________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१प्र० १ख० ७ -८म० ।
Acharya Shri Kailassagarsuri Gyanmandir
शिवा अरिष्टा पतिलोक गमेयम् ॥८॥ अग्निरे तु प्रथमो देवताभ्यः सो स्यै प्रजां मुञ्चतु मृत्युपाशात् । तदयं राजा वरुणोनु मन्यतां यथेयं स्त्री पौत्र मन्त्ररोदात् स्वाहा ॥ १ ॥ इमा मग्नि
'नः' अस्माकम् 'पतिः पाता देव: 'मे' मदर्थं 'पन्या" पन्यानम् 'प्रकल्पताम्' प्रकरोतु, 'या' येन पथा, कोदृशेन ' 'शिवा' शिवेन कलप्राणमयेन 'अरिष्टा' अरिष्टे न विघ्वशून्येन 'पतिलोकम्' पतिकूलं 'गमेयम्' गच्छेयम् अहमिति शेषः ॥ ८ ॥
'देवताभ्य:' देवतानां' 'प्रथम:' मुख्यः 'अग्निः' 'रतु' त्रागच्छतु आगत्य च 'स' 'अस्य' अस्याः भाविनीं 'प्रजा' सन्तति ततिं 'मृत्प्रपाशात्' अकाल-मरण-भयात् 'मुञ्चतु'; 'अयं' 'राजा' राजमान: वरुणः 'तत्' तथा अनुमन्यतां यथा" 'इयं स्त्री' 'पोत्रम् पुत्रसम्बन्धि 'अम्' पाप-मूलकं शोकं प्राप्य 'न रोदात् रोदनं न कुर्य्यात् ; नैव प्राप्नुयादिति यावत् ॥८ ॥
অমাদিগের পাতা, আমাদের জন্য সেই পথ কল্পিত করুন যে কল্যাণময় বিঘ্নশূন্য পথে পতি-কূল-কাৰ্য্য-নিৰ্ব্বাহ করিতে পারি ॥৮
দেব-শ্রেষ্ঠ অগ্নি আগমন করুন ; তিনি এই কন্যার ভবি ষ্যৎ সন্ততিগুলিকে মৃত্যুভয় হইতে মুক্ত করুন ; এই রাজমান রজনি দেবতা সেইরূপ অনুমতি করুন যাহাতে এই স্ত্রী পাপমূলক পুত্রশোক প্রাপ্ত হইয়া ক্ৰন্দন না করেন ॥৯
८ - दिपाद जगतीच्छन्दः । पतिदेवता । पदप्रवर्त्त ने विनियोगः ।
- श्रतिजगतीच्कन्दः । अनिaar | श्राजा होमे विनियोगः ।
For Private And Personal Use Only