________________
Shri Mahavir Jain Aradhana Kendra
८४
www. kobatirth.org
मन्त्र- ब्राह्मणम् |
मुगभ्यनु सखा यूथाः ॥ ६ ॥ श्रन्तं देवेभ्यो हविः।৩ यत्पशुर्मायु महतत रोपनि राहत | अग्नि र्मा तस्मा देनसो विश्वान्मञ्च त्वथ् हमः ॥ ८ ॥ अग्ना वग्निच हे पशो ! त्वं ' देवेभ्यः' देवार्थं ' हविः' भच्यम् इति ' आ'तम्' गृहीतम् ॥ ७ ॥
हे अग्ने ! अयं ' पणः' 'यत' यावत् परिमितम् 'आयु: ' अकृत' प्राप्तषान् भोग्यत्वनेति शेषः, तत् त्वं जानासोति वाक्यान्वयः । किञ्च 'ऋत:' ऋतं यज्ञ' 'रोपहि:' स्थापयिटभि: अस्माभिः ८ आहत' अयं पशु राहन्यते इति त्वं वेत्सि । ‘ सः' ' त्वम्' ' अग्नि' 'ह' निश्चयम् ' तस्मात्' आयुषो नूग्नोकरणरूपात् एनसः पापात् 'मा' मां (न केवलं मामेव ) अपितु 'विश्वान्' सर्व्वानेव याञ्जिकान् ' मुच्च' मोचय ॥ ८ ॥ প্রদান করুক, তোমার সোদর ভ্রাতাও অনুমতি প্রদান করুক, তোমার সখা অনুমতি প্রদান করুক, অপরাপর তোমার দলপ্রবিষ্টেরাও অনুমতি প্ৰদান করুক ৷৷ ৬ ৷৷
"
হে পশে৷ ! তুমি দেবতাদিগের নিমিত্ত হবি (ভক্ষ্য) রূপে গৃহীত হইয়াছ ॥ 7 ॥
হে অগ্নে ! এই পশু যাবৎ পরিমিত আয়ু প্রাপ্ত হইয়াছিল, তাহা তুমি জ্ঞাত আছ, এবং সত্য যজ্ঞানুষ্ঠায়ি আমা
-1
Acharya Shri Kailassagarsuri Gyanmandir
६ - पश्च देवता । यजुः । अनुमन्त्रणे विनियोगः ।
हत्वा चानु मन्त्रयेतानुत्वा माता मन्यतामिति गो० ३,०। ७- पशु देवता । यजुः । उदक-सेचमे विनियोगः । आत' देवेभयो हविरित्यथैनामुदगुत् सृप्य गो० २, हा
- अग्नि देवता । अनुष्टुप्छन्दः । होमे विनियोगः । पितृ-देवत्यं संज्ञायां जुहुयात् यत् पशु मांयुक्तेति गो० ३, ९ ।
For Private And Personal Use Only