________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५
१प्र० ७ख० ८-११। नो देवा: परिदत्तेह सर्वे ॥ १० ॥ ग्रोमो हेमन्त उतनो वसन्तः शरवर्षाः मुवितन्नो अस्तु ॥ तेषा मतूनाए गत-शारदानां निवात एषा मभये स्याम ||१|| इह
आवहाः नायकः, 'तस्मै देवाय, 'इह न इहलोके स्थितान् अस्मान्, 'परिदत्त' समर्पयत, ।। १० ॥
'ग्रीष्मः' ग्रीष्मऋतुः, 'हमसः' हेमन्तऋतुः, 'उत' अपिध, 'बसन्तः' वसन्त ऋतुः, 'शरत्' शरत्ऋतुः, 'वर्षा' वर्षाऋतुः, 'न:' अस्माकम्, एते निर्दिष्टा: षट् ऋतवः! यूयं मया प्राधान्त , यत् इदं अस्माक कम्म, तत्, युमत्-प्रसादेन 'सुक्तितं सुखम् 'अस्तु' भवतु, किञ्च यत्र कम्मणि ते ऋतवः 'शत-शारदानां भूयः प्रत्यावर्तनेन वहु-शरद्-विशिष्टानाम्, 'तेषां' 'एषां ऋतुमा 'अभये' निर्भये, निवाते' प्राश्रये, 'स्याम' निर्भया भवेम ।। ११ ॥ স্থানে, যে দেব লইয়া যাইতেছেন, সেই দেবেতে ইহলোেক স্থিত আমাদিগকে সমর্পণ করুন, এই হবি আপनारज मगर्भित रेल ॥ १० ॥ | গ্রীষ্ম ঋতু, হেমন্ত ঋতু, এবং বসন্ত ঋতু ও শরৎ ঋতু, বর্ষা ঋতু, আমাদিগের সম্বন্ধে বৰ্তমান এই সকল ঋতুগণ! তাে মরা আমাদিগকর্তৃক প্রথিত হইতেছ—আমাদিগের অনুষ্ঠিত এই কৰ্ম্ম তােমাদিগের প্রসাদে উত্তম রূপে সম্পন্ন হউক ;
१.---विश्वे देवा देवताः । विष्ट पछन्दः । आज्यहीमे विनियोगः । ११---- ऋतवी देवताः । विष्ट प्छन्दः । श्राज्यहीमे विनियोगः ।
For Private And Personal Use Only