिषो घोरान् विघनान् विहामिव स्वाहा ॥ ४॥ जधायां मे यतोयत: पाष्णों रुत्ततानधि || पादयो विकिरान् घोरान् विघनान विबृहामिव स्वाहा ॥५॥ परिबाधं यजामहे णुजघ शवलोदर॥ यो नोयं गान्ते तादृशान् ‘घोरान्' 'विघनान्' 'व:' युस्मान् वैश्ववणान. 'अक्षणार्थ्या' अषियुगलात् 'जरुभ्यः' जरुदयस्य सर्वतश्च विहामि ॥ ४ ॥ 'मे' मम अङ्गषु अधि' अधिकारिण: वैश्रवणान् ; कीदृशान् ? - 'जङ्घाभ्यां' 'उत्' उपरिष्टात् स्थितान्' 'पाणः' गुलफाधोभागयो: यतो यतः सर्वतः स्थितान् पादयोः च 'यतः' यत्र यत्र स्थितान्, 'तान्' तादृशान् 'विकिरान्' विक्षेपकान 'घोरान' विघनान व युस्मान् ‘विवहामि ॥ ५ ॥ ____'यः' 'अयं' यक्षः 'नः' अस्मभ्यं 'दानाय' 'भगाय' ऐ वाय 'च' परिबाधते अभीष्ट फल दातृन् देवानिति यावत्, तम् যােগ হইবে এবম্বিধ ভীতি শূন্য, অতএবই ভয়ানক-সৰ্ব্বথা বিনাশন, যক্ষ বলিয়া প্রসিদ্ধ তােমাদিগকে অক্ষিযুগল হইতে উরুদ্বয় হইতে দূরীভূত করিতেছি । ৪। আমার অঙ্গে অধিকার করিয়া বর্তমান, অর্থাৎ জঙ্াদ্বয়ের উপরি ভাগে অবস্থিত, পাদদ্বয়ের যে টুকু স্থান ব্যাপিয়া অবস্থিত, বিক্ষিপ্ত কারক, অতএবই ভয়ানক, ও সর্বথা বিনাশন, যক্ষ নামে প্রসিদ্ধ তােমাদিগকে সেই সেই স্থান হইতে দুরীভূত করিতেছি। ৫। For Private And Personal Use Only
SR No.020627
Book TitleSamvedasya Mantra Bramhnam
Original Sutra AuthorN/A
AuthorSatyabrata Samasrami
PublisherCalcutta
Publication Year1873
Total Pages145
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy