________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्र-ब्राह्मणम्।
॥अथ प्रथमः प्रपाठक:श्री
प्रथम-खण्डः ।
ओ। देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपति मगाय । दिव्यो गन्धर्वः केतपः केतन्नः पुनातु वाचस्पतिर्वाचन्नः खदतु ॥१॥ काम वेद ते नाम मदो नामासि समानया
हे 'देव' द्योतमान ! 'सवितः' ! जगत्-प्रसवितः ! त्वम् ‘यनं' इदं कम ‘प्रसुव' अनुजानीहि ; 'भगाय' कर्म-फलभाजनाय 'यज्ञपति' यजमानं माम "प्रसुव' अनुजानीहि, अनुष्ठित-कम्म-फल-भाजं मां कुरुतेति यावत्। किञ्च, 'दिव्यः'
হে দ্যোতমান জগৎপ্রসবিতা দেবতা! তুমি এই কৰ্ম্ম অবগত হও এবং এই কর্মের ফলভাগী করণার্থ আমাকে
१ -- परमधि-प्रजापति षिः । यजुः । सविता देवता। यावन्न भवति सष्यन्तरीपन्यासः, नादर्दष एक ऋषिरित्य व सर्वव। विनियोगस्त
यविकारतचनानमागद वगन्न व्यः ।
मा.श्री. कैलाननागर सरि जान मंदिर श्री महावीर जैन आराधना केन्द्र, कोवा पा. क.
For Private And Personal Use Only