________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२
मन्न-बामणम् । पोशान कर्म कुरु मा दिवा खाप्सी:॥ २६ ॥ इयं दुरतात्परिवाधमाना वसे पवित्र' पुनती म भागात् । प्राणापानाभ्यां ब्बलमाहरन्तीखमा देवो सुभगा मेंखलेयम् ॥३७॥ ऋतस्य गीती तपसः परखी नतो रक्षः
हे आयुष्मन् ! 'समिधम्' समित् काष्ठम् 'प्राधेहि' आधानं कुछ अग्नाविति शेषः, प्रत्याह मिति विवेकः । 'अपः' 'अशान' आचमनोदकं प्रतिकम प्राशय । 'क' गुरु-सेवा 'कुरु' नित्य मिति भावः। 'दिवा' अहनि 'मा स्वापुसौ;' शयनं मा कार्षीः ॥ २६ ।।
इयं' 'मेखला' 'दुरुतात्' व्रात्य-नाम-दुरपवाद वचनात् 'परिवाधमाना' अपसारयन्ती 'वर्ण, ब्राह्मणाख्य 'पवित्र' हिजवे न विशुचं 'पुनती' कृतवती सती 'मे' ममान्तिके 'आ अगात्' आगतवती ; 'इयं' मेखला 'प्राणापानाभ्यां' शरीरस्थ वायुभ्यां वलम्' 'आहरन्ती' सम्पादयन्ती सती 'सुभगा' कल्याणी 'स्वसा देवी' भगिनी इव भवति ॥ २७ ॥
| হে আয়ুষ্মন্ ! প্রতি দিন তুমি অগ্নিতে সমিৎ প্রক্ষেপ করি অর্থাৎ নিত্য হােম করিব। সতত আচমন করিবা অর্থাৎ গুচি থাকিবা। গুরুর সেবায় রত থাকিবা। কদাপি দিবসে নিদ্রিত হইবা না।২৬
ব্রাত্য রূপ দুরপবাদের বাধক রূপী এই মেখলা বিপ্র
२६-अग्नि देवता । यजुः । उपदंश-कर्मणि विनियोगः । २७- अग्नि देवता ! इणिक छन्दः । मेखला परिधापने विनियोगः ।
For Private And Personal Use Only