Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
Catalog link: https://jainqq.org/explore/002780/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ 000 siMghI jaina grantha mA lA [ granthAMka 42] saMsthApaka sva0 zrImad bahAdura siMha jI siMghI 00000 saMrakSaka zrI rAjendra siMha siMghI tathA zrI narendra siMha siMghI vi. saM. 2013] pradhAna saMpAdaka tathA saMcAlaka AcArya jina vijaya muni BERI DAICHAND JE SINGH zrI 000 00000 45 zrI jinapAlopAdhyAdi - saGkalita kharataragaccha bRhadgurvAvali saMpAdaka jina vijaya muni, purAtattvAcArya .[. adhiSThAtA - siMghI jaina zAstra zikSApITha ] [prakAzaka ] siMghI jaina zAstra zikSA pI Tha bhAratIya vidyA bhavana, baMbaI Jie Good 00000 0000 0000000 [ mUlya 7-0-0 Page #2 -------------------------------------------------------------------------- ________________ Page #3 -------------------------------------------------------------------------- ________________ GA. RasinilmmuniLB mamimatmi mA vargavAsI sAdhucarita zrImAn DAlacandajI siMghI bAbU zrI bahAdura siMhajI siMghIke puNyazloka pitA janma-vi. saM. 1921, mArga, vadi6) svargavAsa-vi. saM. 1984, poSa sudi / INDIA FISHMAHARIDAIANDARI itentiommunitunition Page #4 -------------------------------------------------------------------------- ________________ T umsm Himmunitmendments" FImamimicair SuhRamai dAnazIla-sAhityarasika - saMskRtipriya kha0 bAbU zrI bahAdura siMhajI siMghI ajImagaMja-kalakattA janma tA. 28-6-1885) [mRtyu tA. 7-7-1944 . Theppamoryamane Thromittimoniu e DormindianSamm Page #5 -------------------------------------------------------------------------- ________________ Page #6 -------------------------------------------------------------------------- ________________ siMghI jaina grantha mA lA ***************[ granthAMka 42 ]************** zrI jinapAlopAdhyAdi- saGkalita kharataragaccha bRhadgurvAvali SRI DALCHAND JI SINGHI Wan zrI DAnacaTajI siMdhI Wan SINGHI JAIN SERIES ***************[ NUMBER 42]*********** KHARATARA GACCHA BRIHAD GURVAVALI (A COLLECTION OF WORKS OF JINAPALA UPADHYAYA AND OTHERS RELATING TO THE SPIRITUAL LINEAGE OF THE EMINENT ACARY AS OF THE KHARATARA GACCHA) Page #7 -------------------------------------------------------------------------- ________________ SINGHI JAIN SERIES A COLLECTION OF CRITICAL EDITIONS OF IMPORTANT JAIN CANONICAL, PHILOSOPHICAL, HISTORICAL, LITERARY, NARRATIVE AND OTHER WORKS IN PRAKRIT, SANSKRIT, APABHRAMSA AND OLD RAJASTHANI. GUJARATI LANGUAGES, AND OF NEW STUDIES BY COMPETENT RESEARCH SCHOLARS ESTABLISHED IN THE SACRED MEMORY OF THE SAINT LIKE LATE SETH SRI DALCHANDJI SINGHI OF CALCUTTA BY HIS LATE DEVOTED SON DANASILA-SAHITYARASIKA-SANSKRITIPRIYA SRI BAHADUR SINGH Singhi DIRECTOR AND GENERAL EDITOR ACHARYA JINA VIJAYA MUNI PUBLISHED UNDER THE EXCLUSIVE PATRONAGE OF SRI RAJENDRA SINGH SINGHI AND SRI NARENDRA SINGH SINGHI BY THE DIRECTOR OF SINGHI JAIN SHASTRA SHIKSHAPITH BHARATIYA VIDYA BHAVAN BOMBAY Page #8 -------------------------------------------------------------------------- ________________ KHARATARA GACCHA BRIHAD GURVAVALI (A COLLECTION OF WORKS OF JINAPALA UPADHYAYA AND OTHERS RELATING TO THE SPIRITUAL LINEAGE OF THE EMINENT ACARYAS OF THE KHARATARA GACCHA) COLLECTED AND EDITED FROM VARIOUS OLD MANUSCRIPTS V. E. 2012] ACHARYA, JINA VIJAYA MUNI (Honorary Member of the German Oriental Society, Germany; Bhandarkar Oriental Research Institute, Poona; Vishveshvranand Vaidic Research Institute, Hosiyarpur; and Gujarat Sahitya Sabha, Ahmedabad.) Honorary Director, Rajasthan Oriental Research Institute, Jaipur. General Editor, Rajasthan Puratan Granthamala; etc. Vol. 42] BY RIVALCANO JISING ardlii jihii PUBLISHED BY THE ADHISTHATA Singhi Jain Shastra Shikshapith BHARATIYA VIDYA BHAVAN BOMBAY (First Edition) [1956 A. D. [Price Rs. 7-0-0 Page #9 -------------------------------------------------------------------------- ________________ kalakattA nivAsI sAdhucarita-zreSThivarya zrImad DAlacandajI siMghI puNyasmRtinimitta pratiSThApita evaM prakAzita siMghI jaina grantha mA lA [jaina Agamika, dArzanika, sAhityika, aitihAsika, vaijJAnika, kathAtmaka-ityAdi vividhaviSayagumphita prAkRta, saMskRta, apabhraMza, prAcInagUrjara - rAjasthAnI Adi nAnAbhASAnibaddha sArvajanIna purAtana vAGmaya tathA nUtana saMzodhanAtmaka sAhitya prakAzinI sarvazreSTha jaina granthAvali] pratiSThAtA zrImad-DAlacandajI-siMghIsatputra kha0 dAnazIla-sAhityarasika-saMskRtipriya zrImad bahAdura siMhajI siMghI co BANDAR PISO BE VLEE vAkacara mijI mizrA pradhAna sampAdaka tathA saMcAlaka AcArya, jina vijaya muni adhiSThAtA-siMghI jaina zAstra zikSApITha saMrakSaka zrI rAjendra siMha siMghI tathA zrI narendra siMha siMghI prakAzanakartA-adhiSThAtA siMghI jaina zAstra zikSA pITha bhAratIya vidyA bhavana, bambaI prakAzaka - jayantakRSNa, ha. dave, oNnararI DaoNyarekTara bhAratIya vidyA bhavana, caupATI roDa, bambaI, naM. 7 mudraka- lakSmIbAI nArAyaNa caudharI, nirNayasAgara presa, 26-28 kolabhATa sTrITa, bambaI, naM, 2 Page #10 -------------------------------------------------------------------------- ________________ zrI jinapAlopAdhyAyAdi-vidvatkartRka kharataragacchabRhadgurvAvali saGgrAhaka evaM saMpAdaka AcArya, ji na vi jaya muni oNnararI meMbara jarmana orieNTala sosAITI, jarmanI; bhANDArakara orieNTala risarca insTITyUTa pUnA, (dakSiNa); gujarAta sAhityasabhA, ahamadAbAda (gujarAta); vizvezvarAnanda vaidika zodha pratiSThAna, hosiyArapura (paJjAba) __ oNnararI DAyarekTara rAjasthAna orieNTala risarca insTITyUTa, jayapura (rAjasthAna) nivRtta sammAnya niyAmaka bhAratIya vidyA bhavana, bambaI . G - . bhA - 4 . roy OSE prakAzanakartA- adhiSThAtA siMghI jaina zAstra zikSA pITha bhAratIya vidyA bhavana, bambaI vikramAbda 2012] prathamAvRtti [khristAbda 1956 granyAMka 42] sarvAdhikAra surakSita [mUlya rU.7-0-0 Page #11 -------------------------------------------------------------------------- ________________ // siMghIjainagranthamAlAsaMsthApakaprazastiH // Bison I asti baGgAbhidhe deze suprasiddhA manoramA / murzidAbAda ityAkhyA purI vaibhavazAlinI // yahayo nivasampanna jainA ukezavaMzajAH dhanAcyA nRpasammAnyA dharmakarmaparAyaNAH // zrIDAlacanda ityAsIt tepyeko bahubhAgyavAn sAdhuvat sahariyo yaH siMkula prabhAkaraH // bAlya eva gato yazca kartuM vyApAravistRtim / kalikAtAmahApuryAM dhRtadharmArthanizvayaH // kuzAgrIyA sadya satyA ca saniSThayA upAya vipulAM lakSmI koTyadhipo'janiSTa saH // tasya manukumArIti savArIkulamaNDanA jAtA pativratA patnI zIlasaubhAgyabhUSaNA // zrIvahAdurasiMhAyo guNavAstanayastayoH saJjAtaH sukRtI dAnI dharmapriyakSa dhInidhiH // prAptA puNyavatA tena pakSI tilakasundarI / yakhAH saubhAgyacandreNa bhAsitaM tAmvaram // zrImAn rAjendra siMho'sya jyeSThaputraH suzikSitaH yaH sarvakAryatvAt dakSiNabAhut pituH // narendra siMha ityAkhyastejasvI madhyamaH sutaH / sUnurvIrendrasiMhazca kaniSThaH saumyadarzanaH // santi prayo'pi satputrA AptabhaktiparAyaNAH / vinItAH saralA bhavyAH pitumanugAminaH // anye'pi bahavastasyAbhavan svastrAdibAndhavAH / dhanairjanaiH samRddhaH san sa rAjeva vyarAjata // anyacca - // 1 1 sarasvatyAM sadAyako bhUtvA lakSmIdhiyo'dhyayam / tayApyAsIt sadAcArI citraM viduSAM nAhaMkAro na durbhAvo na vilAso na durvyayaH / dRSTaH kadApi yadgehe satAM tad vismayAspadam // bhakto gurujanAnAM sa vinItaH sajjanAn prati / bandhujane'nurakto'bhUt prItaH poSyagaNeSvapi // deza-kAla sthitijJo'so vidyA-vijJAnapUjakaH / itihAsAdi-sAhitya-saMskRti-satkalApriyaH // samujhat samAjasya dharmasyotkarSa hetave / pracArAya ca zikSAyA dasa tena dhanaM dhanam // gatyA sabhA-samivAdarI bhUtvA'dhyakSapadAnvitaH / dacyA dAnaM yathAyogyaM protsAhitA karmaThAH // evaM dhanena dehena jJAnena zubhaniSThayA makarot sa yathAzakti satkarmANi sadAzayaH // athAnyadA prasaGgena svapituH smRti kartuM kiJcid viziSTaM sa kArya manakhacintayat // pUjya pitA sadaivAsIt samyaga- jJAnaruciH svayam / tasmAt tajjJAnArthaM yatanIyaM mayA'pyaram // vicAryevaM svayaM pite punaH prApya susammatim / zradevAnAM svamitrANAM viduSAM cApi tAdRzAm // jainajJAnaprasArArtha sthAne zAnti niketane siMdhIpadADi jaina jJAnapITha matIhipada zrIjinavijayaH prAjJo muninAnA ca vishrutH| khIkartuM prArthitena tasyAdhiSThAyakaM padam // tasya saujanya - sauhArda - sthaiyaudAryAdisadguNaiH / vazIbhUya mudA yena svIkRtaM tatpadaM varam // kavIndreNa ravIndreNa strIyapAvanapANinA / rasa-nAgA-devyatiSThApIta // prArambhaM sunanA cApi kArya tadupayogikam / pATane jJAnalipsUnAM pranyAnAM pradhane tathA tasyaiva preraNAM prApya zrIsiMpIkaketunA / svapitRse caiSA prArabdhA granthamAlikA // udAracetasA tena dharmazIlena dAninA / vyayitaM puSkalaM dravyaM tattatkArya susiddhaye // chAtrANAM vRttidAnena naikeSAM viduSAM tathA / jJAnAbhyAsAya niSkAmasAhAyyaM sa pradattavAn // jAvAdikAnAM tu pratikRtyAdaso muniH kArya vivArSika tatra samApyAnyaprAyAsitaH // tatrApi satataM sarvaM sAhAyyaM tena yacchatA / granthamAlAprakAzAya mahotsAhaH pradarzitaH // nadena kRtA punaH suyojanA pranyAnyAH sthiratvA vistarAya ca nUtanA tato muneH parAmarzAt siMghIvaMzanabhasvatA / bhA vidyAbhavanA yeyaM pranyamA samarpita bhAsasya mnovaanchaa'puurvgrnthprkaashne| tadarthaM vyayitaM tena lakSAvaci hi rUpyakam // durvilAsA vidheta ! dorbhAgyAcAtmavandhUnAm / svazvenaivAtha kAlena svargaM sa sukRtI va indu-zUnyaM netrAnde mAse ApAdasanhake kalikAtAkhpasa prAptavAn paramAM gatim // pitRma tatputraiH preyase piturAtmanaH / tathaiva prapituH styai prakAzyate'dhunA tathA // iyaM granthAvaliH zreSThA preSThA prajJAvata prathA bhUyAd bhUyai sata siMghIkulakIrtiprakAzikA vikRtAhlAdA sacidAnandadA sadA ciraM nandatkhiyaM loke zrIsaMdhI prayapaddhatiH // I 3 4 7 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 Page #12 -------------------------------------------------------------------------- ________________ // siMghI jaina granthamAlAsampAdakaprazastiH // svasti zrIpAdAya dezo bhAratavidhutaH / rUpAhelIti sahAnI purikA tatra susthitA // sadAcAra-vicArAbhyAM prAcInanRpateH samaH zrImacaturasiMho'ya rAThoDAmya bhUmipaH // zrIvRddhisiMho'bhUd rAjapucaH prasiddhimAha / kSAtradharmadhano pakSa paramArakulANIH // mukha-bhojamukhA bhUpA jAtA yasmin mahAkule / kiM varNyate kulInatvaM tatkulajAtajanmanaH // patnI rAjakumArIti tathAbhUd guNasaMhitA cAturya rUpa lAvaNyA saujanyabhUSitA // kSatriyANa prabhApUrNa zaurImukhAkRtim yAM jano mene rAjanyakulajA viSam // putraH kisanasiMhAlyo jAtastaporatipriyaH raNama iti cAnyad yannAma jananIkRtam // zrIdevI haMsanAmA'ya rAjapUjyo yatIzvaraH / uyotiSajyavidyAnAM pAragAmI janapriyaH // Agato marudezAd yo bhraman janapadAn bahUn jAtaH zrIvRddhisiMhasya prIti-zraddhAspadaM param // senAdhApratimapreraNA sa tatsUnuH svavidhau rakSitaH zikSitaH samyaka, kRto jainamatAnuyaH // daurbhAgyAt tacchizorkhAlye guru-tAtau divaMgatau / vimUDhaH svagRhAt so'tha yadRcchayA vinirgataH // 1 tathA ca | bhramavA naikeSu dezeSu saMsevya ca bahUn narAn dIkSito muNDito bhUya jAto jainamunistataH // jJAtAnyanekazAkhANi nAnAdharmamatAni ca madhyasthavRtinA tena tavAtavagayeSiNA / acItA vividhA bhASA bhAratIyA yuroSajAH / anekA lipayo'pyevaM praya-nUtana kAlikAH || yena prakAzitA naike granthA visitAH / likhitA bahavo lekhA aititavyagumphitAH // bahubhiH suvihitamaNDalekha sa satkRtaH jinavijayanAnA'yaM vikhyAtaH sarvAbhavad // tasyAM vijJAtvA zrImadgAnvImahAtmanA / AhUtaH sAdaraM puNyapattanAt svayamanyadA // pure cAhammadAbAde rASTrIyaH zikSaNAlayaH / vidyApITha iti khyAtyA pratiSThito yadA'bhavat // bhAcAryatvena tatrorniyuktaH sa mhaatmnaa| rasa-ni-nidhIndvede purAvA rUpamandire // varSANAmaSTakaM yAvat sambhUpya tat padaM tataH / gatvA jarmana rASTre sa tatsaMskRtimabhItavAn // tata bhAgo rASTrakArye ca sakriyam kArAvAso'pi samprApto yena khAmyare // kramAt tato vinirmuktaH sthitaH zAnti niketane vizvavIravIndranAtha bhUSite // nizAna pI sadAzritam sthApitaM tana siMghIDAlacanda sUnunA zrIbahAdurasiMhena dAnavIreNa dhImatA / smRtyarthaM nijatAtasya jainajJAnaprasArakam // pratiSThita tasyAsau pade'dhiSThAtusaraha ke adhyApayan barAn ziSyAn granthayan jainavAkayam // tasyaiva preraNAM prApya zrIsiMpIkulaketunA / svapitRzreyase hopA prAkhdhA prathamAlikA // dhai vigataM tasya varSANAmaSTakaM punaH / pranthamAlAvikAsArthitravRttiSu prayasyataH // vaa-r-muNbaaiingriisthitH| muMzIti virudakhyAtaH kanhaiyAlAlIH // pravRtto bhAratIyAnAM vidyAnAM pIDanirmitI / karmanistathAbhUt prayataH saphalo'cirAt // viduSAM zrImatAM yogAt pITho jAtaH prtisstthitH| bhAratIya padopeta vidyAbhavana samjhayA // AhUtaH sahakAryArtha sa munistena suhRdA / tataHprabhRti tatrApi tatkArye supravRttavAn // sadbhavane'nyadA tasya sevA'dhikA apekSitA svIkRtA ca sadbhAvena sA'pyAcAryapadAzritA // nande-nidhyaGke - candrAbde vaikrame vihitA punaH / etadgranthAvalI sthairyakRt tena navyayojanA // parAmarzAt tatastasya zrIsiMghIkula bhAsvatA / bhA vidyAbha va nA yeyaM granthamAlA samarpitA // pradattA dazasAhasrI punastasyopadezayaH / khapitRratimandirakaraNAya sukIrtitA // devA gate kAle saMghIya divaMgataH / yasya jJAnasevAyAM sAhAyyamakarot mahat // pitRkArya pragatyarthaM yatnazIlaistadAtmajaiH / rAjendra siMhamukhyaizca satkRtaM tadvacastataH // puNyazloka pitunA pranthAgArakRte punaH / bandhukSaM dhanaM dadau // granthamAlAprasiddhyarthaM pitRvat tasya kAMkSitam / zrI siMghIsatputraiH sarvaM tadgirA'nuvidhIyate // bijanakRtAdvArA sacidAnandadA sadA ciraM loke jina bijaya bhAratI // 6 8 10 ng 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 Page #13 -------------------------------------------------------------------------- ________________ kharataragaccha-bRhadgurvAvali-viSayAnukrama 6-8 prAstAvikavaktavya kharataragacchapaTTAvalisaMgraha - kizcidvaktavya kharataragacchagurvAvalikA aitihAsika mahattva varddhamAnAcAryavarNana 2 jinezvaramUrivarNana 3 jinacandrasari- abhayadevasarivarNana 4 jinavallabhasarivarNana 5 jinadattasUrivarNana 6 jinacandrasUrivarNana 7 jinapatisUrivarNana 8 jinezvarasUrivarNana jinapAlopAdhyAyagrathitagranthabhAgapUrNa 9 jinaprabodhasUrivarNana 10 jinacandrasUrivarNana 11 jinakuzalamUrivarNana 12 jinapadmasUrivarNana 8-14 14-20 20-23 23-48 48-54 (50) 54-58 59-69 69-85 85-88 vRddhAcAryaprabandhAvali 1 varddhamAnasariprabandha 2 jinezvaramariprabandha 3 abhayadevasU riprabandha 4 jinavallabhariprabandha 5 jinadattasariprabandha 6 jinacandrasUriprabandha 7 jinapatisUriprabandha 8 jinezvararipravandha 9 jinasiMghasUriprabandha 10 jinaprabhasariprabandha kharataragaccha-gurvAvaligatavizeSanAmnAM sUciH 93- 96 97-112 Page #14 -------------------------------------------------------------------------- ________________ Page #15 -------------------------------------------------------------------------- ________________ siMghI jaina graMthamAlA mavilA vAjavAyalA yAyatI pacAsa hAlAta mAraya, sanasanAtyAvaImAnaninanAvaImAnaniAnArAmAininacaMdAvyAlayAdavasanAzcarAzrIkSA nava mdnmrryaayto'ninbNdhaarvyaaninptimuuryH||paatpaarvritticinmdmtyaaycyaataashh) tyAtalamAnmakaghayatASNAzayAlAdAdAminayaMtrAcAyAdavadanivAzinataravAtisvAvalakanAyA kAzAsanatighAvahamAnanAmAzidhyAtaspavamihAtabAvanAkatavarasAnirAsotanAsamAyAtAAtAdyayarisAvA yazyatAvanAmanamisamamaniAyAyatAramAnanadAna tavartivatAsurAcAnAvAdataruNAcitavamamAmAnAnamAnA hamitiAjJAcAripAdasvApita tayApitasyamAnAnaramAtA vityayahavAsastAvAtAnAzArA sammetyAnityakaticinya niAmAmAtAdillIvAdalApratiAdAzasamAyAna tammiA navanAniviAdyAtanAcAyanarivastrAmAtra spayA sampagagamatabaMbAmapasaMpadagrahInavAnAtadanaMtarazrI vahamAnanArariyavinAjAtAasyArimaMtraspAkAmi STAtAtasyajJAnAAyAyavAmavayamakAzitagAyApavAsa dharANa smaagtHtaanaamnrimNtrsvaadmaadhsstthaavaattaa| zvamAvadhInarimanapadAnAprAtyakaphalanivaditItatasa spharanAjAyamiAtrAjAtaHtanavasaMskarA saparivArAvadhamA namrarAyAjaniArayasminprAvivijJappaDitaninizcaragaNinAlagavanavAsaspalinamatapakiMphalaMyadikavAcigavAnaprakA syAtAyajaracAAdApralAtAdivarahavAmyAyAyavyAzyAnAMcanamnavagamyAnAyakaparavAnaciminnAdiparimAya tittatAsarvacanAtAvAlAmavadatsavAtasahitAzrAtmAcATyAznalinAkrAmapayanIyAghAbahistamigatasyapaMDitaliAnI svaramaNimaditavamAnassArakSamAmadhAlAnAmAtraTAcArAmilitAnanasASTAgASTAlAlAnanprAdhyAdRSTrAdhAnyAnara patAkAdogatyavinAzinAdAraviriphayatavAcAcAkAvallabhAkAyapanAyAtavapacikiratyAvAraNaprama: cATayatimadi sAyanAmmAkamapisalAghodyAsakcAnaka niyAsitAMtatAsavIpirAmayAtminadhanAnanatoDa nATayaMtAgrIharajayarAjazrIma dupAdhasayamizrAhmaNavAniparAyAnAtavAnIrAkhya:zrIrAmamahArAjavAninAkAlikAyayAvidAyAtamAdivihinamuvA mAragAlAtinApiyAddhitarAmAyAnalakA sAdhanAdAdazrIvarAsAdAzitanAmAvApisatAvamakatAnine zrIrAma NazrIsidvAsanapramukhAvAyInmamokAyatisatyazrIejyapAkAyasIkAhanavikarArakAvyamAlavyatAnavazrA pUjyatanahaSTarAjasaMjJAyAmapidhArAvAlilivazimakavAvayitrAspacamAravanAmamAlAmanavabinavAepAyAya baiMkasamAlakhyatAlAkazmAvaLapiyADyAnAmamAkhAbavAvAnapiekArayakaraNAjhAkaspayAyakAmakAmakA masaravAvAyadyAsakAyamapAzIbavayitvAzrI jyikkhsitaapvaaddlaayvaarhtaayvaarmityaadiyaa| batAnAkavayasavarNaminaniSTAtataHzrIzAjAni pratimajJAyAghAvAzaghamAliliHmAparikSAkA jayapahAkalapavitanyasamINa vidhavAyapimpakA yAnAkarAjadamAravalanAghIpavitataHmavApirAsasa sAdhyA vividhamakalikAlavilaunakalakalavadhilAkazuzrIjinavAsAnazilAkyarata:tizAyikalAkalApa kAlatA:zrInarivarAtizrIzyayaNagaNavarNanaparAjAjJAzrIjyAzcamarAjagajamanAvitazcamakArasamutpAdyatrAsAghapAdA vakSArayAvakaHtavaDAvatyAdimAyaNAcavavidhamAghanavarivasyamAnAHtrIjyAnajaDIbAnayAdAvadhArayAmAsAtaca canididhAsamAnAraNAninidAnasvahippavastrAzcapramukhavasavitAnamahAdAnapradAnayAtratAkatAmayambakAyA svAyAtayamAsaMghamuruSamAdhAmAghAdavasamAvakasAAraNAzrIudayasihamahArAnAvarAjAlAkanAgarikAlA kasapurayAgamAna pAmAAnavara aphviAdyaSuzrIsaMghasadinAdivAlayaspanAvatAkamahAmAdAcA kharataragaccha bRhadagurvAvali kI pratike AdyaMta patra / Page #16 -------------------------------------------------------------------------- ________________ prAstAvika vaktavya / siMghI jaina granthamAlAke 42 veM gucchakake rUpameM, prastuta hone vAlI isa 'kharatara gacchIya yugapradhAnAcArya gurvAvalI' (saMkSepameM - kharatara bRhad gurvAvalI) kI prAcIna hastalikhita prati, mUlataH bIkAnera nivAsI zrIyuta agaracandajI nAhaTAko, vahAMke suprasiddha kSamAkalyANajIke granthabhaMDArameM upalabdha huI thii| koI 19-20 varSa pahale, inane usa pratiko hameM dekhaneke lie bhejA / granthako dekhanese, hameM aitihAsika dRSTise yaha bahuta mahattvakA mAlUma diyA. ataH prastuta granthamAlAmeM ise prakAzita karanekA hamane nizcaya kiyA / tadanusAra presameM dene yogya granthakI pratilipi (presakaoNpI) kara vAI gii| pratilipike paDhane para jJAta huA ki mUla prati bahuta hI azuddha rUpameM likhI gaI hai| pratyeka paMkti azuddhaprAya jJAta huI / ataH isakA koI pratyantara kahIMse upalabdha ho to use prApta karanekA prayatna kiyA gayA para usameM hameM saphalatA nahIM milI / taba usI pratiko vAraMvAra AdyopAnta paDha paDha kara, usakI azuddhiyoMkA tAraNa kiyA gayA, to jJAta huA ki, jisa lahiyA (lipikAraka) ne yaha prati likhI hai, usane apane sanmukhavAlI mUlAdhAra pratike kucha akSaroMko, bhramase kucha anya hI akSara samajha samajha kara unake sthAna para, apane akSara jJAnake mutAbika, anya akSara likha DAle haiM; aura isase, grantha bahuta hI azuddha ho gayA hai / granthagata viSaya hamAre liye suparicita thA aura isa prakArakI anyAnya aneka choTI-baDI gurvAvaliyAM - paTTAvaliyAM bhI hamAre saMgrahameM upalabdha thIM; ataH tadanusAra hamane sAre granthake pAThako zuddha karanekA yathAzakya prayatna kiyA / kaI mahinoMke parizramake bAda hama isa granthakI zuddha pratilipi karanemeM saphala hue| bAdameM hameM isa gurvAvalikI eka anya truTita aura apUrNa prati prApta huI, jisake sAtha milAna karane para hameM jJAta huA ki hamane jo pAThakI zuddhi kI hai vaha ThIka usa pratimeM usI taraha mila rahA hai / usa apUrNa pratimeM kucha pAThabheda bhI dRSTigocara hue, jinako hamane isa mudita pAThake nIce, pAda-TippanImeM de diye haiM / vaha apUrNa prati kevala 5 pannekI thI, jo prastuta granthake 23 veM pRSTha para chapI huI 12 vIM paMktike 'zrI jinapatisUririti nAma kRtam / ' isa vAkyake sAtha khaNDita ho jAtI hai| gurvAvalikI ukta mUla pratike do pRSThoMkA blAka banavA kara, unakA praticitra sAtha diyA jA rahA hai, jisase mUla pratike AkAra-prakArakA evaM lipike svarUpakA tAdRza jJAna ho skegaa| isa granthakA mudraNa kArya bahuta samayase samApta huA paDA hai para vidhike kisI ajJAta saMketAnusAra hama abhI taka isako prasiddhi meM rakha nahIM ske| hamArI icchA rahI ki isa viziSTa prakArakI aitihAsika gurvAvalise saMbaddha, tatkAlIna jaina zvetAmbara saMpradAyoM aura gacchoMke bAremeM bhI, vistRta UhApohAtmaka nibandha likhA jAya aura yathAjJAta saba prakArakI aitihAsika sAmagrIkA saMkalana kara diyA jAya / isa viSayakI bahuta sI sAmagrI hamane saMcita kara rakhI hai| aura isI liye kaI varSoM taka isakI prasiddhi rukI rahI / para hamAre liye vaisA karanA aba saMbhava nahIM rahA, ataH isako isI mUla rUpameM hI prasiddhimeM rakha denA ucita samajhA hai| prastuta 'gurvAvalikA aitihAsika mahattva' batalAne vAlA zrI agaracandajI nAhaTAkA eka lekha, hamArI saMpAdita bhAratIya vidyA' nAmaka traimAsikI zodhapatrikAke, prathama varSake 4 the aMkameM prakAzita huA hai / isa lekhake prAraMbhameM, gurvAvalikI paricAyaka eka choTI-sI noMdha (noTa) hamane likhI thI jisako yahAM uddhRta karate haiN| sAthameM Ageke pRSThoMmeM nAhaTAjIkA vaha lekha bhI mudrita kiyA jAtA hai, jisase pAThakoMko prastuta granthake aitihAsika tathyoMke bAremeM yogya jAnakArI prApta ho skegii| ["siMghI jaina granthamAlAmeM kharataragaccha-yugapradhAnAcArya-gurvAvalI nAmaka eka saMskRta gadya grantha chapa rahA hai jo zIghra hI prakAzita hogA / isa granthameM vikramakI 11 vIM zatAbdIke prAraMbhameM hone vAle AcArya varddhamAna sUrise le kara 14 meM zatAbdIke antameM hone vAle jinapadma sUri takake kharatara gacchake mukhya AcAryoMkA vistRta caritavarNana hai| gurvAvalI Page #17 -------------------------------------------------------------------------- ________________ kharatara vRhadgurvAvali-prAstAvika vaktavya arthAt guruparamparAkA itanA vistRta aura vizvasta caritavarNana karane vAlA aisA koI aura grantha abhI taka jJAta nahIM huA / prAyaH 4000 zloka parimANa yaha grantha hai aura isameM pratyeka AcAryakA jIvanacaritra itane vistArake sAtha diyA gayA hai, ki jaisA anyatra kisI granthameM, kisI bhI AcAryakA nahIM miltaa| pichale kaI AcAryoMkA caritra to prAyaH varSavArake kramase diyA gayA hai aura unake vihAra-kramakA tathA varSA-nivAsakA kramabaddha varNana kiyA gayA hai / kisa AcAryane kaba dIkSA lI, kaba AcArya padvI prApta kI, kisa kisa pradezameM vihAra kiyA, kahAM kahAM cAturmAsa kiye, kisa jagaha kaisA dharmapracAra kiyA, kitane ziSya-ziSyAeM Adi dIkSita kiye, kahAM para kisa vidvAnake sAtha zAstrArtha yA vAdavivAda kiyA, kisa rAjAkI sabhAmeM kaisA sammAna Adi prApta kiyA - ityAdi bahuta hI jJAtavya aura tathya-pUrNa bAtoMkA isa granthameM baDI vizada rItise varNana kiyA gayA hai / gujarAta, mevADa, mAravADa, sindha, vAgaDa, paMjAba, aura neka dezoMke. aneka gAMvoM meM rahane vAle seMkaDoM hI dharmiSTha aura dhanika zrAvaka-zrAvikAoMke kaTaMboMkA aura vyaktiyoMkA nAmollekha isameM milatA hai aura unhoMne kahAM para, kaise pUjA-pratiSThA evaM saMghotsava Adi dharmakArya kiye, isakA nizcita vidhAna milatA hai / aitihAsika dRSTise yaha grantha, apane DhaMgakI eka anokhI kRti jaisA hai / hama isakA hindI anuvAdake sAtha saMpAdana kara rahe haiM / isa granthake AviSkAraka bIkAnera nivAsI sAhityopAsaka zrIyuta agaracandajI nAhaTA haiM aura inhoMne hI hameM isa pranyake saMpAdanakI sAdara preraNA kI hai| sAthameM diye gaye lekhameM nAhaTAjIne isa granthakA aitihAsika mahattva kyA hai aura sArvajanika dRSTise bhI kina kina aitihAsika bAtoMkA jJAtavya isameM prApta hotA hai, yaha saMkSepameM batAnekA prayatna kiyA haiN|" - bhAratIya vidyA, pustaka 1, aMka 4, pRSTha 299] isa 'gurvAvali' ke pIche hamane eka aura aisI hI gurvAvalirUpa 'vaddhAcArya prabandhAvali' nAmaka kRti mudrita kI hai / yaha kRti prAkRta bhASAmeM prathita hai / isameM varddhamAna sUrise le kara jinaprabha sUri takake 10 AcAryoMkA varNana diyA gayA hai| jJAta hotA hai ki 'vividha tIrthakalpa' Adi aneka granthoMke praNetA jinaprabha sRrikI ziSyaparaMparAke kisI ziSyane isa prabandhAvalikA praNayana kiyA hai| pATaNake bhaNDArameM upalabdha prAcIna prati parase isakA saMpAdana kiyA gayA hai / jinaprabha sUrine dillIke bAhazAha mahammuzAhakI samAmeM vizeSa sammAna prApta kiyA thA jisakA ullekha, inase saMbaddha kaI paTTAvaliyoM evaM prabandhatmaka kRtiyoMmeM upalabdha hotA hai / hamArI saMpAdita 'vidhiprapA' tathA 'vividhatIrtha kalpa' nAmaka kRtikI prastAvanA AdimeM ina jinaprabha sUrike bAremeM yathAyogya varNana likhA gayA hai| jinaprabha sUri apane samayameM eka bahuta prabhAvazAlI aura pratibhAsaMpanna AcArya hue| para unake bAre meM, prastuta bRhad gurvAvalimeM nAmollekha taka bhI nahIM kiyA gayA hai / yadyapi ve kharatara gacchAntargata eka zAkhAke hI prasiddha AcArya the| isase sUcita hotA hai ki bRhadgurvAvalike saMkalanakartAkA mukhya lakSya apanI guruparaMparAkA mahattva mAtra Alekhita karanA rahA hai aura isase usane anya gacchIya evaM anya zAkhIya AcAryoMke bAremeM vizeSa rUpase upekSAtmaka aura kahIM kahIM to AkSepAtmaka vAkyoM evaM vicAroMkA ullekha karanemeM apanA adhika gaurava samajhA hai / upakezagacchIya AcArya padmaprabha tathA bRhadgacchIya Acarya pradyumnasUrike sAtha jinapati sUrike vAda-vivAdake prasaMga atiraMjita aura atibAliza zailImeM likhe gaye haiM / tathApi usa samayake jaina samAjake prabhAva aura saMghaTanake bArameM isa granthameM aisI bahuta sI mahattvakI bAteM likhIM milatI haiM, jo itihAsa aura saMskRtike jJAnameM vRddhikAraka ho kara manoraMjaka evaM preraNAdAyaka bhI haiN| isa siMghI jaina granthamAlA dvArA, jaina itihAsa evaM saMskRtike AlekhanameM AdhArabhUta samajhI jAne vAlI vividha prakArakI sAhityika sAmagrIkA prakAzana karanekA hamarA mukhya lakSya rahA hai, aura tadanusAra hamane aba taka anekAneka aitihAsika prabandhAtmaka grantha, evaM prazastisaMgrahAtmaka saMkalana prakAzita karanekA prayatna kiyA hai| prabandhacintAmaNi, purAtana prabandhasaMgraha, prabandhakoza, prabhAvakacaritra, bhAnucandragaNI caritra, devAnanda mahAkAvya, digvijaya mahAkAvya, jainapustaka prazastisaMgraha, vividhatIrthakalpa Adi nAnA grantha itaHpUrva prakAzita kiye gaye haiM; tathA kumArapAlacaritra Page #18 -------------------------------------------------------------------------- ________________ kharatara bRhadguLavali-prAstAvika vakavya 3 saMgraha, vastupAlaprazastyAdikRtisaMgraha, hamIramahAkAvya, vijJaptilekhasaMgraha - Adi kaI grantha prAyaH chapa kara taiyAra paDe haiM jo yathAzakya zIghra hI prasiddha hone vAle haiM / isI prakArake aitihAsika granthoMmeM prastuta gurvAvalike samAnaviSaya vAlI vividha gacchIya paTTAvaliyoM-gurvAvaliyoMke 2-3 saMgraha bhI prakaTa karanekA Ayojana kiyA gayA hai, jinameMse yaha eka prastuta gurvAvali, isa prakAra vidvAnoMke sammukha upasthita ho rahI hai / bahaddaccha. upakeza gaccha, pUrNimA gaccha, AMcalika gaccha, kaTakamati gaccha Adi anya kaI gacchoMkA itihAsa batAne ka paTTAvaliyoMkA eka aisA hI anya saMgraha presameM chapa rahA hai / tapAgacchase saMbaddha paTTAvaliyoMkA eka vizAla saMgraha bhI taiyAra huA paDA hai / kharatara gacchIya paTTAvaliyoMkA eka choTA sA saMgraha, sabase pahale hamane, san 1920-21 meM pUnAmeM rahate hue jaba 'jainasAhitya saMzodhaka' nAmaka traimAsika patrakA prakAzana zurU kiyA taba, saMkalita karanekA prayAsa kiyA thaa| bAdameM hamArA kAryakendra pUnAse haTa kara, ahamadAbAdakA gujarAta - purAtattva - mandira banA, taba vaha saMgraha upekSita dazAmeM par3A rhaa| bAdameM kalakatteke prasiddha jaina dhanika aura vidvAna zrAvaka sva0 bAbU pUraNa candajI nAhArake sauhArdapUrNa prayatnake phalarUpa san 1932 meM, kalakattase vaha saMgraha prakAzita ho paayaa| hama usa samaya zAntiniketanameM 'siMghI jaina jJAnapITha' ke adhiSThAtA ho kara pahuMce the aura 'siMghI jaina granthamAlA' ke prakAzanakA kArya baDe utsAha pUrvaka prAraMbha karanA cAhate the / usa samaya bAbU pUraNacandajI nAhArako ukta 'kharataragaccha paTTAvali saMgraha' ke bAremeM jJAta huA to unane usa saMgrahako, apanI zraddhAlu dharmapatnI zrImatI indrakumArIke jJAnapaMcamI tapa udyApana nimitta prakAzita karanekA apanA manobhAva prakaTa kiyA / hamane unakI icchAnusAra vaha saMgraha unheM prakAzita karaneko de diyA aura usa para eka prAstAvika 'kiJcid vaktavya' bhI likha diyA / paTTAvaliyoMke saMgraha Adike bAremeM 30-35 varSa pUrva, hamane kaise prayatna AraMbha kiyA aura aise saMgrahoMkA itihAsa kI dRSTi se kyA upayoga hai, isa bAremeM jo hamArA abhimata rahA usa kA kucha ullekha ukta vaktavyameM kiyA gayA hai / prastuta granthake saMpAdana ke sAtha usakA kucha aitihAsika saMbandha sA juDA huA hai, ataH usa vaktavyako Ageke pRSThoM meM uddhRta kara denA ucita samajhA hai / Aja julAI mAsakI 7 tArIkha hai| hamAre liye eka prakArase yaha zokasUcaka dina hai| granthamAlAke saMsthApaka aura hamArI sAhityopAsanAke pramukha sahAyaka bAbU zrIbahAdura siMhajI siMghIkI Aja 12 vIM svargamana-varSagranthi hai| prativarSa hama Ajake dina, svargastha siMghIjIkI kalyANa-kAmanA cAhate hue apanI hArdika zrAddhakriyA karate rahate haiM / tadanusAra, Aja hama unake divaMgata bhavya AtmAkI puNyasmRtiko, isa grantharUpameM saMpAdita hamArI yaha kRti samarpaNa karate haiN| bhane kAnta vihAra / ahamadAbAda 7, julAI, sana 1956 muni jina vijaya Page #19 -------------------------------------------------------------------------- ________________ kharataragaccha -paTTAvali saMgraha saMgrAhaka evaM saMpAdaka muni jinavijaya, adhiSThAtA-siMghI jaina jJAnapITha, zAntiniketana / (prakAzaka-bAbUpUraNa candajI nAhAra, iNDiyana mirara sTrITa, klkttaa|) saMpAdakIya kizcit vaktavya / lagabhaga 67 varSase kharataragacchIya paTTAvaliyoMkA yaha choTA sA saMgraha chapa kara taiyAra huA thA, lekina vidhike kisI ajJeya saMketAnusAra Aja taka yaha yoM hI par3A rahA aura yadi vidvadvara bAbU pUraNacaMdajI nAhArakI upAlaMbha bharI huI mIThI cuTakiyoMkI lagAtAra bharamAra na hotI to zAyada kucha samaya bAda yaha saMgraha sArAkA sArA hI dImakake peTameM jA kara vilIna ho jaataa| pUnAmeM raha kara jaba hama 'jainasAhitya-saMzodhaka' kA prakAzana karate the usa samaya ahamadAbAda-nivAsI sAhitya-rasika vidvAn zrAvaka zrI kezavalAla pre0 modI B. A. LL. B. ne kharataragaccha kI eka purAnI paTTAvalIkI likhita prati hameM lA kara dI-jisameM isa saMgrahameM kI prathama hI chapI 'kharataragaccha-sRriparaMparA-prazasti' likhI huI thii| usa samaya taka kharataragaccha kI jitanI paTTAvaliyAM hamAre dekhane athavA saMgraha karanemeM AI una sabameM yaha prazasti hameM prAcIna dikhAI par3I isaliye hamane isakI turaMta nakala kara, 'jaina sA0 saM0' ke pariziSTa rUpameM chapavA deneke vicArase presameM de dii| kucha samaya bAda modIjIne eka aura paTTAvalI bhejI jo gadyameM thI aura sAthameM unhoMne yaha bhI icchA pradarzita kI ki ise bhI yadi usI prazastike sAtha chapavA diyA jAya to acchA hogA / hamane usakI bhI nakala kara presameM chapaneko de dii| jaba ye presase kaMpoja ho kara AI to pUre phArma honemeM kucha pRSTha khAlI rahate dikhAI diye, taba hamane socA ki yadi isake sAtha hI sAtha upAdhyAya zrI kSamAkalyANajI kI banAI huI bRhatpAvali bhI de dI jAya to kharataragacchake AcAryoMkI paraMparAkA 19 vIM zatAbdi paryaMtakA vRttAnta, prakaTa ho jAyagA aura itihAsa premiyoMko usase adhika lAbha hogA / isa paTTAvalIkI presa kApI kI huI hamAre saMgrahameM bahuta pa.le hI se par3I huI thI; ataH hamane use bhI presameM de diyaa| isI taraha kI, lekina isase prAcIna eka aura paTTAvalI hamAre pAsa thI use bhI, pratyaMtara honese vizeSa upayogI samajha kara, isI saMgrahameM prakaTa karanekA hameM lobha ho AyA aura use bhI chapane de diyaa| isa prakAra cAra paTTAvaliyoMkA yaha choTA sA saMgraha jaba taiyAra ho gayA, taba hamane ise 'jaina sA0 saM0' ke pariziSTa rUpameM na de kara svataMtra pustakAkAra prakaTa karanekA vicAra kiyA aura yaha svataMtra pustakakA vicAra manameM ghusate hI hamAre dila meM eka nayA bhUta A ghUsA / hama socane lage ki jaba pustaka hI banAnA hai taba phira kyoM nahIM vizeSa rUpase eka saMkalita aitihAsika graMthake AkAra meM ise taiyAra kara diyA jAya aura kharatara gacchake itihAsake jitane mukhya mukhya aura mahatvake sAdhana hoM unheM ekatra rUpameM saMgRhIta kara diyA jaay|kyoN ki hamAre saMgrahameM isa viSayakI kitanI hI sAmagrI - ina paTTAvaliyoMke atirikta kaI anya bhASAkI paTTAvaliyAM, graMthaprazastiyAM tathA khyAta Adi vividha prakAra kI aitihAsika sAmagrI - ikaTThI huI par3I thii| usa saba sAmagrIko saMkalita kara aitihAsika UhApoha karanevAlI vistRta bhUmikA aura TIkA TippaNI Adi sAthameM lagA kara isa saMgrahako paripUrNa banA diyA jAya to zvetAmbara jaina saMghake eka bar3e bhArI zAkhA-samudAyakA acchA aura prAmANika itihAsa taiyAra ho jAya / isa bhUtake AvezAnusAra hamane usa saba sAmagrIkA saMkalana karanA zurU kiyA / aisA karanemeM hameM kucha adhika samaya laga gayA aura ahamadAbAdake purAtattva maMdirake AcAryapadake bhArane hamArI pUnAkI vizeSa sthitiko asthira banA diyaa| isaliye isa saMgrahake vistRta-saMkalanakA jo vicAra huA thA vaha zithila hone lagA aura cirakAla taka kucha kArya na ho skaa| idhara jisa presameM yaha saMgraha chapA usake mAlikane chapAIke kharca AdikA takAjA karanA zurU kiyaa| jisa vistRta rUpameM ise prakAzita karanekA socA thA usameM bahuta kucha samaya aura arthavyayakI AvazyakatA anubhUta huI aura zIghra hI isa kAryako paripUrNa karane jaise saMyoga dikhAI na diye, ataH hamane usa vicArako sthagita kiyA aura yaha saMgraha jo isa rUpameM chapa gayA thA, ise hI prakAzita kara denA ucita smjhaa| isI bIcameM bAbUvarya zrI pUraNacaMdajI nAhArake avalokanameM yaha chapA huA saMgraha AyA aura Apane ise apane kharcase prakAzita kara apanI dharmapatnI zrImatI iMdrakumArIjIke jJAna paMcamI tapake udyApana nimitta vitIrNa kara denekA abhiprAya prakaTa kiyaa| tadanusAra pUnAse yaha chapA huA graMtha-bhAga kalakatte maMgavA liyA gayA aura presakA bila ityAdi cukatA kiyA gyaa| isa saMgrahake sAthameM hama kucha do zabda likha deM to ise prakAzita kara diyA jAya aisI bAbUjIkI icchAko hamane sAdara svIkAra kara, hama isa viSayameM kucha socate hI the ki kucha aise prasaMga, ekake bAda eka, upasthita hote gaye jisase varSoM taka hama unakI usa AjJAkA pAlana nahIM kara sake aura 24 ghaMTeke kAmako 2 / 4 varSa taka Thelate rahanA pdd'aa| san 1928 ke prArambhameM mahAtmAjIne gujarAta-vidyApIThakI punarghaTanA kI, aura vidyApIThakA dhyeya 'vidyA' nahIM 'sevA' nizcita kiyA aura sAthameM kaI pratijJAoMkA bandhana bhI lgaayaa| hamArA usameM kucha vizeSa matabheda rahA aura hamane apane vicAroMko sthira karaneke lie kucha samaya taka, vidyApIThake vAtAvaraNase dUra rahanA cAhA / isIke bAda turaMta hamArA irAdA yuropa jAnekA huaa| yuropameM sAmAjika aura audyogika taMtroMkA vizeSAvalokana karanekA hameM adhika maukA milA aura usameM hameM atyadhika ruci utpanna huI / hamArA jo AjIvana abhyastaviSaya saMzodhanakA hai, usameM to hameM vahAM koI navIna sIkhanekI bAta nahIM dikhAI dI, kyoM ki jisa paddhati aura dRSTise yuropiyana paNDitagaNa saMzodhana kArya karate haiM, vaha hameM yatheSTa jJAta thI aura usI paddhati tathA dRSTise hama bahuta samayase apanA saMzodhana-kArya karate bhI Ate the| Page #20 -------------------------------------------------------------------------- ________________ kharatara bRhadgurvAvali-prAstAvika vaktavya kevala vahAMke vidvAnoMkA utsAha aura ekAgrabhAva vizeSa anukaraNIya mAluma huaa|hmeN jo khAsa adhyayana karaneke vizeSa vicAra mAluma diye, ve vahAMke samAjavAda-viSayaka the| ina vicAroMkA adhyayana karate hue hamArI jIvanAbhyasta jo saMzodhana-ruci hai, vaha zithila ho clii| samAjajIvana ke sAtha sambandha rakhane vAlI bAtoMne mastiSkameM aDDA jamAnA zurU kiyaa| ina bAtoMkA viziSTa adhyayana karaneke liye hamArI icchA vahAM para kucha adhika kAla taka ThaharanekI thI, lekina saMyogavaza hamako jaldI hI bhArata lauTa AnA paDA / idhara Ane para nAhArajIne isa saMgrahakI sarvaprathama hI yAda dilAI, lekina satyAgrahake nUtana yuddha meM juDa jAneke kAraNa aura phira jelakhAne jaise ekAntavAsake vilakSaNa anubhavAnandameM nimagna ho jAneke kAraNa ina, purAnI bAtoMkA smaraNa karanA bhI kaba acchA lagatA thA / eka to yoM hI mastiSkameM samAja-jIvanake vicAroMkA Andolana ghuDadauDa kara rahA thA, aura usameM phira bhAratakI isa nUtana rASTrakAntike AMdolanane sahacAra kiyA / aisI sthitimeM hamAre jaise nitya parivartanazIla prakRti vAle aura krAntimeM hI jIvanakA vikAza anubhava karane vAle manuSyake manameM, varSoM taka purAne vicAroMkA saMgraha kara rakhanA, aura phira jaba cAheM taba unheM apane sammukha ekadama upasthita ho jAnekI Adata banAye rakhanA duHsAdhya-sA hai| jelamukti hone para vidhAtA hameM zAntiniketana khIMca laayaa| vizvabhAratIke jJAnamaya vAtAvaraNane hamAre manako phira jJAnopAsanAkI tarapha khIMcanA zurU kiyA aura hamArI jo svAbhAvika saMzodhana-ruci thI, usako phira sateja bnaayaa| varSoM se hamane 2 / 4 aitihAsika granthoMke sampAdana aura saMzodhanakA saMkalpa kara rakhA thA aura usakA kucha kAma ho bhI cukA thA, isaliye raha-raha kara yaha to manameM AyA hI karatA thA ki yadi isa saMkalpake pUrA karanekA koI manaHpUta sAdhana sampanna ho jAya, to eka bAra isako pUrA kara lenA acchA hai| bAbU zrI bahAdurasiMhajI siMghIke utsAha, audArya, saujanya aura sauhArdane hamAre isa saMkalpako ekadama mUrtimanta banA diyA aura hama jo socate the, usase bhI kahIM adhika manaHpUta sAdhanakI saMprApti dekha kara, pariNAmameM hamane siMghI jaina jJAnapITha aura siMghI jaina granthamAlA kA kAryabhAra uThAnA svIkAra kara liyaa| jabase hama yahAM Aye, tabhIse isa saMgrahake liye zrI nAhArajIkA barAbara smaraNa dilAnA cAlU rhaa| hama bhI Aja likhate haiM, kala likhate haiM, aisA javAba de kara unheM AzA dilAte rahate the| bahuta samaya bIta jAneke kAraNa isa viSayameM jo kucha hamAre purAne vicAra the aura jo kucha hamane likhanA socA thA, vaha smRti-paTa parase aspaSTa sA ho gayA / jina pratiyoM parase yaha saMgraha mudrita huA thA, ve mI pAsameM nahIM rahanese, isa viSayameM kyA likheM, kucha sUjha nahIM par3atI thii| 'vijJapti triveNi', 'kRpArasa koSa', 'zatrujaya tIrthoddhAra prabandha' ityAdi pustakoMke saMpAdana ke bAda hamArA hindI-lekhana prAyaH banda-sA hI hai| pichale kaI varSoMse nirantara gujarAtI bhASA hI meM cintana, manana, lekhana, aura vAgvyavahAra calate rahanese hindI-bhASAkA eka tarahase paricaya hI chUTa gyaa| isa kAraNa se kucha hindI likhanekA ThIka ThIka cittaikAgrya na ho pAtA thaa| lekina pichale kucha dinoMmeM hamArA sAhitya-saMgraha hamAre pAsa pahuMca gayA aura varSoMse saMdUkoMmeM baMda par3e hue purAne kAgajoM aura TippaNoM ko uthala puthala karate samaya, isa viSayake kucha sAdhana bhI hAthameM A gaye, jisase ye paMktiyAM likhanekA manameM kucha vicAra ho AyA / basa yahI isa saMgrahake bAremeM hamArA kiJcit vaktavya hai| zvetAmbara jaina saMgha jisa kharUpameM Aja vidyamAna hai, usa svarUpake nirmANameM, khataratara gacchake AcArya, yati aura zrAvaka-samUhakA bahuta bar3A hissA hai| eka tapAgacchako chor3a kara dUsarA aura koI gaccha isake gauravakI barAbarI nahIM kara sktaa| kaI bAtoMmeM tapAgacchase bhI isa gacchakA prabhAva vizeSa gauravAnvita hai / bhAratake prAcIna gauravako akSuNNa rakhane vAlI rAjapUtAnekI vIra bhUmikA, pichale eka hajAra varSakA itihAsa, osavAla jAtike zaurya, audArya, buddhi-cAturya aura vANijya-vyavasAya-kauzala Adi mahad guNoMse pradIpta hai aura una guNoMkA jo vikAza isa jAtimeM, isa prakAra huA hai, vaha mukhyatayA kharataragacchake prabhAvAnvita mUla puruSoMke sadupadeza tathA zubhAzIrvAdakA phala hai| isaliye kharataragacchakA ujvala itihAsa yaha kevala jaina saMghake itihAsakA hI eka mahattvapUrNa prakaraNa nahIM hai, balki samagra rAjapUtAneke itihAsakA eka viziSTa prakaraNa hai / isa itihAsake saMkalanameM sahAyabhUta hone vAlI vipula sAdhana-sAmagrI idhara-udhara naSTa ho rahI hai / jisa tarahakI paTTAvaliyAM isa saMgrahameM saMgRhIta huI haiM, vaisI kaI paTTAvaliyAM aura prazastiyAM saMgRhIta kI jA sakatI haiM aura unase vistRta aura zRMkhalAbaddha itihAsa taiyAra kiyA jA sakatA hai| yadi samaya anukUla rahA, to 'siMdhI jaina graMthamAlA' meM eka-Adha aisA baDA saMgraha jijJAsuoMko bhaviSyameM dekhaneko milegaa| bAbU zrI pUraNacaMdajI nAhArane bar3A parizrama aura bahuta dravya vyaya karake jaisalamerake jaina zilAlekhoMkA eka apUrva saMgraha prakAzita kara isa viSayameM vidvAnoM aura jijJAsuoMke sammukha eka sundara Adarza upasthita kara diyA hai / isake avalokanase, rAjapUtAneke jUne purAne sthAnoM meM jainoMke gauravake kitane smAraka-staMbha bane hue haiM tathA unase hamAre dezake jvalanta itihAsakI kitanI vizAla-samRddhi prApta ho sakatI hai usakI kucha kalpanA A sakatI hai| isa graMthameM prAyaH kharataragacchake hI itihAsakI bahuta sAmagrI saMgRhIta hai jo isa paTTAvalivAle saMgrahakI bAtoMko puSTi karatI hai tathA kaI bAtoMkI pUrti karatI hai| ina saba bAtoMke digdarzanakI yaha jagaha nahIM hai| aise saMgrahoM ke saMkalana karanemeM kitanA parizrama Avazyaka hai vaha isa viSayakA vidvAn hI jAna sakatA hai 'vidvAneva jAnAti vidvjnprishrmH'|| jaisalamerake lekhoMkA aisA sundara saMgraha prakAzita kara tathA isa paTTAvalI saMgrahako bhI prakaTa karavA kara zrImAn nAhArajIne kharataragacchakI anamola sevA kI hai / etadartha Apa aneka dhanyavAdake pAtra haiN| ApakA isa prakAra jo snehapUrNa anurodha hamase na hotA to yaha saMgraha yoM hI naSTa ho jAtA aura isake taiyAra karanemeM jo kucha hamane parizrama kiyA thA vaha akAraNa hI niSphala jaataa| ataH hama bhI vizeSa rUpase Apake kRtajJa haiN| siMghI jaina zAna pITha zAnti niketana muni jina vijaya paryuSaNA prathama dina, saM. 1987 ) Page #21 -------------------------------------------------------------------------- ________________ kharataragaccha - gurvAvalikA aitihAsika mahattva [lekhakaH-zrIyuta agaracandajI nAhaTA - saMpAdaka rAjasthAnI ] aitihAsika sAhityakI dRSTise kharataragaccha gurvAvalI eka atyanta mahattvakA aura apane DhaMgakA advitIya grantha hai| kucha varSa pUrva, bIkAnerake prAcIna jaina jJAna bhaMDAroMkA anveSaNa karate hue hameM yaha nidhi upalabdha huI thii| isameM vikramakI gyAharavIM zatAbdIke uttarArddhase le kara vi0 saM0 1393 takake kharataragacchIya jainAcAryoMkA vistRta aura vizvasanIya itivRtta likhA huA hai| isa vRttAntase tatkAlIna bhAratIya itihAsakI aura aura bAtoM para bhI acchA prakAza paDatA hai / jo loga kahate haiM ki bhAratameM saMvatAnukramase zRMkhalAbaddha itihAsa likhanekI praNAlI sarvathA nahIM thI unheM niruttara karaneke liye yaha grantha eka paryApta udAharaNarUpa hai / [-prastuta gurvAvalImeM saM0 1305ASADha su0 10 takakA vRttAnta to zrIjinapati sUrijIke vidvAna ziSya zrIjinapAlopAdhyAyane dillI nivAsI seTha sAhulIke putra hemacaMdrakI abhyarthanAse saMkalita kiyA hai| isake pazcAtkA varNana bhI paTTadhara AcAryoMke sAthameM rahane vAle va daphtara rakhanevAle vidvAn muniyoM dvArA likhA gayA pratIta hotA hai| yaha prati patra 86 kI hai aura prAyaH pandrahavIM yA solahavIM zatAbdImeM likhI hokara bIkAnerastha zrIkSamAkalyANa jJAnabhaMDArameM vidyamAna hai| isameM saM01393 takakA itivRtta hai| isake pIchekA itihAsa jAnaneke liye hameM koI bhI isa koTikI gurvAvalI upalabdha nahIM hai, parantu zRMkhalAbaddha itihAsa likhanekI praNAlI to pIche bhI barAbara rahI hai| saM0 1860 kI eka sUcIke anusAra, jesalamerake suprasiddha jJAnabhaMDArameM, usa samaya 312 patra jitanI vistRta eka gurvAvalI vahAM vidyamAna thii| yadi yaha gurvAvalI prApta ho jAya to anekoM navIna jJAtavya mile| kheda hai ki abhItaka to vartamAna zrIpUjyoMke pAsa prAcIna daphtara bhI nahIM milate / pAThakoMko yaha jAna kara prasannatA hogI ki isakA sampAdana purAtattvacArya zrI jinavijayajI jaise vidvAn dvArA ho rahA hai| yaha grantha do tarahakI zailImeM saMkalita kiyA huA hai / zrI jinezvara sUrijIse zrI jinadatta sUrijIke khargavAsa saM0 1211 takakA vRttAnta to, saM0 1295 meM sumatigaNi dvArA racita 'gaNadharasArddhazataka-bRhadvRtti' ke anusAra hI prAcIna zailIkA hai| para isake pazcAtkI pratyeka ghaTanA saMvatAnukrama aura zukhalAbaddha rUpase likhI gaI hai, jo ghaTanA oMke sAtha sAtha likhI huI DAyarI-sI pratIta hotI hai / jainAcAryoMkA vihArAnukrama, mArgavartI grAma-nagara, dIkSAeM, pratiSThAeM tattat grAmavAsI zrAvakoMke nAma, rAjasabhAoMmeM kiye gaye zAstrArtha, tIrthayAtrA varNana - ityAdi sabhI bAteM itanI vizadatAke sAtha likhI gaI haiM ki tatkAlIna paristhiti AMkhoMke sAmane A jAtI hai / bhramaNazIla jainAcAryoMke pravAsa mArgakA varNana to bhAratIya sAhityameM eka navIna vastu hai / kyoM ki bhAratake sAhityameM prAyaH isakA abhAva hI hai / hamAre pAsa, jo kucha videzI vidvAnoMne bhramaNavRttAnta likhe, ve hI upalabdha haiN| para unameM sthAnoMke nAmAdimeM kaI bhUleM huI haiM; kintu isameM vizuddha bhaugolika varNana milatA hai| prastuta nibandhameM hama, isa gurvAvalImeM upalabdha rAjakIya itihAsa sAmagrI aura bhaugolika bAtoMkA saMkSipta paricaya denA cAhate haiM / AzA hai, vidvAnoMko isase kucha navIna jJAtavya milegaa| rAjakIya itihAsa-sAmagrI pATaNake durlabharAja caulukyakA ullekha / zrI varddhamAna sUrike ziSya zrI jinezvara sUrine aNahilla pattanameM gUrjarezvara durlabharAjakI sabhAmeM caityavAsiyoMke sAtha zAstrArtha kara unako parAjita kiyA jisakA vistRta varNana isa paTTAvalimeM diyA gayA hai / dhArAnareza naravarmakA nirdeza / zrIjinavallabha sUri [ kharga saM0 1167] jaba cittaur3ameM the taba, dhArAdhIza naravarmakI sabhAmeM do dakSiNI paNDitoMne " kaNThe kuThAraH kamaThe ThakAraH" yaha samasyApada rkhaa| sthAnIya vidvAnoM va rAjapaNDitoMne apanI apanI gurvAvalIke AdhAra para, paM0 dazarathajI zarmA em. e. ne, iMDiyana hisTorikala kvArTI, vaoN0 11, naM. 4, aura pUnA oNrienTalisTa, vaoN0 2, pR0 75 meM, saMkSipta noTa likhe the jinameM isake aitihAsika mahattvakA atisaMkSepase digdarzana karAyA thaa| yahAM para hama yathAvazyaka pUrNa jJAtavya prakAzita karate haiN| Page #22 -------------------------------------------------------------------------- ________________ kharataragaccha - gurvAvalikA aitihAsika mahattva buddhi ke anusAra samasyApUrti kI; para usase una dakSiNI vidvAnoMko santoSa nahIM huA / taba kisIse zrIjinavallabha sUrijI kI pratibhAkA paricaya pA kara rAjAne yaha samasyApada unake pAsa bhejA / sUrijIne tatkAla hI sundaratA ke sAtha usakI pUrti kara dI, jisase samagra vidvAna saMtuSTa hue / phira jaba sUrijI cittaur3ase vihAra kara dhArA padhAre, taba nRpatine unheM apane prAsAdoM meM bulA kara unase dharmopadeza zravaNa kiyaa| rAjA sUrijIkA bhakta ho gayA aura usane 3 lAkha rupaye aura 3 grAma unheM bheMTa kiye / parantu sUrijI nirIha the / unhoMne usa dAnakA grahaNa karanA asvIkAra kiyA, taba unake upadezAnusAra usane cittaur3a ke do jaina mandiroMmeM 2 lAkha rUpayoMse pUjAke liye maNDapikAeM banavA dIM / ajamera ke arNorAjakA ullekha / zrI jinadatta sUrijI jaba ajamera meM padhAre to vahAMkA rAjA arNorAja svayaM darzanArtha AyA aura unake upadezase atIva prasanna ho kara unheM sarvadA ajamera meM hI rahane kI vijJapti kI / parantu sUrijIne sAdhvAcArakA svarUpa batalAyA aura samaya samaya para vahAM Ate rahane kA kaha kara rAjAko santuSTa kiyA / isa nRpatine ajamera ke dakSiNI bhAga meM pahADI nIce zrAvakoMko mandira va nivAsagRha banAneke liye yatheccha bhUmi dI / ha tribhuvanagirikA rAjA kumArapAla / zrI jinadatta sUrijIne tribhuvanagiri padhAra kara vahAMke mahArAjA kumArapAlako pratibodha diyaa| zrIzAntinAtha mandirakI pratiSThA kI aura udhara ke pradezameM pracuratAke sAtha apane ziSyoM ko vihAra karAyA / dillI ke mahArAjA madanapAla / saM0 1223 meM zrI jinadatta sUrijIke ziSya zrI jinacaMdra sUrijI dillIke nikaTavartI grAma meM padhAre / unako vandanArtha jAte hue zrAvaka samudAyako rAjaprAsAdasthita mahArAjA madanapAlane dekhA aura maMtriyoMse sUrijI ke padhArane kI khabara pAkara mahArAjAne samasta musAhiboM aura senAko ekatra kiyA aura bar3e samAroha pUrvaka sUrijI ke pAsa gayA / unase dharmopadeza zravaNa kara mahArAjA atyanta pramudita huA aura unako apane nagara meM padhAranekI atyanta AgrahapUrvaka vinaMti kI / sUrijI anicchAke hote hue bhI rAjAke Agrahase dillI pdhaare| bar3e bhArI samArohase unakA pravezotsava huA / mahArAjA madanapAla svayaM sUrijI kA hAtha pakar3e hue unakI pezavAI meM cala rahA thA / rAjAkI prArthanAse unhoMne vahIM cAturmAsa kiyA para durbhAgyavaza unakA vahIM svargavAsa ho gayA / AzikA nareza bhImasiMha | zrI jinapati sUrijI saM0 1228 meM babbera nagarako padhAre / saMvAda pA kara azikAke zrAvaka loga rAjA bhImasiMhake sAtha sUrijIke darzanArtha Ae / sUrijI ke upadezase prasanna ho kara unheM AzikA padhAranekI vInati kI / rAjAke vizeSa anurodhase zrI pUjya AzikA Ae / bhUpati bhImasiMhake sAtha pUrvokta dillIke pravezakI bhAMti AzikA meM pravezotsava huA / sUrijIne sthAnIya digambarAcAryake sAtha zAstrArtha kiyA aura usameM sUrijIkA vijaya huA / isase AzikA ( hAMsI) nareza bahuta prasanna ho kara sUrijI ke prati zraddhAlu banA / saM0 1232 meM mandirakI pratiSThA karaneke hetu sUrijI phira AzikA pdhaare| usa samaya AzikAkA vaibhava darzanIya thA / nagarake bAhara rAjA bhImasiMhake AjJAvarttI rAjAoMke taMbU-Dere lage hue the, rAjakIya phauja - palaTanakA jamaghaTa lagA huA thA / rAjaprAsAdoM aura bAga-bagIcoM ke manohara dRzyase AzikA nagarI cakravartIkI rAjadhAnI sI pratIta hotI thI / ajamerakA mahArAjA pRthvIrAja cauhAna / zrI jinapati sUrijI saM0 1239 meM ajamera pdhaare| rAjasabhA meM caityavAsI upakezagacchIya paM0 padmaprabhake sAtha unakA zAstrArtha huA, jisameM sUrijIkI vijaya huI | mahArAjA pRthvIrAjane svayaM narAnayanake rAjaprAsAdoMse ajamera A Page #23 -------------------------------------------------------------------------- ________________ 8 kharataragaccha - gurvAvalikA aitihAsika mahattva kara sUrijIko "jaya patra" samarpaNa kiyA / isa varNana meM yaha bhI batAyA gayA hai ki usI varSa meM mahArAjAne bhAdAnaka dezako jItA thA / isa zAstrArthakA vRttAnta baDe vistArake sAtha isa gurvAvalI meM diyA gayA hai jisameM bahuta sI anya aitihAsika bAteM bhI haiM / vizeSa jAnaneke liye ' hindustAnI' nAmaka traimAsika patrikAmeM prakAzita "pRthvIrAjakI sabhA meM jainAcAryoMkA zAstrArtha" nAmaka hamArA vistRta nibandha par3hanA cAhiye / lapura (pATaNa) kA rAjA bhImadeva / saM0 1244 meM, aNahilapurakA koTyAdhipati zrAvaka abhayakumAra tIrthayAtrAke hetu saMgha nikAlane kI icchAse mahArAjAdhirAja bhImadeva aura pradhAna maMtrI jagadeva par3ihArake pAsa gayA aura unase araja karake svayaM rAjAke hAthase ajamera nivAsI kharatara saMghake nAmakA AjJApatra likhavA laayaa| phira eka vinaMtipatra apanI orase zrI jinapati sUrijIko likha kara ajamera bhejA / sUrijIne nimantraNa pA kara ajamerI saMghake sAtha vihAra kara diyA / tIrthayAtrAke anantara bApasa I lauTate hue sUrijI AzApallI pdhaare| vahAM caityavAsI pradyumnnAcArya se unakA zAstrArtha huA jisameM vijayalakSmI sUrijIko milI / isase pratipakSIke bhakta abhayar3a daNDanAyakane kuTilatAse saMghako yaha kaha kara aTakA liyA ki - 'mahArAjAdhirAja bhImadevakI AjJA hai ki Apa loga hamArI AjJA binA yahA~se nahIM jA sakeMge / ' itanA hI nahIM usane saMghakI caukI ke liye 100 sainikoMkI gArada DAla dI / isa prakAra 14 dina saMgha aTake rahA / idhara apane bacAva ke liye abhayar3a daMDanAyakane pratihAra jagadevake pAsa, ( jo usa samaya gurjara kaTakake sAtha mAlava dezameM gayA huA thA ) patrake sAtha, apanA sevaka bheja kara kahalAyA - 'yahAM sapAdalakSa - ajamera kA eka vizAla aura vaibhavazAlI saMgha AyA huA hai; yadi ApakI AjJA ho to sarakArI ghoDoMke liye dAla-dAnekA prabandha karalUMarthAt lUTa kara yA taMga kara dravya ekatra karUM / ' jagadeva apane karmacArIse patra suna kara AgababUlA ho gayA, aura usI kSaNa apane AjJAkArI vyaktike hAthase eka AjJApatra likhA bhejA ki - " maiMne baDe kaSTase ajamera nareza pRthvIrAja ke sAtha sandhi kI hai; yaha saMgha bhI vahIM kA ataH isa saMghakI tanika bhI cheDachADa mata karanA / yadi karoge to tumheM gadhekI khAlameM silA diyA jAyagA / ' jaba abhayaDako yaha AjJA milI to usane phaurana saMghase kSamA mAMga kara use khAne kiyA / lavaNakheDAkA rANA kelhaNa / saM0 1249 meM zrIjinapati sUrijI lavaNakheDAse vihAra karake puSkariNI, vikramapura AdimeM vicarate hue saM0 1251 meM ajamera gaye / do mAsa vahAM para musalamAnoMke upadravake kAraNa baDe kaSTase bIte / phira pATaNa, bhImapallI, kuhiyapa ho kara punaH rANA kelhaNa ke Agrahase lavaNakheTaka padhAre / vahAM 'dakSiNAvarttaArAtrikAvatAraNotsava' ast dhUmadhAma se manAyA / nagarakoTakA rAjA pRthvIcandra / saM0 1273 meM (bRhadvAra) meM gaMgAdazahare para gaMgAsnAna ke liye bahutase rANAoMke sAtha mahArAjAdhirAja zrI pRthvIcaMdra nagarakoTa se AyA / usake sAtha paM0 manonAnanda nAmaka eka kAzmIrI paNDita bhI thA / usane zrI jinapati sUrike upAzraya para zAstrArthake cailaiJjakA noTiza lagA diyA / taba sUrijIke ziSya jinapAlopAdhyAya Adi zAstrArtha liye mahArAjA pRthvIcandrakI sabhA meM Aye, aura vAda-vivAda meM ukta paNDitako parAsta kara diyA / mahArAjAne paNDita cailekhako phAr3a kara upAdhyAyajIko jayapatra diyA / pAlanapurakA rAjakumAra jagasiMha / saM0 1288 meM pAlanapurake seTha bhuvanapAlane, rAjakumAra jagasiMhakI upasthitimeM dhvajAropaNakA utsava bar3e samAroha se manAyA / Page #24 -------------------------------------------------------------------------- ________________ kharataragaccha -gurvASalikA aitihAsika mahattva jAvAlipurakA rAjA udysiNh| saM0 1310 vaizAkha sudi 13 zanivAra svAti nakSatrake dina, zrImahAvIra vidhicaityameM, rAjA va pradhAna puruSoMkI upasthitimeM rAjamAnya mahAmantrI jaitrasiMhake tatvAvadhAnameM, pAlanapura, vAgaDadeza Adike zrAvakoMke ekatra hone para zrIcauvIsa jinAlaya AdikI pratiSThA, dIkSAdi mahAmahotsavapUrvaka huii| ___saM0 1314 meM mAgha zu0 13 ko rAjA udayasiMhake pramodapUrNa sAnnidhyase kanakagirike mukhya mandira para dhvajAropa huA / varNagirikA cAcigadeva / ___ saM0 1316 ke mAgha sudi 6 ko, rAjA cAcigadevake rAjatvakAlameM svarNagirike zAntinAtha mandira para kharNamaya dhvajadaMDa va kalaza sthApita kiye gye| bhImapallIkA rAjA mANDalika / saM0 1317 vaizAkha sudi 10 somavArako, mImapallImeM rAjA mANDalikake rAjatvakAlameM daNDanAyaka zrImIlagaNa (2) ke sAnnidhyase mahAvIra jinAlaya para svarNadaNDa-kalazAdi caDhAye gye| cittauDakA mahArAjA samarasiMha / saM0 1335 phA0 kR0 5 ko, mahArAjA samarasiMhake rAmarAjyameM, cittauDake caurAsI muhallemeM jalayAtrApUrvaka sthAnIya 11 mandiroMke 11 chatra va munisuvrata, AdinAtha, ajitanAtha, vAsupUjya prabhukI pratimAeM sthApita kI gii| cittauDake yuvarAja arisiNh| saM0 1335 phAlguna zukla 5 ko, sakala rAjyadhurAko dhAraNa karane vAle rAjakumAra arisiMhake sAnnidhyase AdinAtha mandira para dhvajAropa huaa| bIjApura nareza sAraMgadeva / saM0 1337 jyeSTha kRSNa 4 zukrabArako, mahArAjAdhirAja sAraMgadevake rAmarAjyameM, mahAmAtya malladeva va upamaMtrI vindhyAdityake kAryakAlameM, bIjApurameM zrIjinaprabodha sUrijIkA nagarapraveza baDe samArohase huA / maM0 vindhyAditya sUrijIkI stuti karatA thaa| zamyAnayana (sivAnA) kA rAjA zrIsoma / zrIjinaprabodha sUrijIne (saM0 1340 meM ) sanmukha Aye hue zrIsoma mahArAjAkI vInati svIkAra kara zamyAnayanameM cAturmAsa kiyA / jesalamera nareza karNadeva / . saM0 1340 ke phAlgunameM zrIjinaprabodha sUrijI jesalamera padhAre / nagara praveza bar3e samArohase huaa| rAjA karNa sasainya darzanArtha sAmane aayaa| mahArAjAke Agrahase cAturmAsa bhI unhoMne vahIM kiyA / jAvAlipurakA rAjA sAmantasiMha / saM0 1342 jyeSTha kRSNA 9 ko, jAlaura meM suprasanna mahArAjA sAmantasiMhake sAnidhyase aneka jina pratimAoMkI pratiSThA aura indramahotsava sampanna huaa| zamyAnayanakA mahArAjA somezvara cauhAna / saM0 1346 phAlguna zukla 8 ko, mahArAjA somezvarakArita vistRta pravezotsavase zrIjinacandra sUrijI zamyAnayana padhAre / sA0 bAhaDa, bhA0 bhImA, jagasiMha, khetasiMha suzrAvakoMke banavAe hue prAsAdameM unhoMne zAntinAtha prabhukI sthApanA kii| Page #25 -------------------------------------------------------------------------- ________________ A 10 kharataragaccha- -gurvAvalikA aitihAsika mahattva jesalamera nareza jaitrasiMha / saM0 1356 meM rAjAdhirAja jaitrasiMhakI prArthanAko mAna de kara, zrIjinacaMdra sUrijI mArgazIrSa zuklA 4 ko jaisalamera padhAre / pUjyazrI ke svAgatArtha mahArAjA 8 koza sammukha gayA thA / saM0 1357 mArgazIrSa kRSNA 9 ko, mahArAjA jaitrAsiMhake bheje hue vAjitroMkI dhvanike sAtha mAlAropaNa va dIkSA mahotsava saMpanna huA / zamyAnayana nareza zItaladeva / saMvat 1360 meM mahArAjA zItaladevakI vInati aura mantrI nANacandra AdikI abhyarthanAse zrIjinacandra sUrijI zamyAnayana padhAre aura zAntinAtha bhagavAna ke darzana kiye / - sulatAna kutubuddIna | saM0 1374 meM, mantridalIya Thakkara acalasiMhane bAdazAha kutubuddInase sarvatra nirvighnatayA yAtrA karaneke liye pharamAna prApta kara, nAgaurase saMgha nikAlA / jaba mAravAr3a aura vAgar3a dezake nAnA nagaroMko pAra kara saMgha dillIke samIpavarttI tilapraMtha nAmaka sthAnameM pahuMcA to irSyAlu dramakapurIya AcArya ( caityavAsI) ne yaha kaha kara ukasAyA ki- 'jinacandra sUri nAmaka sAdhu kharNakA chatra siMhAsana dhAraNa karatA hai|' bAdazAhane saMghako roka liyA aura Thakkara acalasiMhAdike sAtha sUrijIko apane pAsa bulAyA / sUrijIkI zAnta mudrA dekha kara samrAT atyanta prabhAvita huA aura bAtacIta hone para use pUrNa vizvAsa ho gayA ki dramakapurI AcArya mithyAbhASI hai / alAuddInake putra sulatAna kutubuddIna ne kahA- 'ina zvetAmbara muniyoMmeM usake kathanAnusAra eka bhI bAta nahIM pAI jAtI' - ataH divAnako hukma diyA ki inake AcAra vyavahArakI acchI taraha parIkSA kara anyAyIko daNDa diyA jAya / rAjyAdhikAriyoMne sUrijIko nirdoSa pA kara damakapurIya AcAryako giraphtAra kara liyA / dayAlu sUrijIne zrAvakoMse kaha kara use chur3avA diyA / sUrijIne dillIkI khaNDAsarAya meM cAturmAsa kiyA / pazcAt sulatAna va saMghake kathanase prAcIna tIrthasthAna mathurAkI yAtrA karane padhAre / meDatAkA rANA mAladeva cauhAna | saM0 1376 meM rANA mAladevakI prArthanAse zrIjinacandra sUrijI mer3atA padhAre aura vahAM rANA va saMghakI prArthanAse 24 dina Thahare / dillIpati gayAsuddIna bAdazAha / saM0 1380 meM dillI nivAsI seTha rayapatike putra sA0 dharmasiMhane pradhAna mantrI neba sAhabakI sahAyatAse samrAT gyAsauddIna dvArA tIrthayAtrAkA pharamAna nikalavAyA, aura zrIjinakuzala sUrijI ke netRtvameM zatruMjayAdi tIrthoMkA saMgha nikAlA / saM0 1381 meM bhImapallIke seTha vIradevane bhI samrATase tIrthayAtrAkA pharamAna prApta kara zrIjinakuzala sUrijI ke upadezase zatruMjayAdi tIrthoM ke liye saMgha nikAlA / vizeSa jAnaneke lie hamArI 'dAdA jinakuzalasUri' nAmakA pustaka dekhanA cAhiye / saurASTra nareza mahIpAladeva / saM0 1380 meM zatruMjaya yAtrAke prasaMgameM, seTha mokhadevako, saurASTramahImaMDanabhUpAla mahIpAla devakI dUsarI deha sadRza arthAt atyaMta prabhAvazAlI likhA hai / bADameranareza rANA zikharasiMha | saM0 1391 meM zrIjinapadma sUrijI vAgbhaTameru pdhaare| usa samaya cauhAnakulapradIpa rANA zikharasiMha, rAjapuruSa va nAgarika janoM ke sAtha, sUrijIke sanmukha gayA aura mahotsavapUrvaka unakA nagarapraveza karAyA / Page #26 -------------------------------------------------------------------------- ________________ kharataragaccha -gurvAvalikA aitihAsika mahattva sAcora ( satyapura) kA rANA haripAladeva / ____saM0 1391 meM zrIjinapadma sUrijI bAhar3amerase satyapura padhAre usa samaya rANA haripAladeva Adi unake khAgatArtha sanmukha gye| AzoTAkA rAjA rudranandana / ___ saM0 1393 meM pATaNase nAraudra hote hue zrIjinapadma sUrijI AzoTA padhAre / usa samaya vahAMkA rAjA rudranandana, rAja0 godhA sAmantasiMhAdike sAtha svAgatArtha pUjyazrIke sanmukha AyA / bUjadrIkA rAjA udayasiMha / saM0 1393 meM zrIjinapadma sUrijI bUjadrI padhAre / vahAM suzrAvaka mokhadevane rAjA udayasiMha evaM samasta nAgarikoMke sAtha sUrijIkA bar3e samArohase nagara praveza kraayaa| isake bAda anyatra vihAra karake sUrijI phira vahAM padhAre taba bhI rAjA udayasiMha pravezotsabameM sammIlita huA thaa| trizRGgama nareza raamdev| saMvat 1393 meM, zrIjinapadma sUrijI trizRGgama padhAre / mantrIzvara sAMgaNake putra maNDalikAdikane, mahArAjA mahIpAlake aMgaja mahArAjA rAmadevakI AjJAse rAjakIya vAjitroMke sAtha bar3e samArohapUrvaka pravezotsava kiyaa| sUrijIko saMghake sAtha caityaparipATI karate samaya unakI prazaMsA suna kara mahArAjAke cittameM unake darzanakI utkaNThA jAgRta huii| mahArAjAne seTha mokhadeva aura mantrI maNDalika Adiko kahA-'choTI umravAle hote hue bhI Apake guru bar3e camatkArI sane jAte haiM, mujhe unake darzanoMkI abhilASA hai| Apa kaheM to maiM unake pAsa calUM yA ve kRpA kara merI sabhAmeM pdhaareN|' . zrAvakoMkI prArthanAse sUrijI rAjasabhAmeM padhAre / nRpatine unheM Ate dekha kara, rAjasiMhAnase nIce utara kara, unakI caraNavandanA kI / pUjyazrI AzIrvAda de kara caukI para virAje / mahArAjA sAraMgadevake vyAsane apanI racanA paDha kara sanAI, jisameM zrI labdhinidhAna upAdhyAyajIne kaI truTiyAM btlaaii| mahArAjA rAmadeva kahane lage-'upAdhyAyajIkA vacanacAturya aura zAstrIya jJAna asAdhAraNa hai / inhoMne to hamAre vyAsajIkI bhI truTiyAM batalAI !' isI prakAra anya sabhAsadoMne upAdhyAyajIkI bhUri bhUri prazaMsA kii| sUrijIne tAtkAlika kavitAmeM rAjA rAmadevakA varNanAtmaka zloka kahA / jise suna kara rAjasabhAmeM upasthita sabhyagaNa Azcarya nimagna ho gaye / rAjA rAmadevane siddhasena Adi paNDitoMse usa zlokako vikaTAkSaroMmeM likhavAyA / sUrijIne nAnArthaka nAmamAlA koSake balase usake aneka artha kaha sunAye, jisase saba loga eka najara ho kara pUjya zrIke mukhakamalakI ora nihArane lge| isake bAda sUrijIne lahiyoMse pratyeka zlokake eka eka akSarako bhinna bhinna likhavA kara aura unheM miTA kara tIsarI vAra tIna zlokoMko sampUrNa karavA diyA / phira una tInoM zlokoMko eka paTTI para likhavA kara nRpatike manoraJjanArtha rAjahaMsamaya citrakAvyakI racanA kI / sUrijIkI isa pratibhA aura buddhivaibhavako dekha kara rAjA aura sabhAke sAre logoMke cittameM camatkRti utpanna huii| mahAmantrI vastupAlakA ullekh| saM0 1289 meM zrIjinezvara sUrijIke khaMbhAta padhArane para mahAmAtya vastupAlane bar3e samArohase unakA nagara pravezotsava kiyA thA / gurvAvalImeM, zrIjinakuzala sUrijIke khaMbhAta padhArane para bhI isa utsavakI yAda dilAI gaI hai| rAjakIya halacaleM aura upadrava / mlecchopadrava honekA ullekha / saM0 1222 meM zrIjinacandra sUrijIne rudrapallIse vihAra kara borasidA grAmake pAsa saMghake sAtha par3Ava DAlA / sUrijIne sAtha vAloMko Akula vyAkula dekha kara pUchA - 'Apa loga bhayabhIta kyoM ho rahe haiM ?' una logoMne kahA Page #27 -------------------------------------------------------------------------- ________________ . kharataragaccha-gurvAvalikA aitihAsika mahattva 'bhagavan ! dekhiye na isa ora AkAza dhUlise AcchAdita ho gayA hai - mAlUma detA hai samIpa hI meM koI mleccha kaTaka hai| pUjyazrIne kahA - mahAnubhAvo ! dhairya rakho, apane baila Adi catuSpadoMko ekatra kara lo; prabhu zrIjinadatta sUrijI sabakA bhalA kreNge| pUjyazrIne mantra- dhyAna pUrvaka apane daNDese saMghake par3Avake cAroM tarapha koTake AkAra vAlI rekhA khIMca dI / saba loga usameM chipa gye| saMghake logoMne Asa-pAsase jAte hue hajAroM mlecchoMko dekhA para sUrijIke prabhAvase ve loga saMghako na dekha sake; kevala koTako dekhate dUra cale gaye, jisase saba loga nirbhaya hue| ___ saM0 1251 meM mANDavyapurasa ajamerake liye zrIjinapati sUrijIne vihAra kiyaa| vahAM mlecchoMkA upadrava honese 2 mAsa baDe kaSTase bIte / saM0 1253 meM musalamAnoMne pATaNakA bhaMga kara diyaa| gurvAvalImeM "pattanabhaMgAnantaraM dhATIgrAme caturmAsI kRtA" likhA hai| ___ saM0 1371 jyeSTha vadi 10 ko, jAvAlipurameM kalikAla-kevalI zrIjinacandra sUrijIkI vidyamAnatAmeM dIkSA, mAlAropaNAdi utsava hue| phira mlecchoMne usa nagarakA bhaMga kara diyA - " tato mlecchakRto bhaMgaH zrIjAbAlapure jAtaH / " saM0 1377 meM, pATaNako ' mlecchabahule'pi samagrajanapade" likhA hai aura saM0 1380 ke varNanameM "prabhUtamlecchavyavahArIsamUhasaMkule zrIpattane zrImahArAjAdhirAjasainyalIlAyamAna AvAsitaH" likhA hai| saM0 1384 meM zrIjinakuzalasUrijIne sindha prAMtameM vihAra kiyA / usa samaya sindha dezako " mahAmlecchakulAkulagurutarazrIsindhumaNDalopari" likhA hai| ucca nagarake pravezotsavake samayameM " hindUrAjyakAlameM zrIjinapati sUrijI padhAre the" likhA hai, isase nizcita hai ki usa samaya vahAM musalamAnoMkA zAsana ho cukA thaa| pATaNameM bhISaNa dusskaal| saM0 1377 meM zrIjinakuzala sUrijIke mahotsavake samaya pATaNameM mahAdurbhikSa thaa| likhA hai ki- " zrIpattane samAgatAH, tatra ca viSamakAle mahAdurbhikSapravarttamAne'pi" / isa prakAra isa paTTAvalimeM aitihAsika dRSTise aneka mahattvakI bAtoMkA ullekha milatA hai jo anyatra ajJAta haiM / paTTAvali -sAhityameM yaha eka bahuta hI viziSTa prakArakI racanA hai| Page #28 -------------------------------------------------------------------------- ________________ kharataragacchAlaMkAra yugapradhAnAcArya gurvA va lii| namo yugprdhaanmuniindrebhyH| vardhamAnaM jinaM natvA, vardhamAnajinezvarAH / munIndrajinacandrAkhyA'bhayadevamunIzvarAH // 1 // zrIjinavallabhasUriH, shriijindttsuuryH| yatIndrajinacandrAkhyaH, zrIjinapatisUrayaH // 2 // eteSAM caritaM kiJcinmandamatyA yaducyate / vRddhebhyaH zruta[vettRbhya]stanme kathayataH zRNu // 3 // 1. a bho ha ra de ze' jinacandrAcAryA devagRhanivAsinazcaturazItisthAvalakanAyakA Asan / teSAM vardhamAnanAmA shissyH| tasya ca siddhAntavAcanAM gRhNatazcaturazItirAzAtanAH smaayaataaH| tAzca paribhAvayata iyaM bhAvanA manasi samajani-'yadyetA rakSyante tadA bhadraM bhvti'| vratagurozca niveditam / guruNA cintitam-'asya mano na manoharam' iti jJAtvA sUripade sthApitaH / tathApi tasya mano na ramate caityagRhavAse sthAtum / tato guroH sammatyA nirgatya katicinmunisameto DhillI vA da lI prabhRtidezeSu smaayaatH| tasmin prastAve, tatraivodyotanAcAryasUrivara AsIt / tasya pArthe samyagAgamatattvaM buddhavA, upasampadaM gRhItavAn / tadanantaraM zrIvardhamAnasUreriyaM cintA jAtA-'asya mUrimantrasya ko'dhiSThAtA' / tasya jJAnAyopavAsatrayamakAri / tRtIyopavAse dharaNendraH samAgataH / tenoktaM suurimntrsyaahmdhisstthaataa| tatazca sarveSAM sUrimatrapadAnAM pratyekaM phalaM niveditam / tatazca saMsphurra AcAryamatro jAtaH / tena ca saMsphurAH saparivArA vardhamAnasUrayo jjnyire| 2. asmin prastAve vijJaptaM paNDitajinezvaragaNinA-'bhagavan ! jJAtasya jinamatasya kiM phalam , yadi kutrApi gatvA na prakAzyate / gUrjaratrAdezaH prabhUto devagRhavAsyAcAryavyAptaH zrUyate / atastatra gamyate' / 'yuktamuktaM paraM zakunanimittAdi paribhAvyate, tataH sarve zubham / tato bhAmahabRhatsaMghAtasahitA AtmASTAdazAzcalitAH prAptAH / bahirbhUmigatasya paNDitajinezvaragaNisahitavardhamAnasUreH somadhvajo nAma jaTAdharo militH| tena saheSTagoSThI jajJe / tanmadhye guNaM dRSTvA praznottaraH kRtaH kA daurgatyavinAzinI hariviraJcyugrapravAcI ca ko, varNaH ko vyapanIyate ca pathikairatyAdareNa shrmH| candraH pRcchati mandireSu marutAM zobhAvidhAyI ca ko, dAkSiNyena nayena vizvaviditaH ko vA bhuvi bhraajte|| 1 pratyantare-Abhohara0 / 2 vrtN| 3 AyAtaH / 4 sasphura / 5 vrddhmaanaacaaryaaH| * etadvitArakAntargataH pATho nopalabhyate prtyntre| pA palI Page #29 -------------------------------------------------------------------------- ________________ kharataragacchAlaMkAra " so ma dhvajaH " / sa jaTAdharastuSTaH / bhaktirbahvI kRtA / tatastenaiva saMghAtena calitAH krameNA ne hi lapata ne prAptAH / uttaritA maNDapikAyAm / tasmin prastAve tatra prAkAro nAsti, susAdhubhaktaH zrAvako'pi nAsti yaH sthAnAdi yAcyate / tatropaviSTAnAM gharmo nikaTIbhUtaH / tataH paiMNDitajinezvareNoktam- 'bhagavannupaviSTAnAM kimapi kArya na bhaviSyati' / 'tarhi suziSya, kiM kriyate ?' / 'yadi yUyaM vadatha tadoccairgRhaM dRzyate tatra vrajAmi' / vraja / tato vandikhA sugurupAdapadmA gatastatra / tacca gRhaM zrIdurlabharAjJaiH purohitasya / tasmin prastAve sa uparohitaH zarIrAbhyaGgaM kArayastiga, dears sthitvA zriye kRtanatAnandA vizeSavRSasaGgatAH / bhavantu tava viprendra ! brahma - zrIdhara - zaGkarAH // [2] ityAzirvAdaM paThitavAn / tatastena tuSTo vaktiM / vicakSaNo vratI kazcit / tasyaiva gRhamadhyapradeze chAtrAn vedapA - uparicintanaM kurvataH zrukhA 'itthaM mA bhaNata vedapAThAn' / 'kiM tarhi ?" ' ittham' / tataH purohitenoktam- 'aho ! zUdrANAM vede'dhikAro nAsti' / tataH paNDitenoktam- 'vayaM caturvedino brAhmaNAH, sUtrato'rthatazca' / tatastuSTaH 'purohitaH / 'kasmAddezAdAgatAH ?' 'DhillI dezA t' / 'kutra sthitAH stha ?' zuGkazAlAyAm / anyatra sthAnaM na labhyate, virodhiruddhatvAt / madIyA guravaH santi sarve ] aSTAdaza yatina:' / 'catuHzAlamagRhe paricchadAM baddhA, ekasmin dvAre pravizyaikasyAM zAlAyAM tiSThataH (tha) sarve sukhena / bhikSAvelAyAM madIye mAnuSe'gre kRte brAhmaNagRheSu sukhena bhikSA bhaviSyati' / tataH pa tta ne loke ucchalitA vArtA ' vasatipAlA yatayaH samAyAtAH / tato devagRhanivAsivatibhiH zrutam / nairviditaM naiSAmAgamanaM zreyaskaram / komalo vyAdhiyadi cchidyate tadA kuzalam / te cAdhikAriputrAn pAThayanti / taizca varSopalAdidAnena te caTTAH sukhinaH kRtvA bhaNitAH - 'yuSmAbhirlokamadhye bhaNanIyam - " ete kecana parade - zAnmunirUpeNa zrIdurlabharAjarAjyaherikA AgatAH santi" / sA ca vArtA sarvajane pravRttA / sA ca prasarantI rAjasabhAyAmapi 'pravRttA / rAjJA'bhANi - ' yadyatraivaMvidhAH kSudrA AyAtAH, tarhi teSAmAzrayaH kena dattaH 1' kenA'pyuktam- 'deva ! vaiva guruNA svagRhe dhAritAH / tato rAjJoktamAkAraya tam / AkArita uparohitaH, bhaNitazca - ' yadyevaMvidhA ete kimiti sthAnaM dattam ?' / tena bhaNitam- 'kenedaM dUSaNamudbhAvitam 1, yadyeSAM dUSaNamasti tadA lakSapArusthaiH karpaTikAH prakSiptAH / yadyeSAM madhye dUSaNamasti tadA chupantu tAM bhaNitAraH' / paraM na santi kecana / tato bhaNitaM rAjJaH pura uparohitena - 'deva ! santi te dRSTA mUrtimanta eva dharmapuJjA lakSyante na teSAM dUSaNamasti' / tata imAM vArtAmAkarNya sarvairapi sUrA - cAryaprabhRtibhiH paribhAvitam -' vAde nirjitya nissArayiSyAmaH paradezAgatAn munIn" / tatastaruparohita uktaH - 'khagRhadhRtayatibhiH saha vicAraM kartukAmA Asmahe / teSAM purastenoktam- 'tAn pRSTvA yatsvarUpaM tadbhaNiSyAmi / tenApi khasadane gatvA bhaNitAste- 'bhagavanto ! vipakSAH zrIpUjyaiH saha vicAraM kartuM samIhante' / tairuktam- 'yuktameva paraM tvayA na bhetavyam' / idaM bhaNitavyAste - 'yadi yUyaM taiH saha vivaditukAmAstadA te zrIdurlabharAjapratyakSaM yatra bhaNiSyatha tatra vicAraM kariSyanti' / taizcintitaM sarve'dhikAriNo'smAkaM vazaMgatA na tebhyo bhayam bhavatu rAjasamakSaM vicAraH / tato'smin dine paJcAzaya bRhaddevagRhe vicAro bhaviSyatIti niveditaM sarveSAM puraH / uparohitenApyekAnte nRpo bhaNitaH - 'deva ! 1 2 1' anaghila' iti Adarze / 2 zrAddho'pi / 3 'paNDita' zabdo nAsti pra0 / 4 nAsti padametat pra0 / 5 pra0 rAjapurohitasya / 6 mUlAdarze 'uparohita' iti sarvatra / 7vo bhavantu ca / 8 tuSTazcitte / 9deg pAdaparAvartanaM / 10 padAn / 11 kiM nahIttham / 12 padamidaM nAsti pra0 / 13 pra0 'sa tuSTaH' ityeva padam / koSThakAntargatA patiH patitA mUlAdarze, pratyantarAdatrAnusandhitA / 14 ' pattane' nAsti pra0 / 15 sukhakaram / 16 mUlAdarze 'varSolakAdi' / 17 'rAjakule prasRtA' ityeva pra0 / 18 tata ukta rAjJo'gre / 19 'munIn' nAsti pra0 / Page #30 -------------------------------------------------------------------------- ________________ yugapradhAnAcAryagurvAvalI / 3 AgantukamunibhiH saha sthAnasthitA munayo vicAraM vidhAtukAmAstiSThanti / sa ca vicAro nyAyavAdirAjapratyakSaM kriyamANaH zobhate / tataH pUMjyaiH pratyakSairbhavitavyaM vicAraprastAve prasAdaM kRtvA' / tato rAjJA'bhANi - 'yuktameva kartavyamasmAbhiH / tatazcintite dine tasminneva devagRhe zrI sUrA cArya prabhRticaturazItirAcAryAH svavibhUtyanusAreNopaviSTAH / rAjA'pi pradhAnapuruSairAkAritaH / so'pyupaviSTaH / rAjJoktam- 'uparohita ! AtmasammatAnAkAraya' / tataH sa tatra gatvA 'vijJapayati zrIvardhamAnasUrIn-'sarve munIndrA upaviSTAH saparivArAH / zrIdurlabharAjazca paJcAzarIyadevagRhe / yuSmAkamAgamanamAlokyate / te'pyAcAryAH pUjitAstAmbUladAnena rAjJA' / tacchukhoparohitamukhAt pazcAcchrIvarddhamAnasUrayaH zrIsudharmasvAmijambUsvAmiprabhRticatu n yugapradhAnAn sUrIn + hRdaye dhRtvA paNDita zrIjinezvareMprabhRtikaticidgItArthasusAdhubhiH saha calitAH suzakunena / tatra prAptAH, nRpatinA darzite sthAna upaviSTAH, paNDita jinezvaradatta niSadyAyAm / AtmanA ca gurubhaNitocitAsane gurupAdAnta upaviSTaH / rAjA ca tAmbUladAnaM dAtuM pravRttaH / tataH sarvalokasamakSaM bhaNitavanto guravaH - 'sAdhUnAM tAmbUlagrahaNaM na yujyate rAjan !" / yata uktam brahmacAriyatInAM ca vidhavAnAM ca yoSitAm / tAmbUlabhakSaNaM viprA ! gomAMsAnna viziSyate // [ 3 ] tato vivekilokasya samAdhirjAtA guruSu viSaye / gurubhirbhaNitam - eSa paNDitajinezvara uttarapratyuttaraM yadbhaNiSyati tadasmAkaM sammatameva / ' sarvairapi bhaNitaM 'bhavatu' / tato mukhyasUrAcAryeNoktam- 'ye vasatau vasanti munayaste SaDdarzana bAhyAH prAyeNa / SaDdarzanAnIha kSapaNakajaTiprabhRtIni - ityarthanirNayAya nUtanavAdasthala pustika vAcanArthaM gRhItA kare / tasmin prastAve "bhAvini bhUtavadupacAraH" iti nyAyAcchrIjinezvarasUriNA bhaNitam -'zrIdurlabhamahArAja ! yuSmAkaM loke kiM pUrvapuruSavihitA nIti: pravartate, athavA AdhunikapuruSadarzitA nUtanA nIti: 1' / / tato rAjJA bhaNitam -'asmAkaM deze pUrvajavaNitA rAjanItiH pravartate nAnyA' / tato jinezvarasUribhiruktam- 'mahArAja ! asmAkaM mate'pi yad gaNadharaizcaturdaza pUrvadharaizca yo darzito mArgaH sa eva pramANIkartuM yujyate, nA'nyaH / tato rAjJoktaM yuktameva / tato jinezvarasUribhiruktam- 'mahArAja ! vayaM dUradezAdAgatAH, pUrvapuruSaviracita svasiddhAnta pustakavRndaM nAnItam / eteSAM maThebhyo mahArAja ! yUyamAnayata pUrvapuruSaviracita siddhAntapustakagaNDalakaM yena mArgAmArganizcayaM kurmaH" / taiMto rAjJoktAste- 'yuktaM vadantyete, svapuruSAn preSayAmi, yUyaM pustakasamarpaNe niropaM dadadhvam' / te ca jAnantyeSAmeva pakSo bhaviSyatIti, tUSNIM vidhAya sthitAste / tato rAjJA svapuruSAH preSitAH - zIghraM siddhAnta pustakagaNDalakamAnayata / zIghramAnItam / AnItamAtrameva choTita / tatra devaguruprasAdAd dazavaikAlikaM caturdazapUrvadharaviracitaM nirgatam / tasmin prathamameveyaM gAthA nirgatA annahaM pagaDaM leNaM, bhaijja sayaNAsaNaM / uccArabhUmisaMpannaM, itthIpasuvivajjiyaM // [4] evaMvidhAyAM vasatau vasanti sAdhavo na devagRhe / rAjJA bhAvitaM yuktamuktam / +sarve'dhikAriNo vidanti niruttarI 1 'vicAraM kariSyanti' ityeva pra0 / 2 'pUjyAH pratyakSA bhavitavyaM' iti mUlA 0 | + daNDAntargatapAThasthAne pra0 'vijJaptA varddhamAnAcAryAH sarve upaviSTAH santi' ityeva vAvayavinyAsaH / 3 'pazcAt ' nAsti pra0 / + pra0 ' sudharmasvAmyAdiyuga pradhAnAnan' ityeva / 4 jinezvaragaNi prabhRti' / 5 jinezvaragaNidatta' / 6 'pustikA kare dhRtA' ityeva pra0 / 7 'prastAve jinezvarasUriNA bhaNitaM bho rAjan ' ityeva pra0 / 8 'pUrvarAjanItiH' pra0 / 9 'jinezvareNoktaM rAjan ' / 10 'viracitAni pustakAdIni nAnItAni / 11 deg siddhAntapustakaM yena mArganizcayaM kurmaH / 12 'tato' nAsti / 13 tUSNIM sthitAH / 14 ' rAjJA svapuruSAH preSitAH / zIghraM pustakAnyAnItAni / choTitAni' ityeSa pAThaH pratyantare / 15 tatreyaM gAthA / + etaccihAGkitapAThasthAne pra0-6 - 'sarvairadhikAripuruSairviditaM niruttarIbhUtA asmadguravaH / tataH sarvai rAjapratyakSaM gurutvena varddhamAnasUrayo'GgIkRtAH / yenAsmAn bahumanyate rAjA' / ityeSA paMktiH / Page #31 -------------------------------------------------------------------------- ________________ kharataragacchAlaMkAra bhUtA asmAkaM guravaH / tataH sarve'dhikAriNaH zrIkaraNaprabhRtayaH paTavaparyantA vadanti pratyekamasmAkamete gurava - iti gurunivedanaM rAjapratyakSaM kurvanti / yena rAjA'smAn bahu manyate, asmAkaM kAraNena gurUnapi / rAjA ca nyAyavAdI / tasmin prastAve zrIjinezvarasUribhiruktam- 'mahArAja ! kacidguruH zrIkaraNAdhikAriNaH, kazcinmatriNaH, kiM bahunA kazcipaTavAnAm / yA nAThiH (1) sA kasya sambandhinI bhavati ?' rAjJoktaM madIyA / 'tarhi mahArAja ! kaH kasyA'pi sambandhI jAto vayaM na kasyApi ' / tato rAjJA''tmasambandhino guravaH kRtAH / tato rAjA bhaNati - 'sarveSAM gurUNAM sapta sapta kA ratnapaTanirmitAH, kimityasmadgurUNAM nIcairAsane upavezanaM, kimasmAkaM gabdikA na santi ?' / tato jine - zvarasUriNA bhaNitam -'mahArAja ! sAdhUnAM gabdikopavezanaM na yujyate / yata uktam 4 bhavati niyatamevAsaMyamaH syAdvibhUSA, nRpatikakuda ! etallokahAsazca bhikSoH / sphuTatara iha saGgaH sAtazIlatvamuccairiti na khalu mumukSoH saGgataM gandikAdi // [4] itivRttArthaH kathitaH / rAjJoktam- 'kutra yUyaM nivasata ?' tairuktam- 'mahArAja ! kathaM sthAnaM vipakSeSu satsu / aho syagRhaM kara Di haTTI madhye bRhattaramasti, tatra vasitavyam / ' tatkSaNAdeva labdham / 'yuSmAkaM bhojanaM katham ?' tadapi pUrvavaddurlabham / 'yUyaM kati sAdhavaH santi ?' - 'mahArAja ! aSTAdaza' / 'ekahastipiNDena sarve tRptA bhaviSyanti' / tato bhaNitaM jinezvarasUriNA - 'mahArAja ! rAjapiNDo na kalpate, sAdhUnAM niSedhaH kRto rAjapiNDasya' / ' tarhi mama mAnuSe'gre bhU bhikSAspi sulabhA bhaviSyati' / tato vAdaM kRtvA vipakSAn nirjitya rAjJA rAjalokaizca saha vasatau praviSTAH / vasatisthApanA kRtA prathamaM gUrjaratrA deze / 3. dvitIyadine'cinti vipakSairupAyadvayaM nirarthakaM jAtam, anyo'pi nissAraNopAyo mantrayate / paTTarAjJIbhakto rAjA vidyate sA ca yadbhaNati tat karoti / sarve'pyadhikAriNaH svaguru- svaguruvacanenAmrakadalIphaladrAkSAdiphalabhRtabhAjanAnyAbharaNayuktapradhAnavasanAdIni ca DhaukanAni gRhItvA gatA rAjJIsamIpe / tasyA agre vItarAgasyeva baliviracanaM cakrire / rAjJI ca tuSTA prayojanavidhAne'bhimukhIbhUtA / tasminneva prastAve rAjJaH prayojanamupasthitam / rAjJIsamIpe tato dillI deza sambandhI puruSa AdezakArI rAjJA tatra preSitaH idaM prayojanaM rAjJyA nivedaya / deva ! nivedayAmIti bhaNitvA zIghraM gataH / rAjaprayojanaM niveditaM rAjJyAH / aneke'dhikAriNo nAnADhaukanikAzca vilokya tena cintitam - 'ye mama dezAdAgatA AcAryAsteSAM nissAraNopAyaH saMbhAvyate, paraM mayA'pi kiJcitteSAM pakSapoSakaM rAjJaH puro bhaNanIyam' / gatastatra / 'deva ! prayojanaM niveditaM bhavatAm, paraM deva ! bRhat kautukaM tatra gatena dRSTam' / 'kIdRzaM bhadra ?" / 'rAjJI arhadrUpA jAtA, yathA'rhatAmagre baliviracanaM kriyata evaM rAjJyA adhyagre' / rAjJA cintitam -'ye mayA nyAyavAdino gurutvenA'GgIkRtAH, adyApi teSAM pRSThiM na muJcanti' / rAjJA bhaNitaH so'pi puruSaH - zIghraM gaccha rAjJIpArzve, gatvA bhaNanIyam - rAjA bhANayati rAjJIM 'yaddattaM bhavatyA agre tanmadhyAdekamapi pUgIphalaM yadi lAsyasi tadA na tvaM mama nA'haM tava' iti zrukhA bhItA rAjJI, bhaNitaM ca 'bho ! yad yenAssnItaM tattena svagRhe netavyam ; mama nAsti prayojanam' / so'pyupAyo nirarthako jajJe / 4. caturtha upAyacintitaH - yadi rAjA dezAntarIyamunIndrAnaM bahu maMsyate tadA sarvANi devasadanAni zUnyAni muktatvA dezAntareSu gamiSyAmo vayam / kenApi ' rAjJo niveditam / rAjJA'bhANi 'yadi tebhyo na rocate tadA gacchentu' / deva * etaccihnAntargato vAkyavinyAso nAsti pra0 / 1 pra0 paraM vayaM na kasyApi sambandhinaH / 2 ' AcAryANAM' / 3 ' taddeyam' / 4 jinezvareNoktaM rAjapiNDo na kalpate / 5 ' cintita H ' / 6 'lAtvA' / tArakAntargataH pATho nAsti pra0 / 7-7 'baliDhaukaneneti' ityeva padam / 8 'samIpe' / 9 'pUgIphalaM na grAhyaM yadi' / 10 dezAntarAdAgatAn munIn maMsyate / 11 nAsti pra0 'kenApi' / 12 'rAjJoktaM gacchantu' ityeva pra0 / Page #32 -------------------------------------------------------------------------- ________________ yugprdhaanaacaarygurvaavlii| gRhapUjakA vRttyA baTukA dhAritAH / sarve devAH puujniiyaaH| paraM devagRhamantareNa [taiH] bahiHsthAtuM na zakyate, tataH ko'pi kenA'pi vyAjenAgataH / kiM bahunA, sarve'pyAgatA devagRheSu sthitaaH|| 5. zrIvarddhamAnasUrirapi saparivAro rAjasanmAnena sarvatra deze viharati, ko'pi kimapi kathayituM na zaknoti / tataH zrIjinezvarasUriH zubhalagne svapaTTe niveshitH| dvitIyo'pi tadbhAtA buddhisAgara AcAryaH kRtH| tayobhaginI kalyANamatinAmnI mahattarA kRtA / paiMzvAcchrIjinezvarasUriNA vihArakrama kurvatA jinacandra-abhayadeva-dhanezvara-haribhadra-prasannacandra-dharmadeva-sahadeva-sumatiprabhRtayo'neke ziSyAH kRtAH / tato varddhamAnasUriH siddhAntavidhinA zrI arbu da zi kha ra tIrthe devatvaM gataH / / 6. pazcAcchrIjinezvarasUribhiH zrIjinacandrAbhayadevI guNapAtraM jJAtvA sUripade nivezitau, krameNa yugapradhAnau jAtau / *anyau ca dvau sUrI dhanezvaro jinabhadranAmA, dvitIyazca haribhadrAcAryaH, tathopAdhyAyatrayaM kRtaM dharmadeva-sumativimalanAmAnaH / dharmadevopAdhyAyaH sahadevagaNI ca dvAvapi bhrAtarau / dharmadevopAdhyAyena harisiMha-sarvadevagaNibhrAtarau somacandrapaNDitazca ziSyA vihitAH / sahadevagaNinA'zokacandraH ziSyaH kRtH| sa cAtIvavallabha AsIt / sa ca zrIjinacandramariNA vizeSeNa pAThayitvA''cAryapade nivezitaH / tena ca svapade harisiMhAcAryo vihitaH / anyau ca dvau sUrI prasannacandra-devabhadrAkhyau / devabhadraH sumtyupaadhyaayshissyH| prasannacandrAcAryaprabhRtayazcatvAro'bhayadevasariNA pAThitAstarkAdizAstrANi / yata uktam sattarkanyAyacarcArcitacaturagiraH zrIprasannendasariH, sUriH zrIvarddhamAno yatipatiharibhadro munirdevcndrH| ityAdyAH sarvavidyArNavasakalabhuvaH saJcariSNUrukIrtiH stambhAyante'dhunA'pi zrutacaraNaramArAjino yasya ziSyAH / / [6] 7. zrIjinezvarasUraya A zA pallyAM vihRtAH / tatra vyAkhyAne vicakSaNA upavizanti / tatra lIlAvatIkathA kRtA anekArthavarNanasametA / tathA Di NDi yA NA grA me kathAnakakozaH kRto vyAkhyAnAya / prathama sthAnasthitadevagRhanivAsyAcAryANAM samIpe vyAkhyAnAya pustakayAcanaM kRtam / tainaM dattam / pazcAt , pazcimapraharadvaye viracyate, prabhAte vyAkhyAyate / itthaM kathAnakakozazcaturmAsyAM kRtaH / tathA marudevigaNinyA'nazanaM gRhItaM, catvAriMzadinAni sthitA / zrIjinezvarasUriNA samAdhAnamutpAditaM bhaNitaM ca-'yatrotpatsyase tatsthAnaM nivedanIyam / bhaNitaM 'nivedayiSyAmi / zrAvaka eko yugapradhAnanizcayAbhAve u ja ya nte gatvA tasya nizcayArthamupavAsAn krtumaarbdhH| tasin prastAve brahmazAntistIrthaGkaravandanArtha ma hA vi de he" gataH / tasyA'yaM marudevidevena sandezo bhaNitaHmarudevinAmaanjA gaNiNI jA Asi tumha gacchaMmi / saggaMmi gayA paDhame, devo jAo mhiddddiio|| TakkalayaMmi vimANe dusAgarAU suro smuppnno| samaNesasirijiNesarasUrissa imaM khijaasu|| Takkaure jiNavaMdaNanimittamihAgaeNaM saMdiDheM / caraNami ujjamo bhe, kAyavvo kiM va sesesu|| [9] tenApi svayaM gavA na kathitaM gAthAtrayam / sa zrAvaka upavAsaM pravRtta utthApya kathitam , aJcale'kSarANi likhitAni 1 sUrayo'pi saparivArAH' / 2 'viharanti' / 3 'na kathayati' / 4 'tato pazcA0' / 5 vihAraM' / 6 varddhamAnasUrividhinA'rbude devatve gataH' / * etaccidAntargatAH paMktayo nopalabhyante pratyantare / 7 pra0 'DiNDiyANakagrAme' / 8 'kathyaM' / 9 tyaapynggiikRtN'| 10 nAsti padametat pa0 / 11 'tasyAgre / Page #33 -------------------------------------------------------------------------- ________________ 6 kharataragacchAlaMkAra 'masaTa saTaca' / pa tta ne gatvA yasyAsscAryasya hastena prakSAlitAni yAsyati sa yugapradhAnaH / sarvAsu vasatiSu gataH, darzitAnyakSarANi, na kenApi buddhAni / zrIjinezvarasUrivasatau gataH / darzitAnyakSarANi / cintayitvA prakSAlitAni, gAthAtrayaM cAlekhi / tena cintitam - eSa yugapradhAnaH / vizeSeNa gurutvenA'GgIkRtaH / ityAditIrthakaramahAvIradarzitadharmaprabhAvanAM kRtvA zrIjinezvarasUrirdevatvaM gataH / 8. pazcajinacandrasUriH sUvira AsIt, yasyASTAdaza nAmamAlAH sUtrato'rthatazca manasyAsan / sarvazAstravidA yenA'STAdazasahasrapramANA 'saMvega raMgazAlA' mokSaprAsAdapadavI bhavyajantUnAM kRtA / yena jA vA lipu re vihRtena zrAvakANAmagre 'cIvaMdaNamAvassaya' ityAdigAthAyA vyAkhyAnaM kurvatA, ye siddhAntasaMvAdAH kathitAste sarve suziSyeNa likhitAH / zatatrayapramANo 'dinacaryAgrantho' jAtaH zrAddhAnAmupakArI / so'pi zrIvIradharma yAthAtathyaM prakAzya divaM gataH / 1 9. tadanantaraM zrImadabhayasUrirnavAGgavRttikartA yugapradhAna AsIt / sa kathaM navAGgavRttikartA, tatrAha - tasya zambhA grAme zarIrakAra babhUva / yathA yathauSadhAdiH prayujyate tathA rogo vRddhiM yAti, na nivartate / lokaH pRthaggrAmeSu bhaktaH, yadA yadA caturdazIpratikramaNaM bhavati tatazcaturyojanadUrakSetrAdAgatya pratikrAmanti zrAvakAstatra / kadAcidatIva rogAkrAntaM zarIraM jJAtvA duSkRtanimittaM samAhUtAH sarve zrAddhAH / trayodazIdine pazcAdrAtrau praharadvaye zAsanadevatA samAjagAma / tayAsbhANi - 'svapiSi jAgarSi vA ?' / tato mandaM mandaM bhaNitam - 'jAgamiM' / tayA bhaNitam - 'zIghramuttiSTha, sUtrakukkuTikA navonmocaya' / bhaNati - ' na zakromi' / 'kathaM na zaknoSi ? adyApi bahukAlaM jIviSyasi, navAGgavRttau pratividhAsyasi' | 'kathaM vidhAsyAmyevaMvidhe zarIre ?' / tata upadezaM dadati devatA - 'stambha na ka pu re se DhI nadyupakaNThe khaMkharApalAzamadhye pArzvanAthapratimA svayambhUrvidyate / tasyA agre devAn vandakha yena svasthazarIro bhavasi / pazcAddevatA'darzanI bhUtA / prabhAte mithyAduSkRtaM dAsyanti guravaH - ityabhiprAyeNA''gantukAH sthAnasthitAzca sarve militva samayayuH / pUjyA vanditAH / vanditaiH sadbhirbhaNitam- 'stambha na ka pu re zrIpArzvanAthadevo vandanIyaH / tato'jJAyi zrAddhaiHzrI pUjyAnAmupadezo jAtaH / tato bhaNitaM tairvayamapyAgamiSyAmaH / tato gurUNAM vAhanaM kRtam / bubhukSA sarvathaiva naSTAsssIt / prathame'pi prayANa ke rasaviSaye'bhilASo'bhUt / krameNa dha va la kaM yAvat prAptasya zarIraM svasthaM jAtam / pazcAt pAdaiH stambha na ka pure vihRtaH / zrAvakAH zrIpArzvanAthapratimAmavalokayituM pravRttAH / kutrA'pi na dRSTA / pazcAd guravaH pRSTAH, tairabhANi - 'khaMkharApalAzamadhye'valokayata' / tato'valokitA dRSTA dedIpyamAnI / pratidinaM gaurekA snAnAya dugdhaM kSarati / tatastaistuSTairAgatyaM bhaNitaM guroH puraH - 'bhagavan ! dRSTA yathA bhaNitA' / tato bhagavAn vandanAya bhaktyA calitaH / dRSTA tatra, vanditA bhaktyA / tata Urddha sthitena devaprabhAvAt tadaiva 'jaya tihuyaNe 'tyAdi namaskAradvAtriMzikA kRtA / devatAbhirbhaNitam -'namaskAradvayamuttAraya; tasmin dhyAte sarvasyApi pratyakSIbhavanaM bhaviSyati / tadapi kaSTam / triMzatA'pi namaskArairdhyA taiH sarva bhadraM vidhAsyAmaH / tata uttAritam / samudAyena saha devavandanaM kRtam / samudAyeneM vistareNa snAnAdyAbharaNapUjA kRtA / tatra sthApanA vihitA / devagRhaM jAtam / sarvalokavAJchitepUraNena zrImadabhayadevasUristhApitaM zrIpArzvanAthatIrthaM nAma prasiddhiM gatam / * etat sthAne 'tIrthaM prabhAvya' ityeva pra0 / 1 ' tataH' / 2 nAsti padametat pra0 / 3 ' vIrazAsanaM ' / 4 tato'bhayadevasUri' / 5 'AsIt' nAstiM pra0 / 6 patitaM mUlAdarze padametat / 7 ' tadA tadA' / 8 'vapuH' / 9 'samAgatA' / 10 'zakSyasi' / 11 'dadate' / 12 'adRzyI' / 13 ' lAsyanti' / 14 'militAH / 15 'gatAH / 16 'zrAddhAH / 17 'taiH / 18 nAsti padametat pra0 / 19 ' AgatyoktaM bhagavan' / 20 'pUjyA vandanAya calitAH / 21 'kariSyAmaH' / 22 'saMghena' / 23 sarvalokepsita' / Page #34 -------------------------------------------------------------------------- ________________ yugapradhAnAcAryagurvAvalI / 10. tatsthAnAt patta ne samAyAtAH / ka ra Di ha TTI vasatau sthitAH / tatra sthitainavAGgAnAM sthAnaprabhRtInAM vRttayaH kRtAH / yatra sandeha utpadyate tatra smaraNaprastAve, jayA-vijayA-jayantI-aparAjitA devatAH smRtAH satyastIrthakarapArzva mahAvidehe gatvA tAn pRSTvA nissandehaM tatsthAnaM kurvanti / 11. tasmin prastAve devagRhanivAsyAcAryamukhyo droNAcAryo'sti / tenA'pi siddhAnto vyAkhyAtuM samArabdhaH / sarve'pyAcAryAH kapalikAM gRhItvA zrotuM samAgacchanti / tathA'bhayadevasarirapi gacchati / sa cAcArya AtmasamIpe niSadyAM dApayati / yatra yatra vyAkhyAnaM kurvatastasya sandeha utpadyate, tadA nIcaiH svareNa tathA kathayati yathA'nye na zRNvanti / anyasmin dine yad vyAkhyAyate siddhAntasthAnaM tvRttiraaniitaa| etAM cintayitvA vyAkhyAnayantu bhavantaH / yastA pazyati sArthakAM, tasyA''zcaryaM bhavati; vizeSeNa vyAkhyAturAcAryasya / se cintayati-kiM sAkSAdgaNadharaiH kRtA'thavA'nenA'pi, tasmin viSaye 'tIvAdaro manasi vihitaH / dvitIyadine sammukhamutthAtuM pravRttaH / tatastAdRzaM suvihitAcAryaviSayamAdaraM dRSTvA, ruSTA vyutthitAH santo vasatau gatA bhaNanti devargRhanivAsyAcAryAH-'kena guNenaiSo'dhikaH, yenA'smAkaM mukhyo'pyevaMvidhamAdaraM darzayati; pazcAt ke vayaM bhaviSyAmaH / droNAcAryo'pi bRhattaraH sadartho vizeSajJo guNapakSapAtI san nUtanaM vRttaM kRtvA sarveSu devagRhanivAsyAcAryamaTheSu preSitam AcAryAH pratisadma santi mahimA yeSAmapi prAkRtai tuM nA'dhyavasIyate sucaritaisteSAM pavitraM jagat / ekenApi guNena kintu jagati prajJAdhanAH sAmprataM, yo dhatte'bhayadevasUrisamatAM so'smAkamAvedyatAm / / [10] tata upazAntAH sarve / droNAcAryeNA'bhANi zrImadabhayadevasUrINAmagre-'yA vRttIH siddhAnte kariSyasi tAH sarvA mayA zodhanIyA lekhanIyAzca / ' tathA tatra sthitena pArigrahikadvayaM pratibodhitam , samyaktvadvAdazavratasthitaM kAritam / tacca samAdhinA zrAvakatvaM pratipAlya devalokaM gatam / devalokAt tIrthakaravandanArtha mahAvidehe gatam / sImandharasvAmi-yugandharasvAminau vanditau, dharma zrutvA pRSTau-'mama guruH zrImadabhayadevasUriH katithe bhave muktiM gamiSyati ?' bhagavadbhayAM bhaNitam-'tRtIye bhave setsyatI'ti zrutvA tuSTau devau svagurupAyeM gatau jinavArtA kathitA / vanditvA gacchadbhayAmimA gAthA paThitA bhaNiyaM titthayarehiM mahAvidehe bhavaMmi taiyaMmi / tumhANa ceva guravo mutti sigdhaM gamissaMti // [11] sA ca svAdhyAyaM kurvatyA tinyA zrutA''nAyitA ca gurUNAM niveditA / bhaNitam-jJAtA caivA'smAbhiH / 12. pazcAt pA.bda udA grA me vihRtAH / tatra sambandhino bhaktAH zramaNopAsakAH santi / teSAM yAnapAtrANi vhnti| payodhau tAni ca preSitAni / teSAM cA''gacchatAM krayANakabhRtAnAM vArtA jAtA-'buDitAni' / te ca zrAddhA vArtA zrutvA'sukhino jajJire / te ca zrImadabhayadevasUrismaraNaprastAve vasatau gatAH / vanditA bhagavantaH / taizca pRSTAH-'kimiti vandanakaviSayavelAtikramo jAtaH / 'bhagavan ! kAraNena' / 'kiM kAraNam ?' 'potabuDanodantAkarNanenA'sukhitAH smaH tena nA''gatAH / tataH kSaNamAtraM citte dhyAnaM dhRtvA bhaNitam-atra viSaye'samAdhAnaM na vidheyaM bhavadbhiH / pazcAd dvitIyadine mAnuSa aagtH| potAH kSemeNottaritAH / vArtAmAkarNya zrAddhaiH sarvasammatena gurakho bhaNitAH-'yAvallAbhaH krayANakena 1 tataH pattane / 2 'sthAnAGga' / 3 'lAtvA' / 4 'yadyatra' / 5 'kiM' / 6 'caityanivA0' / 7 'pAlhauda grAme' / 8 'shraaddhaaH'| 9 jAtAH' / 10 'smaraNAkAle' / 11 'uktam / 12 'cintA na kAryA' / 13 'uttIrNA' / Page #35 -------------------------------------------------------------------------- ________________ kharataragacchAlaMkAra bhaviSyati; tadardhena siddhAntalekhanaM kArayiSyAmaH' / guruNA'bhANi-'bhavatAM muktikAraNam , yuktaH pariNAmaH, kartavya eva / tataH punarapi pa ta ne samAyAtAH zrImadabhayadevasUrayaH / sarvadikSu prasiddhi prApureta eva siddhAntapAragAH / 13. tata A zI durge zrImatkUrcapurIyadevagRhanivAsijinezvarasarirAsIt / tatra ye zrAvakaputrAste sarve'pi tasya maThe paThanti / tatrApi jinavallabhanAmA zrAvakaputro'sti / tasya pitA mRto / mAtrA paalitH| pAThayogyaH san maThe paThituM kSiptaH / sarvebhyazcaTTebhyaH sakAzAttasyAdhikaH pATha AjagAma / anyadA, kadAcit tena jinavallabhacaTTena bahirgacchatA TippanakamekaM prAptam / tatra vidyAdvayaM likhitamasti, sarpAkarSaNI mokSaNI ca / prathamaM prathamA vAcitA / tasyAH prabhAvena sarvAbhyo digbhyaH sarpAnAgacchanto dRSTvA nirbhIkenA'cinti-vidyAprabhAvo'yam / punastale dvitIyA vAcitA, tatprabhAveNa pazcAnmukhAzcalitAH / etatsvarUpaM guruNA zrutam / tena vidita-bahuguNa eSaH svIkartuM yuktH| tatastaM vazIkRtya tanmAtaraM priyavacanaiH sambodhya drammazatapaJcakaM tasyai dApayitvA jinavallabho vineyaH kRtaH / lakSaNAdisarvA vidyAH paatthitaaH| kadAcittasyA''cAryasya grAmAdau prayojanamupasthitam / tena gacchatA paNDitajinavallabhAyA''DhatidattA-'sarvA cintA kAryA yAvat prayojanaM vidhAyA''gacchAmi' / 'bhavadbhiH zIghraM svaprayojanaM niSpAdyA''gantavyam / tato dvitIye dine cintitaM jinavallabhena-'bhANDAgAramadhye maJjuSA pustakabhRtA dRzyate, eteSu pustakeSu kimasti ?' / tadvaze sarva jJAnamastItyekaM pustakamucchoTitaM siddhAntasya / tatroktaM pazyati-'yatinA dvicatvAriMzaddoSavivarjitaH piNDo gRhasthagRhebhyo madhukaravRttyA gRhItvA saMyamaheturdehadhAraNA kartavyA-ityAdivicArAn dRSTvA manasA vismitaH-'aho vratAcArau nyAyena muktau gamyate / nA'smAkamAcAro muktigamanayogyaH' ityAdi paribhAvya gambhIravRttyA yathAsthitiM kRtvA bhaNitarItyA sthitaH / AcAryo'pi samAgataH / tena cintitam-'kimapi sthAnaM na hInaM samajani, sarva jinavallabhena bhavyarItyA dhAritam / tasmAd yathA yogyazcintitastathA bhaviSyati / paraM sarvA vidyA anena siddhAntaM vinA'bhyastAH / sA ca siddhAntavidyA samprati zrImadabhayadevamUrisamIpe zrUyate / tasya pArzve jinavallabhaM preSayitvA siddhAntavAcanAM grAhayitvA svapade nivezayAmaH' iti paribhAvya vAcanAcArya kRtvA paJcazatasuvarNa nirvyAkulabhojanAdiyuktiM ca jinazekharAbhidhAnadvitIyaziSyavaiyAvRttyakRtsahitaM ca jinavallabhaM zrIabhayadevamUrisamIpe mutkalito maru ko TTa madhye / ana hillaM patta ne gacchatA ma ru koTTe rAtrau mANUzrAvakadevagRhe pratiSThA kRtA / tataH pa ta ne praaptH| zrImadabhayadevarivasatiM pRSTvA gatastatra / dRSTo gurubhaktyA vanditaH / guruNA ca darzanamAtreNa cUDAmaNijJAnAcca jJAtaH-yogyo jIvo dRzyate / pRSTazca 'kimAgamanaprayojanam ?' / 'guruNA zrIpUjyapAdapaeNjhe siddhAntavAcanArasAsvAdalampaTo madhukarasadRzaH preSito'haM yuSmAkaM pArzve' / pazcAdacinti suguruNA-devagRhanivAsiguruziSya eSaH, paraM yogyaH / siddhAntavacanaM ca cintitam marijA saha vijAe kAlaMmi Agae viuu| apattaM ca na vAijA, pattaM ca na vimANae // [12] iti paribhAvyoktam-'yuktaM vihitaM bhavatA yatsiddhAntavAcanAbhiprAyeNAtra samAgataH / tataH pradhAnadine vAcanAM dAtumArabdhA / yathA yathA sugururjinavacanavAcanAM dadAti tathA tathA santuSTaH san ziSyaH sudhArasamiva tAmAsvAdayati / taM tAdRzaM ziSyamavalokya gururapyAnandabhAk saMpanipadyate / pazcAt sugururahanizaM tathA tathA jJApanAbuddhyA vAcanAM dAtuM pravRtto yathA stokenaiva kAlena siddhAntavAcanA paripUrNA bhUtI 14. tathA gurojyotiSkika ekaH pratipanna AsIt-'yadi bhagavatAM kazcicchiSyo yogyo bhavati tadA mahyaM samarpaNIyo yena tasmai jyotiSkaM samarpayAmi yathAparijJAtam' / tato jinavallabhagaNiH samarpitaH / tenA'pi tasmai yathAparijJAnaM 1 nAsti padametat pra0 / 2 nAsti 'kadAcit' / 3 'tenAcinti jinavallabhena' ityeva pra0 / 4 'pArthe' / 5 'anaghilla0' Adarza / 6 'mANadevazrAvakagRhe' / 7 nAsti padametat pra0 / 8 'dRSTvA' / 9 'jAtaH' / 10 'tataH' / 11 'pUrNI jaataaH'| Page #36 -------------------------------------------------------------------------- ________________ yugapradhAnAcAryagurvAvalI / 9 samarpitam / gurubhyaH sakAzAt svagurusamIpagamane mutkalanavacanaM pratIcchati / tato guruNA'bhANi - 'putra ! sarva siddhAntaM yathAjJAnaM niveditam / tadanusAreNa yathA vartase tathA vidheyam' / jinavallabhagaNinA bhaNitam -'tathaiva yathAzakti pravartayipyAmi' / tataH pradhAnadine' calito yathAgatamArgeNa / puna rma ru ko TTe prAptaH / AgacchatA siddhAntAnusAreNa devagRhe vidhilikhitaH, yenAvidhicaityamapi vidhicaityaM mukti heturbhavati / sa cAyam atrotsUtrajanakramo na ca na ca snAnaM rajanyAM sadA, sAdhUnAM mamatAzrayo na ca na ca strINAM pravezo nizi / jAti- jJAtikadAgraho na ca na ca zrAddheSu tAmbUlamityAjJAtreyamanizcite vidhikRte zrIjaina caityAlaye // [13] ityAdividhirvidheyo yena dharmo muktimArgo bhavati / tato'nantaraM svagurusamIpe gantuM pravRttaH / prAptau mAiyaDagrAme AsIdurgAdarvAkkrozatraye / tatraiva sthitaH / gurumIlanAya puruSaH preSitaH / tasya haste lekho lekhi - 'yuSmAkaM prasAdena sugurusamIpe vAcanAM gRhItvA mAiyaDagrAme samAjagAma / prasAdaM kRtvA'traiva zrI pUjyai militavyam / ' tato gurubhirajJAyi'kimiti jinavallabhetthaM nirdiSTam, nAtrA''gataH ?' / tato dvitIyadine sa~kalalokena sametaH samAyAta AcAryaH / abhimukhagato jinavallabhaH / vandito guruH / kSemavArtA' pRSTA gurubhiH / sarvA yathoktA kathitA / tathA brAhmaNasamAdhAnanimittam, meghAdisvarUpANi jyotiSkabalena bhaNitAni kAnicittathA jAtAni yathA gurorapyAzcaryakArINi / pazcAdguruNA pRSTo jinavallabha gaNi: - 'kimiti madhye tvaM nA''gataH ?' / bhaNitam - 'bhagavan ! sugurumukhAjinavacanAmRtaM pItvA kathaM devagRhanivAsaM viSasadRkSaM sevitumicchAmi ?' / tato gurubhirbhaNitam -'bho jinavallabha ! mayedaM cintitamAsIt, tubhyaM svapadaM davA va sva-gaccha-devagRha - zrAvakAdicintAM nivezya, pazcAt svayaM gurupArzve vasatimArgamaGgIkariSyAmaH' / jinavallebho bhagati - 'tarhi kimiti nAGgIkriyate ?, vivekasyedaM phalamayuktaM parihiyate yuktamaGgIkriyate / tato'bhANi gurubhiH'evaMvidhA nispRhatA nA'styasmAkam yena cintAkaraNasamartha puruSaM vinA svagacche devagRhAdicintAM muktvA sugurupArzve 'satisthitimaGgIkurmahe; bhavatA tu vidhAtavyaM vasativasanam' / tato guruM vanditvA tatsammatena punaH pattane' vijahAra / zrImadabhayadevasUripAdAn bhAvena vanditavAn / suguroratIva samAdhAnaM samajani / cintitaM yathA parIkSitastathA jajJe / tato manasi vidanti na kasyApi nivedayanti - svapadayogya eSa eva paraM devagRhanivAsiziSya iti hetoridAnIM gacchasya sammataM na bhaviSyatIti - gacchAdhArako varddhamAnAcAryo gurupade nivezitaH / jinavallabhagaNeH svakIyopasampadaM dattavantaH-'asmAkamAjJayA sarvatraiva "vihartavyaH' / ekAnte prasannacandrAcAryo bhaNita: - ' madIyapade bhavyalane jinavallabhagaNI sthApanIyaH / tasyApi sugurupadanivezanaprastAvo na jajJe / tenApi svAyuHparisamAptisamaye karpaTakavANijye devabhadrAcAryANAM vijJatam- 'sugurUpadezaH pUrvokto yuSmAbhiH saphalIkartavyo'vazyameva, mayA na kartuM zaktaH / tairapi pratipannam - 'vartamAnayogena kariSyAmaH / samAdhAnaM vidheyaM kiM bahunA ?' pUrvoktakathanena / navAGgavRcyA bhavyajIvAn sukhinaH kRtvA kAlakrameNa siddhAntavidhinA samAdhAnena caturthadevalokaM prAptAH zrImadabhayadevasUrayaH // , 1 nAsti padametat pra0 / 2 nijaguru / 3 ' vAcanAM lAtvA'nAgataH' ityeva pra0 / 4 milanIyaM / 5 ziSyeNetthamAdiSTam / 6 lokasameto'bhimukhamAcAryaH / vandito gururjinavallabhena / 7 tenoktaM / 8 caityanivAsaM viSavRkSaM / 9 guruNoktaM / 10 nAsti pra0 'tvayi svagaccha ' / 11 tataH / 12 jinavallabhe noktaM / 13 sevyate / 14 tato guruNA'bhANi / 15 naraM / 16 caityAdi / 17 vasatimaGgIkurmaH / 18 pattanaM gataH / 19 nAsti 'bhAvena' / 20 jAtaM / 21 jJAtaM / 22 caityavAsizipya / 23 sthApitaH / 24 sarvatra vihartavyaM / 25 uktaH / 26 dezo yuSmAbhiH saphalIkAryaH mayA kartuM na zaktiH / pannaM kariSyAmaH samAdhAnaM kAryaM' ityeva pra0 / 27 nAsti padadvayaM pra0 / etadaGkitapAThasthAne - 'tena prati du0 gu0 2 Page #37 -------------------------------------------------------------------------- ________________ kharataragacchAlaMkAra 15. tato vAcanAcAryo jinavallabhagaNiH katicidinAni pattanabhUmau vihRtya na tAdRzo vizeSeNa bodho vidhAtuM kasyApi zakyate yena sukhamutpadyate manasi / tatazcA''tmatRtIya AgamavidhinA suzakunena bhavyajanamanasi bhagavadbhaNitavidhidharmotpAdanAya citrakUTadezAdiSu vihRtaH / te ca dezAH sarve'pi prAyeNa devagRhanivAsimunIndrAptAH / sarvo'pi tadvAsito lokaH, kiMbahunA / nAnAgrAmeSu vihAraM vidadhazcitrakUTe prAptaH / yadyapi tatrA'zubhairbhAvitA lokAstathA'pyayuktaM kartuM na zaknuvanti, pattane gurUNAM prasiddhizravaNAt / sthAnaM yaacitaasttrtyshraaddhaaH| taizca bhaNitam-'caNDikAmaTho'sti yadi tatra tiSThatha' / tato jinavallabhagaNinA jJAtamazubhabuddhyA bhaNantyete, tathApi tatrApi sthitasya devaguruprasAdAd bhadraM bhaviSyatIti cintayitvA bhaNitAste-'tatraiva bahu manyadhvaM yUyaM yena tiSThAmaH' / tairabhANi tiSThata / tato devagurUn smRtvA devatAM cAnujJApya sthitAstatra / devatA ca teSAM jJAnena dhyAnena sadanuSThAnena tuSTA satI tAn pratyayuktaM rakSati / te caM jinavallabhagaNayaH srvvidyaanidhaanbhuutaaH| katham , tathAhi-veditAro jinendramatasthApakatarkAbhayadevAnekAntajayapatAkAdi paradarzanakandalI -kiraNAvalI-nyAyatarkAdi pANinyAdyaSTavyAkaraNaM sUtrato'rthatazca, caturazItinATaka-sarvajyotipkazAstra-paJcamahAkAvyAdisarvakAvya-jayadevaprabhRtisarvacchandojJAtAraH' iti prasiddhizcitrakUTe jaataa| sarve paradarzanIyaviprAdilokA AgantuM pravRttAH / yasya yasya yasmin yasmin zAstraviSaye saMzaya utpadyate sa sarvo'pi janaH pRcchati, yathA sandehastruTyati tathottaraM dadAti / zrIvakA api kecana kecana samAjagmuH / siddhAntavacanAni zrutvA tadanusAreNa kriyAmapi dRSTvA sAdhAraNa-saDDakaprabhRtizrAvakaiH samAdhinA zrIvAcanAcAyajinavallabhagaNayo' gurutvena pratipannAH / gurUpadezena parijJAnaM, jyotiSkaparijJAnamapyatIvA''sIt / sAdhAraNena parigrahaparimANayArcanaM kRtam / gurugA bhaNitam'gRhANaM kiyanmAnaM grahISyasi ?' / 'bhagavan ! viMzatisahasramAnaM sarvasaMgrahe kariSyAmi' / pazcAd gurubhiruktam-'bahutaraM kuru, kiM bahunA, lakSaM drammANAM parimANaM kaaritH| pazcAd yathA yathA sarvasampadA pravardhamAnaH sAdhAraNo jajJe tathA tathA saMghasya sarvasAmarthena gurvAjJayA sAdhAraNo bhavituM pravRttaH / anye tu zrAddhAstathA prvrtitumaarbdhaaH| 16. tathA'zvayuji mAse kRSNapakSe trayodazyAM zrImahAvIragarbhApahArakalyANakadine bhaNitaM zrIjinavallabhagaNinA zrAddhAnAM puraH-'yadi devA vandyante devagRhe mahAvIrasya tadA subhadraM bhaviSyati / SaSThamapi kalyANakaM garbhApahAralakSaNam , *yataH "paMca hatthuttare hotthA sAiNA parinivvuDe" iti siddhAnte bhaNanAt' / tasmin prastAve vidhicaityaM nAsti / caityanivAsigurudevagRheSu gamyate / pazcAcchrAvakairbhaNitam-'bhayavan ! yadi yuSmAkaM sammataM tat kriyate' / tataH sarve zrAvakA nirmalazarIrA nirmalavastrA gRhItanirmalapUjopakaraNA guruNA saha devagRhe gantuM prvRttaaH| tato devagRhasthitayA''yikayA gurUn zrAddhasamudAyenA''gacchato dRSTvA pRSTam-'ko vizeSo'dya ?' kenApi kathitam-vIragarbhApahArapeSThakalyANakapUjAkaraNArtha samAgacchanti / tayA'cinti -pUrva kenApi na kRtamete kariSyantIti na yuktam / pazcAt saMyatI devagRhadvAre patitvA sthitA, dvAre samAgatAn dRSTvA tayA'zubhayA'bhANi-'mayA mRtayA yadi pravirzata' / tatoprItikaM jJAtvA nivartya svasthAne gatvA zrAddharuktam-'bRhattarasadanAni santyekasya gRhasyopari caturviMzatijinapaTTakaM dhRtvA devavandanAdisarva dharmaprayojanaM kriyate' / guruNA bhaNitaM yuktameva / tata ArAdhitaM vistareNa kalyANakam / samAdhAnaM samajani / tato 1 ko'pi bodhaH / 2 nAsti / 3 yena citte| 4 tata AtmanA tRtiiyH| 5 naasti| 6 caityanivAsi0 / 7 kurva / 8 gataH / / etadantargatA paMktirnAsti pra0 / 9 lokaaH| 10 jinavallabhenA'cinti--ete'zubhabuddhyA bhaNanti / 11 vA0 jina / +-+ etaddaNDAntargataH pATho nAsti pra0 / 12 zrAddhAH / 13 samAyayuH / 1-1 nAsti pra0 / 14 yAcitaM / 15 guruNoktaM / 16 'lakSaM parimANaM' ityeva pr0| 17 tto| 18 uktN| 19 bhadraM bhvti| 20 zrIvIrasya SaSThaM klyaannkN| * nAsti pra0 / 21 zrAddhaiH sahA / 22 kenoktaM / 23 vIraSaSThaM / 24 cintitN| 25 caityadvAre patitA mayA mRtayA madhye gamiSyanti-ityeva / 26 guruNoktaM / Page #38 -------------------------------------------------------------------------- ________________ yugprdhaanaacaarygurvaavlii| gItArthaH zrAvakairmatritam-'vipakSaravidhipravRttairvidhijinokto vidhAtuM na lapsyate, tato yadi guroH sammataM bhavati tadA tale upari ca devagRhadvayaM kAryate / svasamAdhAnaM guroniveditam / tato guruNA kathitam jinabhavanaM jinabimbaM jinapUjAM jinamataM ca yaH kuryAt / tasya narAmarazivasukhaphalAni karapallavasthAni // [14] iti dezanayA jJAtaM gurora[pya]bhipretameva / loke ca pravRttA vArtA-ete devagRhe kArayiSyanti' / prahlAdanabRhattareNa bahudAkenA'pi kathitam-ete kApAlikA devagRhe kArayiSyanti, rAjamAnyA bhaviSyanti / idaM ca zrutaM gurunnaa| tato bahibhUmau gacchataH zrIjinavallabhagaNeH so'pi militastathA bhaNitaH-'bhadra ! garvo na vidheyaH / eteSAM madhyAt kazcidrAjamAnyo'pi bhaviSyati, yastvAM baddhamucchoTayiSyati / tataH zrAvakaiH sotsAhaimilitvA devagRhe kArayitumArabdhe / devaguruprasAdena pramANIbhUte / upari zrIpArzvanAthavimbaM tale ca mahAvIrabimbaM kAritam / vistareNa pratiSThA jaataa| vidhinA zrIjinavallabhagaNibhiH kRtA / sarvatra prasiddhirjAtaita eva guravaH / 17. anyadA brAhmaNaH kazcijjyotiSkikaH paNDitamAnI zrIjinavallabhagaNisamIpe samAgato lokamadhye zlAghAM ka (zru ?) tvaivaMvidhA dharmazAstravidaH, zvetapaTAH samAjagmuH / zrAvakaiH paTTa AsanaM dattam / guruNA pRSTaH-'kutra bhavato vAsaH' 'atraiva' / pazcAdgurubhi pitaH-'kasmin zAstre vizeSeNAbhyAso'sti ?' / 'jyotiSke' / 'candrAdityalagne samyagvetsi ?' 'samyageva, kimatraivAgaNita ekaM dve trINi ca lagnAni bhaNAmi / ' jinavallabhagaNinA jnyaatm-'grvennaa''gtH|' guruNoktam-'bhadraM parijJAnam / ' sa brAhmaNaH pRcchati-'yuSmAkamapi parijJAnaM vidyate, lagnaviSaye bhaviSyati kiJcittahiM kathayantu bhagavantaH / 'kati kathayAmi daza viMzatirvA lagnAni ?' / tasyAtIvAzcaryamabhUt / pazcAcchrIjinavallabhagaNinA bhaNitam-'bho vipra ! gagane hastadvayamAnA DambarikA dRzyate sA kiyanmAtraM pAnIyaM kariSyati ? / [viprojAnAnaH zUnyadRSTidizo'valokayati / tato bhaNitaM guruNA-'bho vipra! bhAjanadvayaM yAvat'] pazcAdatraivopaviSTasya kSaNamAtreNaiva tayA DambarikayA sakalaM gaganamAcchAdya vRSTiH kartumArabdhA, tAvadRSTijajJe yAvadbhAjanadvayamapi paripUrNIbhUtam / tato vipro mastake hastau yojayitvA suguroH pAdayoH patitvA bhaNitavAn-'yAvattiSThAmyatra tAvadbhagavatI pAdAn vanditvA nizcayena bhojanaM vidhAsyAmi / na mayA'jJAyi bhagavanta evaMvidhAH' / pazcAt sarvatraiva prasiddhirjAtA jJAnina eva zvetapaTA bhavantIti / 18. anyadA kadAcinmunicandrAcAryeNa ziSyadvayaM siddhAntavAcanAnimittaM zrIjinavallabhagaNipArzve preSitam / gaNirapi tayorvAcanAM dAtuM prvRttH| tAvapyazubhau cintayato jinavallabhagaNeH zrAddhAn vipratArayAva iti buddhyA raJjayantaH zrAvakArna / kadAcit svagurupArzve prepituM lekho'lekhi / taM ca vAcanAkapalikAyAM prakSipya vAcanAM grahItuM gatau tau vasatau / gaNisamIpe vandanaM dattvopaviSTau tatra / ucchoTitA ka~palikA / tato naMtano lekho dRSTvA gRhItaH, ucchoTitazca / tAvapi hastAd gRhItuM na zaknutaH / avadhArito lekhaH / tatrAlekhi-'jinavallabhagaNeH kecicchrAddhAH svavazaM nItAH santi, krameNa sarve (sarvAn ?) vazIkariSyAva iti manovRttirasti' / tataH zrIjinavallabhagaNinA dvidhA vidhAyA''ryA'bhANi 1-1 etadadvayamadhyagataH pATho nAsti pra0 / 2 caitye / 3 caitye / 4 jinavallabhena kRtA ityeva pra0 / 5-5 gurupArzva AgataH / AsanaM dattaM zrAddhaiH-ityeva pra0 / 6-6 'guruNA bhASitaH' ityeva pr0| 7-7 yuSmAkaM parijJAnamasti / kiMcit / kathayantu bhavantaH--iti pra0 / 8 tato guruNoktam / 9 jalaM / 10 pra0--vRSTiH kRtA bhAjanaH / 11 niyojya / 12 bhavatAM / 13 nAsti / 14 kariSye / 15 'jJAninaH zvetapaTA iti loke prasiddhirjAteti / ' ityeva / 16 zrAddhAn / 17 anyadA / 18 'kapilikA' mUlAdarze / 19 'nUtanaM lekha' pra0 / Page #39 -------------------------------------------------------------------------- ________________ 12 kharataragacchAlaMkAra AsIjanaH kRtaghnaH kriyamANaghnastu sAmprataM jAtaH / iti me manasi vitarko bhavitA lokaH kathaM bhavitA // [15] aho ! sRtaM vAcanayA bhavatorevaMvidhAzubhabhAvena / pazcAdvimukhau gatau svasthAnaM punarna dRSTau tadaiva gatau / 19. kadAciJjinavallabhagaNerbahibhUmau gacchato vicakSaNaH kazcit prasiddhiM jJAtvA pANDityasya militaH / samasyApadaM prakSiptaM kasyApi rAjJo varNanAmAzritya 'kuraGgaH kiM bhRGgo marakatamaNiH kiM kimazaniH ' pazcAnmanAka paribhAvya pUritA samasyA, tadaiva kathitA tasya pura:ciraM cittodyAne vasasi ca mukhAbjaM pibasi ca, kSaNAdeNAkSINAM viSayaviSamohaM harasi ca / nRpa ! tvaM mAnAdri dalayasi ca kSitau kautukakaraH, kuraGgaH kiM bhRGgo marakatamaNiH kiM kimazaniH ? // [16] iti zrutvA tuSTaH / kathitavAn -satyA loke prasiddhi:, asminviSaye, guNastutiM kRtvA pAdayoH patitvA gataH / pazcAt sugururvasatau samAgataH / tataH zrAvakaiH pRSTaH suguru: - 'bahvI velA lagnA suguroH, kiM kAraNam ?' pazcAt sahagatena ziSyeNa sarvA vArtA kathitA / pramodo jajJe'tIva zrAvakANAm / 20. tathA gaNadeva zrAvakaiH svarNArthI jinavallabhagaNipArzve suvarNasiddhirastIti zrutvA tasya samIpe citrakUTe gatvA paryupAsanAM kartumArabdhA / lakSito bhAvo gaNinA / tato yogyaM jJAtvA tathA tathA tasya dezanA kRtA yathA saMvigrabhAvo jAtaH / pazcAd bhaNati gaNiH - 'bhadra ! suvarNasiddhiM kathayAmi ?' | 'bhagavan ! sRtam viMzatidrammanIvyA vyavahAraM kurvan zrAddhadharma kariSyAmi' / bhavyAnAM dharmakathane labdhirasti tasya / tataH zikSayitvA dharma preSito vAgaDadeze / tato likhitakulakalekhaiH sarvo'pi loko jinavallabhagaNidharme'bhimukhIkRtastena / 21. zrIjinavallabhagaNervyAkhyAne sarve vicakSaNajanA upavizanti; vizeSato brAhmaNAH svasvavidyAniHsandehArtham / kadAcidiyaM gAthA vyAkhyAne samAgatA - 'dhijAINa gihINaM' ityAdi- dhigjAtIyA brAhmaNAH - iti vyAkhyAnaM zrutvA ruSTA vidyA bahirnirgatAH, kupitA ekatra militAH, vipakSAca nikaTIbhUtAH / etaiH saha vivAdaM vidhAya niSprabhIkariSyAmaH' / kiM teSAM svarUpaM jJAtvA zrIjinavallabhagaNerhRdi tebhyo bhayaM samajani ?, na manAgapi / tasya tIrthakarasadRkSa - tvAt / tatazca maryAdAbhaGgabhIteramRtamayatayA dhairyagAmbhIryayogAn na kSubhyantyeva tAvanniyamitasalilAH sarvadaite samudrAH / Aho kSobhaM vrajeyuH kvacidapi samaye devayogAttadAnIM na kSoNI nAdricakraM na ca ravi-zazinau sarvamekArNavaM syAt // [17] idaM vRttaM bhUrjakhaNDe likhitvA vivekijanahaste dattvA preSitam, bhaNitazca saMmilitAnAM madhye bRhadbrAhmaNahaste dAtavyam / tena tathaiva kRtam / tenAcinti vivekabuddhyA - vayamekaikavidyAdhAriNaste ca sarvavidyAnidhAnam, kathaM taiH saha vivAdaM kartuM zakyate / tena sarve viprAH sambodhyopazamaM nItAH / 1 'vAcanayA sRtaM ' ityeva pra0 / etat samagraM prakaraNaM nopalamyate pra0 / 2 zrAddhaH / 3 hemasiddhiM zrutvA / 4 nAsti pra0 / 5 gurusevA prArabdhA / 6 gaNibhiruktam / 7 hemasiddhiM / 8 kathanena / 9 jano / Page #40 -------------------------------------------------------------------------- ________________ yugapradhAnAcAryagurvAvalI / 13 22. anyadA dhArAnagaryAM zrInaravarmarAjJo rAjamAnyAM paNDitasabhAM zrutvA dakSiNadigvibhAgAt paNDitadvayaM kautukena pANDityasya darzanArthamAjagAma / Agatya paNDitasabhAmadhye 'kaNThe kuThAraH kamaThe ThakAraH' ityekapadAnusAriNA'nyapadatrayeNa pUrayantu samasyAM bhavantaH / pratyekaM pUritA, paraM na tayostAM dRSTvA mano mumude / kenApi rAjJaH puro bhaNitam - 'deva ! na paNDitapUritAH samasyAH pratibhAntyanayoH / ' devenAbhANi - 'asti kazcidupAyo yenAnayormano rajyate ?' nApi vivekinA puruSeNoktam- 'deva ! citrakUTe zvetapaTo jinavallabhagaNiH sarvavidyAnidhAnamAkarNyate / rAjJA tadaivoSTradvayaM zIghragatiM sapuruSaM salekha preSitam- 'iyaM samasyA pUritA manohAriNI satI svaguroH pArzvAt samAgacchantI zIghraM bhoH sAdhAraNa ! tathA kAryam' / pratikramaNavelAyAM sandhyAsamaye prAptaM svarUpaM sAdhAraNena / gurordarzitaM svarUpam / pratikramaNaM kRtvA pUritA, lekhitA ca re re nRpAH ! zrInaravarmabhUpaprasAdanAya kriyatAM natAGgaiH / kaNThe kuThAraH kamaThe ThakArazcakre yadazvo'grakhurAgraghAtaiH // [18] Agantuka puruSadvayaM rAtrAvapi mutkalitaM zIghraM prAptam / tayA samasyayA raJjita tayormanaH, bhaNitaM tAbhyAm -'asyAM sabhAyAM nAstIdRzo vidvAn, yeneyaM pUritA; kiM tarhyanyaH kazcit / ' vastrAdidAnena pUjayitvA mutkalitau / 23. zrIjinavallabhagaNirapi katiciddinairvihRto dhArAyAm / kenApyuktaM rAjJaH puro- 'deva ! so'pi zvetapaTo samasyApUraka Agato'sti / ' rAjJoktam- 'zIghramAkAraya tam' / tamAkAritaH / rAjJA tuSTenoktam- 'bho jinavallabhagaNe ! pArutthalakSatrayaM grAmatrayaM vA gRhANa' / bhaNitaM gaNibhiH - 'bhoH mahArAja ! vayaM vratino'rthAdisaGgrahaM na kurmaH / citrakUTe devagRhadvayaM zrAvakaiH kAritamasti, tatra pUjArthaM svamaNDapikAdAnAt pArutthadvayaM pratidinaM dApaya' / tato rAjA tuSTaH- aho nirlobhatA etasya mahAtmanaH zrIjinavallabhagaNeriti cintitavAn / citrakUTamaNDa pikAtastat zAzvatadAnaM bhaviSyatIti kRtam / zrIjinavallabhagaNerdhArmikatvena sarvatra prasiddhirjajJe / 24. zrInAgapure zrAvakairneminAthadevagRhaM neminAthabimbaM ca kAritamasti nUtanam / teSAmeSo'bhiprAyo jajJe - 'vayaM zrIjinavallabhagaNiM gurutvenAGgIkRtya tasya hastenobhayoH pratiSThAM kArayiSyAmaH - iti cintayitvA sarvasammatena pratipattyA zrAvakairAkAritaH zrIjinavallabhagaNiH / tataH zubhalagnena devagRhaM neminAthavimbaM ca pratiSThitam / tatprabhAvAlakSapatayaH zrAvako jajJire / neminAthavimbe ratnamayAnyAbharaNAni kAritavantaH / [ evamaneke zrAddhAH pratibodhitAstatra, pra0 ] tathA naravarazrAvakANAM tathA'bhiprAyo jajJe - 'vayamapi jinavallabhagaNiM kakSIkRtya gurutvena pratiSThAM devagRhe ca bimbe ca kArayAmaH' - iti paryAlocya kRtaM tathaiva / ubhayorapi devagRhayo rAtrau balidharaNa-strIpraveza - lakuTAdidAnaM niSedhAdiko vidhilikhito muktisAdhakaH / tato marukoTTazrAvakaiH zrIjinavallabhagaNayo vihArakrameNa samAhUtAstato vikramapuramadhyena marukoTTe vihRtAH / tatra zrAddhaiH zraddhAvadbhirvasatirguptisthAnayuktA dattA / sthitAstatra / zrAvakairabhANi - 'bhagavan ! yuSmadvadanAravindAjinavacanarasamAkhAditumicchAmaH' / 'yuktametacchrAvakANAm, tadyupadezamAlA kathayitumArabhyate' / tairabhANi - 'pUrvameva zrutA / tathA'pi punarapi bhaNitavyA' - abhayadine bhaNitumArabdhA / 'saMvacchara musa bhajiNo' - ityAdigAthAyA ekasyA bhaNane SaNmAsAvadhiH kAlo lagnastathA'pi zrAvakANAM nAnAsiddhAntodAharaNAmRtena tRptirna jAtA / vadanti- 'bhagavan ! tIrthakarA evaitatsukhamutpAdayituM samarthAH, vacanAmRtena bhagavanto'pyevaMvidhAtuM samarthAH - ityAzcaryatuSTAH zrAvakAH dezanayA / 25. anyadA kadAcid vyAkhyAnaM kRtvA zrAddhaiH saha vasatau samAjagAma / tasminneva prastAva ekaH puruSo'zvArUDhaH * etat prakaraNaM nAsti pra0 / 1 gRhaM bimbaM / 2 jAtAH zrAddhAH / 3 nemibimbe / 4 - 4 etadaGkAGkitA paMktirnAsti pra0 / 5--5 etat samastaprakaraNasthAne pra0 ' tato marukoTTe vihRtAstatra zrAddhaiH saha vasatau jagAma' - ityeva pAThaH / Page #41 -------------------------------------------------------------------------- ________________ kharataragacchAlaMkAra strIbhirgIyamAno bahuparivAro gacchan pariNetuM dRSTaH / zrIjinavallabhagaNinA bhaNitam-'etA eva striyo rodanaM kurvantyo vyAzuTiSyanti'-iti paribhAvyam / pazcAdgatAstatra / teSAM madhyAt pariNetA niHzreNyAmAruhya cttitumaarbdhH| ArohataH pAdazcalitaH, patitastathA yathA'sau patana gharaTTopari patitaH, udaraM dvidhA jAtam , mRtazca / tA api tathAbhUtA Agacchantyo dRSTAH sarvairapi / aho ! parijJAnaM gurUNAm / pazcAcchrAvakANAM dharmapariNAmamutpAdya punarnAgapure virhatAH shriijinvllbhgnnyH| 26. tasmin prastAve devabhadrAcAryA vihArakramaM vidadhAnA aNahillaMpattane smaayaataaH| tatrAgataizcintitam-'prasannacandrAcAryeNa paryantasamaye bhaNitaM mamAgre "bhavatA zrIjinavallabhagaNiH zrImadabhayadevasUripaTTe nivezanIyaH" / sa ca prastAgho'dya' / tataH zrInAgapure zrIjinavallabhagaNevistareNa lekhaH preSitaH-'vayA zIghraM samudAyena saha citrakUTe samAgantanyam , yena vayamAgatya cintitaprayojanaM kurmaH' / tataH samAgatAH zrIjinavallabhagaNayaH sprivaaraaH| te'pi tathaiva samAgatA devbhdrsuuryH| paNDitasomacandro'pyAkAritaH paraM nAgantuM zaktaH / idAnIM zrIdevabhadrasUribhiH zrImadabhayadevamUripaTTe zrIjinavallabhagaNinivezitaH, saM0 1167 ASADha sudi 6, citrakUTe vIravidhicaitye / aneke bhavyajanAH zrIjinavallabhasUrIn yugapradhAnAn yugapradhAnazrImadabhayadevamUripAdabhaktAn samAlokya mokSamArge prvRttaaH| devabhadrAcAryAdayo'pi svasthAne prAptAH" / krameNa 1167 ekAdazazataSaSTisaptAdhikasaMvatsare kArtikakRSNadvAdazyAM rajanyAzcaramayAme dinatrayamanazanaM vidhAya mithyAduSkRtapUrvakaM namaskAraparAvartanaM kurvantaH zrIjinavallabhasUrayazcaturthadevalokaM praaptaaH|| 27. pUrva zrIjinezvarasUrINAM zrIdharmadevopAdhyAyasya vratinIbhirgItArthAbhizcaturmAsI dhavalake kRtA / kSapanakabhaktavAchigapatnI bAhaDaputrasahitA vatinIpArzva dharmakathAM zrotuM samAgacchati / vatinya vizeSeNa dharma kathayanti / tAzca puruSalakSaNaM zubhAzubhaM vidanti / tasyAH putrasya pradhAnalakSaNAni pazyanti / tallAbhanimittaM bahvAkSipanti tanmAtaram / kiMbahunA tathA bhaktA kRtA yathA ziSyatvena putraM dAsyatIti / caturmAsyanantaraM dharmadevopAdhyAyasya svarUpaM dattam-'pAtramekaM prAptamasti yadi yuSmAkaM pratibhAsyati' / tataH zIghraM suzakunena smaagtaaH| dRSTazca yathokta eva / tataH zubhalagne ekAdazazatakacatvAriMzatsaMvatsare (saM0 1141) somacandranAmA vineyo vihitaH-'sarvadevagaNe ! tvayA pratipAlyaH, sarva bahibhUminayanAdikAryamasya kAryam' / ekAdazazatadvAtriMzatsaMvatsare (saM0 1132) janmA'sya / svayameva mAtRkAdipATho'pAThi / azokacandrAcAryeNotthApanA kRtA / prathamavratadivase bahibhUmau nItaH sarvadevagaNinA somacandramuniH / zizutvAdajJAnatvAdudgatacaNakakSetrANyAmUlAt troTitAni / zikSAnimittaM rajoharaNaM mukhavastrikA ca gRhItA-'svagRhe gaccha ! vrate gRhIte na troTayante kSetrANi'-'yuktaM gaNinA kRtaM, paraM sA mama mastake coTikA''sIt tAM tu dApaya, yena gacchAmI'ti bhaNite gaNerAzcaryamabhUt-'aho ! asyottaraM nAsti' / eSA vArtA dharmadevopAdhyAyasyAgre jajJe / gurubhizcintitam-bhaviSyati yogya eSaH / 28. sarvatra pattane paribhrAmya paribhrAmya lakSaNapaJjikAdizAstrANi bhaNitumArebhe somacandraH / ekadA paJjikAbhaNanArtha bhAvaDAyariyasamIpe gacchantaM dRSTvA kenApyuddhatena bhaiNitam-'aho sitapaTa ! kapalikAgrahaNaM kimartham ?'- 'tva 1 zrIjinavallabhenoktam / 2 lagnaH / 3-3 pAdazcalitaH, patitaH, patan / 4 tathaivA0 / 5 evaM zrAddhAnAM / 6 nAgapure gatAH / 7 pra0 'anaghillapattanaM praaptaaH'| 8 mamAgre uktamAsIt / jinavallabho'bhayadevapade sthApyaH / 9 nAsti pra0 / 10 cintitaM kArya / 11 te'pyAgatAH' ityeva / 12 zakitaH / 13-13 etadakAntargatapAThasthAne pra0 'jinavallabho'bhayadevapade sthaapitH| yugapradhAnAn zrIabhayadevasUripAdabhaktAn jinavallabhasUrIn dRSTvA sarve hRSTAH / AcAryAH sarve svasthAna prAptAH' / 14 nAsti padamidaM pr0| 15 tto| 16 sarvadevagaNeH pAlanAya dttH| 17 nAsti vAkyametat pr0| 18 gacchetyukte ziSyeNoktam' ityeva pr0| 19 gurugA / 20 pra0 'vIrAyariya.' / 21 ukt| Page #42 -------------------------------------------------------------------------- ________________ 15 kharataragacchAlaMkAra dIyamukhacUraNArthamAtmamukhamaNDanArtha ca' / pazcAdgataH sa na kimapi vaktuM zaktaH / bhaNanasthAne gtH| tatrAneke'dhikAriputrA bhaNanti paJjikAm / sA ca dharmazAlA / tatra somacandro'pi bhnnti| anyadA kadAcittenAcAryaNa parIkSArtha pRSTaiH-'bho somacandra ! navakAro yathArtha nAma ?' pazcAdabhANi somacandreNa-'maivamAcAryA bhaNantu, kiM tarhi ? navakaraNaM navakAra evaM vyutpattiH kAryA' / AcAryeNa jJAtaM vaktuM na zakyate'nena saha / saduttara essH|| ____ anyadA locadine na gantuM zakito vyaakhyaane| vyAkhyAnavyavasthezI-yoko'pi chAtro nAgacchati tadA vyAkhyAnaM na bhANaya tyAcAryaH / te adhikAriputrA garviSThA bhaNanti-'tasya sthAne pASANo dhRtaH' bhANayantvAcAryA vyAkhyAnam / tadanurodhena bhANitam / dvitIya dine tvAgataH somacandro bhaNitavAn-'yuktaM kRtaM yanmama sthAne pASANo dhRtH| paraM yAvatI paJjikA bhANitA tAvatI mAM pRcchantu, etAnapi; yAthAtathyAM yo bhaNiSyati, sa na pApANo'nyaH pApANa eva' / 'bhoH somacandra ! khAM kastUrikAM jAnAmyeva parametemUkhaiH prerito vyAkhyAne, kSantavyaM bhavatA / ' 29. harisiMhAcAryeNa sarvA siddhAntavAcanA dattA paNDitasomacandrAya / tathA mantrapustikA kapalikA ca dattA yayA siddhAntavAcanA gRhItA, bhagavatA tuSTena / tathA devabhadrAcAryeNa kaTAkharaNaM dattaM yena mahAvIracaritAdi cakhAri kathAzAstrANi paTTikAyAM likhitAni tuSTena / paNDitasomacandragaNiAmAnugrAmaM jJAnI dhyAnI manohArI san viharati yatikrameNa zrAvakANAmatIvAhlAdakArI / 30. aivaM somacandra paNDite vihAraM kurvati sati zrIdevabhadrasUribhiH zrIjinavallabhasUrINAM devalokagamanamazrAvi / atI4 santApa utpannaH / aho sugurUNAM padamudyotitamAsIt paraM vighaTitam / pazcAd devabhadrAcAryANAmIdRza cittamudapAdiyadi zrIjinavallabhasUreyugapradhAnapadaM yogyasthAnena noddhiyate tadA kA bhaktiH kRtA bhavati / pazcAccintayatyAcAryo'smin gacche kastatpadayogyaH / cintayatazcitte paNDitasomacandro lagnaH-eSa eva yogyaH, zrAvakANAmAnandakArI jJAnadhyAnakriyAparavAt / pazcAt sarvasammatena 'paNDitasomacandrasya lekho dattaH-khayA citrakUTe samAgantavyam , yena zrIjinavallabhasUrINAM pade nivezayAmi tvAm / teSAmapi sammatametat 'zrIjinavallabhasUrINAm / yataH pUrvamevAkArita AsIt / aneke tatpade sthAtumabhyudyatA Asan / kiM bahunA somacandrapaNDito devabhadrAcAryA api smaajgmuH| sarvo'pi loko vetti sAmAnyena zrIjinavallabhasUripade sUristhApanaM bhaviSyatIti / 'zrIcitrakUTe zrIjinavallabhamUripratiSThite zrImahAvIracaitye zrIsAdhAraNasAdhunA zrAddhena pUjite zrImahAvIrasaMghe-tvAmahaM zrIjinavallabhasUripade sthApayiSyAmi -arvAgeva dine paNDitasomacandraM bhaNitavAn zrIdevabhadrasUrirekAnte-'asmin dine paribhAvitamasti lagnam' / 'yuktametat , paraM yadyasmin lagne sthApayiSyatha tadA na cirAya jIvitaM bhaviSyati / yadI tu SaNNAM dinAnAmupari zanaizcaravAre yallagnaM bhaviSyati tatropaviSTAnAmasmAkaM caturdikSu viharatAM caturvidhazrIzramaNasaMghaH zrIjinavallabhasUrivacane prabhUto bhaviSyati / zrIdevabhadrasUribhiramANi-'tallagnaM na dUre, tatraiva bhavatu' / tatastasminneva dine -1169 vaizAkha sudi 1-citrakUTe zrIjinavallabhasUripade vistareNa saMsthApitAH zrIjinadattasUrinAmAnaH / sandhyAsamayaM yAvallagnavelA, tato vAditrairvAdyamAnaiH samAgatA vasatau / pratikramaNAnantaraM vandanakaM dattvA zrIdevabhadrasUrimibhaNitam-'dezanAM kurut'| tathA dezanA siddhAntodAharaNaiH sudhA 1 nAsti pr0|2 shkitH| 3 pRSTaH somcndrH| 4 iti / 5 nAyAti / 6 bhaNatyA0 / 7 vyAkhyAnaM / 8 dvitIye'hi / 9-9 kiM karogyAcAryeNoktametaimUrkhaH preritaH / 10 hricndraacaa0| 11-11 etadakAGkitA paMktirnAsti pra0 / 12 jJAnI dhyAnI zrAddhAnAmatIvAhlAdakArI viharati / 13 evaM viharati / 14 degsuurinnaa| 15 degsUreH / 16 'atIva' nAsti / 17-17 'tato gacche AcAryeNopayogo dttH| somacandro lamaH, janAnandakArI' / 18 lekhaH preSitaH somacandrAya / - etadaGkitA paMktirnAsti pr0| 19-19 zrIjinavallabhasUripratiSThite zrIvaracaitye sUripade sthApayAmi / 20 yadi / 21 shnivaare| 22-22 'caturvidhaH saMghaH prabhUto' / 23 AcAryeNoktaM tatra bhavatu / 24 dine suuripde| 25zrIAcAryeNoktaM / Page #43 -------------------------------------------------------------------------- ________________ kharataragacchAlaMkAra sadRzaiH kRtA yathA sarvA'bhayAprajA raJjitA satI bhaNati-'dhanyA devabhadrAcAryA yairidaM supAtraM pAtrANAM pade niveshitm|' yacchrIjinavallabhasUribhiruktamasmatpade somacandragaNirbhavadbhiH sthApanIya iti tatsaphalIkRtam / vijJaptaM ca devabhadrAcAryaiH'katiciddinAni pattanAdanyatra vihartavyam' / 'evaM krissyaamH'| 31. anyadA jinazekhareNa vrataviSaye'yuktaM kRtaM kizcit , tato devabhadrAcAryeNa nissaaritH| tato yatra bhUmau bahirgamyate tatra gatvA sthitH| yadA zrIjinadattasUrayo bahibhUmau gatAstadA pAdayoH patito bhaNitavAn-'madIyo'nyAyaH kSantavyo vAramekaM na punaH kariSyAmi / kRpodadhayaH shriijindttsuuryH| prveshitH| pazcAdAcAryaibhaNitam-'na sukhAvaho bhavatAM bhaviSyati' / sUribhirANi-'zrIjinavallabhasUripRSThe lagno yAvadanuvartayituM zakyate tAvadanuvartyate / pazcAdAcAryAdayaH svasthAne gtaaH| 32. tataH zrIjinadattasUrINAM vihArakramaH / ka kriyate ?-devgurusmrnnaarthmupvaastrymkaari| tato devalokAcchIharisiMhAcArya aagtH| 'kimiti smaraNA kRtA ?' 'kutra viharAmIti / ' marusthalIprabhRtiSu dezeSu viharetyupadezo jAtaH / tatraiva sthitavatAM mehara-bhokhara-vAsala-bharatAdayaH zrAvakAstatra vyavahAre samAgatAH / tatra zrIjinadattamUriguruM dRSTvA vacanaM ca zrutvA'tIva mumudire| te gurutvena prtipnnaaH| bharatastatraiva sthito vAcakatvena / anye svasthAne gatvA kuTumbeSu guruvarNanaM kurvanti / tatrApi kizcit pravezo jAtaH / tato nAgapure vihatAH / tatra dhanadevaH zrAvakaH pratipattiM karoti, bhaNati ca-'yadi madIyavaMcanaM karoSi tadA sarveSAM pUjyo bhavasi / ' pazcAd bhaNitaM zrIjinadattasUribhiH-'bho dhanadeva ! siddhAnte zrAddhena guruvacana vidheyaM na tu zrAddhavacanaM guruNeti bhaNitam / na ca vaktavyaM parivArAbhAvAt pUjA na bhaviSyati / yata uktam maivaM maMsthA bahuparikaro jano jagati pUjyatAM yaati| yena ghanatanayayuktA'pi zUkarI gUthamaznAti // pazcAnna bhAvitaM dhanadevasya / yadyapi na bhAvitaM tasya tathApi guruNA yuktameva vaktavyaM (uktamiti) keSAMcidvivekinAM bhAvitam / tato'jayamerau vihRtAH / tatra Tha0 Asadhara sA0 rAsalaprabhRtizrAvakAH santi / bAhaDadevagRhe gacchanti devavandanArtha shriijindttsuuryH| anyadA tatrAnya AcArya AgataH / sa ca paryAyeNa laghuH, tatra caitye gacchatAM gurUNAM vyavahAraM na karoti / tataSThakkurA''sadharaprabhRtizrAvakaibhaNitam-'kimiti gacchatAM phalaM yadi yuktaM na pravartate ?' tato vandanAdivyavahAro nivRttH| tataH zrAvakairvijJapto'rNorAjA-'devAsmAkaM zrIjinadattasUrayaH svaguravaH samAgatAH santi / rAjJA'bhANi-'yadyAgatAstadA bhadram / kArya kathayata' / 'deva ! bhUmikhaNDamavalokyate, yatra devagRha-dharmasthAnAni zrAvakANAM svakuTumbasadanAni sampAdyante' / pazcAdabhANi-'dakSiNadigbhAge yaH parvatastasmiMstattale ca yadrocate tatkuruta / AtmIyaguravazca darzanIyAH'-idaM svarUpaM suguroragre bhaNitavantaH zrAvakAH / tatoguruNA'bhANi-'AkArayitavyo rAjA ya evaM svayameva bhaNati, guNa eva tasyA''gatasya' / AkArito bhavyadine / AgaMtastena namaskAraH kRtaH suguruSu teSu / AzIrvAdaH paThito rAjJaH puraH 1 'tathA siddhAntodAharaNairdezanA kRtA yathA sarve bhavyA raJjitAH, bhaNanti c'| 2 sthApitaM / 3 jinavallabhasUrivacanaM ca saphalIkRtam / 4-4 zrIsUriNA kRpayA prveshitH| 5 sUribhirbhaNitamasmatpRSThe / 6 tataH AcAryAH / 7 jinadattasUriNA vihaarkRte| 8 zrutvA gurutvena pra0 / 9-9 nAstIyaM paMktiH pra0 / 10 mama vcnN| 11 na cintanIyaM / 12 gtaaH| 13 'devagRhe devavandanArtha gacchanti guravaH tatrAdyAcAryaH' / 14 rAjJoktam / 15 guruzca darzanIyaH / 16 sarva svarUpaM bhaNitaM gurorgre| 17 AkArayata so rAjA yata evaM svayameva bhnnti| 18 kRto namaskArastaizcAzIrvAdaH paThitaH / Page #44 -------------------------------------------------------------------------- ________________ yugprdhaanaacaarygurvaavlii| zriye kRtanatAnandA vishessvRsssNgtaaH| bhavantu bhavatAM bhUpa! brhm-shriidhr-shngkraaH|| [20] taM zrutvA tuSTo rAjA / bhaNati 'sadaivAtra tiSThantu guravaH' / 'yuktamuktam , paraM rAjan! asmadIyA sthitireSA yat sarvatraiva vihArakramaH kriyate lokopakArAya / atrApi sadA''gamiSyAmo yathA yuSmAkaM samAdhAnaM bhaviSyati tathA vidhaasyaamH|' tataH samAdhAnenotthito rAjA / pazcATThakkura Asadharo bhaNitaH [guruNA] idamantaramupakRtaye prakRticalA yAvadasti sampadiyam / vipadi niyatodayAyAM punarupakartuM kuto'vsrH|| [21] ityAdi [tataH]stambhanaka-zatruJjaya-ujjayanta-kalpanaiyA pArzvanAtha-RSabhanAtha-neminAthabimbasthAnAni paribhAvanIyAni / upari ambikA deulI, taile ca gaNadharAdisthAnaM cintanIyam / 33. paizcAd vAgaDe vihArakramaH krtumaarbdhH| suzakunena vihRtAstatra / pUrvameva tatratyalokAH zrIjinavallabhasUriviSaye samAdhAnavantaH santastaddevalokagamanamAkarNya teSAM pade ye saMsthApitA jJAnadhyAnaguNopetAH zrImahAvIravadanAravindanirgatasyArthataH sUtratazca sudharmasvAmigaNadhararacitasiddhAntavedinaH kriyAparAH zrIjinadattanAmAnaH suguravo yugapradhAnAstIrthakarakalpAsteja vihRtAH zrUyante, tAn dRSTvA sarveSAM samAdhAnaM samajani~ / tatazca te zrAvakA yadyat pRcchanti tatkathayantaH kevalina iva zrIjinadattasUrayasteSAM samAdhAnamutpAdayanti / tatazca lokAH kecana samyaktvaM, kecana dezaviratiM, kecana sarvaviratiM gRhNanti tuSTAH sntH| vratino bahavaH kRtaaH| vratinyazca tasmin prastAve dvipaJcAzat kRtAH zrUyante / ___ 34. tasminneva prastAve jinazekharamupAdhyAyaM kRtvA katicitsAdhusahito rudrapallyAM vihArakrame mutkalitaH / sa ca tapaH karoti / svajanAstatra vasantIti teSAM smaadhaanhetoH| tathedaM svarUpaM zrIjayadevAcAryaH saparivAraiH svasthAnasthitaiH zrutam-zrIjinavallabhamUripade nivezitAH zrIjinadattasUrayaH sarvaguNopetA atra deze vihRtAH / bhadraM jAtam / pUrvameva teSAM zrIjinavallabhagaNevasatinivAsapratipattiM zrImadabhayadevaripArzva kRtAM zrukhA vasatinivAsAbhiprAya utpanna AsIdidAnI[matrAgatAH] dRzyante suguravastataH saparivArA vandanArthaM smaajgmuH| vanditAH savinayaM shriijindttsuuryH| taizca tathA sambhASitAH siddhAntamadhuravacanairyathaivaMpariNAmo'bhUd-bhave bhava eta eva guravo'smAkaM bhUyAsuH / pazcAd bhavyadina upasampadaM gRhItavantaH / pazcAnna vilokitaM sanatkumAracakravartimunivat / zrIjinaprabhAcAryA api kevalIparijJAnena sarvajanaprasiddhAH, te ca turuSkabhUmyAM gatA Asan / ekena turuSkeNa jJAnino jJAkhA pRSTAH-'madIyaMhaste kimasti ?' tenApi gaNayitvA kathitam- 'badAmaH, khaTikAkhaNDaM ca vAlazca / sa ca vAlaM na jAnAti / tena darzitaH kro| vAlo'pi khaTikAyAM lagno'sti / tatastuSTo hastaM gRhItvA cumbitavAn , caGgA caGgeti kathitavAn / AcAryeNa jJAtaM duSTA ete bhavanti kadAcinmArayiSyantIti rAtrau prapalAyya svadeze samAgatAH / tatrA''gato jayadevAcArya vasatimArgapratipattAraM zrIjinadattasUripArzve zrutvA tasyApyabhiprAya utpnnH| paraM gADho mArga eteSAm / kevalIparijJAnena cintayati / zrIjinadattasUrirAgacchati yugapradhAnatvena / punazcintite tadevA''gacchati / tRtIyavelAcintane'gnipuJjo ga[ga]nAtpatitaH, vAgutthitA-yadi dharme prayojanaM tava tadA'muM suguruM pratipadya dharma kuru / tato'GgIkRtavAn samAdhAnaM jajJe / tatraiva sthi 1 bhaNitaM ca sadaivAtra sthAtavyam / 2-2 kalpanayA sthAnAni kaaritaani| 3-3 nAsti pra0 / 4-4 etadakAntargatapAThasthAne-'tato vAgaDe vihRtAste / jinavallabhasUriviSaye samAdhAnavanto lokA ye jJAnadhyAnaguNopetAsteSAM pade ye sthApitAsteSAmAgamanamAkarNya dRSTvA ca dezanAM ca zrutvA sarveSAM samAdhAnamajani' ityeva pr0| 5-5 nAstIyaM paMktiH pra0 / 6 teSAM sambandhinAM / 7-7 etadaGkitapAThasthAne pra0 'tathA jayadevAcAryaiH saparivAraiH jinadattasUryAgamanaM zrutvA vasatinivAsAbhiprAyaH kRtaH' ityeva pAThaH / 8 bhavantu / 9 nAsti vAkyamidaM pr0|10 mama kre| 11 kArya / 12 tato gatvopasampad gRhiitaa| yu0 gu0 3 Page #45 -------------------------------------------------------------------------- ________________ 18 kharataragacchAlaMkAra tAnAM zrIjinadattasUrINAmatizayajJAninAM pArzve vimalacandragaNirdeva gRhanivAsI soDapyAcAryayorvasati nivAsapratipatiM zrutvA vasatimArgamaGgIkRtavAn / tasminneva prastAve jinarakSita - zIlabhadrau mAtrA saha pravrajitau / tathA thiracandra-varadanAmAnau bhrAtarau pravrajitau / jayadattanAmA munirmantravAdI / tasya pUrvajA matrazaktiyuktA Asan / te sarve'pi ruSTayA devatayA vinAzitAH / eSa punarnaSTaH zrIjinadattasUrINAM zaraNAgato vrataM gRhItavAn / zrIpUjyaistato rakSito devatAta / guNacandragaNiH so'pi zrIjinadattasUribhirdIkSitaH / pUrvaM sa zrAvakaH san turuSkainIta AsIt / hastadarzanena caGgI bhANDAriko bhaviSyatIti / nAzanabhayAt saMkalAnibaddhaH / tena ca namaskAralakSaM guNitam / tatprabhAvAt saMkalA svayameva truTitA / tato nirgatya rAtripazcimapraharArdhe kasyAzcidvRddhAyA gRhe'vAtiSThat / tayA ca kRpayA koSThikAmadhye prakSiptasturuSkaiH prekSito na labdhaH / rAtrau nirgatya svadeze gataH / tena ca saMvegena vrataM gRhItam / romacandragaNirjIvAnandaputrasahito'nyagacchAdbhavyaM dharmaM jJAtvA zrIjinadattasUrerAjJAM pratipannaH / tathA brahmacandragaNivrataM gRhItavAn / eteSAM madhyAjinarakSita- sthiracandraprabhRtisAdhavaH, zrImati - jinamati - pUrNa zrIprabhRtitratinyazca dhArAyAM preSitA vRttipaJjikAdilakSaNabhaNanArtham | taizca bhaNitaM zrAvaka sAhAyyene / AtmanA zrIjinadattasUrayorudrapallyAM vihRtAH / tatra pathi gacchatAmekasmin grAme zrAvaka ekaH pratidinaM vyantareNa pracaNDena pIDyate, tasya puNyena zrIjinadattasUristatraivottaritaH / tena vijJaptaM zarIrasvarUpam / paribhAvitaM sUribhirmatratatraiH sAdhyaH pIDAkartRvyantaraH / tato gaNadharasaptatikAM kRtvA, TippaNake lekhayitvA, haste TippanakaM dattam, hRdayaM dRSTizcAtra nivezanIyA zrAddhasyAgre kathitam / tena ca tathA kRtm| sa ca vyantaro vistareNa pIDAyai samAgataH khavAsImAm, na zarIre saMkrAnto gaNadhara saptatikAprabhAvAt / dvitIyadine dvArasImAM samAga/ tastRtIyadine nA''gataH, zrAvakaH svastho jAtaH, kiM bahunA / rudrapallyAM prAptAH / jinazekharopAdhyAyAH zrAvakaiH sahitAH sammukhAH samAjagmurvistareNa madhye praviSTAH / viMzatyuttaraM zataM kuTumbAnAM tatra zrIjinavacane kAritam / pArzvanAthaRSabhacaityadvayaM pratiSThitam / zrAvakaiH samyaktvamaGgIkRtaM dezaviratiraGgIkRtA / sarvaviratizca depAlagaNiprabhRtibhiH zrAvakaiH sadbhiH parigRhItA / teSAM samAdhAnamutpAdyAtra jayadevAcArya preSayiSyAma iti bhaNivA punaH pazcimadeze vihRtAH / 35. vAgaDadeze samAyAtAH tatrApi vyAghrapure / zrIjayadevAcAryAH zikSAM dattvA zrIrudrapallyAM mutkalitAH / tatra sthitaizca ca ca rI zrIjinavallabhasUriprarUpita zrI caityagRhavidhisvarUpA kRtA / sA ca Tippanake lekhayitvA preSitA..... vAsalaprabhRtizrAvakANAM jJAnArtham / vikramapure devadharapitRsahiyAgRhasamIpe pauSadhazAlA'sti / tatra zrIjina zrAvakairupavizyocchoTitaM caccarITippanakam / 'caccarITippanakaM kaccarITippanakaM' bhaNilA madonmattena devadhareNa hastAduddAlaya dvidhA kRtam / tasya kimapi kartuM na zaknuvanti / pituragre vArtA kathitA / tenoktam- gADha eSaH, tathApi vArayiSyAmaH / punarapi pUjyebhyo lekho dattastatra caccarITippanakasvarUpaM likhitam / zrIpUjyailekhakharUpaM paribhAvya dvitIyaTippanakaM preSitam, lekhazca preSitaH / idaM ca likhitam - devadharasyopari virUpakaM na bhaNanIyam, devaguruprasAdAdbhanyo bhaviSyati / dvitIyaTippanakaM prAptaM teSAm / pratipanyocchoTitaM vAcitaM samAdhAnaM jajJe / devadhareNa cintitam - yadyapi mayA sphATitaM TippanakaM tathApi punarapi preSitam, kAraNena bhavitavyam / kiM tatrA'lekhi pracchannaM paribhAvayAmyekAnte / yadA zrAddhASTipnakaM sthApanAcAryA ke muktvA dvAraM sthagayitvA gatAstadopari pATake svagRhAt pravizya bahirdvAre sthagite'pi TippanakaM gRhItam / vAcayituM pravRttaH / yathA yathA'rthAnavadhArayati tathA tathA manasa AhlAda utpadyate / anAyatanaM bimbam strI pUjA na , 1 'gurUNAM ' ityeva pra0 / 2 vimalacandrAcAryaiH caityavAsibhirvasativAso'GgIkRtaH / 3 - 3 etadaGkAGkitA paMktirnAsti pra0 / 4-4 etadaGkitapAThasthAne pra0 ' guNacandraH so'pi dIkSitaH / pUrvaM zrAddhaH san turuSkairnIto hastadarzanAt bhavyo bhAMDAri bhaviSyati / nAzanabhayAtsaMkalayA baddhaH / namaskAralakSaM guNitaM / saMkalA svayameva truTitA / rAtrau nirgatya svadeze gatau guruM dRSTvA saMvegena vrataM gRhItam / ityeSa pATho labhyate / 5-5 nAsti paMktiriyaM pra0 / 6-6 tato vihRtAH / 7-7 etadaGkAGkitaM prakaraNaM nAsti pra0 / Page #46 -------------------------------------------------------------------------- ________________ yugapradhAnAcAryagurvAvalI / 19 karotIti sandehadvayaM pracchanIyamanyatsarva bhavyam / pazcAd yat kathayiSyati tat krissyaami| agre zrIpUjyairvAgaDadeze sthitairye dhArAyAM preSitA Asan te sarve'pyAnAyitAH, siddhAntaM zrAvitAH / tataH svadIkSito jIvadevAcAryo munIndrapade nivezitaH / tathA daza vAcanAcAryAH kRtAH / vA0jinacakrita (candra ?) gaNiH, vA0 zIlabhadragaNiH, vA0 sthiracandragaNiH, vA0 brahmacandragaNiH, vA0 vimalacandragaNiH, vA0 varadattagaNiH, vA0 bhuvanacandragaNiH, vA0 varaNAgagaNiH, vA0 rAmacandragaNiH, vA0 mANibhadragaNirete daza / zrImati-jinamati-pUrNazrI-jinazrI-jJAnazriyaH paJca mhttraaH| harisiMhAcAryANAM ziSyo municandrAbhidha upAdhyAya AsIt , tena jinadattasUriH prArthita AsId-yadi kazcinmadIyaH ziSyo bhavatAM samIpe samAgacchati yogyastadA''cAryapadaM dAtavyamevaM pratipannam / tasya ziSyA jayasiMhanAmA citrakUTe munIndrapade nivezitaH / tasyApi ziSyo jayacandranAmA pattane samavasaraNe munIndrapade sthaapitH| bhaNitaM dvayorapyagre-rItyA pravartitavyam / tathA jIvAnanda upAdhyAyapade niveshitH| yadyAcAryopAdhyAyavAcanAcAryapadAnAM pratyekaM sthAnAdivizeSo bhaNyate tadA vistaro bhavati tenaikatraiva bhaNitam / sarveSu padastheSu zikSA dattvA vihArAdisthAnAni bhaNitvA svayamajayamerau vihRtAH / vistareNa pravezo jAtaH / 36. tataH zrAvakaizcaityagRhatrayAmbikAsthAnAni parvate praguNIkAritAni / tataH zrIjinadattasUriH zobhane lagne devagRheSu mUlaniveze vAsAn prakSiptavAn / tataH zikharAdiniveza kAritavantaH shraavkaaH| tato vikramapure saNhiyAputradevadhareNa svakuTumbAnAM paJcadaza zrAvakasamudAyaM kRtvA svapitRzreyo'rtham , AsadevAdayaH zrAvakA bhaNitAH-mayAtra zrIjinadattasUrayo vihArakramaM kArayitavyAH / tasyAgre ko'pi kimapi bhaNituM na shknoti| zrAddhasamudAyena nirgato nAgapure praaptH| 37. tasmin prastAve tatra devAcAryo vizeSeNa prasiddho varttate / devadharo'pi prasiddho vikramapurAdAgataH zrutaH / pazcAdevagRhe vyAkhyAnaprastAve devAcArya upaviSTa Asta / devadharo'pi pAdaprakSAlanAdizaucaM kRtA devagRhe gataH / AcAryo vanditastenApi kSemavArtA pRSTA / tataH prathamata eva devadhareNa pRSTaH-'bhagavan ! yatra rAtrau devagRhe strIpravezAdi pravartate tatkIdRzaM caityaM bhaNyate ?' iti praznakRte cintitaM devAcAryeNa-'kathaJcijinadattAcAryamatro'sya karNe praviSTo'tastadvAsita iva lakSyate' iti vicintyoktam-'zrAvaka ! rAtrau strIpravezAdikaM saMgataM na bhavati / devadharaH-'tahiM kiM na vAryate ?' AcAryaH prAha-'lakSasaMkhyalokAnAM madhye ko vAryate / ' devadharaH-'bhagavan ! yatra devagRhe jinAjJA na pravartate, kiM tarhi jinAjJAnirapekSaH svacchayA jano vartate, tajinagRhaM janagRhaM vA procyata iti pratipAdayadhvaM yUyam' / AcAryaH'yatra sAkSAjino'ntarniviSTo dRzyate tatkathaM jinamandiraM nocyate ?' / devadharaH-'AcArya ! vayaM tAvanmUrkhAH, parametad vayamapi jAnImo yaduta yatra yasyAjJA na pravartate tagRhaM tadIyaM nocyate / evaM ca pASANarUpArhadvimbamAtrAntanivezanena bhagavadAjJAparihAreNa svecchayA vyavahAre kathaM nAma tajinamandiramucyate / paramevaM jAnAnA api yUyaM pravAhamArga na nivArayadhve pratyuta poSayadhve, tadete vanditA anujJApitAzca mayA yUyam-yatra tIrthakarAjJA pravartate sa mArgoM mayA'bhyupetavyaH' ityabhidhAyotthito devdhrH| sahAnItasvakuTumbarUpazrAvakANAM jAtaM sthirIkaraNaM vidhimaargvissye| prAptaH zrAvakasamudAyasahito'jayamerau / vanditA bhAvasAraM zrIjinadattasUrayastadabhiprAyAvagamapUrvakaM kRtA pUjyairdezanA / jAto'sau niHsandehaH / abhyarthitAH prabhavaH zrIvikramapuravihAraM prati / tato vistareNa tatra devagRhabimbAmbikAgaNadharAdipratiSThAM vidhAya samAgatAH zrIdevadhareNa saha vikramapure / prabodhitastatratyo jano bahuH / sthApitA zrImahAvIrapratimA / 38. tatra uccAyAM gacchatAmantarAye bhUtAdayaste'pi pratibodhitAH / kiM punrucckiiylokH| tato navahare vihRtaaH| tatastribhuvanagirau, pratiyodhitastatra kumArapAlo nAma rAjA / kRtastatra prcurtrytijnvihaarH| pratiSThito bhagavAn zAntinAthadevaH / tathojayinyA vihAreNa pratibodhitaM pUjyaiyoMginIcakram / tathaikadA zrIcitrakUTapravezake duSTairapazakunAya sammu Page #47 -------------------------------------------------------------------------- ________________ kharataragacchAlaMkAra khIkRto razmibaddhaH kRssnnbhujnggmH| tato mandIbhUtAni gItavAditrAdIni / zrAvakA adyA'ho na sundaramiti jAtAH saviSAdAH / tataH proktaM jJAnadivAkaraiH zrIjinadattasUribhiH-'bho kimevaM vimanaskA yUyam 1 yatheSa kRSNabhujaGgo razmyA baddhaH, evamanye'pi ye kecanAsmaddaSTAstaSAM bandhanaM patiSyatIti prerayitA'tIva sundaraM zakunametat / punaragrato gacchatA duSTairekA kRttanAsikA dunimittavidhAnAya preSitA / sA cAgrataH sthitA dRSTA pUjyapAdairjalpitA ca yathA 'AI ! bhallI ?" tatastayA duSTaraNDayA dattaM prativaco yathA 'bhallai dhANukkai mukkI' / punaruktA kizcidvihasya sapratibhaiH zrIpUjyairyathA'pakkhaharA teNa tuha chinnA / tataH sA gayavilakkhA uttara nikkhuTTI (?) / ityanekAzcaryanidhAnAnAM nirantaraM kiGkarairiva suraiH sarvadopAsyamAnapAdAnAM karuNAsamudrANAM dhArApurI-gaNapadrAdisthAneSu pratiSThitavIrapArzvazAntyajitAditIrthakRddhimbadevagRha-zikharANAM svajJAnabaladRSTAnajapaTToddhArakArirAsalAGgarahANA bhAskaravadvibodhitabhuvanamaNDalabhavyAmbhoruhANAM zrIjinadattasUrINAM caritralezaH prtipaaditH| tato mahatA vistareNa zrIcitrakUTe praviSTAH / tataH zrIjinabimbaprati mahAmahotsavAH kRtAH / tataH saM0 1203 ajayamerau phAlguna sudI 9 jinacandrasUridIkSA / saM0 1205 vaizAkhazuklaSaSThayAM vikramapure, itarajanaduHsAdhyadhyAnatapobalAvalokitAnavadyavidyAmatratatrayatraprabhAvaizcintAmaNigaNAyamAnAH-cintAmaNigaNA ivAcaranti cintAmaNigaNAyante, cintAmaNigaNAyamAnA upadezyA yeSAM te tathA tairdezaiH-zrIjinadattasUribhiH svakIyapade sA0 rAsalakulavyomamaNDalAyamAnanavavarSavayomAnavibudhajanamanohArisaubhAgyabhAgyArogyAdiguNagaNanidhAnazrIjinacandrasUraya upveshitaaH| saM0 1211 ASADha vadi 11 jinadattasUrayo divaM gatAH / 39. saM0 1214 zrIjinacandrasUribhitribhuvanagirau zrIzAntinAthazikhare sajanamanomandire pramodAropaNamiva sauvarNadaNDakalazadhvajAropaNaM mahatA vistareNa kRtvA, hemadevIgaNinyAH pravartinIpadaM dattvA, mathurAyA yAtrAM kRtvA, saM0 1217 phAlgunazukladazamyAM pUrNadevagaNi-jinaratha-vIrabhadra-vIrajaya-jagahita-jayazIla-jinabhadraiH sArdha zrIjinapatisarayo dIkSitAH / sA0 kSemandharaH pratibodhitaH / vaizAkhazukladazamyAM marukoTTe candraprabhasvAmividhicaitye sAdhugollakakAritasauvarNadaNDakalazadhvajAropaNaM kRtam / tatra ca sA0 kSemandhareNa pArutthadrammazatapazcakena mAlA gRhiitaa| saM0 1218 uccAyAM RSabhadatta-vinayacandra-vinayazIla-guNavardhana-vardhamAnacandrasAdhupaJcakaM jagazrI-sarasvatI-guNazrIsAdhvItrayaM ca dIkSitam / anena krameNa sAdhavo [bahava]zca kRtaaH| saM0 1221 sAgarapATe sA0 gayadharakAritA zrIpArzvanAthavidhicaitye devakulikA pratiSThitA / ajayamerau zrIjinadattamUristUpaH pratiSThitaH / babberake ca vA0 guNabhadragaNi-abhayacandra-yazazcandra-yazobhadra-devabhadrA dIkSitAH / devabhadrabhAryA'pi dIkSitA / AzikAyAM nAgadattasya vAcanAcAryapadaM dattam / mahAvane zrIajitasvAmividhicaitye pratiSThA devanAgakAritA / indrapure zAntinAthavidhicaitye sauvarNadaNDakalazapratiSThA vA0 guNabhadragaNipitAmahalAlezrAvakakAritA / taga(?)lAgrAme'jitasvAmividhicaityaM pratiSThA ca / kRtAzca sarvA api shriijincndrsuuribhiH| saM0 1222 vAdalInagare zrIpArzvanAthabhavane vA0 guNabhadragaNipitAmahalAlezrAvakakAritasauvarNadaNDa-kalazau pratiSThApyAmbikAzikharayogyaM sauvarNakalazaM ca pratiSThApya, rudrapallyAM vihRtaaH| tato'pi parato narapAlapure kazcijjyotiHzAstrasamyakparijJAnAbhimAnAdAgataM jyotiSikaM vRSalagnasatkaikonaviMzAtriMzAMze mRgazIrSamuhUrte SaTsaptatyadhikavarSazatAcalasthityavadhipradAnapratijJayA zrIpArzvanAthadevagRhapurato raGgAyAmekAM zilAM sthApayikhA jitavantaH / tacchiloparitanA bhittiradyApi tathaiva vrtte|| 40. punarapi rudrapallyAM vihRtaaH| tatra cAnyadA kadAcinmunimaNDalImaNDitapArzvadezAllaghuvayaso bahirbhUmyAM gacchataH zrIjinacandrasUrIn dRSTvA zrIpadmacandrAcAryoM matsaravazAt pRcchati sma-'AcAryamizrAH ! yUyaM bhadrAH stha ? zrImatpUjyairuktam-'devaguruprasAdAt' / punarapi sa prAha 'sAmprataM kiM kiM zAstraM vAcyamAnamasti ?' pArzvasthena muninA bhaNitam'sAmprataM zrImatpUjyA nyAyakandalIM cintayanti' / sa prAha-'AcAryamizrAH ! tamovAdazcintitaH ?" zrIpUjyairuktam Page #48 -------------------------------------------------------------------------- ________________ yugapavAnAcAryagurvAvalI / 21 'cintitaH / sa prAha 'hRdaye jamA zrImatpUjyairuktam- 'avagataH ' / sa prAha 'tatkiM tamo rUpavizeSameva ?' zrIpUjyairuktam- 'nanu bhavatu rUpeNa yAdRzaM tAdRzaM tamaH paraM vAdavyavasthayA rAjasabhAyAM pradhAnasabhyasamakSaM vAdinA kadApi kIdRzaM sthApayakhe, natu sthApanAmAtreNa vastu svasvarUpaM tyajati' / punarapi sa prAha-'mA tyAkSIt sthApanAmAtreNa vastu svasvarUpam, paraM paramezvaraistIrthakaraistamo dravyamevoktam' / zrI pUjyairuktam- ' ko nAma na manyate dravyatvaM tamasaH / paramAcAryadarpiSTha prativAdI yathA tathA jito vibhIya ( 9 ) / ' tadanantaraM kopAvegAdraktIbhavannetraH kampamAnagAtraH san sa idamAha - 'pramANarItyA dravyameva tama iti sthApayati sati mayi, tava yogyatA'sti sammukhI bhavitum ?' zrIpUjyairuktam- 'kasyA'pi yogyatA'sti, kasyA'pi nAstIti jJAsyate rAjasabhAyAm / pazuprAyANAmevAraNyaM raNabhUmiH / tathA''cArya ! mA'smAn laghuvayaso dRSTvA svazaktiM sphoraya; laghurapi siMhaH parvatasamAnopamamataGgajAnutrAsayati' / evaM ca vivadatAM teSAM kautukadarzanArthaM militaH sarvo'pi nAgariko lokaH / ubhayabhakta zrAvakAzca nijanijAcAryapakSapAtena parAmahaGkArakoTimArUDhAH / kimbahunA rAjalokasamakSaM vyavasthApatre likhite sati sAvaSTambheSu ca zrIjinacandrasUriSu satsu, vAdavArtayA'pi bha zrIpadmacandrAcArya dRSTvA sarvalokasamakSaM rAjalokairdattaM jayapatraM zrIjinacandrasUrINAm / jayakArazcakre / loke mahatI prabhAvanA saMjAtA jinazAsane / mahAnandabharanirbharaizca zrAvakairbRhadvardhApanakaM kAritam / tadanantaraM zrIpUjya - bhaktazrAvakA 'jayatihaTTa' iti nAmnA prasiddhiM gatAH / padmacandrAcAryabhaktAzca zrAvakAH sarvairapi lokaistaryamAnA hasya - mAnAH 'tarkahaTTa' iti nAmnA prasiddhiM gatAH / anayA rItyA kAniciddinAni sthitvA, siddhAntoktavidhinA susArthena saha tataH pracalitAH / 41. mArge ca caurasiMdAnakagrAmasamIpa uttaritaH saMghAtaH / tatra ca mlecchabhayAdAkulIbhUtaM saMghAtalokaM dRSTvA zrIpUjyairuktam- 'kimiti bho ! yUyamAkulIbhUtAH ?' tairuktam- 'prabho ! mlecchakaTakamAgacchadasti, pazyatA - ssyAM dizi gaganatalAvalambinIM dhUlim zRNuta nikhAnazabdam' / zrIpUjyairavadhAnaM dattvA bhaNitam -'aho sArthikalokA ! vizvastabhavata, sarvamapi vastu vRSabhAdicatuSpadAdikamekatra kuruta, prabhuzrIjinadattasUribheliSyati' / tadanantaraM zrIpUjyairmatra dhyAna purassaraM nijadaNDakena saMghAtakasya caturdikSu koSThAkArA rekhA kRtA / sArthalokazca sarvo'pi goNI - paviSTaH / saMghAtanikaTadeze vahamAnAn turagAdhirUDhAn sahasrasaMkhyAn mlecchAn pazyati, mlecchAzca saMghAtaM na pazyanti, kevalaM koTTaM pazyanto dUraM gatAH / nirbhaye sati tataH sthAnAt pracalitAn pRSThagrAme saMghAtena sahA''gatAn zrIpUjyAn zrukhA dillIvAstavya Tha0 lohaTa-sA0 pAlhaNa - sA0 kulacandra - sA0 gRhicandrAdisaMgha mukhya zrAvakA mahatA vistareNa vandanArtha sammukhaM pracalitAH / tAMzca pradhAnaveSAn pradhAnaparivArAn pradhAnavAhanAdhirUDhAn DhillInagarAdbahirgacchanto dRSTvA svaprasAdopari vartamAnaH zrImadanapAlarAjA vismitaH san svakIyarAjapradhAnalokaM papraccha - 'kimityeSa nagaravAstavyalokaH sarvo'pi bahirgacchati ?' rAjapradhAnairuktam- 'deva ! atIvaramaNIyarUpo'nekazaktiyukto gurureSAM samAgato'sti / tasya sammukhaM bhaktivazAdyAntyate / ' tadanantaraM kutUhalinaitena rAjJoktam- 'mahAsAdhanika ! praguNaya paTTaturaGgamaM, vAdaya ca kAhalikahastena kAhalAM yathA sarvo'pi rAjalokaH prabhUya prabhUya zIghramatrA''gacchati' / AdezAnantaraM sahasrasaMkhya ghoTakA dhirUDhasubhaTairalaMkriyamANaH zrImadanapAlarAjA zrAvakalokAt prathamameva zrIpUjyAnAM pArzve gataH / tatra ca sArthamadhyasthitalokaiH prabhUtaDhaukanikadAnapurassaraM rAjA jyotkRtaH; zrIpUjyaizca karNasukhakAriNyA vANyA dharmadezanA kRtA / rAjJA coktam- 'AcAryAH ! kutaH sthAnAdyUyamatrA''gatAH ?' zrIpUjyairuktam- 'rudrapallIta : ' / rAjJoktam'AcAryAH ! uttiSThata yUyam, pavitrIkuruta madIyaM nagaram ' / zrIpUjyaiH prabhuzrIjinadattasUridattopadezasmaraNAna kimapi bhaNitam / punarapi rAjJoktam- 'AcAryAH ! kiM na brUta yUyam, kiM madIye nagare yuSmAkaM pratipanthI kazcidvartate ?, Aho 1 'satkRtaH ' pra0 / Page #49 -------------------------------------------------------------------------- ________________ 22 kharataragacchAlaMkAra zvit parivAropayogyannapAnAdi na labhyate'thavA'nyatkimapi kAraNaM vartate yadyUyaM mArgamukha Agatamapi madIyaM nagaraM parihatyA'nyatra bajatha ?' zrIpUjyairuktam-'mahArAja ! yuSmadIyaM nagaraM pradhAnaM dharmakSetram' / 'tadyuttiSThata calata DhillI prati, na ko'pi yuSmAnaGgulikayA'pi saMjJAsyatItyAdi / 'zrImadanapAlamahArAjoparodhAd yuSmAbhiryoginIpuramadhye kadApi na vihartavyamityAdizrIjinadattasUridattopadezatyAgena hRdaye dUyamAnA api zrIpUjyAH zrIdillI prati prsthitaaH| bAdyamAnAsu caturviMzatiSu nisvAnayugalISu, biradAvalI paThatsu bhaTTalokeSu, dhavaleSu dIyamAneSu, vasantAdimAGgalikyarAgeNa gAyatsu gAyaneSu, nRtyamAnAsu nartakISu, UrvIkRteSvAlambasahasreSu, mastakopari dhriyamANachatrairlakSasaMkhyalokairanugamyamAnaiH zrImadanapAlamahArAjadattahastaiH zrIjinacandramUribhI rAjAdezAtkRtatalikAtoraNAdimahAzobhe zrIyoginIpure pravezaH kRtH| 42. tatra cAnyadA kadAcidatyantabhaktaM kulacandrazrAvakaM durbalaM dRSTvA karuNArdrahRdayaiH zrIpUjyadaitto dravarUpIkRtakuDamakastUrikAgorocanAdisurabhidravyalikhitAnekamatrAkSaro yatrapaTaH, bhaNitaM ca tasyAgrataH-'mahAnubhAvakulacandra ! nijamuSTipramANairvAsaireSa paTo dine dine pUjanIyaH, nirmAlyIbhUtAzcaite vAsAH pAradAdisaMyogAt suvarNA bhaviSyanti' / sa ca gurUpadiSTarItyA paTaM pUjayan koTIdhvajaH saJjAtaH / 43. anyadottarapratolyAM bahirbhUmau gacchadbhiH zrIpUjyairmahAnavamIdine mAMsanimittaM mithyAdRSTidevatAdvayaM mahAsaMrambheNa yudhyamAnaM dRSTvA karuNayA'dhigAlinAmnI devatA pratibodhitA / tayA copazAntacittayA zrIpUjyA vijJaptAH-'bhagavanto! mayA parityakto mAMsabaliH, paraM mama kiJcidvAsasthAnakaM darzayata yathA'haM tatra sthitA yuSmadAdezaM pratipAlayAmi / zrIpUjyaistadagrato [bhaNitam-] 'mahAnubhAve ! zrIpArzvanAthavidhicaitye pravizatAM dakSiNastambhe tvayA'vasthAtavyam' ityuktA pauSadhazAlAyAM cA''gatya sA0 lohaDa sA0 kulacandra sA0 pAlhaNAdipradhAnazrAvakANAmagre kathitam yathA-'zrIpArzvanAthaprAsAde pravizatAM dakSiNastambhe'dhiSThAyakamUrtimutkArayateti' / AdezAnantaraM zrAddhastathaiva sarva kAritam / mahAvistareNa zrIpUjyastatra pratiSThA kRtA / 'atibala' iti nAmA'dhiSThAyakasya kRtam / zrAvakaizca tasya mahAn bhogaH kartu prArebhe / atibalo'pi zrAvakANAM vAJchitaM pUrayituM pravRttaH / saM0 1223 samastalokakRtakSAmaNApUrvakamanazanavidhinA dvitIyabhAdrapada vadI 14 devIbhUtAH shriijincndrsuuryH| 44. tadanantaraM zrAvakairmahAvistareNAnekamaNDapikAmaNDite vimAna Aropya 'yatra kvApyasmAkaM saMskAra kariSyata yUyaM tAvatI bhUmikAM yAvannagaravasatirbhaviSyatI' tyAdiguruvAkyasmRteratIva dUrabhUmau niitaaH| tatra ca bhUmau dhRtaM zrIpUjyavimAnaM dRSTvA jagadvayAnandadAyakazrIpUjyaguNasmaraNAt samucchalatparamagurusnehAcca cAturvarNyamidaM mudA prayatate tvadrUpamAlokituM, mAdRkSAzca maharSayastava vacaH kartuM sadaivodyatAH / zakro'pi svayameva devasahito yuSmatprabhAmIhate, tatki zrIjinacandrasUrisuguro ! svarga prati prasthitaH // [22] sAhityaM ca nirarthakaM samabhavannirlakSaNaM lakSaNaM, mantrairmantraparairabhUyata tathA kaivalyamevAzritam / kaivalyAjjinacandrasUrivara ! te svargAdhirohe hahA!, siddhAntastu kariSyate kimapi yattannaiva jAnImahe // ___ [23] 1-1 etadantargataM prakaraNaM nAsti pra0 / Page #50 -------------------------------------------------------------------------- ________________ yugapradhAnAcAryagurvAvalI / prAmANika rAdhunikairvidheyaH, pramANamArgaH sphuTamapramANaH / hahA ! mahAkaSTamupasthitaM te, svargAdhirohe jinacandrasUre ! // [24] ityAdi bhaNikhA bRhadasamAdhAnavazAduccaiH khareNA'zrupAtaM kartuM pravRttaH pravartakasAdhuguNacandragaNiH / tadanantaramitare'pi sAdha'vo nijagurusnehavihvalAH parasparaparAGmukhIbhUyAzrupAtaM kartuM lagnAH, zrAvakA api pracchAdikAJcalaM netrayoragre dattvA tathaiva bhAvaM kartuM pravRttAH / kSaNAntare tAdRzamasamaJjasaM dRSTvA svayaM dhairyamavalambya ca - 'bho ! bho ! mahAsattvAH sAdhavo ! mAssamAdhAnaM kuruta, zrIpUjyairmama sarvA'pi zikSA dattA'sti, yathA yuSmanmanorathAH setsyanti tathA vidhAsyesat mama pRSThalagnA yUyamAgacchata' ityAzvAsya sarvasAdhusametaH kRtakartavya kriyAkalApaH samAjagAma pauSadhazAlAyAM sarvajanamAnyo bhANDAgArikaguNacandragaNiH / katiciddinAnantaraM caturvidhasaMghasametaH zrIbabberake vihRtaH / 45. tatra ca saM0 1210 vikramapure jinapatisurerjanma, saM0 1217 phAlguna zukladazamyAM vratam, saM0 1223 kArtikasudi 13 anekadezasamAgatAnekasaMghasammatyA pradhAnazakunapreraNayA zrIjinadattasUripAdopajIvizrIjayadevAcAryahastena zrIjinacandrasUriSaTTe caturdazavarSapramANaH SaTtriMzadAcAryaguNAlaGkRto mahAprAjJo narapatinAmA kSullako mahatA mahotsavenopavezitaH zrIjinapatisUririti nAma kRtam / tasya ca dvitIyasthAnIyaH zrIjinacandrasUrivAcako muniH zrIjinabhakvAcAryanAmA''cAryaH kRtaH / tatra ca tatratyasamudAyasahitena sA0 mAnadevena dezAntarIya samudAyasatkArapUrvakaM sahasrasaMkhyadravyavyayena mahAmahotsavaH kAritaH / tatraiva sthAne zrIjinapatisUribhiH padmacandra - pUrNacandrayorvrataM dattam / saM01224 vikramapure guNadhara - guNazIlayoH pUrNaratha- pUrNasAgarayorvIracandra-vIradevayoH krameNa dIkSAnanditrayaM kRtam | jinapriyasya copAdhyAyapadaM dattaM zrIjinapatisUribhiH / saM0 1225 zrIpUjyaiH puSkariNAM sabhAryasya jinasAgarasya jinAkarajinabandhu-jinapAla-jinadharma - jinaziSya - jinamitrANAM vrataM dattam / punarvikramapure jinadevagaNidIkSA / saM0 1227 zrIpUjyairuccAyAM dharmasAgara - dharmacandra - dharmapAla - dhanazIla - dharmazIla - dharmamitrANAM dharmazIlamAtuzca vratam, jinahitasya vAcanAcAryapadaM dattam | tathA marukoTTe zIlasAgara - vinayasAgarayoH, zIlasAgarabhaginyajita zrIgaNinyA vrataM dattam / saM0 1228 sAgarapATe du0 sA ( dusAjha ?) sADhalasenApatyAmbaDakAritA ajitasvAmi- zAntinAthacaityayoH pratiSThA kRtA ca zrIpUjyaiH / tatraiva varSe babberake vihAraH / AsikAyAM cA''sikAsamIpavartigrAmAgatAn zrIpUjyAn zrulA pramodAtizayAdAsikAvAstavyasamudAyenA''tmanA sArdhaM zrI bhImasiMhanAmA rAjA'pi sammukhamAnItaH / tatra ca sarvAtizAyirUpAn laghuvayasaH zrIpUjyAn dRSTvA harSaprakarSAcchrI bhIma siMhabhUpatiH kuzalavArtApraznavyAjena jihvApATavadarzanakutUhalAdAlApayAmAsa / zrIpUjyaizca rAjanItyupadarzitadvAreNa vistareNa dharmadezanA kRtA / labdhAvasareNa rAjJA kelivazAduktam- 'AcArya ! asmAkaM nagare mahAvidvAn digambaro vartate tena sArdhaM vAdaM grahISyasi ?' pArzvopaviSTena zrIjinapriyopAdhyAyenoktam'mahArAja ! asmAkaM darzana upetya kenApi saha vAdo na kriyate, paraM yadi kadApi ko'pi paNDitamAnI svazaktiM sphorayan jainadarzanaM vA'vahelayannamAnudvejayati tadA pazcAd na bhrUyate, kiM bahunA yathAtathA tasminnirloThita evA'smAkaM zarIre sukhaM bhavati / ' zrIpUjyAnuddizya rAjJoktam- 'AcArya ! evam ?' zrIpUjyairuktam- 'mahArAja ! evameva' / punarapyupAdhyAyenoktam- 'mahArAja ! jJAnabAhulyenAsmadgurava eva samarthAH paraM darzanamaryAdayA jJAnAbhimAnaM na kurvanto'pi darzaviplavakAriNaM prativAdinaM svazaktyA sakalalokasamakSaM mAnaparvatAduttArya muJcanti' / rAjJoktam- 'AcArya ! kimayamAcaSTe yuSmAkaM paNDitaH ?' zrIpUjyairuktam- 'mahArAja ! . jJAnaM madadarpaharaM mAdyati yastena tasya ko vaidyaH ? | amRtaM yasya viSAyati tasya cikitsA kathaM kriyate ? // 1 // 1 pra0 'sAdhavaH sAdhvyazca' / + atra 5 patrAtmakaM pratyantaraM samAptaM bhavati / 23 [25] Page #51 -------------------------------------------------------------------------- ________________ kharataragacchAlaMkAra ityAdidezanayA gADhataramAvarjito rAjoktavAn- 'AcArya ! kimiti vilambaH kriyate ; nagarapraveze'pi bRhatI velA lagiSyatIti' / tadanantaraM caturvidhasaMghena pRthvIpati zrI bhImasiMhena ca sAdhe pUrvoktaDhillIpravezakarItyA zrIAsikAyAM zrIpUjyAH praviSTAH / 24 46. tatra cAnyadA vahirbhUmau gacchatAM sAdhuvRndAlaGkRtapaJcAdbhAgAnAM zrIpUjyAnAM pratolIpradeze militaH sammukhamAgacchan mahAprAmANiko digambaraH / sukhavArtApraznavyAjenA''lApya zrIpUjyaiH sajjanasvarUpapratipAdakavRtteSu vyAkhyAyamAneSu militaH kutUhalAt sarvo'pi nAgarikaloko rAjalokazca / tatra ca zrIpUjyAnAM sphurjitaM dRSTvA lokaH sarvo'pi laghunApi zvetAmbarAcAryeNa jito digambaraH paNDitarAja iti parasparaM vArtayAmAsa / rAjapradhAnadidA - kakkariu - kAlAzca rAjasabhAyAM gatvA rAjazrI bhImasiMhasyAgre kathayAmAsuH - 'deva ! yasyA''cAryasya sammukhaM tasmin dine yUyaM gatA Asan tenA''cA laghunAspyatratyodigambaro jita iti / ' rAjA harSavazAd vikasitavadanaH prAha- 'satyam ?' te prAhu: - 'deva ! satyaM, nAstyatra hAsyam' / rAjovAca- 'bhoH kathaM katham ?' 'ca harSAvegAt paravazA ivocuH - 'deva ! pratolIpradeze sarvalokasamakSaM tairitthamitthaM digambaro jitaH / ' rAjA prAha- 'aho ! pauruSameva prANinAM sarvasampado heturna laghutvaM mahattvaM vA / mayA tasminneva dine tadAkRtiM dRSTvA sambhAvitaM yadasyAgrato digambaro vA'nyo vA vidvAn sthAtuM na zakyate ' - ityAdikAM bahrIM prazaMsAM kRtavAniti / phAlgunazukla tRtIyAyAM devagRhe zrIpArzvanAthapratimAM sthApayitvA zrIsAgarapATe devakulikA pratiSThitA zrI pUjyaiH / 1 47. saM0 1229 dhAna pAlyAM zrIsaMbhavasthApanA zikharapratiSThA ca kRtA / sAgarapATe ca paM0 mANibhadrapade vinayabhadrasya vAcanAcAryapadaM dattam / saM0 1230 vikramapure thiradeva - yazodhara - zrI candrANAm, abhayamati - jayamatyAsamati - zrIdevIsA - vInAM ca dIkSA dattA / saM0 1232 phAlgunasudi 10 vikramapure bhANDAgArikaguNacandragaNistUpaH pratiSThitaH / tatraiva varSe nijaprabhuprasAdananimittasamAgatamaNDalIka bhUpamaNDalImaNDitamaNDalAkAraskandhAvAravAropazobhitakodRbahiH pradezasvakIyaprAsAdamadhyavartamAnacakravarttirAjadhAnIsamAnalakSmIkatatkAlaniSpanna zrIpArzvanAthamandirazikha rahiraNyamayakalazadaNDaprabhRtiprabhUtadharmasthAnArthaprArabdhapratiSThAmahotsavadarza nakutUhalabalamilitanAnAdezavAstavyabhavyalokasaMghasaMghAtAkArasannivezavizeSazobhamAnabahiH parisara zrImadAsikAyAM catvAriMzatsaMkhyasarvAnavadyavidyAbhyAsajitavAcaspatimatisuyatijanamanaH kumudakhaNDamArtaNDamaNDalAyamAnopadezaiH zrIpUjyairvikramapurIya samudAyena sArdhaM vijahe / tatra ca jyeSThAnukrameNa samakAlapuraH prAravdhapRthakpRthakprekSaNIyakapaJcazabdavAdanAdivardhApanakaharSa bharanRtyamAnAstokalokottArita niruJchanakadAnagIyamAnayugapradhAnagurunAmazravaNAnantaravitIryamANArthasArthatiraskRtavaizravaNadravyagarvagAndharvikalokopa zlokyamAnanijanijadezapUrvajanAmadhe - yAkarNanocchaladamandAnandAmRtasarastaraGgabhaGgisaGgamukhI bhavadaGgasamagrasaGghAnugamyamAnAnAM zrIpUjyAnAM pravezaH saJjAto jyeSThazuklatRtIyAyAm / vAdalabdhilabdha jaganmadhyAdhyAmasAdhuvAdAzItisaMkhyasAdhumadhupaparyupAsyamAnakramakamalaiH zrIpUjyairmahatA vistareNa pratiSThite zrIpArzvanAthazikhare pratiSThitau suvarNadaNDa-kalazAvadhyAropitau / tasminneva samaye dusAjhasAdalaputryA sAUzrAvikayA pArutthadrammazatapaJcakena mAlA gRhItA / dharmasAragaNi-dharmarucigaNI vratinau kRtau / ASADhamAse ca kanyAnayane vidhicaityAlaye gRhasthAvasthajinapatisUripitRvyavikramapuravAstavyasA0 mAnadevakAritazrImahAvIradevapratimA sthApitA / vyAghrapure pArzvadevagaNirdIkSitaH zrIpUjyaiH / saM0 1234 phalavardhikAyAM vidhicaitye pArzvanAthaH sthApitaH / lokayAtrAdikAraNakalApabhAvi vijJa svakIya dharma dhyAnazAstraparijJAnahAnisaMbhAvanAnaGgIkRtalabhyamAnAcAryapadAnumeyajagadasAdhAraNa guNagaNasya jinamatasya copAdhyAyapadaM dattam, guNazrIgaNinyA mahattarApadaM ca zrIsarvadevAcAryANAM ca dIkSA jayadevIsAvyAzca / saM0 1235 ajayamerau caturmAsI kRtA / zrIjinadattasUristUpaH punarapi mahAvistareNa pratiSThitaH / devaprabho dIkSitastanmAtA caraNamatigaNinI ca / saM0 1236 ajayamerau pAsaTakAritamahAvIrapratimA pratiSThitA, ambi Page #52 -------------------------------------------------------------------------- ________________ yugprdhaanaacaarygurvaavlii| 25 kAzikharazca / sAgarapATe'pyambikAzikharaH / saM0 1237 babberake jinaratho vAcanAcAryaH kRtaH / saM0 1238 AsikAyAM bRhajinayugalaM sthaapitm| 48. saM0 1239 phalavadhikAyAM bhaktivazAdanekazrAvakairanugamyamAnAn bahirbhUmau gacchataH zrIjinabhaktAcAryAn dRSTvA matsaravazAdajJAnAdvA mahardikazrAvakadaryAdvA kukarmaparipAkAdvA naTabhaTapaTalaveSTita UkezagacchIyaH padmaprabhanAmA paNDitaMmanya AtmanaH puraH padmaprabheNa jito jinapatisUririti bhaTTAn pAThayituM lagnaH / tadanantaraM kopAvegAduttAlagatyA gatvA zrIpUjyabhaktazrAvakairAlApitaH sa-'AH pApa ! alIkabhASin padmaprabha ! kasmin kAle jitastvayA jinapatimUriryadevaM bhaTTAna pAThayasi ?' tenoktam-'yadyalIkaM manyatha tadA punarapyAnayata svagurumidAnImapi jeSyAmIti' / tairuktam-'AstAma[sa]mabhImasamaprakRte durAtman ! zRgAlo'pi san siMhena saha spardhamAno nizcitaM mumUrSasI' tyAdivadatsu teSu, militA ubhayabhaktazrAvakA ahaGkAravazAt paNatyAgapUrvakaM cakrurvAdavyavasthAm / zrutA ca vArtA'jayamerau zrIpUjyaiH, prepitazca tatra tadvijayA) saMghapramodArthaM ca zrIjinamatopAdhyAyaH / punarapi tatratyasamudAyena cintitam-'epa durAtmA mRpAbhASI kathayiSyati mayA pUrva jinapatisUrirjito'to mamAgre sthAtumazaknuvan svakIyapaNDitaM preSitavAnityAdi / tasmAcchrIpUjyAH zrImukhena jayantvenamiti vicArya samudAyaH zrIjinamatopAdhyAyena sahAjayamerau gataH / tatra ca rAjamAnyena zrA0 rAmadevena vijJaptaH zrIpRthvIrAjaH pRthvIpatiH--'deva ! asmadgurUNAM zvetAmbareNaikena saha vAdavyavasthA niSpannA vartate, ato yathA mahApaNDitamaNDalImaNDite yuSmAkaM sabhAmaNDape phalavatI bhavati tathA prasAda kurutAvasaraM prayacchateti' / kelipriyeNa rAjJoktam-'idAnImevAvasaraH' / zre0 rAmadevena vijJaptam-'gosvAmin ! dvitIyaH zvetAmbaraH padmaprabhanAmA phalavadhikAyAM vartate' / kautukArthinA rAjJoktam-'tadvipaye'haM bhaliSyAmi, svakIyAn gurUn praguNayeti' / zre0 rAmadevenoktam-'deva ! asmadguravo'traiva vartanta iti / ' tadanantaraM rAjJA bhaTTaputrAn preSya padmaprabha AnAyitaH / tasmiMzcAgate digvijayArtha narAnayane prasthAnIbhUtaH sakalabalasametaH zrIpRthvIrAjaH / tatra punarapi zreSThirAmadevena vijJapto rAjA-'deva ! asmadvijJaptikAviSaye kIdRza AdezaH ?' pratipannapratipAlakena rAjJoktam-'praguNaya svagurUn , kArtikazuklasaptamIdine vaadaavsrH|' zre0 rAmadevavacanAttadinopari zrIajayamerutaH zrIjinamatopAdhyAyapaM0 thiracandra-vA0 mAnacandrAdisAdhuvRndaparikaritAH zrIjinapatisUrayo narAnayane rAjasabhAyAM prabhUtAH, padmaprabho'pi bhaTTaputrasametastatra samAgataH / 'yAvadahamAgacchAmi tAvatvayA vAgIzvara-janArdanagauDa-vidyApatiprabhRtipaNDitasamakSametau vAdayitavyau' ityAdeza maNDalezvara-kaimAsasya dattvA svayaM rAjA zramakRte zramasthAnaM gtH| atIvaramaNIyAM zrIpUjyAnAM mUrtiM dRSTvA harSAdAha maNDalezvaraH-'aho ! eke IdRzA darzaninaH santi ye dRSTAH santo netrayorAnandaM janayanti, nirvAsAzca digambarAH pizAcaprAyA dRSTAH santo netrayorudvegamutpAdayantIti' / tadanantaraM zrIpUjyairuktaM maNDalezvaraM [prati] pazcaitAni pavitrANi sarveSAM dharmacAriNAm / ahiMsA satyamasteyaM tyAgo maithunavarjanam // [26] ato darzaninAM nindA na kartavyetyAdi vyAcakhyAneSu pUjyeSvantareverdhyAvazAduttAlaH paNDitapadmaprabho vRttaM paThituM pravRtto maNDalezvaraM [prati] prANA na hiMsA na pibecca madyaM, vadeca satyaM na haretparasvam / parasya bhAryA manasA na vAJche, svarga yadIcche vidhivatpraviSTum // [27] ___ -iti / zrIpUjyairuktam-'aho zuddhapAThakatA' / sa prAha-'AcArya ! mAmupahasasi ?' zrIpUjyairuktam-'mahAnubhAva padmaprabha ! kalAvikale kAle'smin ka eka upahasyate ko vA nopahasyate' / sa prAha-'tahi kimityaho zuddhapAThakatetyuktam ?' zrIpUjyairuktam-'mahAsattva ! paNDitasabhAyAM zuddhameva paThyamAnaM mukhAlaGkRtaye bhavati / sa prAha-'kiM kazcit so'pyasti Page #53 -------------------------------------------------------------------------- ________________ 26 kharataragacchAlaMkAra yo mayi vRttAdikaM paThati kUTAni niSkAsayati ?' zrIpUjyairuktam-'yadyevaM tarkhetadeva vRttaM punarapi paTha' / 'janArdanavidyApatiprabhRtipaNDitamizrAH! yUyaM sAvadhAnIbhUya zRNuta / padmaprabheNa paThyamAnaM vRttam' / ro'ntaHkSubhito'pi dhASTAt paThituM lagnaH / zrIpUjyaiH sabhyAna sAkSiNaH kRtvA tatpaThitavRtte daza kUTAni darzitAni tathA 'mahApuruSa! evaM paThyamAnaM zuddhaM vRttaM bhavati; yathA prANAnna hiMsyAnna pibeca madya, vadecca satya na haret parastam / parasya bhAyoM manasA na vAJchet , svarga yadIcched vidhivat praveSTum // [28] vailakSyAt punarapi sa prAha-'AcArya ! anayA vacanaracanayA mugdhajanAn vipratArayasi / zrIpUjyairuktam-'tvamapi vipratAraya yadi zaktirasti' / maNDalezvara-kaimAsenoktam-'kimiti prathamameva zuSkavAdaH prArabdhaH ?; yadi yuvayoH kApi zaktirasti tadaikaH kazcit padArtha sthApayatu, dvitIyastannirAkarotu / zrIpUjyairuktam-'padmaprabha ! ruciraM bhaNati maNDalezvara iti, kaJcit pakSaM kakSIkRtya brUhi / sa prAha-'AcArya ! jinazAsanAdhArabhUtaprabhUtazrImadAcAryasaMmatadakSi. NAva rAtrikAvatAraNavidhiparityAge kiM kAraNam ?' / 'vakro vakroktyaiva nirloThyaH' ityAzayavadbhiH zrIpUjyairuktam'kiM yad bahujanasaMmataM bhavati tadAdaraNIyam ?; mithyAtvamapi tarhi kimiti nAdriyate?" sa prAha-'vRddhaparamparayA''gataM sarvamapyAdriyAmahe' / zrIpUjyairuktam-'vRddhaparamparAnAgato'pi kimiti bhavatpUrvajaizcaityavAsa AdRtaH / sa prAha'kathaM jJAyate vRddhaparamparAnAgataH ?' iti / zrIpUjyairuktam-'kiM zrImahAvIrasamavasaraNe'nyasmin vA jinabhavane zrIgautamasvAmigaNadharaH zayAno bhuJjAno vA kadApi kvApi zrutaH / uttaradAnAsAmarthyavailakSyAt sa prAha-'AcArya ! karNe spRSTaH kaTiM cAlayasi !; ahamapRcche dakSiNAvartArAtrikAvatAraNavidhivRddhaparamparAgato'pi kimiti parityakta iti, tvaM ca caityavAsamAdAyotthitaH / zrIpUjyairuktam-'mUrkha! vakre kASThe vakro vedhaH kriyata iti nyAyo bhavatA vismAritaH ?; athavA bhavalidAnI sAvadhAnIbhUya zRNu-nanu dakSiNAvartArAtrikAvatAraNavidhivRddhaparamparAgata iti kathaM jJAyate ? / siddhAnte tAvadArAtrikavicAro nAsti; kintu zreyaskRte pAzcAtyairbahuzrutairAcIrNaH / taizca sa kiM dakSiNAvarto vAmAvarto vA''cIrNa iti vipratipattinirAsArtha yuktirgaveSaNIyA / na zavamuSTinyAyaH kartavyaH / yad yuktaM pratibhAti tadAdaraNIyaM na zeSam / ' sabhyairuktam-'padmaprabha ! satyamAhAcAryaH / tadanantaraM sabhyasammatyA pramANarItyA zrIpUjyaiH sabhyazarIraromAGkurapUrodbhedaikasAriNyA gIrvANavANyA tasyAM sabhAyAM yathA vAmAvartArAtrikAvatAraNaM sthApitaM tathA pradyumnAcAryakRtavAdasthAnakopari zrIpUjyakRtavAdasthalebhyo'vaseyam / atra gauravabhayAnna likhitam / kimbahunA, harSaparavazaiH sabhyaiH zrIpUjyAnuddizya jayajayakArazcakre / 49. asinnavasare zrIpRthvIrAjaH sabhAmadhye samAgataH / siMhAsane copavizya papraccha maNDalezvaram-'kena jitaM kena hAritam ?' / zrIpUjyAnaGgulyA darzayatA maNDalezvareNoktam-'deva ! etena jitamiti' / amarSAt padmaprabhaH prAha'mahArAja ! maNDalezvaro lazcAgrahaNa eva pravINo na guNinAM guNagrahaNe / ucchalatkopAvezAnmaNDalezvaraH prAha-'re muNDika ! zvetapaTa ! adyApi na kimapi vinaSTam , ayamAcAryoM vartate, ta evaite sabhyAvartante mayA laJcA gRhItA'styato'haM maunaM kRtvA tiSThAmi lamaH; tvaM cedidAnImapi zrIpRthvIrAjasamakSamAcArya jeSyasi tadA prAgapi jitameveti' / sa prAha-'maNDalezvara ! nAhaM kathayAmi bhavatA''cAryapAlliJcA gRhItA; kintu sarvAcAryasaMmatadakSiNAvartArAtrikAvatAraNavidhi gara.pardarikAprANena niSedhyAcANa pratyAyito maNDalezvara iti' / zrIpUjyairuktam-'mahAtman padmaprama! sarmAcArya yuktamuktam , asadAjJAvA.AryANAmasaMpatatvAt / sa prAha-'kiM yUyamanyatarAcAryebhyo ghanataraM khatAro padeSAM nitamartha na nyadhve / zrIpUjyairuktam-'padmaprabha ! kimanye AcAryA asadAjJAvAcAryebhyo ghanataraM jJAtAro yatteSAM saMmataM vAmAvartArAtrikavidhiM na te manyante "-ityAdi vakroktibhaNanena zrIpRthvIrAjasamakSaM Page #54 -------------------------------------------------------------------------- ________________ yugprdhaanaacaarygurvaavlii| 27 nirvacanIkRtaH padmaprabhaH proktavAn yathA-'mahArAja ! yadi yauSmAkINaM vacanaM bhavati tadidAnImatropaviSTaviziSTalokapramodotpAdanAya kutUhalAni darzyante; tadyathA''kAzamaNDalAdavatIrya yuSmadutsaGge niviSTAmatirUpapAtrAmekAM vidyAdharIM darzayAmi, parvatamaGgulamayaM kRkhA darzayAmi, nabhastala itastato nRtyamAnAn hariharAdIn devAn darzayAmi, ucchalatkallolamAlAkarAlaM pArAvAraM samAgacchantaM darzayAmi, sakalamapIdaM nagaramAkAzasthitaM darzayAmItyAdi' / samyaivihasyoktam-'paNDita padmaprabha ! yadi bhavatedRkSendrajAlakalA zikSitA tatkimAcAryaiH saha pAdaH praarbdhH| zrIpRthvIrAjadAnalAbhAbhiprAyanirantarasamAgacchadaparalakSasaMkhyendrajAlikaiH samaM prArabhyatAm / harSAkulacittena tenoktam-paNDitamizrA ! ayamAcAryaH sarvakalAkuzalamAtmAnaM manyate'to yadyadya zrIpRthvIrAjasabhAyAM yuSmAkaM samakSaM garvaparvatAnnottArayiSyate tadaiSa vAtena bhidyamAno dhartumapi na zakyate' / vihasitavadanAn zrIpUjyAn dRSTvA tenoktam-'AcArya ! kiM vilakSaM hasasi? ayaM so'vasaro yadi kAcicchaktirasti tadA darzaya sarvalokacetazcamatkAri kimapi kalAkauzalaM svakIyam , kiM vA'muSyAH sabhAto bahiniHsareti' / tadanantaraM zrIpUjyairjinadattasUrinAmamatrasmaraNapUrvamuktam-'padmaprabha ! tvaM tAvadAtmazaktisphoraNAnusAreNa yathoktamindrajAlaM prathamaM niSkAsaya, pazcAd vartamAnakAlocitaM kimapi vayamapi kariSyAmaH' / kutUhalAvalokanAbhilASAkulatayA zrIpRthvIrAjena sotsukasuktam-'padmaprabha ! AcAryeNAnumatirdattAtastyato vegaM kRtvA svecchAnusAreNa darzaya nAnAvidhAni kautukAnIti' / tadanantaramantaHzUnyatvAdAkulavyAkulena zrImatpUjyapuNyaprAgbhArapreritena ca padmaprabheNoktam-'mahArAja ! adya rAtrau devI pUjayitvA'bhISTadevatAhvAnamatramekAgracittena dhyAtvA kalye nAnAvidhamindrajAlaM darzayAmi'-iti zrutvA ca hAsyarasotkarSocchaladamandAnandAzruvyApUrNanayanaiH sarvairapi lokairdurvAkyabhASaNapUrvakaM gADhataramupahasitaH padmaprabhaH / tatpazcAnirlajjacUDAmaNinA tena savikAzavadanAn zrIpUjyAnavekSyoktam-'AcArya ! kiM hasasi ?, yadi tvaM bhadro'si tadidAnImeva kimapi darzaya' iti vihasya zrIpUjyaruktam'padmaprabha ! sthirIbhUya brUhi, kimindrajAlamucyate ?' tenoktam-'tvameva brUhi' / zrIpUjyairuktam-'devAnAmpriya ! asaMbhavadvastusattAvirbhAvaH' / 'tat kim ?' zrIpUjyairuktam-'padmaprabha ! tadidamadya tavaiva pratyakSIbhUtaM kiM na pazyasi ?' tenoktam-'kimiti ?' tadantaraM zrIpUjyaiH sotkarSamuktam-'mahAnubhAva ! kiM tvayA svamAntare'pi saMbhAvitamidaM kadAcid , yadahaM viziSTAsanopaviSTasahasrasaMkhyamukuTabaddharAjarAjivirAjitAyAM zrIpRthvIrAjasabhAyAM gatvA yathecchayA vakSyAmIti paramidamasaMbhAvyamapi daivaniyogAdasmatsAnnidhyAdadya saMjAtamiti, ko'syendrajAlAd bhavaccikIrSitAd bheda iti ?' / punarapi krUrAzayatayA lokopahAsamavagaNayya rAjAnamuddizya tenoktam-'mahArAja! anAkramaNIyaparAkramAkrAntanijapadAdhaHkRtapratApapracaNDaprabhUtabhUpativAtasatatamRgyamANAdezAmRtasarvasve tvayi sakalAmapi pRthvI zAsati yugapradhAna iti virudamAtmanyayamAcAryaH pracuratyAgadAnavazIkRtasamastabhaTTalokamukhena pAThayati' / rAjJoktam-'padmaprabha! yugapradhAna ityasya kaH zabdArthaH ?' saharSeNa tenoktam-'mahArAja ! yugazabdena vartamAnaH kAlo bhaNyate, tasmiMzca yaH pradhAnaH sarvottamaH sa yugapradhAnazabdenocyate' / atrAntare zrIpUjyaiveMgAdevoktam-'mUrkha padmaprabha ! yadapi tadapi bhaNitvA'smAkaM mukhopari rAjAnamucchAlayitumicchasi / zrIpRthvIrAjarAjAnamuddizya coktam-'mahArAja ! bhinnarucayaH sarve'pi prANina iti keSAMcit ko'pi sukhAyate / tato yaH kazcidyapAnabhISTo bhavati taM prati nAnAvidhAntaraGgarasUcakAnekavirudanyAsamanoharAn pradhAnazabdAnuccaranti te / yathA tvAmAzritya-jIvA''diza, pAdAvadhArthatAm-ityAdizabdAn bhaNanti bhavatpAdAravindArAdhanaikasAvadhAnamAnasazrIkaimAsamaNDalezvarapramukharAjapradhAnalokAH, tathaitAnudizya yathoktAn zabdAnuzcArayantyetatsevakA iti / evaM teSAmapi sevakAH pravartante / anyo'pi lokaH sarvo'pi vallibhajanaM nAnAvidhairvacanaipadiyati paraM na ko'pi teSAM doSamudghATayati / ayaM ca padmaprabho'syAM sabhAyAmitthaM yadapi tadapyullaNThaM vadan svasma sarvajanapratya 1 degmupacchAladeg Adarza / Page #55 -------------------------------------------------------------------------- ________________ 28 kharataragacchAlaMkAra nIkatAM prakAzayati / tadanantaram 'ayamAcAryo lokAcArAnusAreNa yuktaM bhASate, padmaprabhazca vailakSyAt paizUnya prakaTayatIti vicintya zrIpRthvIrAjenoktam-'janArdana-vidyApatiprabhRtayaH paNDitamizrAH ! sAvadhAnIbhUya yUyamanayoH parIkSAM kuruta, yathA yo mahAvidvAn bhavati tasmai jayapatraM dIyate satkArazca kriyate' / paNDitairuktam-'deva ! tarkavidyAviSaye mahAkSuNNamatirAcArya iti parIkSitam , idAnIM yuSmadAdezAt sAhityaviSaye parIkSAM kurmH| paNDitamizrau ! yuvAM zrIpRthvIrAjena bhAdAnako/patirjita iti varNayatam / zrIpUjyaiH kSaNamekamekAgrIbhUya yasyA'ntarbAhugehaM balabhRtakakubhaH zrIjayazrIpraveze, diiprpraasprhaarprhtghtttttprstmuktaavliibhiH| nUnaM bhAdAnakIyai raNabhuvi karibhiH svastiko'pUryatocaiH, pRthvIrAjasya tasyAtulabalamahasaH kiM vayaM varNayAmaH / / [29]] iti vRttaM paThitvA vyAkhyAtam / padmaprabheNA'pi lAghavabhIruNA paurvAparyamanAlocya zIghraM vRttaM paThitam / zrIpUjyairuktam- 'vRttaM catuSpadameva dRSTaM zrutaM kimetat paJcapadaM kRtam ?' sabhyAnAM ca tatpaThite vRtte paJcApazabdA darzitAH / IrSyAvazAt tenApyuktam-'paNDitamizrA ! yasyAnta_hugehamityAdivRttamAcAryeNedAnIM na kRtaM pUrvapaThitameva paThitam' / paNDitairuktam-'sthirIbhava jJAyate lagnam' / 'AcArya! zrIpRthvIrAjasabhAmaNDapaM gadyabandhena varNaya' / zrIpUjyA manasi sabhAvarNanaM kRtvA khaTikayA bhUmau likhituM pravRttAH, yathA-'caJcanmecakamaNinicayaruciraracanAracitakuTTimocaranmarIciprapazvakhacitadikcakravAlam, saurabhabharasambhUtalobhavazavambhramyamANajhaGkArabhRtabhuvanabhavanAbhyantarabhUribhramarasambhRtavikIrNakusumasambhAravibhrAjamAnaprAGgaNam, mahAnIlazyAmalanIlapaTTacelollasadullocAJcalalambamAnAnilavilolabahalavimalamuktAphalamAlAtulitajalapaTalAviralavigaladujjvalasaliladhAram, digvikSiptavalakSacakSuHkaTAkSalakSavikSepakSobhitakAmukapakSAmuktamauktikAdyanapaJcavarNanUtanaratnAlaGkAravisaraniHsarakiraNanikurumbacumbitAmbarArabdhanirAlambanavicitrakarmapravizatkusumAyudharAjadhAnIvilAsavAravilAsinIjanam , kvaciccUtAGkurarasAsvAdamadakalakaNThakalaravasamAnanavagAnagAnakalAkuzalagAyanajanaprArabdhalalitakAkalIgeyam , kvacicchucicaritracAruvacanaracanAcAturIcaJcunItizAstravicAravicakSaNasacivacakracarcyamANAcArAnAcAravibhAgam , kvacidAsInodAmaprativAdyamandamadabhidurodyadanavadyahRdyasamagravidyAsundarIcumbyamAnAvadAtavadanAravindakovidavRndArakavRndam , uddhatakandharavividhamAgadhavarNyamAno radhairyazauyaudAryavardhiSNu, mudhAdhAmadIdhitisAdhAraNayazorAzidhavalitavasundharAbhoganivizamAnasAmantacakram , prasarannAnAmaNikiraNanikaraviracitavAsavazarAsanasiMhAsanAsInadordaNDacaNDimADambarakhaNDitAkhaNDavairibhUmaNDalanamanmaNDalezvarapaTalaspodbhaTakirITataTakoTisaMkaTavighaTitavisaMkaTapAdaviSTarabhUpAlam ; api codyAnamiva punnAgAlaGkRtaM zrIphalopazobhitaM ca, mahAkavikAvyamiva varNanIyava kIrNa vyaJjitarasaM ca, sarovaramiva rAjahaMsAvataMsaM padmopazobhitaM ca, purandarapuramiva satyA(?)dhiSThitaM vibudhakulasaGkulaM ca, gaganatalamiva lasanmaGgalaM kavirAjitaM ca, kAntAvadanamiva sadalaGkAraM vicitracitraM ca / atrAntare paNDitairuktam'AcArya! samarthaya varNanaM sthAlIpulAkanyAyena, jJAsyate yuSmAkaM zaktiH / tadanantaraM zrIpUjyaiH-'evaMvidhaM zrIpRthvIrAjasabhAmaNDapamavalokya kasya na citrIyate cetaH' iti samarthanaM kRtam / punarapi vAcayitA vistareNa vyAkhyAtaM ca / zrutvA ca paNDitaivismayavazAnnijaziro dhRnitam / padmaprabheNoktam-'paNDitamizrAH ! etadapi kAdambaryAdikathAsambandhi sambhAvyate' / paNDitairuktam-'mUrkha ! kAdambaryAdikathAH sarvA asmAbhirvAcitAH santi , atastvaM maunaM kuru / mA bhArayAmaddhastena svaM mukhaM dhuulibhiH'| 50. pUjyAnuddizyoktam--'AcArya ! prAkRtabhASayA gAthAbandhena zleSAlaGkAreNa zrIpRthvIrAjasatkAntaHpurasubhaTau varNaya' / zrIpUjyairmuhUrtamekaM cintayitvoktam Page #56 -------------------------------------------------------------------------- ________________ 29 [30] yugprdhaanaacaarygurvaavlii| varakaravAlA kuvalayapasAhaNA ullsNtsttilyaa| suMdariviMdu vva nariMda ! maMdire tuha sahaMti bhaDA / / iti gAthAyA vistareNa vyAkhyAne ca zrIpUjyamukhasammukhamatikutUhalAt sakalamapi lokamavalokamAnamavalokya vailakSyAt padmaprabheNoktam-'AcArya ! mayA saha vAdamArabhyedAnImanyatarANAmagre AtmAnaM bhadraM bhAvayasi ?' zrIpUjyazca nandinInAmnA chandasA pRthivInarendra ! samupAdade riporavarodhanena saha sindhuraavlii| bhavatAM samIpamanutiSThatA svayaM nahi phalguceSTitamaho! mahAtmanAm // [31] idaM navaM vRttaM paThikhoktam-'padmaprabha ! kimidaM chandaH paNDitairuktam-'AcArya! anenAjJAnena saha bruvANastvamAsmAnameva kevalaM klezayati na phalaM kizcidbhaviSyati / tathA''cArya ! khagavandhena citrakAvyaM kuru' / tadanantaraM zrIpUjyaiH khaTikayA bhUmau rekhAkAraM kharaM kRkhA tAtkAlikam lasadyazaHsitAmbhoja! pUrNasampUrNa vissttp!| payodhisamagAmbhIrya ! dhIrimAdharitAcala ! / / [32] lalAmavikramAkrAntaparakSmApAlamaNDala ! / labdhapratiSTha ! bhUpAlAvanImava kalAmala! // [33] ityevaMrUpazlokadvayAkSaralikhanena bharitam / tacca citrakAvyaM vAcayikhA'tihaSTaiH paNDitaiH prazasyamAnAn zrIpUjyAn dRSTvA'marSavazAdAha padmaprabhaH-'paNDitamizrA ! drammasahasramekaM dAtumahamapi samartho varte'to mAmapi prazaMsayata' / maNDalezvarakaimAsenoktam-'re muNDika ! zrIpRthvIrAjasamakSaM yadapi tadapi truvANastvamAtmAnaM gale grAhayasi / rAjJoktam'paNDitamizrA ! enamapi varAkaM samadRSTyA vAdayata' / tairuktam-'deva ! yadi gorUpaH kimapi vetti tadeSo'pi vetti / rAjJoktam-'mRA'pi dRSTayA jJAyata AcAryoM vidvAn , paramasmatsabhAyAM nyAyamayyAM vacanIyatA yathA na bhavatyataH kAraNAt padmaprabho'pi sarvaviSaye yuSmAbhiH parIkSayitavyaH' / paNDitairuktam-'gosvAmin ! padmaprabhaH kAvyaM kattu na jAnAti, AcAryapaThite vRtte chando nopalakSayati, AcAryeNa takarItyA vAmAvarttArAtrikAvatAraNe sthApite pratyuttaraM kimapi na dattavAn , tarkamArgamapi na parichinatti, kevalaM virUpaM bhApituM vetti, tathApi yuSmannirodhAd vizeSeNa samadRSTyA prakSyAmaH' / 'AcArya ! paNDitapadmaprabha ! yuvAm "cakarta dantadvayamarjunaM zaraiH kramAdamuM nArada ityabodhi sH|" iti samasyAM pUrayatamiti / kSaNAdeva zrIpUjyairuktam cakarta dantadvayamarjunaM zaraiH kramAdamuM nArada ityayodhi sH| bhUpAlasandohaniSevitakrama! kSoNIpate ! kena kimatra saMgatam // -iti / sabhyairuktam-'AcArya ! na kimapi labhyate, IdRzayA samasyayA pUritayA; yadasmAbhirasaMgatyuttAraNAya yuvAM pRSTI, tvayA ca saiva samarthiteti / tathA saralakAvyAdetadeva samasyAyA duHkhakhaM yadasAMgatyamapanIyate' / pUjyairuktam'paNDitamizrA ! evamapi samasyA pUryata eva; yataH zrIbhojadevasabhAyAM kenApyAgantukapaNDitena "sA te bhavA'nusuprItA'vadyacitrakanAgaraiH / AkAzena bakA yAnti"..... iti samasyApAdatrayaM kathitam ; 'deva! kiM kena saMgatam' iti caturthapAdaprakSepeNa zrIbhojarAjasatkapaNDitena pUritA' / paNDitairuktam-'evamapi pUryata eva, yadi padmaprabhasadRkSaH ko'pi pUrako bhavati yuSmAdRzAnAM khevaMvidhakAvya Page #57 -------------------------------------------------------------------------- ________________ |35 30 kharataragacchAlaMkAra zaktiyuktAnAM na yujyata idRzIM samyasyAM pUrayitumiti' / tadanantaraM zrIpUjyaiH kSaNamekaM vimRzyoktam cakarta dantadvayamarjunaH zaraiH kIAM bhavAn yaH kariNo rnnaanggnne| dikSayA yAntamilApa dUrataH kramAdamuM nAradamityabodhi sH|| ' ityetadvyAkhyAnAvasAne ca vismayarasaparavazaiH paNDitairuktam-'AcArya ! bhagavatI sarasvatI vayyevaikasmiMstuSTA, yadevaM cintitAn padAn dadAti' / pArbopaviSTazrIjinamatopAdhyAyenoktam-'paNDitamizrAH ! satyametad yadAcAryaviSaye paramezvarI zrIvAgdevI prasannA'bhUditi, kathamanyathaiSA bhagavatI nijaputrairyuSmAbhiH sahAcAryasya sAGgatyamakArayat' / paNDitairuktam-'padmaprabha ! tvamapi kimapi brUhi / sa prAha-'kSaNamekaM pratIkSadhvaM cintayannami' / taizca sa-'paNmAsAna yaavcintyeri'tyuphsitH| tathA bhaNitam-'sarvAdhikArin ! maNDalezvarakaimAsa ! AcAryasadRzaH ko'pi vidvAn dRSTaH sa prAha-'adyAgrato na dRSTaH' / aGgulyA nijaturaGgamAn darzayatA rAjJoktam-'AcArya! parataH pazya pazyetyamI paTTaghoTakAH kena kAraNenotpatanti ?' zrIpUjyairvimRzyoktam-'zRNu mahArAja! ___ UrdhvasthitazrotravarottamAGgA jetuM harerazvamivodhurAGgAH / khamutplavante javanAtturaGgAttavA'vanInAtha ! yathA kurnggaaH|| etadarthazravaNe ca prasannavadanaM rAjAnaM dRSTvA paNDitairuktam-'AcArya ! udayagirinAmni hastinyadhyArUDhaH kIdRzaH pRthvIrAjaH zobhata iti varNaya' / pUjyaihRdaye vimRzyoktam visphUrjaddantakAntaM lasadurukaTakaM visphuraddhAtucitraM, pArvibhrAjamAnaM garimabhRtamalaM zobhitaM pusskrnn| pRthvIrAjakSitIzodayagirimabhivinyastapAdo vibhAsi, ___ tvaM bhAsvAn dhvastadoSaH prbltrkraakraantpRthviibhRduccaiH|| [30] iti vRttArtha zrukhA prasAdadAnAbhimukhe rAjani sati paNDitairuktam-'deva ! itaH sthAnAccaturdikSu yojanazatamadhye ye kecana vidvAMso vidyAvAhulyasphuTadudaroparidattasuvarNapaTTAH zrUyante tebhyaH sarvebhya eva lakSaNasmRtyA sAhityaparicayena tarkAmyAsena siddhAntAvagatyA lokavyavahAraparijJAnenAyamevAcAryaH samadhikaH / kimbahunA, sA vidyaiva nAsti yA'sya mukhAmbhoje sukhAsikayA na vilasati' / samasyAmapUrayitvA'pi padmaprabheNoktam-'mahArAja! keSAMcinmAnuSANAM pArzve vidyA asantya eva bhadrAH, yataste tadvidyAbalena lokaiH saha nirantaraM kalahAyamAnAH sakalamapi jagadutsUtrayanti / yaduktam vidyA vivAdAya dhanaM madAya prjnyaaprkrssaa'prvnycnaay| abhyunnatirlokaparAbhavAya yeSAM prakAze timirAya teSAm // [38] zrIpUjyairuktam-'bhadra padmaprabha ! tvadagre kiMcidabhihitaM bhaNAmi bhagnastvaM mA russ'| tenoktam-'bhaNa mahAnubhAva !' 'itthamazuddhaM vRttAdikaM paThantamekamapi yatinaM dRSTvA sarvo'pi mithyAdRSTiloko-aho ! ete zvetapaTAH zuddhamapi paThituM na jAnanti kimanyajjJAsyantItyupahasati-ataH kAraNAdasmin vRtte'dya pazcAdbhavatA 'prakarSaH paravaJcanAyeti 'prakAzastimirAyeti ca paThanIyam / tathA'sminprastAve 'vidyA vivAdAye'tyAdisubhASitamasambaddhamuktam , yato dharmazIla! kimasmAbhiruktaM yattvamasmAbhiH saha vAdaM gRhANa, kiM vA tvayaivAsadbhaktazrAvakANAmagre kathitaM yadaho! atrAnayata svaguruM yathedAnImapi jayAmIti' / sa svaskandhAsphAlanapUrva prAha-'mayA kathitam / pU sa -'kasya zaktyA ?" sa pAha 'khshcyaa|' pUjyairuktam-'idAnIM sA ki kAkairbhakSitA ?' sa prAha-'nahi nahIM'ti / pUjyairuktam-'tarhi ka gatA ?' sa Page #58 -------------------------------------------------------------------------- ________________ 31 yugprdhaanaacaarygurvaavlii| prAha-'mama bhujayormadhye vartate, paramavasaramantareNa na prakAzyate' / pUjyairuktam-'avasaraH kadA bhaviSyati / sa prAha'idAnImeva' / 'tarhi kimiti vilambaH kriyate ?" sa prAha-'rAjAnamAlApya khazaktiM sphorayiSye' / pUjyairuktam-'vegaM kuru / tatpazcAt padmaprabhaH svacetasyanenAcAryeNa nijazarIrasaubhAgyena vacanacAturyeNa vidyAbalena vazIkaraNAdimatraprayogeNa vA sarvo'pi rAjalokaH svAtmani sAnurAgI kRtaH, mayA punarAtmabhaktAH zrAvakA api tAdRzarAjaprasAdavarNanodbhUtavikAzamukhA api zyAmamukhIkRtAH, kiM kriyate ? ko'pyupAyo na phalati; bhavatu, tathApi "puruSeNa satA puruSakAro na moktavyaH" iti nyAyAdidAnImapi yadi kizcitsAhasaM kRtA''vayordvayorapi samazrIkatA bhavati tadA'smin deze sthAtuM zakyate'nyathA mahAntaM lokopahAsamasahamAnAnAbhasmAkaM sazrAvakANAM dezatyAga eva bhaviSyatIti vibhAvya, rAjAnamuddizya coktavAn-'mahArAja ! ahaM patriMzatsaMkhyadAyakAyudhaprakArAbhyAsena jalavidyAyAM kRtazramo varte to mayA samamenamAcArya bAhuyuddhena yodhayeti' / rAjA ca darzaninAmAparAinabhijJatayA kautukadidRkSayA ca zrIpUjnamuta mukhamavalokitavAn / pUjyaizcAkAreGgitAdibhiH zrIpRthvIrAjAminAyabhanumIyoktam-'hArAja ! bAhusuddhAdikaM dikkarikANAmeva krIDA, yato galAgalilamA bAlakA eva zobhante na mahAsaH, zastrAzastri yudhyamAnA rAjaputrA eva zobhante na vaNijaH, dantakalahena yudhyamAnA raNDA eva zobhante na rAjadArAH, tatkathamasya vacanamupAdeyaM syAt 1 / paNDitAcottarapratyuttaradAnazaktyA parasparaM spardhamAnAH zobhante / atrAntare paNDitairuktam-'deva! vayamapi pANDityaguNena yuSmAkaM pArthAd vRttiM labhAmahe na mallavidyAkuzalatayA' / pUjyairuktam-'padmaprabha ! asyAM sabhAyAmevaM buvANaH svadaMSTrikayA'pi na lajase ?; mahArAja ! yadyasya zaktirasti tadeSo'smAbhiH saha zuddhayA prAkRtabhASayA saMskRtabhASayA mAgadhIbhASayA pizAcabhASayA zUrasenIbhASayA zuddhayA'pabhraMzabhASayA gadyena vA pakSetra vA lakSaNena vA chandasA vA'laGkAreNa vA rasavicAreNa vA nATakavicAreNa vA tarkavicAreNa vA jyotirvicAreNa vA siddhAntavicAreNa vA brUtAm , yadi pazcAd vayaM bhavApastadA yAdRzAneSa kathayati tAdRzA eva vayam , paraM yadeSo'smAkaM hastena lokaviruddhaM svadarzanaviruddhaM mallayuddhAdi kArayati tatkathamapi na kurmaH / na cAsmAkaM tAvanmAtrAkaraNe lAghavam / yataH kadAcit ko'pi hAlikAdiH kathayirAti-yadi yUyaM paNDitAstadA mayA saha halakarSaNAdi kurudhdamiti-tadA kimamAbhistatkartavyam, akaraNe ca kimasmAkaM pANDityaM yAti ? / tathA mahArAja! yadyeSa yathA tathA'smAn jetuM vAJchati tadA'smAkaM pArthAt kliSTaM kAvyaM praznottaraM vA guptakriyA-kArakAdikaM vA pRcchatu / athA svecchAnusArakartavyAkSarasannivezarUpayA kalpitayA lipyA kiJciddoM sabhyakarNe kathayitA khaTikayA bhUmau lisatu, yadyadasIyahRdayasthaM vRttaM na niSkAzayAmastadA hAritameva / athavA vRttA kevalAn svarAn likhatu kevalAni vyaJjanAni vA likhatu, yadi kevalaistairasya hRdayastha vRttaM na niSkAzayAmaladAmi hAritameva / tathaikavArazrutavRttAkSarANi nupUtyaSa likhatu, kiM vA vayaM likhaamH| tathA vartamAnakAlavartivAMzikamIyamAnanavanavarAganAmakathanapUrvakaM tAtkAlikadAvyenA'nyanirdiSTakoSThakAkSaraprakSepeNa koSThakAneSa pUrayatu, kiM vA vayaM puuryaam:'| rAjJoktam-'AcArya mizrA ! yUyaM sarvAn rAgAn paricchinta ?' pUjyairuktam-'mahArAja ! yadi kenApi paNDitena saha vAdavyavasthA niSpannA syAt tadA kriyate vArtA kApi, anena punarajJAnena mAnuSeNa saha vivadamAnAnAM kevalamAtmanaH kaNThasoSa eveti' / rAjJoktam-'AcArya! mA viSAda, yathoktakoSThakapUrtirItidarzanena yathA'sAke kutUhalaM pUrtate tathA huii| pUjyairutAm-'IdRzaM viNApi yadi kathayata tadA'ramAkamapi zarIre sukhaM bhavati / tatkAla kAritavAkivAdyamAna gottiSThatavamA gaNanapUrvakaM tatkAlakRtazrIpRthvIrAjanyAyapriyavaguNavarNanarUpazlokAkSarANi sarvAdhikAri-sahanAsanirdiSTe koSThake prasiddhiH zrIpUjyastasyAM samAyAM kasya kasya manaHpahala AzcaryalakSmIH sukhAsikayA na sthaapitaa| atiprasannena zrIpRthvIrAjapRthvIpatinoktam-'AcArya ! jitaM tvayA, vikalpaH ko'pi manasi na kAryaH / svakIyadharmaprabhAvAt sahasrasaMkhyadezasvAmitra prAptaM mayA saptatisahasraturaGgamAnAmAdhipatyaM ca tathA na ko'pi Page #59 -------------------------------------------------------------------------- ________________ 32 kharataragacchAlaMkAra pratipakSa madIyAM bhUmikAM kramituM zaknoti yattvamasmin deze vasasIti / tathA''cArya ! mayA na jJAtaM yattvamevaMvidhaM ratnaM vartase, ato yatkiJcidanucitamAcaritaM tatkSantavyamiti vadatA hastau yojitau / pUjyaizva harSavazAd - bambhramyante tavaitAstribhuvanabhavanAbhyantaraM kIrtikAntAH, sphUrjatsaundaryavaryA jitasuralalanA yoSitaH saMghaTante / prAjyaM rAjyapradhAnapraNamadavanipaM prApyate yatprabhAvAt, pRthvIrAja ! kSaNena kSitipa ! sa tanutAM dharmalAbhaH zriyaM te // [39] ityAzIrvAdadAnapUrvakaM rAjavacanaM bhumaanitm| evaMvidhaM samAcAramavalokya vailakSyAt padmaprabheNoktam- 'mahArAja ! etAvantaM kAlaM tvamekaH samadRSTirasyAM sabhAyAmAsIH, idAnIM ca tvamapi svaparivArAnuvRcyAsscArye pakSapAtaM kRtavAn' / rAjJoktam- 'padmaprabha ! kimasmaddhastena kArayasi ?, yadi tatra zarIre kA'pi pANDityakalA'sti tadA''cAryeNa saha brUhi, vayaM nyAyaM dApayiSyAmo'tha nAsti taduttiSTha svapratizraye gaccheti / sa prAha - 'mahArAja ! nyAyavatyAM pRthvIrAjasabhAyAM gatvA yaH kazcit kalAkauzalyenA''tmAnaM bahu manyate sa mayA saha DhaukatAmityAhvAnapUrvakamaGgulImUrdhvaM kariSya ityAzAvatA mayA SaTtriMzatsaM khyadaNDanAyakAyudhaprakArA abhyastAH, ato yadyadya tava sabhAyAmepA kalA phalavatI na bhaviSyati tadA kadA bhaviSyatIti ?' | 51. atrAntare zrI pRthvIrAjAtivallabhena maNDalIkaraNakasamakakSeNa zrIjinapatisUripAdabhaktena zra0 rAmadevenoktam'deva ! zRNuta vArtAmekAm zre0 vIrapAlaputrajanmapatrikAnusAreNa jJAyate tava putro rAjamAnyo dravyADhyo dAnapriyazca bhaviSyatItyAdijyotiSikavAkyazraddhayA madIyaH putro rAjasabhAyAM saJcaranmA kenApyava helyatAmityabhiprAyeNAvAlyakAlAdahamAtmavipreNa paNDitahastena dvisaptatiH kalA abhyAsitaH / anyAsAM ca ghanAnAM kalAnAM phalaM mayA dRSTaM kintu yuSmatprasAdAnmama saMmukhaM vakrayA dRzyA kenApi nAvalokitam, ato bAhuyuddhasya phalaM na dRSTam; idAnIM ca mama puNyAkRSTastava sabhAyAM padmaprabhaH samAgato to yadi yuSmAkaM niropo bhavati padmaprabhasya ca saMmataM bhavati tadA bAhuyuddhakalAyAH phalamAlokyate' | kelipriyeNa rAjJoktam- 'zreSThin ! vegaM kuru, Urdhvo bhava padmaprabha !, tvamapi svakalAyAH phalaM prApnuhIti' / tadanantaraM dvApi mallagranthi baddhA galAgali yoddhuM pravRttau / kSaNAntare zre0 rAmadevena nihatya bhUmau pAtitaH padmaprabhaH / 'zreSThin ! zreSThin ! asya karNau lambau sto mA troTaye 'ti zrI pRthvIrAjavacanaM niSedhakamapyupahAsaparatayA vidhAyakaM matvA tatkarNapAlI hastena gRhItvA pUjyAbhimukhamavalokitavAn rAmadevaH / pUjyaizca svazirodhUnanena 'pravacanoDDAhaM mA kRthA' ityAdivacanena ca niSiddhaH / lokaizca kalakalaM kRtvA parasparamahamikayoktam- 'yathA'ho mayA prathamameva kathita yacchreSThI jeSyati yadanena sAvaSTambhaM padmaprabhAbhyastapaTU triMzaddaNDakalAto dviguNakalAbhyAsaH kathitaH ' - ityAdi / rAjAdezAt padmaprabhaM muktvotthitaH zre0 rAmadevaH / so'pi cotthAya dhUlimalinaM nijaM vastrAdi prAsphoTayat, rAjaputraizva zrI pRthvIrAjAkSisaMjJAnusAreNa gale gRhItvA paryastaH sa varAkaH / tatpazcAttasya patataH sopAnapaGktisaMsaktyA bhagnaM mastakamadhastanasopAnasamIpe kSaNaM mUrcchA samAgatA / kenApi vaNThena pracchAdikA'pahRteti tAdRzamasamaJjasaM dRSTvA jinazAsanalAghavabhIrUbhiH zrIjinapatisUribhirdayA pariNAmAttatkSaNAdevA''tmabhakta zrAvakahastena zvetA pracchAdikA dApitA tasya / tathaikena ca vaNThena hastakAdAnapUrvakamUrdhvakRtya jitamasmAkaM ThakkureNeti vadatA dvitIyahastena dattA tanmastake TakkarA / tadanantaraM sahasrasaMkhyairviTaprAyairlokaistanmastake TakkarAM dadadbhirdhavalagRhAdvahirniSkAsitaH / zrIpUjyaizca zrIpRthvIrAjahaste mahAzvetavahikApaTTacatuSkoNa khaNDalaghuhasta citrakaralikhitamahApradhAnachatrabandhapaTo dattaH / rAjA punaratikutUhalAcchatramavalokya Page #60 -------------------------------------------------------------------------- ________________ yugapradhAnAcAryagurvAvalI / pRthvIrAya ! pRthupratApatapana pratyarthipRthvIbhujAM, kA spardhA bhavatA'parArtha ( ) mahasA sArdhaM prajAraJjane / yenAssaau hariNeva khaDgalatikAsaMpRktimatpANinA, durvArAspi vidAritA karighaTA bhAdAnakorvIpateH // ityetacchatrabandhavRttaM vAcita paNDita cobhayathA'pi vyAkhyAtam / tathA tasminneva paTe citrakaralikhitarAjahaMsikAyugaloparisthitam kayamaliNapattasaMgahamasuddhavayaNaM malImasakamaM va / mANasahiyaM piavaraM parihariyaM rAyahaMsakulaM // parisuddhobhayapakkhaM rattapayaM rAyahaMsamaNusaraha / taM havirAgaraNasarasi jayasirI rAyahaMsi vva // 33 [41] [42] iti gAthAdvayaM vAcita svayaM pUjyairmahAvistareNa vyAkhyAtaM zrutvA cA'tipramodAt 'kamekamasyAcAryasyAbhISTaM karo'cintayitvA rAjJeoktam- 'AcArya ! mamAthavA nijaguroH zapatho'sti te, yadi tvamAtmano'bhISTamasampadyamAnaM mamAgre na kathayasi; yasmin kasmin vA deze yasmin kasmin vA nagare tAvakaM mano ramate tadupari gRhANa pattalAmiti' / zrIpUjyairuktam- 'mahArAja ! zRNuta, nijabhujopArjita lakSasaMkhyAdravyaH sA0 mANadevanAmA zrAvakaH zrIvikramapure vasannasti / sa ca mama gRhasthasambandhena pitRvyo bhavati / tena ca mama vratagrahaNasamaye'tyAdareNa bhaNitam - " vatsa ! kathamahamAtmIyAn jAtakAnanekadhA vilAsAn kurvato drakSyAmItyabhiprAyeNAnekAni kaSTAni viSaya mayaitAvAnartha upA jiMtaH / ato vatsa ! kimevaM tvayA''tmamanasi vikalpitaM yaccaM gRhasthavAsAdudvina iva lakSyase ? / kathaya kiM drammAna sahasrANi daza viMzatiM datvA dezAntare kasmiMzcit preSayAmyatraiva vA haTTaM maNDayAmi kanyakAM vA kAmapi pariNAyayAmi, anyo vA yaH kazcittava cetasi manoratho vartate taM kathaya yathA pUrayAmItyAdi" - mayA tu tatsarvamavagaNayya svagurUpadezazravaNocchalitaparamasaMvegAt sarvasaGgaparityAgaH kRtaH / so'haM kathamadya yuSmAkaM dezAya vA nagarAya vA spRhayAmIti' / rAjJo - ktam- 'tarhyanyataraM kiJcitkAryaM bhaNa, yathA'hamAtmotpannaM harSaM sanmAnayAmi' / utsukIbhUya zre0 rAmadevenoktam- 'deva ! jayapatrArpaNaviSaye prasAdaH kriyatAm' / rAjJoktam- 'zre0 rAmadeva ! adya kharamutsaraM babhUva, dinadvayamadhye nijakAryeNAjayamerAvAgamiSyAmi / tatrAgataH sannizcayena jayapatramarpayiSyAmi' / zreSThinoktam- 'deva niropaH pramANam, paramitaH sthAnAdyathA'smadgurUNAM mahAvistareNAjayamerau pravezo bhavati tathA''dizata ' / rAjJoktam- 'maNDalezvara ! tvayA tathA kartavyaM yathA zre0 rAmadevaguravo mahatyAM zobhAyAM bhavantyAmajayamerau nijopAzraye prabhUtA bhavantI' tyAdizikSA kaimAsasya dattA / [40] 52. tadanantaraM tataH sthAnAdutthAya sahasrasaMkhyaturaGgamAdhirUDharAjaputrAnugamyamAnamaNDalezvarakaimAsa pramukharAjapradhAnaiH saha prItivArtAM kurvantaH, svakarNAbhyAmAtmIyakIrttiM zRNvantaH prabhUtalokadIyamAnAziSo gRhNantaH, zrI pRthvIrAjasatke meghADambaranAmni chatre prabhAvanAyai mastakopari dhriyamANe, puramadhye sthAne sthAne raGgabhareNa prekSaNIyake niSpadyamAne, dAne ca vyApriyamANe, caccaryAM dIyamAnAyAM, dhavaleSu gIyamAneSu zrIgautamasvAmigaNadharapramukha pUrvaja satkaguNagaNaprazaMsanapUrvakaM birudAvalIrdadatsu bhaTTalokeSu, zrIpRthvIrAjasabhAyAM zrIjinapatisUribhirjitaH paNDitapadmaprabha ityAdyarthaprativaddhAsu tatkAla niSpannAsu catuSpadISu paThyamAnAsu niHstrAnaiH saha paJcazabdeSu vAdyamAneSu rAjAdezAnnagarazobhayA zobhite zrIajayamerau caitya paripATipUrvakaM pauSadhazAlAyAM samAgatAH zrIpUjyAH / 53. dinadvayAnantaraM pratijJAtArthanirvAhakaH sabalavAhano mahArAjAdhirAja - zrI pRthvIrAjaH zrIajayamerau nijadhavala Page #61 -------------------------------------------------------------------------- ________________ kharataragacchAlaMkAra gRhe samAgatya tataH sthAnAddhastiskandhAdhirUDhena jayapatreNa saha pauSadhazAlAyAmAgato dadau ca jayapatraM zrIpUjyAnAM hasta / paThitazcAzirvAdaH zrIpUjyaiH / zrAvakaizca kAritaM mahAvardhApanakam / tasmiMzca vardhApanake zre0 rAmadevenAtmagRhAt pArutthadrammAH SoDaza sahasrANi vyyiikRtaaH| saM0 1240 vikramapura AtmanA paJcadazaH zrIpUjyairgaNiyogatapazcakre / 1241 phalivardhikAyAM jiNanAgAjita-padmadeva-gaNadeva-yamacandrANAM dharmazrI-dharmadevyozca dIkSA dattA / saM0 1242 mAghasudi 15 zrIjinamatopAdhyAyA devIbhUtAH / saM0 1243 kheTanagare caturmAsI kRtaa| saM0 1244 zrImadaNahilapATakanAmni pattana iSTagoSThyAM vartamAnAyAM vazyAyamabhayakumAramuktavAn bhANDazAlikasaMbhavaH-'abhayakumAra! tava svAjanyena tava koTisaMkhyadravyAdhipatyena tava rAjamAnyatayA kimasmAkaM phalam ? yattvamasmadgurUn zrIujjayanta-zatruJjayAditIrtheSu yAtrAM na kArayasi ?" evaM protsAhitaH san vazyAyo'pi 'bhANDazAlika ! mA kAMcidanivRtiM kRthAH, kariSyAmi sarva bhadram'-ityuktvA rAjakulaM gataH / tatra ca mahArAjAdhirAjabhImadevaM rAjapradhAnaM jagaddevanAmAnaM pratIhAraM ca vijJapyAjayameruvAstavyakharatarasaMghayogyaM svayaM lekhitarAjAdezaM gRhItA''tmagRha AgataH / tadanantaraM vazyAyenAtmasamIpAkAritabhANDazAlikasamakSaM rAjAdezaM kharatarasaMghayogyaM zrIjinapatisUriyogyaM svakIyaM vijJaptikAdvayaM datvA pradhAnalekhavAhakaH zrIajayamerau saMghapArzva pressitH| zrIpUjyA api rAjAdezadarzanAd vazyAyazrIabhayakumArasatkavijJaptikAdvayavAcanAcca saMghaprArthanayA ca zrIajayameruvAstavyasaMghena saha tIrthavandanArtha calitAH / 54. tribhuvanagirau yazobhadrAcAryasamIpe'nekAntajayapatAkA-nyAyAvatArAdijainatarka-dazarUpakAdigranthAn bhaNitvA, zrIpUjyAdezAt tribhuvanagirIyasaMghena saha, tarkabhaNanopaSTambhakArakazIlasAgara-somadevayatidvayasahitau paMvyatipAlagaNidharmazIlagaNI tIrthayAtropari prasthitAnAM zrIpUjyAnAM milikhA kathayataH sma, yathA-'prabho! zrIyazobhadrAcAryeNa yuSmadAdezAt prasthitAnAmasmAkamagre kathitaM yathA-"yadi yUyaM kathayata tadahamapi yuSmAbhiH saha yAtrAyAmAgacchAmi, yathA zrIgUrjaratrAyAM saJcaratAM zrIpUjyAnAmagre sthitaH kAhalika iva vrajAmi yena ko'pi pratimallaH saMmukhamapi sthAtuM na zaknoti mamApi ca nijagurubahumAnaM kurvato laghutaraH karmasaJcayo bhavatIti"-asmAbhistu yuSmaniropAbhAvAniSiddhaH zrImadAcAryaH / zrIpUjyairuktam-'ruciraM kurvIdhvaM yadi tamAcAryamAnayadhvam / bhoridAnImapi kathamapi sa Agacchati ?' tairuktam'prabho! idAnIM dUradeze vartate sa iti nAgacchati / tathA, yathA caturdaza sahasrANi nadIpravAhA gaGgApravAhe milantyevaM vikramapura-uccA-marukoTTa-jesalameru-phalavadhiMkA-DhillI-vAgaDa-mANDavyapurAdinagaravAstavyabhavyalokasaMghA ahamahamikayA zrIajayameravIyasaMghasya militaaH| zrIpUjyA api vidyAguNena tapoguNenAcAryamantrAdizaktyA zrAvakalokabhaktyA saMsAraviraktyA bRhaspatiprAyaprANi(vANI?)saMsaktyA sthAne sthAne pravacanaprabhAvanAM kurvantaH zrIsaMghena saha prAptAzcandrAvatyAm / 55. tatra ca saMghamadhyasthitarathapratimAvandanArtha paJcadazabhiH sAdhubhiH paJcabhirAcAryaizca saha prAmANikAH pUrNimApakSIyAH zrIakalaGkadevasUrayaH samAgatya rathapratimAsnAnamahotsavadarzanArthamilitalokamelApakadarzanAd vyAghuyya dUradeze vRkSasyAdhastAt sthitAH / zrIpUjyaizca mAnuSaM preSya pRcchApitAste, yathA-'AcAryamizrAH ! kena kAraNena caityavandanAmakRtvaiva yUyaM vyAghuTya sthitAH ?' iti / tairapi preSitamAnupasyAgre kathitaM yathA-'yetrAcAryAH santi te'smAbhiH saha laghubRhattayA vyavahAraM kariSyantIti ?' / tenApyAgatya pUjyAnAmagre bhaNitam / pUjyaizca-'kariSyate vyavahAraH, zIghramAgacchate' tyAdi bhANitaM tanmukhena teSAmagre / tadanantaraM te samAgatya jyeSThAnukrameNa vandanAnuvandanAdikaM sarva kRtvntH| akalaGkadevasUribhiruktam-'kiM nAmadheyA AcAryamizrAH ?' pArthasthitena muninoktam-'zrIjinapatisUrinAmAnaH zrIpUjyAH' / tatpazcAttairuktam-'AcAryamizrAH ! kena kAraNenedRzamayuktamAtmanAma kAritam ?' / pUjyairuktam -'kathaM jJAyate'yuktametaditi ?' tairuktam-'vyaktameva jJAyate; tathAhi jinazabdena sAmAnyakevalina ucyante teSAM patistIrthaGkara eveti Page #62 -------------------------------------------------------------------------- ________________ yugapradhAnAcAryagurvAvalI / tIrthaGkara nAmnAtmAnaM vAdayantaH paramezvarANAM tIrthaGkarANAM mahatImAzAtanAM kurudhvamiti / tasmAjinapattisUririti nAma yuktam' / zrIpUjyairuktam - ' AcAryamizrAH ! syAdevaM yadi yuSmAkamevaikaM vivakSitaM pramANIkurvanti vidvAMsaH, paraM te'grataH pazcAcca ghanaM vicArayantyanyathA teSAM prekSAvattAhAniprasakteH / yauSmAkINAM cedRzIM vANIM dRSTvA vayamevaM manyAmahe yaduta yuSmAbhirlokayAtrayaiva kevalayA... (?) granthAbhyAsaH parityaktaH / kathamanyathA yuSmAkaM jinapatizabda evaMvidhA vipratipattirutpadyate ?; yato nahi lakSaNavidyAyAmeka eva tatpuruSanAmA samAso varNitaH / santyanye'pi paJca samAsA varNitAH / yaduktam SaT samAsA bahuvrIhirdvigurdvandvastathA'paraH / tatpuruSo'vyayIbhAvaH karmadhAraya ityamI // [ 43] tathA'nyenApi paNDitena citrI ( 2 ) prakaTanAya SaTsamAsanAmanibaddhA''ryA kRteyam dvigurapi sadvandvoshaM gRhe ca me satatamavyayIbhAvaH / tatpuruSa ! karma dhAraya yenAhaM syAM bahuvrIhiH // [44] tairuktam-'tataH kim ?' pUjyairuktam- 'yo'rthaH kApyekena samAsena na ghaTate sa tatra dvitIyena ghaTiSyate, ataH kimityuttAlIbhUyAyuktamityuktam' / tairuktam- 'kathamanyena samAsena jinapatiriti nAma yuSmAsu saGgatimaGgati ?" zrIpUjyairuktam-'zRNuta, jinaH patiryasyAsau jinapatiriti bahuvrIhisamAse kriyamANe ko guNaH ko vA doSo bhavatIti bhaNata' / tairuktam-'AcArya mizrA ! bahuvrIhau kriyamANe na ko'pi doSo bhavati, svasya jainatvakhyApanalakSaNo guNazca bhavati / paramidRzyA manasi kalpitayA kaSTapiSTikayA kimiti loko vyAmohyate ; prAJjalameva jinapattisUririti nAma kimiti na kriyate ?' pUjyairuktam-'yeSAM cetasi lakSaNavidyA samyak parisphurati teSAmagre samaM viSamaM vA kimapi nAsti / yataste'pazabdAnapi pradhAnazabdatvena samarthayanti, kiM punaH pradhAnazabdeSu prayujyamAneSu vAcyam / punarapi tairuktam'bhavakhidameva paraM saMghena saha yAtrA kvApi siddhAnte sAdhUnAM vidheyatayA bhaNitA'sti, yadevaM yUyaM prasthitAH ?' pUjyairuktam-'kimekamutsUtrabhASakaM muktvA'nye vidvAMsaH stokaM dhanaM vA siddhAntabhaNitamanAzritya dharmakRtye pravartante ?' tairuktam'AcArya ! atidhRSTA yUyaM yadadyApi siddhAntabalamAlambata' / pUjyairuktam- 'jJAyate lagnaM keciddRSTAH kecinna ghRSTA iti' / tairuktam-'kiM yuSmAbhirevaikaiH siddhAntA dRSTA na dvitIyaiH ?' / pUjyairuktam- 'yadi dvitIyaiH siddhAntA dRSTA abhaviSyan 'te nizcitaM naivamavadiSyan' / tairuktam- 'AcAryamizrA ! vratinA satA saMghena saha tIrthayAtrAyAM na gantavyamityAdIni niSedhakavAkyAni siddhAnte kiMvA vayaM darzayAmaH, kiMvA yUyaM vidhAyakAkSarANi darzayatha / athavA'stu dUre siddhAntaH svakIyaguroreva vacAMsi mA vismArTa | yatastenoktam tadA vihisamahigayasuyattho saMviggo vihiyasuvihiyavihAro / kaiyAshaM baMdissAmi sAmi taM thaMbhaNayanayare // 35 [45 ] ityAdi / pUjyairuktam- 'AcArya mizrAH ! kimiti putaprANena (1) kathyate yadvayaM siddhAntAkSarANi darzayAma iti ? yataH svazaktistathaiva sphoryate, yadi siddhAnte'santyakSarANi darzyate tAni punardarzitAnyapi na pramANIkriyate vidvadbhiriti nirarthakaM svazaktisphoraNam / yAni punaH siddhAntamadhye santyakSarANi tAnyanyairapi dRSTAni bhaviSyantIti na tAni darzayituM svazaktisphoraNaM yuktamiti' / tairuktam- 'yuSmAkamapi siddhAntabhaNitamAzrityaiva vayaM saMghena saha yAtrAyAM pracalitA iti vaktuM na yuktam' / pUjyairuktam- 'idamIdRzameva, yadi kathamapi vayaM siddhAntAnusAreNa yuSmAn paricchedayituM na zaknumaH; paraM yuSmAbhirapi mAtsaryamutsArya sAvadhAnIbhUya ca zrotavyam / yadyasmaddarzitA yuktiH siddhAntAnuyAyinI bhavati tadA mAnanIyA, na mRtakamuSTirItyAgrahaH kAryaH' / tairuktam- 'pramANamiti' / tadanantaraM zrI pUjyairuktam- 'AcA Page #63 -------------------------------------------------------------------------- ________________ 36 mizrA ! AcAryaH sa eva kriyate yenAneke dezA dRSTA bhavantyanekadezasambandhinyazca bhASA jJAtA bhavantIti siddhAnte'sti / tairuktam-'astIti' / zrI pUjyairuktam- 'kAryakAraNena laghuvayaso'pi vayamAcAryapade ca pravezitA ityatosdhunA'jJAtadezabhASAparijJAnArtha saMghena saha prasthitAnAmasmAkaM tIrthayAtrA yadi bhavati tadA zaGkho dugdhairbhRtaH, kastUrikA karpUreNa vAsitetyekamuttaram ; tathA saMghena gADhataraM vayamabhyarthitA yaduta - prabho ! anekacArvAkalokasaMkulAyAM gUrjaratrAyAM tIrthAni santi, tAni ca jyotkartuM calitAnasmAn dRSTvA kazciccArvAkastIrthayAtrAniSedhAya pramANayiSyati, tadA siddhAntarahasyAparijJAnAdvaidezikatvAccAsmAbhirna kimapyuttaraM dAtuM zakyate; ato mA jinazAsane lAghavamabhUditi yUyaM yathA tathA'smAbhiH saha tIrthavandanArthamAgacchata - ityAdisaMghAbhyarthanayA vayamAgatA iti dvitIyamuttaram / tathA sAdhUnAM nitya kRtyavyAghAtasaMbhAvanayA siddhAnte saMghena saha yAtrA niSiddheti / yadA nityakRtyavyAghAto bhavati tadA na kriyata eva / asmiMzca saMgha ubhayakAlapratikramaNabrahmacarya niyamakabhaktAdyanekAbhigrahagrahaNapUrva katIrthAni vandituM zrAvakalokazcAgato'stIti kathamasmAkamAvazyakAdinitya kRtyavyAghAtasaMbhavaH 1' - ityAdyanekayuktipratipAdanapramoditAH zrIakalaGka - devasUrayaH prAhu:- 'AcAryamizrAH ! kharatarAcArya iti zabdazravaNenApyasmAbhirjJAtameva yadi (d) yUyaM puSTAlambanamantareNa naivamapavAdamAzrayataH paraM kintu mAravo loko'tisthUlabhASI zrUyate, adya ca marusthalAt saMghena sahAcAryA AgatAH santIti zrutam ; ato'myAcAryAH kathaM kathaM bhASanta iti draSTuM kautukAdAgatyAsmAbhiryUyamAlapitA na virUpA - bhiprAyeNeti yadanucitamuktaM tatkSantavyam' / pUjyairuktam -' AcAryamizrA ! iSTagoSTyAmapi yadapi tadapi vaktumAyAti, kiM punarvAdAvasthAyAm ; ato yuSmAnuddizyAsmAbhirapi yatkiJcidanucitamAcaritaM tatkSantavyamiti / tadanantaraM tairuktam- 'AcAryamizrAH ! adheha yuSmAkaM bruvatAM rItiM pazyatAmasmAkaM cittAd yadetadasmin deze zrUyate - kharatarANAmAcAryo vAdalabdhisampannaH - iti tatkiM satyaM kiMvA'lIkamityevaMrUpaH sandeho'pagataH / yato nahi nirmUlA prasiddhirbhavati / tathA''cArya mizrAH ! sAdhUnAM viharaNasyAtikAlo bhavatyato mutkalayAmaH' iti / pUjyairuktam- 'adyAsmAkaM prAghuNakA na bhaviSyatha ?' harSAttairuktam- 'prAghurNakAsta evocyante ye dezAntarAdAgatA bhavanti, vayaM cAtratyA eveti kathaM yuSmAkaM prAghurNakA bhavAmaH, yUyaM punarasmAkaM prAghurNakA bhavantviti' / pUjyairuktam -' yuktamevaitad' ityAdikAM prItivArtAM kRtvA harSitacittA gatAste nijopAzrayam / kharataragacchAlaMkAra 56. dvitIye ca dine tatratyaiH zrAvakaiH zrIpUjyAnAmagre dvAdazAvarttavandanakaM dAtuM samAgatya zrIpUjyA vijJaptA yathA- 'bhagavanto ! vandanakaM dApayateti' / zrIpUjyairmudrAM dhRtvA 'yathAsamAdhI' tyuktam / tadanantaraM te zrIjinavallabhasUridaziMtamArgAgatavidhinA vandanakaM dAtuM pravRttAH / harSavazAcchrIpUjyairuktam- 'bho bho mahAsattvA ! gUrjaratrAyAmaSTapuTayA mukhavastrikayA vandanakaM dIyate, yuSmAbhiH kimiti catuSTayA dattam ?' / tairuktam- 'bhagavanto ! vayaM zrI abhayadevasUribhirevaM zikSitAH' - ityAdikAM pUrvajavArtAM zrukhA kAsahade vihRtAH saMghena saha / tatrApi caityavandanArthaM mahAprAmANika : paurNamAsikaH prabhUtasAdhuparikalitaH zrItilakaprabhasUriH samAjagAma saMghamadhye / tatra ca sukhavArtApraznapUrvakaM svagurupAdapadmasevAhevocchalitakIrtipayaHpUravelehitakSIraM parihitapradhAnapaTTahIraM svarNAbharaNAlaGkRtamanasijasadRzazarIraM mANDavyapurIyayavaharakalakSmIdharazrAvakamaGgulyA darzayatA tena zrIpUjyAH pRSTAH - 'kimete saMghapatayaH ?' iti / zrIpUjyairuktam- 'AcArya ! zrAkamAtrasya saMghapatiriti nAma dAtuM na yuktam' / tenoktam- 'bhASA tAvadevaMvidhA zrUyate / pUjyaiH sopahAsamuktam'grAmINajanasulabhAM bhApAmAzrityottaraM dAsyasi ?' tenoktam- 'kiM tvamapi lokaprasiddhAM bhASAM vacanamAtreNa tyAjayasi ?' pUjyairuktam- 'bahulA lokaprasiddhA bhASA avagatavAkya zuddhinAmAdhyayanArthaiH sAdhubhiH parihriyante / tathA''cArya ! nAsmAkaM lokeSu kospi matsaro'sti, yena teSAM bhASAmapramANIkurmaH; kiM tarhi vratinA satA tathaiva bhASayA bhASyaM yayA bhASyamANayA mAnyAnAM lAghavaM na bhavati' / tenoktam - kimanayA bhASayA lAghavaM kiJcidbhavati ?' pUjyairuktam- 'sarvo Page #64 -------------------------------------------------------------------------- ________________ yugapradhAnAcAryagurvAvalI / 'pi ko'pi jAnAtyetat' / tenoktam-'katham ?' pUjyairuktam-'AcArya! saMghazabdena zramaNa-zramaNI-zrAvaka-zrAvikArUpalokasamudAyo bhaNyate / yaduktam-'sAhaNa sAhuNINa ya sAvaya-sAviyacauvviho saMgho'-ityAdi / tasya ca patistIrthakara evA''cAryo vA' / tenoktam-'kevalazrAvakamelake'pi saMghazabdaH prayujyamAno dRzyate' / pUjyairuktam-'kAraNe kAryopacArAd dRzyate yathA ghRtamAyurityAdi; parasupacArabalena yasmiMstasmin kriyamANe prayoge mithyAdRSTilokamadhye kadAcidupahAso bhavati, yadeSa gRhasthakhAttasya zrAvakasya kimapi kutsitaM dRSTvopahAsaparatayA vakSyatiyadaho ! jainAnAmayamAdiri(madhipatiH?) yadetasmAdadhovartino'nye sarve'pi jainAH, asya cAyaM prakSAla(?) iti / tathA''cArya ! parata upacAraM muJcAhamanyathApi saMghapatizabdaM zrAvake vartamAnaM darzayiSyAmi' / tenoktam-'katham ?' pUjyairuktam- 'bahuvrIhisamAsAzrayaNena, yathA-saMghaH patiryasyAsau saMghapatiH shraavkmaatrH| tenoktam-'nanu mayA mahaddhi ke zrAvake saMghapatizabdaH prayuktaH' / pUjyairuktam-'bhrAntivazAt prayujyanta evAnyatrApi zabdAH' ityevamAdinA prakAreNa prapaJcenAnekasiddhAntayuktiprakAzanena zrAvake prayujyamAnatayA saMghapatizabde niSiddha vilakSIbhUtaH zrItilakaprabhasUriH / punarapyAlapitaH sukhavArtApracchanena zrIpUjyairyathA-'sAmprataM yUyamatraiva sthASNavaH?' iti / tenApi sopahAsamuktam-'AcArya! atraiveti truvatA bhavatA'ho ! svasya vAkyazuddhinAmAdhyayanArthanaipuNyaM prakAzitam' / yatastatra taheva sAvajaNumoiNI girA ohAriNI jAu parovaghAiNI' ityAdinA grandhena kRtA'vadhAriNIM vANI na brUyAnmunirityuktam / bhavAMzcAtraiveti sAvadhAraNaM bhASata iti' / saralAzayaiH zrIpUjyairuktam-'AcArya ! atIva zobhanA nodanA dattA, yataH sAvadhAraNaM vAkyamuktaM sat kadAcid vyabhicaratyato muniralIkabhASI syAt , tathA ca vratabhaGga iti; paraM tilakaprabhasUre ! bhavatA mamAbhiprAyo nAvabuddho'taH svAbhiprAyastarkabhASayA prakAziSyate / tathA''cArya ! tarkamya bhaNitasyaitadeva phalaM yannirabhinivezIbhUya svakIyaM vAkyaM yAdRzaM tAdRzaM vA yathA tathA samarthyate / adya ca kAkatAlIyanyAyenA''vayogaGgA-yamunApravAhayoriva priyamelakaH saMjAtaH, tato yadyabhinivezaM muktvA takarItyeSTagoSThI kriyate tadA saphalI bhavati' / tenApyuktam-'pramANamiti' / tadanantaraM zrIpUjyairuktam-'AcArya ! sAdhuH sAvadhAraNaM vacanaM na brUyAdeva kiMvA kadAcid brUyAdapi? tenoktam-'kasmin kiM kiM ? Aye pakSe svvcnvyaaghaatH| aiyammi ya kAlammi ya pccuppnnmnnaage| nissaMkiya bhave jaMtu evameyaM tu niddise // ityAdisiddhAntavirodhazca / dvitIye ca pakSe na vayamupAlabhyAH, bhavadabhyupagamAnusAreNAsmAbhiruktakhAt / tathA''cArya ! yasmin vAkye'vadhAraNaM sAkSAnna dRzyate tatra svayamavazyamUhanIyam-'sarva vAkyaM sAvadhAraNaM'- iti nyAyAd , anyathA vyavasthA kvApi na syAt / paTamAnayetyukte yadapi tadapyAnayennayed / api ca, tathA-arhan devaH, susAdhugururityAdivAkyeSvapi arhanneva devaH paramapadAvAptyA, arhan deva eva nA'devaH, tathA susAdhurgurureva paramapadapathadarzakatvenAzrita ityAdayo'pi niyamA na syuH| tathA saiddhAntikAnyapi vAkyAni sAvadhAraNAni santi manoharANi bhavanti,yathA"dhammo maMgalamukkiTaM" ityAdi dharma eva maGgalamutkRSTaM na dadhidugdhAdi dharmo maGgalameva nAmaGgalarUpaH; dharmoM maGgalamutkRSTameva na ddhirvaadismaanmiti'| tenoktam-'AcArya ! ayogavyavacchedArtha vA'nyayogavyavacchedArtha vA'tyantAyogavyavacchedArtha vaivakAraH prayujyate vicakSaNaiH / atra ca prayuktenAmunavakAreNa kiM vyavacchidyate ?, na tAvadayogastavyavacchedAya ca vizeSaNAt puraH paThita eva samarthaH syAt , atra ca vizeSaNasyaivAbhAvAt ; nApyanyayogo vA, tasya cAsmAkamudyatavihAritvena sthAnAntarayogaM niSedhumazakyatvAt ; nApyatyantAyogaH, kriyayA samaM paThita eva zabdastaducchedAya prabhustasyAzcAtrAbhAvAt / tasmAdvicArAsahatvAdayukta evAyamevazabda iti' / zrIpUjyaiH Page #65 -------------------------------------------------------------------------- ________________ kharataragacchAlaMkAra sAvaSTambhamuktam-'bhavedayuktamevAyaM yadi vayaM kathamapi samarthayituM na zaknumaH paramatrAnekA yuktayo darzitAH, punarapi bhavatpraznottaradAnapUrvakamanekA yuktIdarzayAmaH / pratipAdyasya sati sandehe vipratipattau vA tadapanodArthamavadhAraNaM prayujyate vicakSaNaiH / tathA hi-eke yuktibalena samarthayantyastyAtmeti; apare'pi yuktibalena kathayanti nAstyAtmeti; svayaM ca pratyakSeNa nopalabhyate tasmAt kimasti nAsti cA''tmeti saMzayAnaM ziSyaM prati tathA yadvastunaH sakAzAtatvAnyatvAbhyAmavAcyaM tadavastu, yathA vyomakamalam, tathA ca sukhAdikam / athA''tmanaH sukhAdikaM bhinnAbhinnamityasiddhatAhetoryato'bhede kriyAvirodho nityasyaikarUpasya kriyAyA asaMbhavAt; bhedapakSe tu ye kramabhAvino na te parAbhimatAtmasamavAyino yathA bIjAGkurAdayastathA ca sukhAdayaH - ityAdinA prakAreNa nAstyAtmeti vipratipadyamAnaM ca ziSyaM prati sAvadhAraNaM vAkyamucyate / yathA - astyevA''tmA pratiprANisvasaMvedanapramANaprasiddhacaitanyAnyathA'nupapatteriti / sa cAvadhAraNarUpa evazabdaH kasmiMzcitsthAnake prayuktaH kimapi vyavacchinatti / asmatprayuktastvayamayogAnyayogAtyantayogAMstrInapi vyavacchinatti / tathA hi-sAmprataM yUyamatraiva sthASNava ityasmAbhiruktaM tatra saptamyantaitacchabdenAtretirUpeNa mAsakalpAdiyogyetarakSetrebhyaH sakAzAdasya kSetrasya kimapi vyavacchidyate ca navA ? | yadi na vyavacchidyate tadA'sya prayogo nirarthaka eva / atha kiMcid vyavacchidyate tadaitadvizeSaNaM saJjAtam, prakaraNavalAcca vizeSyaM nagaramAyAtam / vizeSaNAcca puraH paThita evazabdo vartamAnakAlApekSayaitena nagareNa sadA yuSmadyogaM vyavasthApayati, tasmiMzca vyavasthApite, varttamAnakAlApekSayaivA'nyena nagarAdinA yogaM svayamevakAro vyavacchinatti / tathaivAtyantAyogamapItyanenAbhiprAyeNa sAmpratamityuktam / tasmAdyuktamevAyamevakAraH / 38 " a: kAmacAre" tadviSaya eva zabde pare'varNasya lopo bhavati, yathA-iheva tiSThAnyatreva vA tiSThetyAdi / niyoge tu, ihaiva tiSTha mA yAsIH kvApIti' / pUjyairvihasyoktam- ' tatkimasmanniyogAdetAvatA parivAreNa saha bhavAnatra sthitaH ?" tenoktam-'tarhi atraivetyapaprayogaH' / pUjyairuktam- 'prayogArthAparijJAne'pazabdatvaM nodbhAvanIyam' / tenoktam-'vacanamAtreNa mayyajJAnatA nA''ropaNIyA' / pUjyairuktam- 'evametat' / tenoktam- 'tarhi bhaNyatAmayamevazabdaH kasminnarthe pUjyairuktam- 'anekeSvartheSu bhaviSyati, paraM prathamamekasminnarthe bhaNyate, lagnaM taM sAvadhAnIbhUya zRNu-yathA vacanameva vacanamAtramityAdiSu prayogeSu svArthe evazabdaH, evamatrApIti / athavA'yamarthaH yathA api saMbhAvanAyAM prayujyate, evamayamapyevazabdaH saMbhAvanAyAM prayujyate vidvadbhiryathA - 'vapureva tadAcaSTe bhagavan ! vItarAgatA' mityAdi zrIharibhadrasUrivAkyeSu / yatra tatraiva gatvA'haM bhariSye svodaraM budhAH / mAM vinA yUyamatraiva bhaviSyatha tRNopamAH / / [ 47 ] ityAdiSu veti ceti yukta evAyamevakAraH / tathA pRcchAkAle hi pracchakaH sAvadhAraNaM vA brUyAnnivadhAraNaM vA brUyAnna tasya vacanaM vicAramarhatIti lokasthitiryato'sAvajAnAna eva pRcchati / yastvanyadA vakti tasya vacane vyabhicAritvAdidoSodbhAvanena svazaktyanusAreNa kadarthyate, yathA tasya mahatI zobhA bhavatItyAdi vidagdhajanarItiM vismArayatA bhavatA svakIyaM pANDityaM prakAzitam' ityAdivacanasandarbheNAtmaprayuktaivakAraviSaye uttarANi zataM zrIjinapatisUrimukhAmbhojAt zrutvA'tipramuditamanasA tilakaprabhasUriNoktam- ' AcArya ! sakalAyAmapi gurjaratrAyAM tvaM siMha iva niHzaGkaH san vicarerna ko'pi tava sammukhaM pratimallatayA sthAsyati, yena tvayA mamApyagra evaM vijRmbhitamiti' / zrIpUjya pArzvasthitena muninA zakunagranthirvaddhaH / abhUtapUrvasvocitapaNDitagoSThIsamudbhUtaharSaprakarSAttilakaprabhasUriH zrIpUjyAn prazaMsan svopAzrayaM gataH / 57. tatpazcAt saMghaH zrIAzApallayAM jagAma / tatra ca sAdhukSemandharaH svaputrapradyumnAcAryavandanArtha vAdidevAcArya satkapauSadhazAlAyAM gataH / tenApi ca vandanA'nantaraM sAdaramAlapitaH kuzalavArtApRcchanena saH / tathA - 'sAdho ! kena kAra Page #66 -------------------------------------------------------------------------- ________________ yugprdhaanaacaarygurvaavlii| Nena pitRparyAgataM vAdalabdhilabdhajagajjayapatAkazrIdevAcAryapradarzitamArga muktvA yasmin tasmin kumate lagnaH ? kSemandhareNoktam-'mastakena vande, svAbhiprAyeNAhamevaM jAne yanmayA ruciraM kRtaM yatkharataramArge sarvavidyApAragataH siddhAntAnuvartI navyaH zrIjinapatisUrigurutvenAdRtaH' / amarSavazAdAcAryeNoktam-'sAdho! yanmarusthalImadhye jaDalokaM prApya sarvajJAyitamanena bhavadguruNA, taducitamasya, yato nikSe deze eraNDo'pi kalpavRkSAyate; paraM yuSmAdRzAM paramaguruzrIdevarivacanAmRtabhRtakarNayugalIkulyAsaMsiktahRdayakSetrodgatavivekAGkurANAM jinapravacanapratikUlapratipAdanapravINavipratArakalokavAkyahimamahimnAM yadanyathAbhAvo janitastanAsmAkaM mano dUyatetarAm / paraM yadadyApi yUyamasmAkaM militAstanAtizobhanaM saJjAtam' / sA0 kSemandhareNoktam-'AcArya ! mama gururmarusthalI muktvA gUrjaratrAmadhye bhavataH samIpe DhakkAyAM vAdyamAnAyAmAgato'sti; paraM jJAyate lagnaM yadi vaM kathamapi saMmukho bhavasi / vilakSahAsyakaraNapUrvakamAcAryaNoktam-'sAdho ! vegaM kRtvA svaguruM praguNaya svaprarUpitasthApanAyeti' / sA0 kSemandharo'pi nijaputrapradyumnAcAryapratibodhanArthAbhiprAyeNa samIpamAgatya zrIpUjyA vijJaptAH, yathA-'bhagavanto ! mama putra pradyumnAcAryamAyatanAnAyatanavicArakaraNapUrvakaM pratibodhya skhaziSyIkuruteti / ahamidAnI vandanArtha tatpArzva gato'bhUvam / so'pi ca vAdAbhimukha iva mayA lakSita iti' / pUjyairuktam-'sAdho! prmaannmiti'| saMghamadhyasthitabhANDazAlikasaMbhavavAhitrikoddharaNapramukhapradhAnapuruSaizca parasparaM vicAryoktam-'yena mukhyena prayojanenAgatA yUyaM prathamaM tat kuruta, pazcAdvAdavivAdAdikaM kuryAt' / sA0 kSemandhareNoktamevaM bhavatu / pUjyairuktamevamapi pramANamiti / sA0 kSemandhareNa pradyumnAcAryasamIpe gakhA bhaNitam-'AcArya ! idAnIM saMghastIrthavandanArthamutkaNThAvazAduttAlo brajati, valantazca zrImanto bhaTTArakA bhavatA samamAyatanAnAyatanavicAraM kariSyanti' / tenoktam-'bhavatu, paramitaH sthAnAd bahirna gntvymiti'| tadanantaraM sarvo'pi saMgho mahAvistareNa stambhanakojayantAditIrtheSu mahAdravyastavena mahAbhAvastavena tIrthAni vanditavAn pUjitavAniti / zatruJjaye ca maargaasaukhyaadikaarnnaangtH| 58. tato vyAghuTyAgacchati saMghe kautukavazAt kecidane bhUkhA''zApallImadhye AgatAH zrIpUjyapAdabhaktazrAvakAH, upaviSTAzca vANijakasyaikasya haTTe / vANijakenApi pRSTAzca te-'saMghamadhya AcAryaH ko'pyastIti?' tairuktamastIti / tenoktam-'bhaviSyanti dhanA AcAryAH, paraM pradyumnAcAryasadRzo bharatakSetramadhye ko'pi nAstIti' / upahAsavazAttairapyuktam-'zreSThin ! satyametaduktam, yathA sarvathA bhavatApi sadRzaH saMsAre ko'pi nAsti, kiM punarAcAryeNa sadRza iti / ye ca pradyumnAcAryAt sarvaguNaiH samadhikAste kathaM tena sadRzA iti kathyate' / tathA pradyumnAcAryabhaktAbhayaDadaNDanAyakena sarvalokasahitena saMghasaMmukhamAgatya mahAvistareNa pravezaH kAritaH, zrIpUjyAnAM ca dhavalagRhaprAya AvAso vAsakRte drshitH| pUjyAzca saparivArAstatra sthitAH / sA0 kSemandharaH punarapi zrIpUjyAnujJayA pradyumnAcAryavandanArtha tadupAzraye gataH / tenApi sabahumAnamAlapya tIrthavandanavArtApacchanAvasAne ca bhaNito yathA-'sAdho ! kiM tat svakIyaM vaco vismAritam ?' kSemandhareNoktam-'mastakena vande, kathaM vismAryate svavacaH ?, yadAhamanenaiva prayojanenAvAgataH / tenA''tmasAMsArikapratibodhanAbhiprAyocchaladautsukyAduktam-'tarhi kimiti vilambaH kriyate ?' kSemandhareNoktam'mastakena vande, uttiSThedAnImapi / ' tato'sau jinapatisUrisamIpe samAgataH, tatra ca jyeSThAnukrameNa vandanAnuvandanAdivyavahAraH saMvRttaH / zrIpUjyairitthamAlApitaH saH-'AcArya ! ke ke granthA dRSTAH santi ?' navAvasthAprabhAvocchaladahaMbhAvataralitena tenoktam-'vartamAnakAlavartinaH sarve'pi' / zrIpUjyaizca-yadi vayaM prathamamevAsya vacane doSAnudbhAvayiSyAmastadaipa AkulavyAkulIbhUtaH san kimapi vakSyati tato'sya zAstraparijJAnAdisvarUpaM na jJAsyata-ityAdi vimRzyoktam'tathApi nAmabhiH kAMzcidbhaNa' / tenoktam -'haimavyAkaraNaprabhRtIni lakSaNazAstrANi, mAghakAvyAdimahAkAvyAni, kAdambaryAdikathAH, murArimukhyAni nATakAni, jayadevAdichandAMsi, kandalI-kiraNAvalyamayadevanyAyapramukhAstarkAH, kAvya Page #67 -------------------------------------------------------------------------- ________________ kharataragacchAlaMkAra prakAzapramukhA alaGkArAH, siddhAntAzca sarve'pi' / zrIpUjyazca-'aho! anena ghanaM gallo vaaditH| kimasyaitAvanmAnaM zAstraparijJAnamasti vA navetyupalakSayAmaH' iti hRdaye vicAryoktam-'AcArya ! lakSaNAyAH kiM svarUpaM kati bhedAH ?' ityAdi / tasmiMzca sarve'pi kAvyaprakAzAnusAreNa bruvANe-'yadi vayamidAnImeva niSedhanAbhiprAyeNa gADhaM bhaNiSyAmastadA'sAvatraiva sthAsyati, na kariSyatyAyatanAnAyatanavicAram , tasmAdasAvadyAskhalitagrasaraH san vadatu; yadvA parAmahaGkArakoTiM rohatI'tyAdi vimRzya zrIpUjyana kimapi tAdRzaM vacanaM bhaNitaM yena sa dUyate / tatastena bahvIM galagarji kRtA bhaNitam-'AcArya! anAyatanaM kasya siddhAntasya madhye kathitamasti, yadevaM bhavAn varAkAn lokAn vipratArayatIti ?' zrIpUjyairuktam-'dazavaikAlikaughaniyukti-paJcakalpa - vyavahArAdisiddhAntamadhye kathitamastIti' / tenoktam-'AcArya ! gADhatarAbhyAsavazAdoghaniyuktiH sakalA'pi svanAmasadRzI mama bhUtA'sti, paraM tanmadhye'nAyatanaM kvApi bhaNitaM nAsti' / zrIpUjyairuktam-'AcArya ! dUre sanvanye siddhAntA yadi kathamapi vayamoghaniyuktyakSaraiH kRtvA devagRhaM jinapratimA vA'nAyatanaM bhavatIti bhavantaM mAnayAmastadA vayaM jayAmaH / tenoktam-'pramANaM paramidAnImutsUraM babhUva, prabhAte vArtA / pUjyairuktam-'evaM bhavatu / sa ca sA0 kSemandharadattahastaH svapauSadhazAlAyAM jagAma / tatra ca zrIpUjyapAdasthita gRhopari baddhaM paTTamuddizya sA0 kSemandhare zRNvati sA0 rAsalapitrA sA0 dhaNezvareNoktam-prAtasthite pAdabaddhasya cIrakaTakasya pramANam' / procchalitakopAraktanetreNa sA0 kSemandhareNoktam-'are lampaka ! badIyasya bRhattarasyApi mAno'sti zrIpUjyapAdasthitaM cIrakaTakam / pradyumnAcAryeNoktam-'sAdho ! kIdRzena kAraNenAtmano'pi madhye kalahaH kriyte|| prAtaH sarvamapi bhadraM bhaviSyati / sarveSAmapi mAnAni pramANAni jJAsyate' / tadanantaraM sA0 kSemandharo vandikhA zrIpUjyAnta aagtH| tatra ca yadapasarati meSaH kAraNaM tat prahartu, mRgapatirapi kopAt sNkuctyutptissnnuH| hRdayanihitavairA gUDhamantropacArAH, kimapi vigaNayanto buddhimantaH sahante // [48] ityAdidhIrapuruSasamAcAramajAnAnAH sAdhavaH zrAvakAzca / zrIpUjyAnAmagre bhaNati-'mastakena vande / svakapolAvalImAsphAlya tenoktam-'yuSmAbhiH kimiti kimapi na bhaNitam ?' pUjyairuktam-'bho ! sthirIbhava, na Tekenaiva svamena rAtrivibhAsyati' / pradyumnAcAryeNa cAkAritasvapakSAnuyAyiprabhUtAcAryapaNDitaiH saha jAjvalyamAneSu pradIpeSu sakalAmapi rajanImoghaniyuktisUtravRttipustakAni vAcitAni paramanAyatanasvarUpapratipAdakaM sthAnakaM na labdham / pazcAtyUjyAnAM pArzve mAnuSaM preSitam / pUjyazca tadIyapRcchAnusAreNoddezaH kathitaH / tairapi pUjyopadiSTamuddezaM gaveSayadbhirlabdhaM sthAnakam / anAyatanapratipAdakagAthAsambaddhavRttyakSarANyanyagAthAvRtyakSaraiH saha saMyojya tena cintitAni / prAtaHkSaNe ca sahasrasaMkhyalokAnugamyamAnamArgaH, abhayaDadaNDanAyakadattahastakaH samAhUtadezAntarIyAnekAcAryaparikaritaH pradyumnAcAryaH samAjagAma zrIpUjyAlaGkRta AvAse / adhastanabhUmikAyAM ca kSudratvena zIghramupaviSTAH sarve'pyAcAryAH / zrIpUjyA apyuparitanabhUmikAtaH svaparivAreNa saha tatrAyayuH / vaiyAvRttyakareNa jinAgaragaNinA tatra teSAM tAdRzaM kapaTamAlokya zrIpUjyA vijJaptA:-'prabho! kaniSadyAM dade pUjyairuktam-'anyatkimapyupavezanasthAnakaM na dRzyate'to'traiva dehi / tenoktama'prabho ! saMmukhA yoginI bhaviSyati' / 'bhavatu zrIjinadattamUribhaliSyati, tvaM dehi niSadyAmatraiveti' / tadanantaraM zrIpUjyAstatropaviSTAH / sA0 kSemandhara-vAhitrikoddharaNAbhyAM hastau yojayitvA zrI jyA vijJaptAH, yathA-'prabho ! IdRGmelApako ghanebhyo dinebhyo'dya saMjAto'smAbhidRSTaH, ato yadi gIrvANabhASayA yUyaM brUta tadA'smatkarNayoH sukhaM bhavati' / zrIpUjyairuktam-'na kimapyetadvirUpamasti, paraM parataH pradyumnAcAryANAmagre kathayata / tadanantaraM tAbhyAM pradyumnAcArya vandikhA bhaNitam-'mastakena vande, kila lokamadhya evaM zrUyate yaduta devAH sarvadeva saMskRtabhASayA parasparaM bhASante paraM te na dRzyante; ato'smAkaM mahat kutUhalamastIti yadi yUyamasmAsu mahAntamanugrahaM kRtvA saMskRtabhASayA brUta, tadA Page #68 -------------------------------------------------------------------------- ________________ yugprdhaanaacaarygurvaavlii| 11 'smAkaM devadarzanecchA pUryate; yato yuvAbhyAM dvAbhyAmapi rUpeNa devA nirjitaaH| vihasya pradyumnAcAryeNoktam-'aho zrAddhAH kiM yUyaM saMskRtabhASAmadhye paricchinta !" tAbhyAmuktam-'mastakena vande, yad yUyaM bhaNatha tat satyameva / yato marusthalotpannA badarasya dhRntamadhastAdupariSTAdvA bhavatItyapi na jAnanti / paraM tathApi, bhaTTArakAH ! ka ya kka vayam , punaradyAsmadbhAgyAd yuSmAkaM sarveSAmapi saMyogo babhUveti, yadi kathamapyasmatkarNayoH sukhaM janayata tadA'tisamAdhAnaM bhavati; yataH kva punarapIdRzaH saMyogaH saMbhAvyate'-ityAdiH zrAvakoparodhAt pradyumnAcAryeNoktam'pramANamiti' / tadanantaraM zrIpUjyaistatsamIpe khaTikA-saMpUTike dRSTvoktam-'kenAbhiprAyeNaiSa khaTikAkhaNDa AnItaH ?' pradyumnAcAryeNoktam-'kadAcit saMskRtabhASayA bruvatA kazcidapazabdaH patati, tasya sAdhanakRte' / zrIpUjyairuktam-'yo hi mukhopari zabdaM sAdhayitumasamarthastasya saMskRtabhASayA vaktuM ko'dhikAraH ?, tasmAt parataH kSipyatAm / tathaiSA saMpuTI kimarthamAnItA ?' pradyumnAcAryeNoktam-'patiSyadapazabdalekhanArtham / zrIpUjyairAsphAlyoktam-'yo hi patitAnapazabdAnAtmahRdaye'vadhArituM na zaknoti tasya vAdAdiSu kA jigISA?,tasmAt saMpuTyapi parataH kriyatAm'-ityAkSipya parataH kArite khttikaa-sNputtike| tatra ca tarkarItyA'nAyatanasthApana-niSedhanArtha saMskRtabhASayA tayorbuvatobharatezvara-bAhubalyoriva mahAsaMrambheNa vAgyuddhaM saMjAtam / tatra ca yAdRzaM kimapi pradyumnAcAryeNoktaM tAdRzaM sarvamapi kutUhalinA pradyumnAcAryakRtavAdasthaleSu draSTavyam / yathA zrIjinapatisUribhiH pradyumnAcAryavacanAni nirAkRtya sarvalokasamakSaM kharataramArgaH sthApitastathA pradyumnAcAryakRtavAdasthalopari zrIjinapatisUrikRtavAdasthalAni draSTavyAni / yathA mahAn pramodo bhavati / atra ca gauravabhiyA na likhitAni / yataH zrAvakoparodhAditthametA vArtA likhyante, ataH zrAvakopayoginya eva vArtA lekhyAH; vAdasthale likhite tvetA vArtA api durgrAhyAH syuriti / tathApi kiMciducyate / pradyumnAcAryeNoktam-'yatra devagRhAdau sAkSAt sAdhavo vasanti tad bhavatvanAyatanam , yatra tu bahiHsthitaireva sArA kriyate tatra kA vAteti / zrIpUjyaiH sopahAsamuktam , yathA-'AcArya ! sArAzabdaM prayukhAnena bhavatA vartamAnakAlavartizAstraparijJAnatA svakIyA prkaashitaa'| tenoktam-'ki sArAzabdo nAsti ?' pUjyairuktam-'nAstyeva / tenoktam-'sarvalokaprasiddha zabdaM vacanamAtreNAcArya ! mA'palApI' / pUjyairuktam-'ko lokaH ?kiM haladhara-gopAlAdistavAbhipretaH ?, kiM vA lakSaNAdividyApAradRzvA paNDitagaNaH / yadyAdyapakSastadA gIrvANabhASAntarAle haladharAdibhASAM buvANastvamAtmAnaM paNDitasabhAmadhye laghu karoSi; atha dvitIyaH pakSastahi kaJcitpaNDitaM sAkSiNa kuru; athavA kyApi kenApi paNDitena prayuktaM drshyeti| AkulavyAkulIbhUtena tenoktam-'sAraNavAraNetyAdi / zrIpUjyaiH sopahAsamuktam-'aho ! vartamAnakAlazAstradarzitA'-ityAdi / tadanantaraM vilakSIbhUtena tenoktam-'siddhAntAnuyAyini vicAre prArabdhe kIdRzIyaM zabdApazabdacintA ?, prastuta eva siddhAntaH kimiti na vAcyate ?' pUjyairuktam-'evaM kriyatAm / tena ca maNDitA sthApanikA dhRtA ca taduparyopaniyuktisUtravRttipustakasatkasarvapatrabhRtA kaparikA / pUjyairuktam-'ko vAcayiSyati ?' tena kUTAbhiprAyeNoktam-'ahaM vAcayiSyAmi' / saralAzayaiH zrIpUjyaizcintitamaho ! kimasya kSobhavazAnmativAlaH (1) sAmpratamabhUt , yadasAvasmAkamagre vAcakatvAGgIkAreNa svasya laghutAM na gaNitavAniti / bhavatu vA / prakaTamuktam-'evaM kurviti' / tadanantaram nANassa saNassa ya caraNassa ya tattha hoi vaaghaao| vajija vanja bhIrU aNAyayaNavajao khippaM // [49] jattha sAhammiyA bahave bhinnacittA annaariyaa|muulgunnppddisevii aNAyayaNaM taM viyaannaahi|| [50] jattha sAhammiyA bahave bhinnacittA annaariyaa| uttaraguNapaDisevI aNAyayaNaM taM viyaannaahi|| [51] yu0 gu06 Page #69 -------------------------------------------------------------------------- ________________ 42 kharataragacchAlaMkAra jattha sAhammiyA bahave bhinnacittA annaariyaa| liMgavesapaDicchannA aNAyayaNaM taM viyaannaahi||[52] AyayaNaM pi ya duvihaM davve bhAve ya hoi nAyavvaM / davvammi jiNaharAI bhAve mUluttaraguNesu // [53] jattha sAhammiyA bahave bhinnacittA bahussuyA / carittAyArasaMpannA AyayaNaM taM viyANAhi // [54] suMdarajaNasaMsaggI sIladaridaM kuNai ya siildddde| jaha merugirIlaggaM taNaM pi kaNayattaNamuvei / / [55] ityAdigAthAvRttIH pUjyopadarzitA vAcayituM pravRttaH prdyumnaacaaryH| pUjyAzcAskhalitavANyA vyAkhyAtuM pravRttAH / tadanu svamatasthApanAbhiprAyaracitakUTabuddhinA'nyAM gAthAM vAcayitvA prastutapatradvayotpATanapUrvakamanyataragAthAsatkavRttiM vAcayituM pravRttaH pradyumnAcAryaH / zrImatpUjyapArthopaviSTana zrIjinahitopAdhyAyena haste gRhItvoktam , yathA-'AcArya! pAzcAtya patradvayaM vAcayitvedaM patraM vAcyam' / so'pi vyAkulatayA gatasmRtiH patrANyagrataH pazcAcca karoti / atrAvasare mAtulatayA pratipannamabhayaDadaNDanAyakaM lokaprasiddhamAmetyakSaraiH sambodhya heDAvAhakena zrImAlavaMzIyena vIraNAgena bhaNitam , yathA-'tvadIye nagare sa eva kiM nigRhyate yo rAtrau caurya karoti ? yastu divase dIpte cauyaM karoti sa mutkala' / tadanantaraM saMbhramavazAdigavalokanaM kRkhA'bhayaDadaNDanAyakenoktam-'heDAvAhaka! kimetad bhavatA bhaNitam ?' vIraNAgenoktam-'mAmA! pazya pazya, AcAryeNa patradvayamapalapitam' / kopAvegAdabhayaDadaNDanAyakena hastasthitayA carmayaSTyA pRSThapradeza Ahato vIraNAgaH / pradyumnAcAryo'pi prastutaM vAcayituM pravRttaH / vistareNa vyAcakSANeSu zrIpUjyeSu zrIpUjyabhAgyaprAgbhArapreritena pradyumnAcAryeNoktam-'AcArya ! anayA rItyA devagRhamevAnAyatanaM bhavati, na tu jinapratimA; yuSmAbhistu pratimA'pyanAyatanatvena bhaNitA' / zrIpUjyavihasyoktam-'sthirIbhava, AcArya ! yadatra sabhAyAmAtmamukhena bhavatA devagRhamanAyatanaM bhavatIti kathitaM tenAsmAkaM sarve'pi manorathAH siddhaaH| pratimA'pyanAyatanatvena bhaNitA' / zrIpUjyavihasyoktam .....ddhaajnyeyaa| pradyumnAcAryeoktam-'kiM vacanamAtreNa kiM vAkayA'pi yuktyA?' bhIpUjyairuktam-'niyuktikaM vacanaM haladharAdaya eva bhASante na vayam' / tenoktam-'tarhi yukti brUhi' / zrIpUjyaivimRzyoktam evamiNaM uvagaraNaM dhAremANo vihIi parisuddhaM / hoi guNANAyayaNaM avihi asuddhe aNAyayaNaM / asyAzca gAthAyA vyAkhyAnaM zrukhA vimanA iva maunaM kRkhA sthitaH prdyumnaacaaryH| tadanantaraM sA0 kSemandhareNa hastayojanapUrvakamuktam-'mastakena vande, jinapratimA'nAyatanaM bhavati vA naveti ?' pradyumnAcAryeNoktam-'sAdho! asyA gAthAyA anusAreNedaMjJAyate, yaduta jainI pratimA'pi bhvtynaaytnmiti| tatpazcAt kSemandhareNa netrayorAnandAzru bibhratA khakIyamastakakezaiH kRtA pradyumnAcAryapAdAvughRSTau, putrasnehAca bhaNitam-'vatsa ! etAvanti dinAni zrIjinadattamarimAge lagnasya mama bhUtAni paraM mama manasi na pariNatam / yaduta lakSasaMkhyadravyavyayena kRkhottuGgatoraNaM devagRhaM niSpAditamapyavidhipravRttivazAdanAyatanaM bhavatIti / idAnIM ca tava mukhAt tAdRzamapi devagRhamanAyatanaM bhavatIti zrukhA mahAn pramodaH saMjAtaH' / pradyumnAcAryeNoktam-'sAdho kSemandhara ! anyeSAM siddhAntAnAmakSarANi darzayikhA devagRhamanAyatanaM na bhavatIti pricchedyissyaami'| zrIpUjyAnAmagre bhaNitam-'AcArya! asmannAmAGkitA rAsa-kAvya-catuSpadyAdayo na kArayitavyA na paatthyitvyaashc| tadanantaraM zrIpUjyaiH sA0 kSemandharadAkSiNyAduccaiHsvareNoktam-'aho ! yaH kazcidasmAkamAjJAM manute tena pradyumnAcAryaparAjayanarUpArthapratibaddha rAsa-kAvya-catuSpadyAdayo na kartavyA na ptthitvyaaH'| ArdrahRdayatvAnnetrayorathupravAhaM vibhratA sA0 kSemandhareNoktam-'vatsa! na mayA bhavantaM vigopayitumArabhito vAdaH,kintu vidyApAtramAtmaputraM labdhAcAryapadaM pratibodhya yugapradhAnaguroH zrIjinapatisUreH ziSyaM kArayitum'-ityAdi vadatsu teSva Page #70 -------------------------------------------------------------------------- ________________ yugprdhaanaacaarygurvaavlii| 13 tipramuditaiH zrAvakaiH sAdhubhizca saha abhayaDadaNDanAyakadattahastakAstataH sthAnAdutthAyoparitanabhUmikAyAM prabhUtAH zrIpUjyAH, nAgarikaloko'pi / tatra ca pUjyAn vanditvA, abhayaDadaNDanAyako'dhastAdAgataH / pradyumnAcAryo'pi sA0kSemandharadattahastako manaHkhedodbhavanmukhakAlimaguNo lajjAvazAd bhUmimavalokayan svapauSadhazAlAyAM gataH / itaro'pi kautukArthI lokaH svakIye svakIye gRhe gataH / 59. svakIyagurupradyumnAcAryahRdayasthakaSTadarzanAdasukhinyabhayaDadaNDanAyake sakalamapi nagaraM zUnyamiva jAtam / bahizca saMghamadhye'tyAnando'bhavat / bhAM0 saMbhava-vaidyasahadeva-Tha0 haripAla-sA0 kSemandhara-vAhitrikoddharaNa-sA0 somadevAdisamudAyena mahAvistareNa vijayasUcakaM vardhApanakaM ca kAritam-'aho ! ete parato gatA madIyaM guruM vigopayiSyantyato yadyatraiva kathamapi zikSyante tadA bhadraM bhavatIti hRdi vimRzyA'bhayaDadaNDanAyakena mAlavyadezamadhyasthite gUrjarIye kaTake pratIhArajagaddevapArzve vijJaptikAdAnapUrvakaM mAnuSaM preSya dvitIye dine saMghamadhye dApitA rAjAjJA, yathA-'rAjAdhirAjazrIbhImadevasyAjJA'sti yadi yUyamitaH sthAnAdasmAbhiramutkalitAH santo yaasytheti'| dhRtaM ca rAjaputrazatamekaM guptavRttyA saMghasya prAharikapade / saMgho'pi khacetasi yadapi tadapi saMbhAvayituM prvRttH| vijayadarzanocchalitaparamAnandavazAd bhANDazAlikasaMbhavaH zrIpUjyAnAM pArzve samAgatya harSaprakarSodbhavadgadgadasvareNa bhaNituM pravRttaH, yathA-'prabho! jAnAmi tAvakInaM parAkramam , yataH siMhasya potakAH siMhA eva bhavanti na zRgAlAH; paraM kapaTabahulA gUrjaratrAstatra ca yenApi tenApi samaM mA''sphAlyatAm / kApaTikagUrjaralokakUTaprayogAt kUTA cedvacanIyatA tAdRzI bhavati yAdRzyA khakIyaM mukhamudghATayituM na zakyate-ityAzakya mayA vAdakaraNavipaye'numatirna dttaa| bhavatA ca prabho! atIva zobhanaM kRtaM yad gUrjaratrAmadhyapradeze samastAcAryamukuTabhUtaM pradyumnasUriM sakalalokasamakSaM nirjityo/ kRtA svakIyAGgulikA / prabho ! tavaikena caritreNa ghanamAnanditasya svargasthamya zrIjinadattamareradya vismRto nizcitamamRtapAnAmilApaH / prabho ! tAvakInaM dhairyamAlokya zAsanadevatA'pyadyAtmAnaM sajIvabhUtaM manyate / prabho ! tvadIyAmIdRzIM vAdalabdhi dRSTvA bhagavatI sarasvatyapi svaprasAdasya mAhAtmyaM jJAtavatI / prabho! tavedRzaM sAhasamavekSya purandarAdayo devA api bhavato varapradAnotsukAH saMjAtAH' ityAdikAM bahvIM prazaMsAM kRtavAn bhA0 saMbhavaH / zrImAlavaMzabhUSaNavaidyasahadeva-vya0 lakSmIdhara-Tha0 haripAla-sA0 kSemandhara-vAhitrikoddharaNAdayo'pi saMghapradhAnapuruSAH zrIpUjyAnAM pArzve samAgatyAbhayaDadaNDanAyakassa duSTamabhiprAyaM kthyaamaasuH| zrIpUjyairvimRzyoktam-'aho zrAddhAH ! anivRttiH kA'pi na kaaryaa| zrIjinadattamaripAdaprasAdAt sarva bhadraM bhaviSyati / paraM paramezvarazrIpArAdhanAtha snAtrakAyotsargAdidharmakRtyeSUdyatA yUyaM bhavateti' / zrIpUjyopadezAddharmakRtyodyate saMghe sati sukhena jAtAni caturdaza dinAni paraM nirgamaH ko'pi na saMjAtaH / tadanantaraM saMghamadhyasthitalokamadhyAdauSTrikAH zate dve saMghasya zreyaHkRte zvAkalye kimapi sAhasaM tAdRzaM kariSyAmo yena saMghaH sarvo'pi svakIye svakIye sthAnake prabhUto bhaviSyatItyabhiprAyeNa prgunniibhuutaaH| __itazca-abhayaDadaNDanAyakapreSitamAnuSeNa kaTakamadhye galA zrIjagaddevapratIhArapAdayoH puro dhRtA svsvaamivijnyptikaa| zrIjagaddevaniropAd vAcayituM lagnaH pArigrahikaH, yathA-atra deze sAmpratamatimahaddhikA sapAdalakSIyo bahulokaH samAgato'sti / yadi yuSmAkaM niropo bhavati tadA rAjakIyAnAM ghoTakAnAM kRte dAliM karomIti' / zrukhA ca kopAdhirUDhena zrIjagaddevena tatkSaNAdeva svakIyapArigrahikahastena likhito rAjAdezaH / likhitaM ca tatra-'mayA mahatA kaSTena sAmprataM zrIpRthvIrAjena saha sandhiH kRto'styato yadi sapAdalakSIyasya lokasya hastaM lAsyasi tadA gardabhodare bAM sevayipyAmi'-iti rAjAdezena saha preSito mAnuSaH / pazcAt tenApi cottAlagatyA galA datto daNDanAyakahaste rAjAdezaH / vAcayitvA ca taM daNDanAyakena bahumAnapUrvakaM mutkalitaH san saMghaH samAgataH zrImadaNahilapATakanAmapattane / tatra ca zrIpUjyaiH svagotrIyAzcatvAriMzadAcAryAH svamaNDalyAM samuddezaM kArayitvA vastradAnapUrvakaM smmaanitaaH| Page #71 -------------------------------------------------------------------------- ________________ kharataragacchAlaMkAra 60. tataH saMghena saha lavaNakheTe prabhUtAH zrIpUjyAH / tatra ca pUrNadevagaNi-mAnacandragaNi-guNabhadragaNInAM krameNa dattaM vAcanAcAryapadam / saM0 1245 phAlgune puSkariNyAM dharmadeva-kulacandra-sahadeva-somaprama-sUraprabha-kIrticandrazrIprabha-siddhasena-rAmadeva-candraprabhANAM saMyamazrI-zAntamati-ratnamatInAM ca dIkSA dttaa| saM0 1246 zrIpattane zrImahAvIrapratimA sthApitA / saM0 1247, (?) saM0 1248 lavaNakheTe jinahitasyopAdhyAyapadaM pradattaM / saM0 1249 puSkariNyAM malayacandro diikssitH| saM0 1250 vikramapure padmaprabhasAdhorAcAryapadaM dattaM-zrIsarvadevamUririti nAma kalam / saM0 22-1 mANDapapure cyavahArakalakSmIdharAdiprabhUtazrAvakANAM mAlAropaNAdi vistareNa kRtm| 61. tato'jayamerau vihAraH / tatra ca mlecchopadrave mAsadvayaM yAvanmahAkaSTasthitau pattane samAgatya bhImapallyAM catumausI kRtA / kuhiyapagrAme jinapAlagaNervAcanAcAryapadaM dattam / lavaNakheTe rANakazrIkelhaNakRtasAmavAdoparodhAddakSiNAvartArAtrikAvatAraNaM mAnitam / saM01252 pattane vinyaanndgnnirdiikssitH| saM01253 bhANDAgArikanemicandrazrAvakaH pratibodhitaH / pattanabhaGgAnantaraM dhATIgrAme caturmAsI kRtA / saM0 1254 zrIdhArAyAM zrIzAntinAthadevagRhe vidhiH prvrtitH| topanyAsaizca mahAvIranAmA digambaro raJjitaH / ratnazrIpravartinI dIkSitA / nAgadahe caturmAsI kRtA / saM0 1256 caitra vadi 5 lavaNakheTe nemicandra-devacandra-dharmakIrti-devendranAmAno vratinaH kRtaaH| saM0 1257 zrIzAntinAthadevagRhe pratiSThArambhaH pradhAnazakunAbhAve vilmbitH| saM0 1258 caitra vadi 5 zAntinAthavidhicaitye zrIzAnAthapratimA pratiSThitA, zikharazca / caitra vadi 2 vIraprabha-devakIrtigaNI dIkSitau / saM0 1260 ApADha vadi 6 vIraprabhagaNi-devakIrtigaNyorupasthApanA kRtA / sumatigaNi-pUrNabhadragaNyovrataM dattam / Anandazriyo mahattarApadaM dattam / zrIjesalamerau devagRhe phAlguna sudi 2 zrIpArzvanAthapratimA sthApitA / sthApanA ca sA0 jagaddhareNa mahAvistareNa kAritA / saM0 1263 phAlguna vadi 4 mahaM0 kuladharakAritazrImahAvIrapratimA lavaNakheTe prtisstthitaa| naracandra-rAmacandra-pUrNacandrANAM vivekazrI-maGgalamati-kalyANazrI-jinazrIsAdhvInAM dIkSA dattA, dharmadevyAH pravartinIpadaM ca / Tha0 Abhula-prabhRtivAggaDIyasamudAyaH zrIpUjyapAdavandanArthamAgato lavaNakheTe / saM01265 municandra-mAnabhadragaNI dIkSitau, sundaramatirAsamatizca / saM0 1266 vikramapure bhAvadeva-jinabhadra-vijayacandranAmAno vratinaH kRtaaH| guNazIlasya vAcanAcAryapadaM dattam , jJAnazriyazca dIkSA / saM0 1269 zrIjAvAlipure zrIvidhicaityAlaye mahatA vistareNa mahaM0kuladharakAritazrImahAvIrapratimA sthApitA / zrIjinapAlagaNerupAdhyAyapadaM dattam / dharmadevIpravartinyAzca mahattarApadaM dattaM prabhAvatIti nAma kRtam / mahendra-guNakIrti-mAnadevAnAM candrazrI-kevalathyozca dIkSA dattA / tato vikramapure vihaarH| 62. saM0 1270 vAggaDIyasamudAyaprArthanayA zrIvAggaDadeze vihRtAH / dAridrerake zatasaMkhyazrAvaka-zrAvikANAM samyaktvAropaNa-mAlAropaNa-parigrahaparimANadAnopadhAnavidhApanAdidharmakRtyakRte mahAvistareNa sapta nandayaH kRtaaH| saM0 1271 bRhadvAre saMmukhAgatazrIAsarAjarANakapramukhaprabhUtalokaiH saha mahAvistareNa Tha0 vijayazrAvakakAritAyAM mahatyAmutsapeNAyAM praviSTAH shriipuujyaaH| nandyAdikaM ca dAridrerakavattatra kRtam / mithyAdRSTigotradevatAdimithyAtvakRtyaparihArakArApaNena samudAyasya mahAn pramodo janitaH / saM0 1273 tatraiva bRhadvAre laukikadazAhikAparvopari gaGgAyAtrAbhimukheSu tatrAgateSu bahuSu rANakeSu satsu nagarakoTTIyarAjAdhirAjazrIpRthvIcandrasAkSeta(sahAyAta ?) kAzmIrIyena zrIjinapriyopAdhyAyaziSyajinadAsAparanAmazrIjinabhadrasUriprotsAhitena paNDitamanodAnandena zrIjinapatisUripauSadhazAlAdvAre patrAvalambanaM baddhaM brAhmaNa ekaH preSitaH / so'pi dvitIyArddha praharasamaye vasatidvAra Agatya patrAvalambanaM baddhaM pravRttaH / vismayavazAd dUradeze gatvA dharmarucigaNinA saMbhASito brAhmaNaH, yathA-'baTo! kiM karopi ? nirbhayaH san sa prAha-'paNDitamanodAnando yuSmadgurUnuddizya patrAvalambanaM karoti' / dharucigaNinA sopahAsamuktam'baTo! madIyasandezamekaM paNDitasyAgre kathayeryathA-paNDitazrIjinapatisUriziSyeNa dharmarucigaNinA mama mukhenedaM Page #72 -------------------------------------------------------------------------- ________________ 45 yugprdhaanaacaarygurvaadhlii| bhANitam, yathA-paNDitarAja ! manodAnanda ! yadi madIye bhaNite lagasi tadadyapazcAcchAkhAlambanaM kuryAH, mA patrAvalambanaM kRthAH; anyathA dantA bhajayantIti" / manodAnandapaNDitasvarUpaM sarva pRSTvA muktaH san gantuM pravRtto baTuH / dharmarucigaNinA sarva pUjyAnAmagre niveditam / zrIpUjyapAdasamIpopaviSTaThakkuravijayakazrAvakeNa patrAvalambanavAtA zrutrA khakIyo mAnuSaH pressitH| kathitaM tasyAne yathA-'aho ! bamasya baToH pAde lagno vrjeH| kasmin kasmin kaTaka eSa baTuvrajatIti pribhaavyeH| vayaM pRSThalagnA evAgacchAmaH sma'-ityAdizikSAM gRhIlA gato mAnuSo bttupaadaiH| saMbhramAdAsanAdutthAya-'bho bhoH sAdhavaH ! zIghraM prAvRNuta'-iti bhaNantaH svayaM prAvRtAH shriipuujyaaH| zrIjinapAlopAdhyAyena Tha0 vijayakazrAvakeNa vijJaptAzca, yathA-'prabho ! sAmprataM bhojanavelA vartate, sAdhavazca vihatya samAgatAH santyato bhojana kuru; tatpazcAt tatra yAsyata' iti / taduparodhAd bhojanaM kRtrotthitAH shriipuujyaaH| zrIjinapAlopAdhyAyairvandanApUrvaka pAdayorlagitvA vijJaptAH, yathA-'prabho ! manodAnandapaNDitajayanArtha mAM preSayata, yathA'haM yAmi yuSmAkaM prasAdAcca jepyAmi; sahAnItAnAmasmAkaM ka upayogo yaghUyamekaikena mAnuSeNa saha svayamuttiSThadhvam / tathA prabho! tasmin varAke manodAnande yuSmAkaM kaH saMrambhaH / ytHkopaadektlaaghaatnipaatmttdntinH| harehariNayuddheSu kiyAn vyaakssepvistrH|| [57] rAjanItAvapi prathamaM padAtayo yudhyante pazcAcca nAyakAH / zrIpUjyairuktam-'upAdhyAyamizrAH! na jJAyate paNDitasya svarUpam , yathA paNDitaH kIdRzo'sti' / upAdhyAyenoktam-'prabho! bhavatu paNDito yAdRzastAdRzo vaa| sarvatra yuSmAkaM prasAdo vijyte'| zrIpUjyairuktam-'vayamapi tatrAgamiSyAmaH, paraM bhavadbhistatra vaktavyamiti' / upAdhyAyenoktam'prabho ! yuSmAsu saMnihiteSu satsu mama jihvA lajAvazAd vaktuM na vahati, ato yUyamatraiva tiSThata' ityAdi / zrIjinapAlopAdhyAyavihitoparodhAt prasannamAnasaiH zrIpUjyairmatradhyAnapUrvakaM mastake hastaM daccA dharmarucigaNi-vIrabhadragaNisumatigaNibhiH, Tha0 vijayakapramukhapradhAnazrAvakaizca saha manodAnandapaNDitajayanArtha preSitaH shriijinpaalopaadhyaayH| sukhavArtApracchananimittasamAgatAnekarANakAvasthAnamaNDite nagarakoTTIyarAjAdhirAjazrIpRthvIcandrasabhAmaNDape prAptaH zrIjinapAlopAdhyAyaH sprivaarH| 63. zrIpRthvIcandrarAjAnamupazlokya tatrasthaH paNDitamanodAnando bhASitaH zrImadupAdhyAyena, yathA-'paNDitarAja ! kimarthamasmadvasatidvAre patrAvalambanaM dattam ?' tenoktam-'jayanArtham' / upAdhyAyenoktam-'tarhi kuru kasyApi pakSasyAGgIkAram / tenoktam-'yuSmAn darzanabAhyavena sthApayiSyAmIti mama pkssH'| zrIupAdhyAyenoktam-'kuru prmeymiti'| tadanantaraM tenoktam-'vivAdAdhyAsitA darzanabAhyAH, prayuktAcAravikalatvAnmlecchavaditi' / zrImadupAdhyAyena vihasyoktam-'paNDitarAja manodAnanda ! tvadukte'sminnanumAne kati dUSaNAni darzaye ?' tenoktam-'yathAzakti darzayeH, paraM tatsamarthanAyAM samarthana bhAvyam' / zrImadupAdhyAyenoktam-'paNDitarAja ! sAvadhAnIbhUya zrUyatAm , yathA-vivAdAdhyAsitA darzanabAhyAH,prayuktAcAravikalatvAnmlecchavaditi-bhavatoktam , tatra prayuktAcAravikalatvAditi heturanekAntikaH, paDdarzanabAhyatve sAdhye paDdarzanAbhyantaravartitvenAbhyupagateSu bauddha-cArvAkAdiSu vipakSabhUteSvasya hetorgmnaat| tathA sAdhanavikalo dRSTAntaH / tathA hi-tvaduktAcAravaikalyaM mleccheSvekadezApekSayA sAmastyApekSayA vA bhavet / na tAvadAdyavikalpaH, mlecchA api hi svajAtyanuyAyinAM lokAcAraM kimapi kurvANA dRzyante / lokAcArazca sarvo'pi vaidika evetyasiddho heturdRSTAntaiH / athavA sAmastyApekSayA, tarhi bhavAnapi darzanabAhyaH, nahi bhavAnapi sarvamapi vaidikamAcAra kartuM zaknoti'-ityAdinA prakAreNa tarkarItyA truvANena samastarAjalokacetasi camatkArakurvANena zrImadupAdhyAyenAnekadUSaNodbhAvanena kadarthite'pi prAthamike'numAne, dhAAdanyAnyanumAnAni bhaNituM pravRttaH paM0manodAnandaH / prabhUtaprati Page #73 -------------------------------------------------------------------------- ________________ kharataragacchAlaMkAra bhAprabhAvena zrImadupAdhyAyena sthAne sthAne jvalantISu dIprAsu dIpikAsu samastarAjalokasamakSamasiddhaviruddhAnaikAntikAdidUSaNodbhAvanena tAnyapi nirAkRtya jito manodAnandaH / pradhAnAnumAnabhaNanapUrvakamAtmA ca sthApito darzanAbhyantaravartitvenopAdhyAyena / uttarAsphuraNe vailakSyAccintituM pravRttaH paNDitaH, yathA-'aho! tathAvidhavaidagdhyAbhAvAdete rAjAno yaM kaMcid yatibruvANaM pazyanti tamuddizya bhASante yathA'yaM bhadro vAdIti; tasmAdahamapi kimapi truvannasmi yathA'mI jAnanti paNDitamanodAnando gADho vAggmI' -iti vicintya zabdabrahma yadekaM yaccaitanyaM ca sarvabhUtAnAm / yatpariNAmastribhuvanamakhilamidaM jayati sA vANI // [58] ityAdi paThituM pravRttaH / tatazca zrImadupAdhyAyena kopAvegAduktam-'are baTharazekhara ! kimetadasambaddhaM bhASase ? mayA tvAM SaDdarzanavAhyaH kRtaH pramANasAmarthyana; yadi tava kA'pi zaktirasti tadA svakIyapatrAvalambanasamarthanAya pramANAnuyAyi kiJcid brUhi / pUrvapaThitaguNane'pi vayameva samarthAH' / tadanantaraM zrImadupAdhyAyavacanena zrIjinavallabhamarikRtacitrakUTIyaprazasti-saMghapaTTa-karmazikSAdisaMskRtaprakaraNAnyudAttasvareNa guNayato dharmarucigaNi-vIraprabhagaNi-sumatigaNIn dRSTvA tatropaviSTAnyarAjabhiruktam-'aho ! ete sarve'pi paNDitAH' iti / manodAnandapaNDitamukhe kAlimAnamavalokya rAjAdhirAjazrIpRthvIcandreNa cintitam , yathA-'aho ! na dRzyate zobhanA manodAnandasya mukhcchaayaa| ato yatheSa hArayiSyati tato mahallAghavaM mama bhaviSyati / tasmAdidAnImevAnayoH samazrIkatAM karomIti'-cintanAnantaraM ca zrImadupAdhyAyAnuddizyoktam-'bRhanta Rpayo yUyamiti' / manodAnandamuddizyoktam-'bRhantaH paNDitA yUyamiti' / zrIpRthvIcandrarAjavacanaM zrutvA zrImadupAdhyAyena cintitam , yathA-'aho ! adyaitAvatpramANena saMrambheNa rAtripraharatrayaM jAgaritvA'pi na kimapi phalaM saMprAptam , yaditthaM nirvacanIkRtenApi manodAnandena samaM mama samazrIkatA kRtA rAjJA svapaNDitapakSapAtAt / bhavatu, tathApi jayapatramagRhItvA mayetaH sthAnAnnotthAtavyamiti' / prakaTaM ca svaskandhAsphAlanapUrvakamuktam-'mahArAja! kimetaducyate ? / mayyUce satyanyo bharate sakale'pi na kazcitpaNDito bhavati / yadhepa paNDitastadA mayA saha lakSaNamArgeNa tarkamArgeNa sAhityamArgeNa vA vadatu, anyathA svakIyamidaM patrAvalambanaM pATayatu / are yajJopavItamAtravahanazakte manodAnanda ! zrIjinapatisUryupari patrAvalambanaM karoSi ? na jAnAsi re baTo ! yadanena sarvavidyAnirNayadAyakAH zrIpradyumnAcAryasadRzAH paNDitarAjAH sakalalokasamakSaM dhUlIM carvitAH' / atrAntare zrIpRthvIcandreNa patrAvalambanaM gRhItvA pATitam / zrImadupAdhyAyenoktam-'mahArAja ! na tuSyAmo vayaM patrAvalambanapATanamAtreNa' / rAjJoktam-'kathaM tuSyatha ?' upAdhyAyenoktam-'jayapatralAbhena; yato mahArAja ! asmAkamIdRzI darzanavyavasthA'sti, yaH kazcidasmadupAzrayadvAra ekasin dine patrAvalambanaM badhnAti tasyaiva hastena dvitIye dine khopAzrayadvAre jyptrmudbhaavyte| ato mahArAja ! yathA nyAyazrIkaraNaikasaMmatyA'saddarzanavyavasthA vRddhi prAmoti tava sabhAyAM tathA vidhIyatAm' / rAjJA ca laghUkRtasvapaNDitamanodAnandamukhakAlimAvalokanocchalitamAnasikaduHkhenApi nyAyavicArapravINapArzvasthitaprabhUtapradhAnalokoparodhAt svakIyapArigrahikahastena lekhayitvA dattaM jayapatraM zrIjinapAlodhyAyAnAM hste| upAdhyAyaizca dharmalAbhAzIrvAdadAnapUrvakaM bahulamupazlokito mahArAjAdhirAjazrIpRthvIcandraH / tataH sthAnAdutthAya prAtaH kSaNe paMcazabdavAdanAdivapinapUrvakaM gRhItajayapatrAH saparivArAH zrIjinapAlopAdhyAyAH samAgatAH zrIpUjyAnAM smiipe| zrIpUjyaizca svaziSyaniSpAditajinazAsanaprabhAvanodbhUtaprabhUtapramodAnmahAsaMbhrameNAlApitAH shriimdupaadhyaayaaH| saM0 1273 jyeSThavadi 13 zAntinAthajanmakalyANake kAritaM ca vardhApanakamAnandabharanirbhareNa tatratyasamudAyena / 64. saM0 1274 bRhadvArAdAgacchadbhirantarA bhAvadevamunirdIkSitaH / sA0 thiradevaprArthanayA dAridrerake caturmAsI Page #74 -------------------------------------------------------------------------- ________________ 27 yugprdhaanaacaarygurvaavlii| kRtA / tatrApi nandayaH pUrvavat / saM0 1275 jAvAlipure jyeSThasudi 12 bhuvanazrIgaNinI-jagamati-maGgalazrIsAdhvItrayeNasaha vimalacandragaNi-padmadevagaNI dIkSitau / saM0 1277 zrIprahlAdanapure prabhUtAH prabhAvanAH kRtA / anyadA nAbhyadhastanapradezodbhUtagranthidoSotthitavedanAvazasaMjAtamUtrasaMgraharogasatkakaSTAdAtmana AyuSo gamanamavagamya zrIpUjyairdattA yathocitA zikSA caturvidhasyApi saMghasya / mithyAduSkRtaM ca dattvA bhaNitaM ca saMghasyAgre-'saMghena manomadhye kA'pyanivRtina kAryA-yajhoridAnI kathaM bhaviSyati,yato yeSAM prANenAnekailokaiH samamAsphAlyAsphAlyoktaM te devIbhUtA iti / yataH pazcAdapi zrIsarvadevasUri-zrIjinahitopAdhyAya-zrIjinapAlopAdhyAyA vayamiva sarveSAmapyuttaraM dAtuM kSamAH, yuSmAkaM manorathAn pUrayituM samarthAH santi / tathA vAcanAcAyasaraprabha-kIrticandra-vIraprabhagaNi-sumatigaNinAmAnazcatvAraH ziSyA mahApradhAnA niSpannA vartante / yeSAmekaiko'pyAkAzasya patato dharaNe kSamaH / paramasmAkaM khakIyapadayogyaM paribhAvayatAM vIraprabhagaNiH samAgacchati / vayamapi sAsprataM sAbAdhA vartAmahe / ato yadi saMghaH kathayati tadidAnImapi svakIyapade vIraprabhagaNimupavezayAmaH' / zokaharSaprakarSAkulacittena saMpena vijJaptAH zrIpUjyAH, yathA-'svAmin ! yayuSmAkaM paribhAvayatAM samAgacchati tadasmAkaM pramANam , paramidAnImautsukyena kriyamANamAcAryapadasthApanamatizobhAyuktaM na saMbhAvyate / ato yadi yuSmAkaM niropo bhavati tadAtratyasamudAyalekhadarzanasamAgatasamastadezavAstavyakharatarasamudAyairAnandabhareNa sthAne vidhIyamAnAsu mahatIpUtsapiNISu vIraprabhagaNerAcAryapadasthApanA mahAvistareNa kAryate / zrIpUjyairuktam-'yatsamudAyasya pAlocayataH samAgacchati tatpramANam' / tadanantaraM samastalokakSamitakSAmaNapUrvakamanazanavidhinA nikhilalokacetasi camatkAraM kRtA [saM0 1277 ASADha sudi 10] divaM gatAH shriijinptisuuryH| 65. tadanantaraM zrIpUjyavirahocchalitaparamaduHkhena zUnyAntaHkaraNenApi pAzcAtya[kRtya] kRte zrIpUjyAnanekamaNDapikAmaNDite vimAne'dhyAropya sthAne sthAne ca vAravilAsinIbhistatkAlasukhadena vareNa hRdayArdIkaraNapravINamegharAgAdizokarAgeNa daivopAlambhAdyarthanibandhanamadhumadhurepu gIteSu gIyamAneSu ucchAlyamAneSu ca nAnAvidheSu bahuSu vanaphalepu, paJcazabdeSu ca vAdyamAneSu netumArebhe samastalokasahitena caturvidhena saMghena / ___ atrAntare kaNapIThamadhye sAvAdhazarIrazrIpUjyavArtAzravaNAduttAlIbhUya jAvAlipurAdAgataH pradhAnasAdhusahitaH zrIjinahitopAdhyAyaH / sa ca tatra tAdRgavasthAn zrIpUjyAnavalokya zokabharavihvalIbhavanmAnasena zrIpUjyaguNagaNamaraNapUrvaka nAnAprakArAn vilApAna kRtu pravRttaH / yathA zrIjinazAsanakAnanasaMvaddhivilAsalAlase vstaa| hA zrIjinapatisUre !, kimetadasamaJjasamavekSe ? // [59] jinapatisUre ! bhavatA shriipRthviiraajnRpsdaasrsi| padmaprabhAsivadane nAramiva jayazriyA sArdham // mathitaprathitaprativAdijAtajaladheH prabho ! samudRtya / zrIlaMghamanaHkuNDe nyadhAt tvamAnandapIyUSam / / budhabuddhicakravAkI SaTtarkAsariti tarkacakreNa / krIDati yatheccha mudite jinapatisUre ! tvayi dineshe|| tava divyakAvyadRSTAvekavidhaM saumanasyamullasati / drAk sumanasAM ca tatpratipakSANAM ca prabho ! citram // dhAtuvibhaktyanapekSaM kriyAkalApaM tvananyasAdhyamapi / yaM sAdhayat jinapate ! camatkRte kasya no jAtaH // [64] Page #75 -------------------------------------------------------------------------- ________________ kharataragacchAlaMkAra mayi sati kIhak cAsannayamatra kaviriti nAma vahatIti / roSAdasurAcArya jetuM ki jinapate ! svaragAH 1 // [65] bhagavaMstvayi divi gacchati harSAttvadabhimukhamakSatAH kSiptAH / suraramaNIbhirmanye sArIbhUtAsta evAbhre / / [66] indrAnurodhavazatomadhye svarge yayau bhavAnittham / jinapatisUre ! santo dAkSiNyadhanA bhavanti ytH|| vAmapadaghAtalagnendrANyavatAritazarAvapuTakhaNDAH / svAzrIvivAhakArya tava nUnaM divyuDUbhUtAH // jinajananadinasnAnAdhAnecchAtaH kimAkulIbhUya / tvaM paJcatvaM prAptaH surapativajinapatirbhagavAn ? // tvadabhimukhamiva kSiptAnAzAnArIbhirakSatAn nUnam / upabhoktuM viyadajire vicarati candro marAla iva // nAstikamatakRdamaragurujayanAyevAsi jinapate ! svrgaaH| parametajjagadadhunA vinA bhavantaM kathaM bhAvi ? // hA ! hA! zrImajjinapatisUre ! sUre tvyiitthmstmite| ahaha kathaM bhavitA nIticakravAkI varAkIyam // karataladhRtadInAsye zrIzAsanadevi ! mA kRthAH kaSTam / yanmanye tava puNyairjinapatisUridivamayAsIt / / re daiva ! jaganmAtuH zrIvAgdevyA api tvayAtrepi / nA manye yadamuSyAH sarvasvaM jinapatirahAri // [74] ityAdizokavilApabharocchalitamUrchAvasAne ca dhairyAlambanapUrvakaM zrIpUjyapAdau vanditvA pAzcAtyakaraNArtha taiH saha zuddhe sthaMDile jagAma saparivAraH zrIjinahitopAdhyAyaH / tatra ca kRtyaM samastamapi kRtvA svopAzrayagamanapUrvakaM zrIgautamasvAmigaNadharAdimahApuruSacaritotkIrtanena sakalamapi lokamAhlAdayati sma / tatazcaturmAsI kRtA jaavaalipure| 66. tataH kAlAntare zrIsaMghena saha zrIjAvAlipure zrIjinahitopAdhyAya-zrIjinapAlopAdhyAyAdipradhAnasAdhusamanvitaH zrIsarvadevasariH samastasaMghasammatyA zrIjinapatisarigurUpadiSTarItyA''cAryapadopayogiSaTtriMzadguNakalitasaubhAgyabhAjanamupAdeyavAkyaM dazavidhayatidharmAdibhRtakSamAkelibhavanaM vIraprabhagaNiM bhaktibharasamAgatasamastadezavAstavyabhavyalokasaMdhaiH sthAne sthAne maNDiteSu satrAgAreSu, dIyamAneSu rAsakeSu, gIyamAneSu yugapradhAnaguru [...............] amArighopaNAyAM niSpAdyamAnAyAm , sahasrasaMkhyadravyArpaNena yAcakavAJchAsu pUryamANAsu, pradhAnarUpaveSalakSmyA zakreNa saha spardhamAneSu lokeSu, mahAmithyAdRSTibhirapi nirantaraM prazasyamAne jinazAsane, svasvadevAvahelApareSvapareSu darzaneSu, kharataramArgasatkavirudAvalI paThatsu bhaTTalokeSu, nAnAvidhAsvAzissu dIyamAnAsu, talikAtoraNAdizobhAbhUSite zrImahAvIradevabhavane tIrthaprabhAvanAnimittaM zrIjinapatisUripaTTe mAghasudi 6 upavezayAmAsa / kRtaM ca tasya pUrvagurUpadiSTaM zrIjinezvarasUririti nAma / AnandabharanirbhareNa ca saMghena kAritA mahatyutsarpaNA / Page #76 -------------------------------------------------------------------------- ________________ yugapradhAnAcAryagurvAvalI / 49 67. zrIjinezvarasUrINAM ca saMkSepavAcaneyam - saM0 1278 mAgha sudi 6, zrImajinezvarasUrINAM padasthApanA / mAgha sudi 9, yazaH kalazagaNi- vinayarucigaNi-buddhisAgaragaNi-ratnakIrttigaNi-tilakaprabhagaNi-ratnaprabhagaNyamarakIrtigaNi [ nAmAna: ] te sapta sAdhavo dIkSitAH zrIjAbAlipure / zrImAle sA0yazodhavalena saha vihRtya jyeSTha sudi 12, zrIvijaya- hemaprabha-zrItilakaprabha-zrIvivekaprabha- cAritramAlAgaNinI - jJAnamAlA [gaNinI] - satya mAlAgaNinInAM dIkSA / ASADha sudi 10, punaH zrIzrImAle sA0 jagaddharasatkasamavasaraNa pratiSThA zrI zAntinAthasthApanA ca / zrIjAvAlipure devagRhaprArambhazca / jAvAlipure 1279 mAgha sudi 5, arhadattagaNi-viveka zrIgaNinI- zIlamAlAgaNinI- candramAlAgaNinI-vinayamAlAgaNinInAM dIkSA / zrImAle 1280 mAgha sudi 12, zrI zAntinAthabhavane dhvajAropaH / zrIRSabhanAtha - zrIgautamasvAmi- zrIjinapatirimeghanAda kSetrapAla padmAvatIpratimAnAM pratiSThA / phAlguna vadi 1, kumudacandra kanakacandra- pUrNa zrIgaNinI- hemazrIgaNinInAM dIkSA | vaizAkha sudi 14, zrIprahlAdanapure sakalanagare (?) stUpe jinapatisUripratimA sthApitA, vistareNa zrIjinahitopAdhyAyadvAreNa / saM0 1281 vaizAkha sudi 6, jAvAlipure vijayakIrti udayakIrtti guNasAgara - paramAnanda - kamalazrIgaratri dIkSA | jyeSTha sudi 9, jAvAlipure zrImahAvIrabhavane dhvajAropaH / 1283 mAgha vadi 2, bADamerau zrI RSabhadevabhavane dhvajAropaH / mAgha vadi 6, zrIsUraprabhopAdhyAyapadaM maGgalamatigaNinyAH pravartinIpadaM ca, vIrakalazagaNi-nandivadhana- vijayavardhanagaNidIkSA / 1284 vIjApure zrIvAsupUjya devasthApanA, ASADha sudi 2, amRtakIrtigaNi- siddhakItiMgaNi cAritra sundarigaNinI-dharmasundarigaNinIdIkSA / saM0 1285 jyeSTha sudi 2, kIrtikalazagaNi-pUrNakalazagaNiudaya zrIgaNinIdIkSA | jyeSTha sudi 9, vIjApure zrIvAsupUjyabhavane jalAnayanAdimahaddharjyA dhvajAropaH / 1286 phAlgu na vadi 5, vIjApure vidyAcandra - nyAyacandrA 'bhayacandragaNidIkSA / 1287 phAlguna sudi 5, prahlAdanapure jayasena - devasena- prabodhacandrAzoka candragaNi- kulazrIgaNinI - pramoda zrIgaNinIdIkSA / 1288 bhAdrapada sudi 10, stUpadhvajapratiSThA zrIjAbAlipure | Azvina sudi 10, stUpe dhvajAropaH prahlAdanapure sAdhubhuvanapAlena samudAyasahitena rAjaputra zrIjagasIhasAnnidhyena mahAmahotsavena kAritaH zrIjinapAlodhyAyadvAreNa / pauSa sudi 11, jAbAlipure zaraccandra - kuzalacandrakalyANakalaza-prasannacandra - lakSmItilakagaNi- vIratilaka - ratnatilaka - dharmamati- vinayamatigaNinI- vidyAmatigaNinI - cAritramatigaNinIdIkSA | citrakUTe jyeSTha sudi 12, ajita sena- guNasena - amRtamUrti-dharmamUrti rAjImatI hemAvalI- kanakAvalI-ratnAvalIgaNinI-muktAvalIgaNinIdIkSA / ApADha vadi 2, zrIRSabhadeva - zrI neminAtha - zrI pArzvanAthapratiSThA sAdhulakSmIdhara- sA0rAhlAbhyAM kAritA / sahasra 8 lakSmIdhareNa vaicitAH (vyayIkRtAH) / rAjanikhAneSu vAdyamAneSu jalAnayanam / 1289 ujjayanta-zatruJjaya stambhanakatIrtheSu yAtrA Tha0 azvarAja sA0 rAlhA sAhAyyena kRtA / stambhatIrthe ca vAdiyamadaNDanAmadigambaravAdinA [ saha] paNDita goSThI / mahAmAtya zrIvastupAlasya saparivArasya zrI pUjyAnAM saMmukhAgamanena prabhAvanA ca / 1291 vaizAkha sudi 10, jAvAlipure yatikalaza-kSamA candra-zIlaratna - dharmaratna - cAritraratna - meghakumAragaNi abhayatilakagaNi-zrIkumAra - zIlasundarigaNinI- candana sundaridIkSA / jyeSTha vadi 2, mUlArke zrIvijayadevasUrINAmAcAryapadam / 1294 zrIsaMghahitopAdhyAyasya padam / 1296 phAlguna vadi5, prahlAdanapure pramoda mUrti-prabodhamUrti devamUrtigaNInAM maha dIkSA / jyeSTha sudi 10, zrIzAntinAthapratiSThA, sAmprataM pattana upaviSTo'sti / 1297 caitrasudi 14, devatilaka-dharma tilakadIkSA prahlAdanapure / 1298 vaizAkha 11, jAbAlipure svarNadaNDe dhvajAropo maha0 kuladhareNa samudAya sahitena vasAya guNacandreNa kAritaH / 1299 prathamAzvina vadi 2, mahAmatrikuladharasya sakalarAjalokanagaralokAzcaryAmbhodhiprollAsapArvaNendusodareNa mahAmahotsavena dIkSA, tasya ca kulatilakamuniriti nAma saMjAtam / 1304 vaizAkhasudi 14, vijayavardhana gaNerAcArya padasthApanA, jinaratnAcArya iti nAma / trilokahita - jIvahita-dharmAkara-harSadatta-saMghapramoda-vivekasamudra - devagurubhakta cAritragiri- sarvajJabhakta- trilokAnandadIkSA / 1305 ASADha sudi 10, zrImahAvIra - zrI RSabhanAtha yu0 gu0 7 Page #77 -------------------------------------------------------------------------- ________________ 50 kharataragacchAlaMkAra zrIneminAtha-zrIpArzvanAthabimbAnAM nandIzvarasya ca prahlAdanapure pratiSThA / ___iti zrIjinacandramUri-zrIjinapatimUri-zrIjinezvarasUrisatkasajanamanazcamatkAriprabhAvanAvA nAmaparimitatve'pi tanmadhyavattinyaH katicit sthUlAH sthUlA vArtAH zrIcaturvidhasaMghapramodArtham / dillIvAstavyasAdhusAhulisuta sA0 hemaabhyrthnyaa| jinapAlopAdhyAyairitthaM grathitAH svaguruvArtAH // lokabhASAnusAriNyaH sukhayodhyA bhvntytH| ityekavacanasthAne vA'pi [ca] bahaktirapi // [76] bAlAvabodhanAyaiva sandhyabhAvaH kcitkRtH| iti zuddhikRccetobhiH sadbhijJeyaM svacetasi // [77] buddhaye zuddhaye jJAnavRddhayai janasamRddhaye / caturvidhasya saMghasya bhaNyamAnA bhavantvataH // [78] // uddezato graM0 (?) 124 // 68. saM0 1306 jyeSTha sudi 13, zrIzrImAle kunthunAthAranAthapratimApratiSThA / dvitIyavelAdhvajAropaNaM ca kAritaM sA0 dhIdhAkena / saM0 1309 zrIprahlAdanapure mArgazIrSa sudi 12, samAdhizekhara-guNazekhara-devazekhara-sAdhubhakta-vIravallabhamunInAM tathA muktisundarisAdhvIdIkSA / tasminneva varSe mAgha sudi 10, zrIzAntinAtha-ajitanAtha-dharmanAtha-vAsupUjyamunisuvrata-sImandharasvAmi-padmanAbhapratimAyAH pratiSThA kAritA ca sA0 vimalacandrAhIrAdisamudAyena / tathA hi-sAdhuvimalacandreNa zrIzAntinAtho nagarakoTTaprAsAdastho mahAdravyavyayena pratiSThApitaH, ajitanAtho bala0sAdhAraNena, dharmanAtho vimalacandraputrakSemasiMhena, vAsupUjyaH sarvazrAvikAbhiH, munisuvrato goSThikathehaDena, sImandharasvAmI goSThikahIrAkeNa, padmanAbho mahAbhAvasAreNa hAlAkena zrIprahlAdanapure / tasminneva saMvatsare vAgbhaTamerau zrIAdinAthazikharopari svarNadaNDasvarNakalazau pratiSThApitau, sahajAputreNa vatthaDena mahotsavena ca tatra gavA''ropitau / ____ saM0 1310 vaizAkha sudi 11, zrIjAvAlipure cAritravallabha-hemaparvata-acalacitta-lobhanidhi-modamandira-gajakIrti-ratnAkara-gatamoha-devapramoda-vIrANanda-vigatadoSa-rAjalalita-bahucaritra-vimalaprajJa-ratnanidhAnA iti pazcadaza sAdhavaH kRtaaH| cAritravallabha-vimalaprajJau pitR-putraavetnmdhyaajjnyeyau| tasminneva vaizAkhe 13 svAtinakSatre zanau vAre zrImahAvIravidhicaitye rAjazrIudayasiMhadevAdirAjalokasamAgame maha jaitrasiMhe rAjamAnye sati zrIprahlAdanapurIya-vAggaDIyapramukhasarvasamudAyamelApake sati caturviMzatijinAlaya-saptatizata-saMmeta-nandIzvara-tIrthakaramAtR-hIrAsatkazrIneminAthaujjayinIsatkazrImahAvIra-zrIcandraprabha-zAntinAtha zre0haripAlasatkasudharmasvAmi-zrIjinadattamUri-sImandharasvAmi-yugamandharakhAmiprabhRtinAnApratimAnAM mahAmahotsavena pratiSThA jjnye| pramodazrIgaNinyA mahattarApadaM ca lakSmInidhinAma kRtam , jJAnamAlAgaNinyAH pravartinIpadam / ____saM0 1311 vaizAkha sudi 6, zrIprahlAdanapure zrIcandraprabhasvAmividhicaitye zrIbhImapallIprAsAdasthitazrImahAvIrapratimA sAdhubhavanapAlena mahAmahotsavena nijabhujopArjitadravyavyayena prtisstthaapitaa| zrIRSabhanAthaH samudAyena, anantanAtho bohitthena, abhinandano molhAkena, vAgbhaTamerunimittaM zrIneminAtha AmbAsahodareNa bhAvasAreNa kelhaNena, zrIjinadattamUripratimA haripAlalaghubhrAtrA zre0 kumArapAlena / zrIprahlAdanapure zrIjinapAlopAdhyAyAnAmanazana pUrva dyogamanam / saM0 1312 vaizAkha sudi 15, caMdrakIrtigaNerupAdhyAyapadaM zrIcandratilakopAdhyAya iti nAma kRtam , vAcanA Page #78 -------------------------------------------------------------------------- ________________ yugprdhaanaacaarygurvaavlii| cAryapadaM prabodhacandragaNi-lakSmItilakagaNyozca saMjAtam / tadanantaraM jyeSTha vadi 1, upshmcitt-pvitrcittaacaarnidhi-triloknidhidiikssaa| ___saM0 1313 phAlguna sudi 4, zrIyA(jA)vAlipure svarNagiryupari mahAprAsAde vAhitrikoddharaNapratiSThApitazrIzAntinAthasthApanA / caitra sudi 14,kanakakIrti-vibudharAja-rAjazekhara-guNazekhara-jayalakSmI-kalyANanidhi-pramodalakSmIgacchavRddhidIkSA / anantaraM vaizAkha vadi 1, zrIajitanAthapratimA prtisstthaapitaa| padrU-mUligAbhyAM bahudravyavyayena sthApitA dvitIyadevagRhe / tataH prahlAdanapure ApADha sudi 10, bhAvanAtilaka-bharatakIrtidIkSA / zrIbhImapallayAM ca tasminneva dine zrImahAvIrasthApanA ca / / saM0 1314 mAgha sudi 13, kanakagiryuparinirmApitapradhAnaprAsAdopari dhvjaaropH| zrIudayasiMharAjaprasAdapUrvakaM nirvighnaM saMjAtaM / ASADha sudi 10, sakalahita-rAjadarzanasAdhvorbuddhisamRddhi-Rddhisundari-ratnavRSTisAdhvInAM ca zrIprahlAdanapure mahAvistareNa prvrjyaa| ___ saM0 1316 zrIjAvAlipure mAgha sudi1, dharmasundarigaNinyAH pravartinIpadam / mAgha sudi 3, pUrNazekhara-kanakakalazayoH pravrajyA / mAgha sudi6, svarNagirau zrIzAntinAthaprAsAde svarNakalaza-svarNadaNDAropaNaM padrU-mUligAbhyAM zrIcAcigadevarAjye kAritam / ApADha sudi 11, zrIvIjApure zrIvAsupUjyajinamandire varNakalaza-varNadaNDadhvajAropaNaM vizegheNa zrIsomamatriNA kAritam / ___ saM0 1317 mAgha sudi 12, lakSmItilakagaNerupAdhyAyapadaM mahA padmAkarasya dIkSA ca / mAgha sudi 14, zrIjAvAlipurAlaGkArazrImahAvIrajinendraprAsAdacaturviMzatidevagRhikAsu svarNakalaza-svarNadaNDadhvajAnAmAropaNaM sarvasamudAyena kAritam / phAlguna sudi 12, zrIzAntanapure zrIajitasvAmiprAsAde dhvajapratiSThAropau vA0 pUrNakalazagaNidvAreNa / zrIbhImapallayAM zrImaNDalikarAjye daNDAdhipatizrImIlagaNa (sIlaNa ?) sAnnidhyena anekaprahlAdanapurAdisamudAyamelakena sA0khImaDasuta sA0 jagaddhara-tadaGgajaratna sA0 bhuvanena samudAyasahitena maharyA, vaizAkha sudi 10 dazamyAM somavAre, zrImahAvIrakevalajJAnamahotsavadine, mandiratilakanAmazrIvardhamAnajinaprAsAdazikhare svarNadaNDa-svarNakalazapratiSThA tayoradhyAropazca kAritaH / tathA zreSThiharipAlena tadbhAtrA zreSThikumArapAlena zrIsarasvatIpratimA anavadyavidyAcakravartikalpA zazAGkazubhraprabhA'nalpA sakalasaMghasubuddhipradAyinI ekapaJcAzadaGgulapramANA maharyA pratiSThApitA / aGgulikatriMzatpramANA zrIzAntinAthapratimA sA0 rAjadevena, RSabhanAthapratimA mUladeva-kSemandharAbhyAm , zrImahAvIrapratimA sAvadevaputreNa pUrNasiMhena, AjaDasutaboghAkena zrIpArzvanAthapratimA, dhArasiMhena zrIpArzvanAthapratimA bhImabhujabalaparAkramakSetrapAlabimbaM ca, zrIRSabhanAtha mahAvIrapratime pUnANIUdAkena, caturviMzatipaTTAjitapratime sA0 bAlacandreNa, zrI. RSabhanAthapratimA zreSThidhAndhalena bhAvaDasutena, zAntinAthapratimA vo0 zAntigena, zrIRSabhanAthapratimA AsaNAgena, mahAvIrapratimAtrayaM sADhalaputradhanapAlena, vasA0 bhojAkena zAntinAthapratimA, zreSThiharipAla-kumArapAlAbhyAM jinadattamarimUrti-candraprabhasvAmipratime, rUpacandrasutanarapatinA zrIneminAthavimbaM, stambha0 dhanapAlena, caNDe0 vIjAkena, ambikApratimA samudAyena / dvAdazyAM saumyamUrti-nyAyalakSmIdIkSA / saMvata 1318 paupa sudi 3, saMghabhaktasya dIkSA dharmamUrtigaNecinAcAryapadaM ca / saM0 1319 mArga0 sudi 7, abhayatilakagaNerupAdhyAyapadam / tasminneva varSe zrIabhayatilakopAdhyAyaH paM0 devamUrtyAdisAdhuparivRtairujayinyAM vihRtya tapomatIyaM paM0 vidyAnandaM nirjitya prAsukaM zItalaM jalaM yatikasya[kalpata ?] iti siddhAntabalena vyavasthApya ca jayapatraM gRhItam / tasya ca prahlAdanapurAdiSu vistareNa praveza Page #79 -------------------------------------------------------------------------- ________________ kharataragacchAlaMkAra kotsavaH / saM0 1319 mAgha vadi 5, vijayasiddhisAdhvyA dIkSA / mAgha vadi 6, zrIcandraprabhasvAmipratimA ajitanAthapratimA sumatinAthapratimA zreSThibudhacandreNa mahAmahotsavena pratiSThApitA / zrIRSabhanAthapratimA sA0 bhuvanapAlena, dharmanAthapratimA jisadharasutena jIvigazrAvakeNa, supArzvapratimA ratna-pethaDazrAvakAbhyAm , zrIjinavallabhasU rimUrtiH siddhAntayakSamUrtizca zreSThiharipAla tadbhAtazreSThikumArapAlAbhyAm / zrIpattane zrIzAntinAthadevaprAsAde akSatatRtIyAyAM daNDakalazAropaH sA0 abhayacandreNa kaaraapitH| saM0 1321 phAlguna sudi 2, gurau cittasamAdhi-kSAntinidhisAdhvyordIkSA / saM0 1321 phAlguna vadi 11, zrIprahlAdanapure AlayapratimAtrayasya daNDasya ca pratiSThA kArayitvA jesalameravAstavyasamudAyena sA0 jasodhavalakArite devagRhazikhare jesalamerau jyeSTha sudi 12 zrIpArzvanAthasya sthApanA daNDadhvajAropazca kAritaH / saM0 1321 jyeSTha sudi 15, cAritrazekhara-lakSmInivAsa-ratnAvatArasAdhavo dIkSitA vikramapure / ___ saM0 1322 mAgha sudi 14, tridazAnanda-zAntamUrti-tribhuvanAnanda-kIrtimaNDala-subuddhirAja-sarvarAja-vIrapriyajayavallabha-lakSmIrAja-hemasenanAmAno daza sAdhavaH, muktivallabhA-nemibhakti-maGgalanidhi-priyadarzanAbhidhAnAzcatasraH sAdhvyazca kRtaaH| zrIvikramapure vaizAkhasudi 6 vIrasundarI sAdhvI ca / __ 1323 mArga0 vadi 5, nemidhvajasAdhuH, vinayasiddhi-AgamavRddhisAdhvyau ca kRtaaH| jAvAlipure, saM01323 vaizAkha sudi 13, devamUrtigaNervAcanAcAryapadam ; dvitIyajyeSTha sudi 10, jesalameruzrIpArzvavidhicaityAropArtha svarNadaNDa kalazayoH sA0 nemikumAra-sA0 gaNadevakAritayoH pratiSThA; vivekasamudragaNecinAcAryapadasthApanA ca kRtA / ApADha vadi 1, hIrAkarasAdhuH kRtH| saM0 1324 varSe mArga0 vadi 2 zanau, kulabhUSaNasAdhu-hemabhUSaNasAdhudvayam , anantalakSmI-vratalakSmI-ekalakSmIpradhAnalakSmI iti sAdhvIpazcakaM (catuSTayaM ?) ca mahA zrIjAvAlipure kRtam / ___ saM0 1325 vaizAkha sudi 10, zrIjAvAlipure zrImahAvIravidhicaitye zrIprahlAdanapurIya-stambhatIrthIya-zrImedapATIya-zrIuccIya-zrIvAggaDIyapramukhasarvasamudAyamelApake vratagrahaNa-mAlAropa-samyaktvAropa-sAmAyikAropAdinandI mahAvistareNa saMjajJe / tatra gajendravala iti sAdhuH, padmAvatIti sAdhvI ca kRtA / tathA vaizAkha sudi 14, zrImahAvIravidhicaitya eva caturviMzatijinabimbAnAM caturviMzatidhvajadaNDAnAM sImandharasvAmi-yugamandharasvAmi-bAhu-subAhubimbAnAm , anyeSAM ca prabhUtabimbAnAM mahAvistareNa pratiSThA jajJe / tathA jyeSTha vadi 4, suvarNagirau zrIzAntinAthavidhicaitye catuviMzatidevagRhikAmadhye teSAmeva caturviMzatijinavimbAnAM sImandharasvAmi-yugamandharasvAmi-bAhu-subAhubimbAnAM sarvasamudAyamelakena mahAmahotsadena vistareNa sthApanAmahotsavaH saMjAtaH / tatraiva ca dine dharmatilakagaNeAcanAcAryapadam / tathA vaizAkha sudi 14, zrIjesalamerau zrIpArzvanAthavidhicaitye sA0 nemikumAra-sA0 gaNadevakAritayoH suvarNadaNDasuvarNakalazayoH savizeSamahotsavo vistareNa saMjAtaH / 69. saM0 1326 varSe, sA0 bhuvanapAlasuta sA0 abhayacandraviracitena, maM0 ajitasuta maM0 dedAsuzrAvakAGgIkatapacchevANaprAgbhAreNa, sA0abhayacandra-mahaM0 ajitasuta mahaM0dedA-sA rAjadeva-zreSThikumArapAla sAnImbadevasutasA. zrIpati-sA0 mUliga-sA0 dhanapAlapramukheNa caturdigbhavena vidhisaMghena saha tadgADhAbhyarthanayA zrIzatruJjayAditIrthayAtrArtha zrIjinezvaramariguruSu zrIjinaratnAcArya zrIcandratilakopAdhyAya-kumudacandraprabhRtisAdhu 23 paryupAsyamAneSu, zrIlakSmInidhimahattarApramukhasAdhvI13parivRteSu, caitra vadi13,zrIprahlAdanapurAt pracaliteSu,sthAne sthAne zrIvidhisaMghe camatkArakAriNI vidhimArgaprabhAvanAM kurvANe zrItAraNamahAtIrthe mahaM0 dedAkena draM0 1500 indrapadam , pUnAkasutena sA0 pethaDena Page #80 -------------------------------------------------------------------------- ________________ yugapradhAnAcAryagurvAvalI / draM0 400 mantripadam , kulacandrasutavIjaDena draM0 100 sArathipadam , sA rAjAkena naM0 110 bhANDAgArikapadam , mahaM dedAzrAvikAdvayena draM0 300 AdhacAmaradhAripadam , sA0 jayadeva-tejapAlabhAryAbhyAM pAzcAtya cAmaradhAripadaM tilakena; tejapAlena 90chatradharapadaM mahAmahotsavena gRhItam / zrIvIjApure zrIvAsupUjyavidhicaitye sA0 zrIpatinA daM0 316 mAlA gRhItA / drammasahasra 3 Ayapade jAtAH / zrIstambhanakamahAtIrthe bahuguNabhrAtrA thakaNena draM0616 indrapadam , sAkariyAsahajapAlena draM0140 matripadam , sA0pAsUzrAvakeNa draM0232 cAmaradhAricatuSkapadam , draM080 pratIhArapadaM sAMgaNaputreNa, daM070 sArathipadaM pAsaputreNa, bhAM0 rAjAkaputranAvandhareNa draM0 80 bhANDAgArikapadam , bahuguNena draM0 40 chatradharapadam , kA pArasaputrasomAkena draM0 50 sthagikAvAhakapadaM gRhItam / sarvasaMkhyayA padeSu draM0 1308, Ayapade 5000 saMghena saphalIkRtAni / zrIzatruJjayamahAtIrthe sA0 mUligena draM0 1474 indrapadam , mahaM0 dedAkaputramahaM0 pUnasIhena daM0 800 matripadam , bhAM0 rAjAputraisalena draM0 420 bhANDAgArikapadaM gRhItam / sAlAkena 274 pratIhArapadam , mahaM0 sAmantaputrAlaNasiMhena 224 sArathipadam , sA0 dhanapAlaputradhIndhAkena 116 chatradharapadam , cho0 dehaDena 280 pAraghiyapadam , padmasiMhena daM0 100 sthagikAvAhakapadam , bahuguNena 450 AdhacAmaradhAripadam , bhAM0 rAjAkena 100, sAM0rUvAkena 100 pAzcAtya cAmaradhAripadam / sarvAgreNa padeSu 5338 / sA0 pAsUzrAvakeNa 38 lepyamayamUlanAyakayugAdidevamukhodghATanamAlA, sA0 padrUsutasAhudAhaDena 304 mUlanAyakayugAdidevamAlA, mahaM dedAjananyA hIralazrAvikayA 500 marudevIsvAminImAlA, sA0rAjadevajananyA tIvI(?)zrAvikayA 140 puNDarIkagaNadharamAlA, tatputreNa mUlarAjena 170 kapardiyakSamAlA gRhItA / sarvasaMkhyayA''yapade daM0 17000 / ___ zrIuJjayantamahAtIrthe sA0zrIpatinAnaM0 2100 indrapadam, zreSThiharipAlaputrapUrNapAlena 616 mantripadam , pAsU zrA0 290 pratIhArapadam , bhAM0 rAjaputreNa ATAbhidhena 500 bhANDAgArikapadam , kAM0 manorathena 260 sArathipadam , sA0 rAjadevabhrAtRputreNa bhuvaNAkena 150 pArighiyapadam , sA0 rAjadevena pu0 salakhaNena 140 sthagikAvAhakapadam , dhanadevena 113 chatradharapadam , sA0 zrIpatinA 200 prathamacAmaradhAripadam , 85 caturthacAmaradhAripadam , ca / vai0sA0 bahuguNena 160 dvitIyacAmaradhAripadam , 90 tRtIyacAmaradhAripadaM ca / vai0 hAMsilasuta vai0 dehaDena 516 zrIneminAthamukhodghATanamAlA, sA0 abhayacandramAtrA trihuNa(?)pAlahIzrAvikayA 240 rAjImatImAlA, sA0 zrIpatimAtrA mohlAzrAvikayA 35 ambikAmAlA, pAlaNasutadevakumArega 144 sAmbamAlA, sA0 abhayacandraputravIradhavalena 180 pradyumnamAlA, sA0rAjadevabhrAtrA bholAkena 311 kalyANajayamAlA, sA0 pAsUbhaginyA rAsalazrAvikayA 250 zrIzatruJjayaRSabhadevamAlA, sA0 pAsUmAtrA pAlIzrAvikayA 124 marudevImAlA, sA0 UdAputramImasiMhena 108 puNDarIkamAlA, sA0 dhaNapAlena 116 avalokanAzikharamAlA, sA0 rAjadevabhrAtRguNadharaputravIjaDena 64 kapardiyakSamAlA gRhItA / evaM sarvAgreNa 7097 / zatruJjaye devabhANDAgAre uddezataH sahasra 20, ujjayante sahasra 17 sNjaataaH| zrIjinezvarasUribhiH zrIujjayante zrIneminAtharAjapurato jyeSThavadi.....prabodhasamudra-vinayasamudrasAdhudvayasya dIkSAmahotsavo mAlAropaNAdimahotsavazca kRtaH / tato devapattane patiyANairdattaM vAhikairmahatA vistareNa caturvidhasaMghasahitaH zrIjinezvarasUribhiH sakalaloka[hita]kAriNI caityaparipATI kRtA / sarve'pi patiyANAstatprabhuzca atirjitaaH| evaM sthAne sthAne mahAprabhAvanAkaraNataH saphalIkRtanijajanmasAmarthyena sampUrNamanorathena vidhimArgasaMghena saha tIrthayAtrAM vidhAya, ASADha sudi 9, sA0 abhayacandreNa devAlayasya zrIjinezvarasUripramukhacaturvidhasaMghasamanvitasya prave Page #81 -------------------------------------------------------------------------- ________________ 54 kharataragacchAlaMkAra zakamahotsavaH sakalanagarAlokacamatkArakArI [kRtaH] zrIprahlAdanapure mahatA vistareNa mahotsavena zrIjinezvaramarisuguruprasAdAnirvighnazreyase'stu / sumerau nirmarairapi sapadi jagme taruvarai TuMgavyA divyante salilanidhau cintaamnnignnaiH| kalau kAle vIkSyAnavadhimabhito yAcakagaNaM / na tasthau kenApi sthiramabhayacandrastu vijayI / [79] dhairya te sa vilokatAmabhaya ! yaH zailendra dhairyotmanA, gAmbhIryaM sa tavekSatAM jalanidhergAmbhIryamicchuzca yaH / bhaktiM devagurau sa pazyatu tava zrIzreNikaM yaH stute, yAtrAM tIrthapateH sa vettu bhavato yaH sa sAMpratI jJIpsati // [80] saM0 1328 vaizAkha sudi 14, zrIjAvAlipure sA0 kSemasiMhena zrIcandraprabhasvAmimahAbimbasya, mahaM pUrNasiMhena zrIRSabhadevasya, mahaM brahmadevena zrImahAvIrabimbasya pratiSThAmahotsavaH kAritaH / jyeSTha vadi 4, hemaprabhA sAdhvI kRtaa| saM0 1330 vaizAkha vadi 6, prabodhamUtiMgaNervAcanAcAryapadam , kalyANaRddhigaNinyAH pravartinIpadam / vaizAkha vadi 8, zrIsvarNagirau zrIcandraprabhasvAmimahAvigyaM zikharamadhye sthApitam / / 70. evaM pratidinacamatkRtavizvavizvacittAni naikAni saccaritrANi kurvantaH, zrImahAvIratIrtharAjatIrtha prabhAvayantaH, procchalaDhyApallahariraudrasaMsAramahAmbhodhimaJjajantujAtaM nistArayantaH, samastaprANiprAjyamanorAjyamAlAH kalpadruvatpUrayantaH, svavAkcAturItajitadevasUrayaH prabhuzrIjinezvarasUrayo lokottarajJAnasArabhANDAgArAH zrIjAvAlipurasthitAH svAntyasamayaM jJAtvA sarvasaMghasamakSaM saMkSepeNa svahastenAnekaguNamaNivipaNiM vA0 prabodhamUtrtigaNiM 1331 AzvinakRSNapaJcamyAM prAtaH svapade samasthApayat / zrIjinaprabodhasUririti nAma dduH| zrIprahlAdanapurasthitAn zrIjinaratnAcAryAnevamAdizazca yaccaturmAsyanantare sarvagacchaM samudAyaM ca melayitvA yuSmAbhiH pradhAnalagne yathAvidhi vistareNa [maripadasthApanA] kAryA / tataH zrIpUjyairanazanaM pratipannam / tadanantaraM vizeSataH zrImatpaJcaparameSThinamaskAramantrarAjaM dhyAyanto'nekA ArAdhanA guNayantaH sarvasacAna kSamayantaH zubhadhyAnAgramArUDhA AzvinakRSNaSaSThathA rAtriprathamaghaTikAdvaye gate zrIpUjyAH svargAGgaNavibhUpaNA babhUvuH / __tataH prabhAte samudAyena sarvarAjalokasahitena sthAne sthAne prekSaNIyake saMjAyamAne nAndItUrye vAdyamAne zrImatpUjyasaMskAramahotsavaH sarvajanacamatkArakaH kRtaH / tatra ca sarvasamudAyasahitena sA0 kSemasiMhena stUpaH kaaritH| 71. tatazcaturmAsyanantaraM zrIjinaratnAcAryAH zrIjinezvarasUrisugurUpadiSTazrIjinaprabodhasUrivistarapadasthApanAM cikIrSavaH zrIjAvAlipure samAgaman / tataH sarvadiksamudAyamelApake zrIcandratilakopAdhyAya-zrItilakopAdhyAya-vA0 padmadevagaNipramukhAnekasAdhumelApake ca pratidinaM dInAnAthaduHsthitalakSmIdAnazrIcaturvidhasaMghasatkAravidhAnAdiSu mahotsaveSu jagajanamanomayUratANDavADambarAmbhodhareSu bhavikalokairvidhIyamAneSu, saM0 1331 phAlguna vadi 8 khau, zrIjinaratnAcAryaiH zrIjinaprabodhasarINAM padasthApanA cakre / tataH zrIjinaprabodhasUribhiH phAlguna sudi 5, sthirakIrti-bhuvanakIrtimunI kevalaprabhA harSaprabhA-jayaprabhA-yazaHprabhAsAdhvyazca dIkSitAH / Page #82 -------------------------------------------------------------------------- ________________ 55 yugprdhaanaacaarygurvaavlii| ___saM0 1332 jyeSTha vadi 1, zukre zrIjAvAlipure sarvadezasamudAyamelApake mahAvistareNa sA0 kSemasiMhazrAvakotaMsena nami-vinamiparivRtazrIyugAdijina-zrImahAvIra-avalokanAzikhara-zrIneminAthavimbAn zAMva-pradyumnamUryoH zrIjinezvaramarimUrdhanadayakSamUrti-zrIsuvarNagiri-zrIcandraprabhasvAmi-vaijayantyAzca pratiSThA kAritA / zrIyoginIpuravAstavyadalikaharuzrAvakeNa zrIneminAthasya, sA0 haricandrazrAvakeNa zrIzAntinAthasya, anyeSAmapi prabhUtavimbAnAM pratiSThA jajJe / jyeSTha vadi 6, zrIsuvarNagirI zrIcandraprabhasvAmidhvajAropaH / jyeSTha vadi 9, stUpe zrIjinezvarasUrimUrteH sthApanA / taminneva dine vimalaprajJasyopAdhyAyapadam , rAjatilakasya ca vAcanAcAryapadam / jyeSTha sudi 3, gacchakIrti-cAritrakIrti-kSemakIrtimunayo labdhimAlA-puNyamAlAsAvyau ca diikssitaaH| ___ 72. saM0 1333 mAgha vadi 13, zrIjAvAlipure kuzalazrIgaNinyAH pravartinIpadam / atraiva saMvatsare sA0 vimalacandrasuta sA0 kSemasiMha-sA0 cAhaDaviracitena mantridedAsutamantrimahaNasiMhaniyUDhapacchevANaprAgbhAreNa sA0kSemasiMha -sA0 cAhaDa-sA0 hemacandra-zreSThiharipAla-yoginIpuravAstavya sAjeNUsuta sA0 pUrNapAla-sauvarNikadhAndhalasutasA0 bhIma-mantridedAputramantrimahaNasiMhapramukhena sarvadigbhavena vidhisaMghena saha tadgADhoparodhena zrIzatruJjayAdimahAtIrthayAtrAyai zrIjinaprabodhasUrisuguruSu zrIjinaratnAcAryeSu zrIlakSmItilakopAdhyAya-zrIvimalaprajJopAdhyAya-vA0 padmadevagaNi-vA0 rAjatilakagaNipramukha sAdhu 27 sevyamAnacaraNAravindeSu, pra. jJAnamAlAgaNinI-pra0kuzalazrI-pra0kalyANaRddhiprabhRtisAdhvI 21 parivRteSu, caitra vadi 5 zrIjAvAla(li)purAta prasthiteSu, sthAne sthAne zrIvidhisaMghasarvajanamanazcamatkArakAriNIM vidhimArgaprabhAvanAM vidadhAneSu, zrIzrImAle zrIzAntinAthavidhicaitye draM0 1474 vidhisaMghena sphliikRtaaH| ___ tathA zrIprahlAdanapurAdiSu vistareNa caityaparipATayAdinA prabhAvanAM vidhAya, zrItAraNatIrthe sA0 nImbadevasuta sA0 hemAkena draM0 1174 indrapadam , indraparivAreNa draM0 2100 mantryAdipadaM gRhItam / kalazAdyAyapade sarvasaMkhyayoddezato draM0 5274 vidhisaMghena saphalitAH / tathA vIjApure zrIvAsupUjyavidhicaitye uddezato daM0 sahasra 4 mAlAdigrahaNena zrIsamudAyena kRtArthA vidadhire / tathA zrIstambhanakamahAtIrthe goSThikakSemandharasuta go0 yazodhavalena draM01174 indrapadam / indraparivAreNa draM0 2400 mantryAdipadaM gRhItam / kalazAdyAyapade sarvasaMkhyayodezato I0 sahasra 7 saMghena kRtArthI cakrire / tathA bhRgukacche draM0 4700 samudAyena sthiriikRtaaH| tathA zrIzatruJjaye zrIyugAdidevacaitye yoginIpuravAstavya sA0pUnapAlena draM0 3200 indrapadam , indraparivAreNa draM0 sahasra 3 macyAdipadaM jagRhe / zreSThiharipAlena draM0 4200 pAhraghApade / uddezataH kalazAdyAyapade sarvAgreNa draM0 sahasra 25 zrIsaMghenA'kSayA nirmamire / tathA yugAdidevapurataH zrIjinaprabodhasUribhijyeSTha vadi 7 jIvAnandasAdhoH puSpamAlA-yazomAlA dharmamAlAlakSmImAlAsAdhvInAM ca dIkSAmahotsavo mAlAropaNAdimahotsavazca vistareNa vidhimArgaprabhAvanAya cakre / zrIzreyAMsavidhicaitye draM0 708, tathA ujjayante sA0 mUligasuta sA0 kumArapAlena draM0 750 indrapadam , indraparivAreNa 2150 mancyAdipadam / sA0 hemacandreNa svAmAtRrAjUnimittaM ,sahasra 2 neminAthamAlA jagRhe / uddezataH kalazAdyAyapade sarvAgreNa draM0 sahasra 23 zrIsaMghena shaashvtiikRtaaH| ___ evaM sthAne sthAne pravacanaprotsarpaNAkAriprabhAvanAvidhAnataH saphalIkRtanijajanma-dravya-kalAsAmarthana sampUrNamanorathena zrIvidhisaMghena saha mahAtIrthayAtrAM vidhAya sA0 kSemasiMhena zrIjAvAlipure ASADha sudi 14 zrIdevAlayasya zrIjinaprabodhasUripramukhacaturvidhasaMghasamanvitasya vidhimArgaprabhAvanayA nirvighnaM nirmApitaH pravezakamahotsavaH / samastasaMghapramodAyAbhavaccAcandrArkam / Page #83 -------------------------------------------------------------------------- ________________ kharataragacchAlaMkAra 73. saM0 1334 mArga sudi 13, ratnavRSTigaNinyAH pravartinIpadam / zrI bhImapallyAM vaizAkha vadi 5, zrInemi nAtha-zrIpArzvanAthavimbayoH, zrIjinadattasUrimUrte, zrI zAntinAthadeva gRhadhvajAdaNDasya ca sA0 rAjadevena, zrIgautamaskhAmimUrtteH sA0 vayajalena, pratiSThA mahotsavaH sarvasamudAya mela kena mahAmahotsavena kAritaH / vaizAkha vadi 9 maGgalakalasAdhodakSA | jyeSTha sudi 2, bADamerau bihAraH / saM0 1335 mArga0 vadi 4, padmakIrti - sudhAkalaza-tilakakIrtilakSmIkalaza- nemiprabha-hematilaka - nemitilakasAdhUnAM vistareNa dIkSA | 56 74 pauSa sudi 9, zrIcitrakUTe vihAraH / tasmitha dine sauvarNikadhAndhala- tatputra bhAM0 bAhaDazrAvakAbhyAM sakalarAjalokasakalanAgarikaloke......savistaraH pravezakamahotsavaH kAritaH / phAlguna vadi 5, zrIsamarasiMhamahArAjarAmarAjye pratyAsannanagara grAma samudAya melApake samasta brahmaloka - jaTAdhara - rAjaputra - pradhAnakSetra siMha - karNarAja pramukha rAjalokanAgarilokeSu madhyebhUya mahotsavaM kurvANeSu sarvadevagRhasatkeSu ekAdazasu meghADambara- chatreSu janitazobhAtizayeSu sthAne sthAne vyAptadiganteSu samucchaladvAdazavidhanAndIninAdeSu sampUrNavizvamanorathavitAne yathecchaM pravartamAne dAne jaganmanazcamatkArakArijalayAtrApUrvaM caturazItau zrImunisuvratasvAmi- yugAdideva - ajitanAtha - vAsupUjya vimbAnAm, zrImahAvIrasamavasaraNasya, sA0 dhanacandrasuta sA0 samuddhArakArita zrIpU ( sva ? ) rNagiri zrI zAntinAthavidhicaityasaMsthita zrIzAntinAthapittalAmaya samavasaraNasya, anyAsAM bahUnAM pratimAnAM zAmbamUrtti - daNDASTakasya ca vidhimArgajayajayAravakArakaH savistaraM pratiSThAmahotsavaH saMjAtaH / tasminneva dine caturazItau zrIyugAdideva - zrIneminAthayo H sthApanA | phAlguna sudi 5 caturazIta zrIyugAdideva - zrInaminAtha - zrIpArzvanAthAnAM zAmba-pradyumnamunyorabhvikAyAca prAsAdeSu cakka (tva ? ) rahaTTI ambikAyAzca dhvajAropamahotsavaH sakalarAjyadhurAdharaNadhaureya rAjaputra zrIara siMhasAnnidhyAt tIrthaprotsarpaNAkArI sampannaH / ete ca sarve mahAmahotsavAH sauvarNikadhAndhala - tatputraratnabhA0 bAhaDAbhyAM sakalasamudAyasahitAbhyAM prabhUtasvasvApateya saphalIkaraNena kAritAH / vadradahAgrAme zrIjinadattasUripratiSThite zrIpArzvanAthavidhicaitye sA0 AhrAkena mahaNa - jhAjhaNAdiputrasahitena kRtanavoddhAre citrakUTe pratiSThitasya daNDasya, phAlguna sudi 14, vistareNAdhyAropaH saMjAtaH / jAheDAgrAme caitra sudi 13, samyaktvAropAdinandimahotsavaH sA0 somalazrAvaNa sA0 kumaraprabhRtisvakuTumba sahitena savistaraH kAritaH / varaDiyAsthAne, vaizAkha vadi 6, zrIpuNDarIka - zrI gautamasvAmi- pradyumnamuni - jinavallabhasUri - jinadattasUri-jinezvarasUrimUrtInAM sarasvatyAzca savistarajalayAtrApUrva vistareNa nirvighnaM pratiSThA mahotsavaH, vaizAkha vadi 7, mohavijaya - munivallamodIkSA, hemaprabhagaNervAcanAcAryapadaM ca saMpannAni / 75. saM0 1336 jyeSThasudi 9 zrImatpUjyairyugapradhAna zrI AryarakSitacaritraM saMsmaradbhiH svapituH sAdhuzrIcandrasya prAntyasamayaM vijJAya zrIcitrakUTAnmahatA vegena zrIprahlAdanapure samAgatya tadbhAgyAkRSTadevapattanIyAdyanekakomalasaMghamahAmelApakena dInAnAthamanomanorathAn pUrayataH saptakSetryAM svaM svaM saphalIkurvataH prabhUtavasudAnapradAnena dvAdazavidhanAndIninAdavAda vivAdayataH, anavarata zuddhazIlAlaGkAradhArakasya, puNyarAgAGgarAgasurabhIkRtAGgasya, nAnAvidhasvAdhyAyarasatAmbUlena subhagasya, sA0 zrIcandraparama zrAvakasya saMyamazrIH pradattA / tena ca puNyAtmanA prakaTita purohitasomadevacaritreNa pratikSaNaM vardhamAnasaMvegarasena uccaNDavyAvalAt (?) karavAlajAlopamamapuNyavatAM duSprApaM vrataM prApya saptadazabhirvAsaraprahArinidalita saptadazavidhAsaMyama mahAsubhaTena niraticArapratipAlita kRtaprAntyapratyAkhyAnena kRtanavanavArAdhanAmRtapAnena apUrvacAritreNa jagatrayacitrAyatA stambhatIrthIyAdyanekasaMghAnAM vandArubhavyajanavRndAn svakulaprAsAdasauvarNakalazena mahAmuninA zrI kalazena zrIpaJcaparameSThimahAmatraparamadhyAne sopAnazreNyA roheNa svargAGgagaharmyAGgaNamalaJcakre | Page #84 -------------------------------------------------------------------------- ________________ yugapradhAnAcAryagurvAvalI / 76. saM0 1337 vaizAkha vadi 9 zrImaJjinaprabodhasUri sugurubhiH zrIsakala gUrjaratrApuravaraM zrIvIjApuraM svacaraNavicaraNaiH pAvanIcakre / tasmiMzca suvAsare sA0 mohana zreSThi AsapAlapramukhasamastasamudAyena matrivindhyAditya-Tha0 udayadevabhAM.lakSmIdharapramukharAjyadhurandharasakalanAgarikamahAjanamelApakena vyAptarodasIrandhreSu vividhajanajanitAnandeSu, dvAdazavidhanAdIninAdeSu jRmbhamANeSu nAnAvidhavilAsinIjanavAreNa sthAne sthAne pravaraprekSaNIyakeSu kriyamANeSu, udAttakhareNa dAnAvarjitabhaTTalokAdiSu paThatsu satsu, uttamadezanAninAdAnanditairmantrivindhyAditya-Thakkurodaya devapramukharAja puruSa kuJjaraiH saMstUyamAnAnAM dhRtazvetAtapatra jinezvarAnugAnAM sakalanagaramadhye devAdhidevAn namaskurvANAnAM zrImatpUjyAnAM mahAmithyAkhotkaTatayA'dRSTapUrvatvAt sakalapaura purandhrIjanamanaH kSobhAvaho nAnAvidhayAcakajanAnAM mano'bhilASapurako vividhabhavyaprANimanohArako lIlayaiva nirdalita vibhaiH (naH) lokottaraH prabhUtasvasvApateya saphalIkaraNena saraGgaH pravezakamahAmahonsavaH kaaritH| 77. tathA jyeSTha vadi 4 zukre, zrIsAraGgadeva mahArAjAdhirAjarAmarAjye vijayamAne mahAmAtya malladeva pratizarIramaM0vindhyAditye zAstari sakalapRthvItalasAra zrIgUrjaratrAvanitAnAnApurAlaGkArakirITAyamAnazrIvIjApurasya mANikyabhUte zrIvAsupUjyavidhicaitye ahamahamikayA nAnAvidhadezasamAyAta maharddhikasaMghamahAmelApakeSu, yAcamAnajanena vAdyamAnadIanAndIninAdavivAda prArabdha kolAhalaparipUryamANeSu digaGganAkarNakoTareSu, harSAGkurapUrapUritamanomaGgalapAThakajana paThyamAnavirudAvalI paraH sahasreSu, sthAne sthAne pramuditajanena dIyamAneSu pradhAnarAsakeSu, nAnAvipaNimArgeSu gIyamAneSu vividhapravaracaccarIzreNizateSu, mathitamahA mithyAtvaprabalamahAmohAdisubhaTeSu jinazAsanamahArAjazAstreSu, chatratrayacAmarAlambAdiSu agrato triyamANeSu, purovattimahAmantrivindhyAditya - Tha0 udayadevapramukharAjya dhurandharairmahAmahotsaveSu svayaM kAryamAghaNeSu, kautukAkSiptavividhapaurajanasamAjaiH sthagitanAnAprakAranigama gRhabhittimAlAGghAladeva kulavitAneSu, sakalAvanItalacamatkArakArI bhavya lokajanamanohArI abhUtapUrvo jalAnayanamahotsavaH saraGgaH sampannaH / dvitIyadine tathaiva mahAmaho - tsaveSu saMjAyamAneSu, avAritazatreSu kriyamANeSu, amArighoSaNAyAM pravartamAnAyAM caturviMzatizrIjinAlayabimbAnAM dhvajadaNDAnAM ca, joyalAnimittaM zrIpArzvanAthasya, anyeSAM prabhUtabimbAnAM bhUyiSThapratimAnAM ca zrIvRttaprabodha - zrIpaJjikAprabodha - zrIbauddhAdhikAra vivaraNAdizrImatpUjyopajJasugranthadarzanodita cittena turaga padacintitasamasyA'nulomapratilomAdyanekabhaGgikathita zloka kathanAdyane kAvadhAnapratipAdanacaJcunA kRSNapaNDitena kSaNe pratidinamanekapaNDitagoSThyA mantrivindhyAdityAdisabhAsu ca nAnAvRttaiH pavitraiH saMstUyamAnazrImatpUjya niSpratima dhyAnAdhiroha praroha zatakoTikoTinA nirdalita kalikAlAnubhAva kizcidutthita pratyUhasamUhazailo vidhimArgajayajayAravapUrvakaH saraGgaH saprabhAvaH pratiSThAmahotsavaH smjnisstt| ete sarve'pi mahotsavAH sA0 mohaNa zreSThaAsapAlaprabhRtisakalasaMghairlakSasaMkhyasvakIyAsArasaMsArasArasaphalIkaraNena kAritAH / asmin mahasi zrIvAsupUjya vidhicaitye draM0 sahasra 30 utpannAH / dvAdazyAmAnandamUrttipuNya mUrttimunyordIkSAdAna mahotsavaH sampannaH / 57 78. saM01339 phAlguna sudi 5, maMtripUrNasiMha - bhAM0 rAjA - go0 jisa haDa devasIha - mohApramukha zrI jAvAlipurIya sarvasaMghena zrIprahlAdanapurIya - zrIvIjApurIya - zrI zrImAlapurIya - rAmazayanIya - zrIzamyAnayanIya - zrIvAgbhaTameravIya-zrIratnapurIyAnekanagaragrAmazakaTapaJcazatImelApakairanadhaiH sarvavidhimArgasaMdhaiH saha prasthAya zrIjinaratnAcArya - devAcArya-vAcanAcArya vivekasamudragaNipramukhanAnAmunimatalliko dagra nikara virAjamAnaiH, ucchedayadbhiH sakalAni tamaHpaTalAni, vikAzayadbhiH samastajanatAvadanakumudakAnanAni kurvadbhirvAkyasudhAvRSTyA paramanirvRtilakSmIM samastajananayanacakoranikarasya, yugapradhAna zrIjinaprabodhasUri sugururAjapAdaiH pAvitryabhAjA, pratipuraM pratigrAmaM vidhimArgajayajayAkArakAriNaM svakIyaM vibhavaM saphalayatA phAlguna caturmAsa ke sarvavizvasAre sakalavasudhAtalavarttirAmaNIyakAdhAre zrI arbudagirIndravare zrIyu yu0 gu0 8 Page #85 -------------------------------------------------------------------------- ________________ 58 kharataragacchAlaMkAra gAdideva-zrIneminAthatIrthacakriNau namazcakrAte / tato vismRtagRhaprAgbhAreNa harSAGkarapUritazarIreNa samastazrIsaMghena sarvasvApateyasArapuNyAnubandhipuNyasAropArjanayA trailokyopari svaM manyamAnena zrIindrapadAdibhiH sarvamahobhiH sudineSvaSTasu dineSu dyumnasyoddezataH sapta sahasrANi sphliickrire| tadanantaraM zrImatpUjyaprasAdAt saphalIkRtanijajanmavaibhavo dalitadurgatisaMbhavaH sampUrNAkharvasarvamanorathaH zrIjAvAlipure sampannamahApravezakamahotsavaH kSemeNa sarvo'pi saMghaH prAvizata / ___79. tasminneva vatsare jyeSTha vadi 4, jagacandramuniH kumudalakSmI-bhuvanalakSmIsAdhvyau ca dIkSitAH / paJcamyAM candanasundarIgaNinyA mahattarApadaM pradattaM tasyAzca zrIcandanazrIriti nAma jajJe / tataH saMmukhInAyAtazrIsomamahArAjAbhyarthanayA zrIzamyAnayane caturmAsI vidhAya, atulabalakSoNipAlamAlAmaulimANikyakiraNakadambapAnIyapUraplutacaraNakamalAnAM sampAditabhavyabhavyalokanirupamasamyaktvakamalAnAM sakalasainyaparivAraparikalitasaMmukhAyAtapramuditazrIkarNamahAnarendrANAM zrIjinaprabodhamUrimunIndrANAM zrIjesalamerau saM01340 phAlgunacaturmAsake mahatA vistareNa pravezakamahotsavaH samapanIpadyata / tatra ca vaizAkhasudiakSatatRtIyAdine zrIuccApurIya-zrIvikramapurIya-zrIjAvAlipurIyAdyanekasaMghamelApakena sarvasamudAyasahitAbhyAM sAnnemikumAra-sA gaNadevAbhyAM mahA kRtasarvamahotsavAbhyAM caturviMzatijinAlayasyASTApadAdezca bimbAnAM dhajadaNDAnAM ca gariSThapratiSThAmahotsavaH kAritaH sarvamahotsavaiH / zrIdevagRhAyapade daM0 sahasra 6 samutpannAH / jyeSTha vadi 4, merukalazamuni-dharmakalazamuni-labdhikalazamunInAM puNyasundarI-ratnasundarI-bhuvanasundarI-harSasundarIsAdhvInAM dIkSAmahotsava utpede / zrIkarNadevamahArAjoparodhena caturmAsI tatraiva vidhAya nAnAvidhadharmadezanayA sakalanagaralokasya citteSu camatkAramutpAdya zrIvikramapurasamudAyagADhAbhyarthanayA yugapradhAnazrIjinadattasUrisaMsthApitaM marusthalIkalpadrumaM zrImahAvIravastIrthaM mahatA vistareNa zrIvikramapure pravizya jinaprabodhasUrayo vanditavantaH / tatra zrIuccApurIya-zrImarukoTTIyaprabhRtinAnAsamudAyamelake zrImahAvIravidhicaitye mahatA vistareNa samyaktvAropa-mAlAropaNa-dIkSAdAnAdimahAnandimahotsavaH saM01341 phAlgunakRSNaikAdazyAM zrIjinaprabodhasUribhizcakre / tatra ca nandimahotsave vinayasundara-somasundara-labdhisundara-candramUrti-meghasundaranAmAnaH kSullakAH paJca, dharmaprabhA-devaprabhAkhye kSullike dve ca sNjaate| tatra ca zrImahAvIratIrtha prabhAvayatAM jJAnadhyAnabalena samastajanamanaHsvAzcaryamutpAdayatAM svapakSa-parapakSArAdhyamAnacaraNAnAM pavitracaraNAnAM zrIpUjyAnAM mahAn dAhajvaraH saMjAtaH / tato dhyAnabalena vAyuHparimANaM svalpaM samyak parijJAyAvicchinnaprayANaiH zrIpUjyAH zrIjAvAlipure samAyAtAH / tatra ca sakalalokacamatkArakAriNi zrIvardhamAnakhAmino mahAtIrthe vAdyamAneSu dvAdazavidhanAndItUryeSu, gIyamAneSu pravaragIteSu, dIyamAneSu dhavaleSu, nRtyamAnAsu pravarapurAGganAsu, vitIyamANeSu dInAnAthaduHsthitAnAM mahAdAneSu, militeSu nAnApuragrAmasaMgheSu, nAnAvidhAvadAtAnukRtapUvasUribhiH zrIjinaprabodhasUribhiH, sadrUpalakSmItarjitakalAkelayaH samastabhavyAmbujaprakAzanahelayo nAnAguNaratnanidhayaH pravaragabhIrimAdharIkRtavArdhayaH zrIjinacandrasUrayaH saM0 1341 zrIyugAdidevapAraNakapavitritAyAM vaizAkhazuklAkSatatRtIyAyAM svapade mahAvistareNa sthaapitaaH| tasminneva dine rAjazekharagaNervAcanAcAryapadaM pradattam / tatazcASTamyAM zrImatpUjyaiH sakalasaMghena saha vistareNa mithyAduSkRtaM dattam / tatazca dine dine vardhamAnazubhabhAvAdijJAtasAMsArikabhAvAnityasvabhAvAH susAdhubhirnirantaraM zrAvyamANasamArAdhanAH samyagvihitazrIdevagurupAdapadmArAdhanAH sajjJAnalakSmIkaNThakandalahArAH svavadanakamaloccAritapaJcaparameSThinamaskArAH kIrtidhavalitakSogayaH zrIjinaprabodhasUrayo rAdhazuklaikAdazyAM khargAGgaNabhUSaNA bbhuuvuH| Page #86 -------------------------------------------------------------------------- ________________ yugprdhaanaacaarygurvaavlii| 80.tadanantaraM saM01342 vaizAkhazukladazamyAM,zrIjAvAlipure zrImahAvIravidhicaitye zrIjinacandrasUribhirmahAmahotsavena prIticandra-sukhakIrtinAmakaM kSullakadvayaM jayamaJjarI-ratnamaJjarI-zIlamaJjarInAmakaM kSullikAtrayaM ca vihitam / tasminneva dine vAcanAcAryamizrANAM vivekasamudragaNInAmabhiSekapadam ,sarvarAjagaNervAcanAcAryapadam ,buddhisamRddhigaNinyAzca pravattinIpadaM ca pradattam / saptamyAM ca samyaktvAropa-mAlAropaNa-sAmAyikAropa-sAdhusAdhvIutthApanAnandimahotsavazcakre / ___ tathA jyeSThakRSNanavamyAM sAdhurAjakSemasiMhena kAritasya ratnamayasya zrIajitasvAmibimbasya saptaviMzatyaGgulapramANasya tenaiva kAritAnAM zrIyugAdideva-zrIneminAtha-zrIpArzvanAthavimbAnAM ca, mahAmaM0 dedAkAritazrIyugAdideva-zrIneminAtha-zrIpArzvanAthavimbAnAm , bhANDAgArikachAhaDakAritasya zrIzAntinAthabimbasya mahattamasya, vaidyadehaDikAritASTApadadhvajAdaNDasya, anyeSAM ca bahUnAM bimbAnAM mahatA vistareNa zrIsAmantasiMhavijayarAjye sakalalokamanazcamakArI niHzepapApahArI zrIjinacandrasUribhiH pratiSThAmahotsavo vihitaH / asmin pratiSThAmahotsave vizeSato'tiprasannazrIsAmantasiMhamahArAjasAnnidhyena sakalasvapakSa-parapakSAhlAdakaH sakalavidhimAgaprotsarpaNAmutpAdakaH prabhUtataradravyasaphalIkaraNena sA0 kSemasiMhapramukhasamastazrAvakaividhimArgaprabhAvakeH pramodabharameduraiH sadbhAvanAbandhuraiH zrIindramahotsava: kAritaH / jyeSThakRSNaikAdazyAM ca vA0devamUrtigaNeH zrIabhiSekapadaM mAlAropaNAdinandimahotsavazca saMjAtaH / saM0 1344 zrIjAvAlipure zrImahAvIravidhicaitye mArgazIrSa sudi 10, sA0 kumArapAla pu0paM0 sthirakItiMgaNeH zrIjinacandrasUribhirvistareNa AcAryapadaM dattam-zrIdivAkarAcAryA iti nAma / saM0 1345 ASADha sudi 3, maticandra-dharmakIyordIkSA / vaizAkha vadi 1, puNyatilaka-bhuvanatilakayozcAritralakSmIsAvyAzca dIkSA / rAjadarzanagaNervAcanAcAryapadaM ca / saM0 1346 mAgha vadi 1, sA0 kSemasiMhabhA0(bhrA0? ) vAhaDakAritasvarNagiri[stha] zrIcandraprabhasvAmidevagRhapArzvasthitayoH zrIyugAdideva-zrIneminAthabimbayomaNDapakhAtakeSu ca sametazikharaviMzatibimbAnAM ca sthApanAmahotsavaH / phAlguna sudi 8, sA0 bAhaDa-bhAM0 bhImA-bhAM0 jagasiMha-bhAM0 khetasiMhasuzrAvakakArite prAsAde zrIzamyAnayane cAhaDa (cAha ?) mAnAhvayavaMze zrIsomezvaramahArAjakAritavistarapravezamahotsavasya zrIzAntinAthadevasya vistareNa sthApanAmahotsavaH / devavallabha-cAritratilaka-kuzalakIrtisAdhUnAM ratnazrIsAdhyAzca dIkSA / mAlAropaNAdimahotsavazca / caitra sudi 1, zrIprahlAdanapure sarvatra AhaTTocitapatAkottare niHsvAneSu vAdyamAneSu maM0 mAdhavapramukhasakalanagaralokasaMmukhAgamanapUrva sA0 abhayacandrapramukhasamudAyena pravezamahotsavaH kAritaH / vaizAkha vadi 14, zrIbhImapallayAM zrIprahlAdanapuravatpravezamahotsavaH / vaizAkha sudi7, sA0 abhayacandrakAritAdbhutazilamayazrIyugAdidevabimba-zrIcaturviMzatijinAlayacaturviMzatibimba-indradhvaja-zrIanantanAthadaNDadhvaja-zrIjinaprabodhasUristUpa-mUtti daNDadhvajAnekazilamayapittalAmayabimbAnAM vistareNa pratiSThAmahotsavazca / jyeSTha vadi 7, naracandra-rAjacandra-municandra-puNyacandrasAdhUnAM muktilakSmImuktizrIsAdhvyozca mahAprabhAvanApUrva dIkSA ca / ___saM0 1347 mArgazIrSa sudi 6, zrIprahlAdanapure sumatikIrtidIkSA, naracandrAdisAdhusAdhvInAmupasthApanA-mAlAropaNAdimahotsavazca / tato mArgazIrSa sudi 14, khadirAlukAyAM sthAne sthAne talikAtoraNAlaGkRtAyAM maM0 caNDAputra maM0 sahaNapAlena sakalamahAjanaparigrahabrAhmaNAdimelApakena pravezamahotsavaH kAritaH / maM0 sahaNapAlena samastasaMghamelApakena zrItAraNagaDhatIrthAlaGkArazrIajitasvAmitIrthayAtrA kAritA / pauSa vadi 5, zrIvIjApurIya sA0 lakhamasiMha-zre0 AsapAlapramukhasamudAyena khadirAlukAvatpravezamahotsavaH kAritaH / zrIjAvAlipure zrIjinaprabodhasUristUpe mUrtisthApanAmahotsavo daNDadhvajAropamahotsavazca mAgha sudi 11 sA0 abhayacandreNa kAritaH / caitra vadi 6, zrIvIjApure amararatna-padma Page #87 -------------------------------------------------------------------------- ________________ 60 kharataragacchAlaMkAra ratna - vijayaratnasAdhavo mukticandrikA sAdhvI ca stambhatIrtha - AzApallI - vAgaDa-baTapadrakAdisaMgha melApakena vistareNa dIkSitA, mAlAropa - parigrahaparimANAdinandi mahotsavazca saMjAtaH / saM0 1348 vaizAkha sudi 3, zrIprahlAdanapure vIrazekharasya amRtazrI sAdhvyAzca dIkSA, tridazakIrtti gaNervAcanAcAryapadam / tasminneva varSe zrIpUjyaiH sudhAkalaza - munivallabhasAdhuparivRtairgaNiyogatapazcakre / saM0 1349 bhAdrapada vadi 8, sAdharmikasatrAkArasya saMgha puruSasya sA0 abhayacandrasuzrAvakasya saMstArakadIkSA, abhayazekhara iti nAma / mArgazIrSa vadi 2, yazaH kIrttidIkSA / saM0 1350 vaizAkha sudi 9, karaTaka - arbudAdivihitasavistaratIrtha yAtrA saphalI kRtajanmajIvitasya varaDiyAnagarasarvAdhikAriNo navalakSakakulottaMsasya bhAM0 jhAMjhaNasuzrAvakasya sakalavapakSa-parapakSacamatkArakAriNI saMstArakadIkSA, tilakarAjarSiriti nAma / saM0 1351 mAgha vadi 1, zrIprahlAdanapure zrIyugAdideva vidhiMcatye maM0 tihuNasatkazrIyugAdideva-zreSThi vIjAsatkazrImahAvIrabimbapramukhAdbhutabimbAnAM catvAriMzadadhikaSaTzatIpramANAnAM mahaM0 tihuNa zre0 vIjAsuzrAvakAbhyAM samudAyasahitAbhyAM vistareNa pratiSThA mahAmahotsavaH kAritaH / paJcamyAM zrI pUjyAnAmanekasAdhu sAdhvIzrAvaka zrAvikA parivRtAnAM mAlAropamahAmahotsavanandiH, vizvakIrttisAdhorhemalakSmI sAdhvyAzca dIkSA / 800 (1) 81. saM01352 jinacandrasUrigurUpadezena vA0 rAjazekharagaNiH subuddhirAjagaNi-hematilakagaNi- puNyakIrtigaNiratnasundaramunisahitaH zrIvRhadrAme vihRtavAn / tatazca tatratyaTha0 ratnapAla - sA0 cAhaDapradhAna zrAvakapreSitAbhyAM sabhrAtRhemarAja - bhAgineyavAMcUzrAvakAbhyAM saparivArAbhyAM sA0 bohithaputreNa sA0 mUladeva zrAvaNa zrIkauzAmbI-vANArasIkAkrindI - rAjagRha - pAvApurI - nArindA - kSatriyakuNDagrAma ayodhyA - ratnapurAdinagareSu jinajanmAdipavitriteSu tIrthayAtrA kRtA / taiH zrAvakaiH sArdhaM samudAyasahita pUrvavihitahastinAgapurayAtreNa vA0 rAjazekharagaNinA saparivAreNaitAni tIrthAni vanditAni / rAjagRhasamIpe udaMDavihAre caturmAsI kRtA, mAlAropaNAdinandimahotsavazca kRtaH / tathA tatraiva varSe nAnAdbhuta puNyavallI zrI zrI bhImapallItaH sA0 dhanapAlasuzrAvakasatputra sA0 bhaDasIha - sA0 sAmalazrAvakakRtasaMghena zrIprahlAdanapurIya - bhImapallIya - zrIpattanIya- satyapurIyAdyanekasvapakSa- parapakSamelApakena ca sArdhaM prasthAya vAkcAturIparAbhUtagIrvAgopAdhyAya -zrIvivekasamudropAdhyAyapramukhasusAdhumaNDalI parivRtairjagatpUjyaiH zrImatpUjyaiH zrIzaGkhavarapurAlaGkAracUDAmaNicintAtIta susampAdanApahastitacintAmaNiH saMsAraduHkhadAvAgnipAthaH zrIpArzvanAthaH praNataH / tatra ca zrIsaMghena nAtrapUjA udyApanaka dhvajAropAdimahotsavA vihitAH / tataH sarvasaMghasamanvitAH zrImatpUjyAH zrIpattane samAjagmuH / tatra ca zrIzAntinAthavidhicaitye savistaradhvajAropAdimahotsavapUrva kanAnAvidhavAdyamAnanAndItUryapravartamAnAGganAcaGganRtyeSu sakalapattanamadhyasthasamastacaityeSu vistareNa caityaparipATI vidhAya, zrIpUjyAH zrIbhImapallayAM samAyAtAH / pazcAcchrI vIjApurIya samudAyAbhyarthanayA vIjApure caturmAsI kRtA / tatra ca saM0 135 [31] mArgazIrSa kRSNapaJcamyAM zrIvAsupUjyavidhitye munisiMha - tapaH siMha- jayasiMhasAdhavo dIkSitAH, mAlAropaNAdinandimahotsavazca saMjAtaH / tataH zrIjAbAlipure tatsamudAyAbhyarthanayA vihAraH / tasminneva saMvatsare sA0 salakhaNa zrAvaka putraratna sA0 sIhA zrAvaka - mANDavyapurIya sA0 jhAMjhaNasatputrasA0 mohana zrAvakAbhyAM nirmitasaMghena zrIjAvAlipurIya - zrIzamyAnayanIyazrIjesalameravIya - zrInAgapurIya-ruNApurIya - zrImAlIya - satyapurIya - prahlAdanapurIya- bhImapallIyAdyanekamaharddhika - zrImAlajJAtimaNDana zrIyoginI puravAstavya sA0 bAhrAsu zrAvakaputra sA0 lohadevapramukhaprabhUtazrAvakamelApakavibhUSitena mArgAnavarataviracitAvAritasatracaitya paripATyanekamahAmahotsavena zrIjAbAlipurAd vaizAkha kRSNapaJcamyAM prasthAya, prabhUtamunimaNDa Page #88 -------------------------------------------------------------------------- ________________ yugapradhAnAcAryagurvAvalI / 61 lIsaMsevyamAnaiH zrI caturvidhazrI zramaNa saMgha stUyamAnairjagatpUjyaiH zrImatpUjyaiH zrI arbudAlaGkArakAriNau samasta daurgatya vidAriNau zrIyugAdideva - zrIneminAthajinezvarau namaskRtau / tato'pahastitakalikAlamahAcaureNa mahAdAna parAbhUtadevataruvareNa paramavAsanAkSAlitAnekabhavasahasrasaMcitaduSpApaughena zrIsamastavidhimArgasaMghena zrI indrapada -snAtra dhvajAropAdimahotsavai rudeza to dramma dvAdaza sahasrANi kRtArthIkRtAni / tadanantaraM harSAGkurapUritaH svasukRtamahArAjapUjitaH sadAnavaH zrIvidhimArgasaMghaH kSemeNa zrIjAvAlipure vistareNa praviSTaH / saM0 1354 jyeSTha vadi 10, zrIjAvAlipure zrI mahAvIravidhicaitye sA0 salakhagaputra sA0 sIhAkArito dIkSA-mAlAropaNAdimahotsavaH saMjAtaH / tasminmahasi vIracandra - udayacandra - amRtacandrasAdhUnAM jayasundarIsAdhvyAzva dIkSAdAnotsavaH sampannaH / tasminneva vatsara ASADhazukla dvitIyAyAM siriyANakagrA me zrImahAvIraprAsAdoddhAra - zrImahAvIrabimbasthApanA zre0 bhADAzrAvaka putreNa zre0 jodhA zrAvaNa mahAvistareNa kAritA / saM0 1355 / saM0 1356 rAjAdhirAjazrIjaitra siMhavijJatyA mArgazIrSAsitacaturthyAM zrIjesalamerau zrIpUjyAH samAyAtAH / tatra ca zrImahArAjajaitrasiMhena yojanadvayasaMmukhAgamanena bahumAnapUrvakaM sA0 nemikumArapramukha samasta samudAyena ca prabhUtadravyavecanena vidhimArgaprabhAvanApUrvakaM niHkhAnAditUryeSu vAdyamAneSu paThatsu bandivRndeSu, sthAne sthAne saMjAyamAnanayanamanaHprahlAdakAriprekSaNIyakeSu zrAvakazrAvikAbhirvistAryamANeSu rAsa - gIta-dhavalamaGgaleSu, svapakSa- parapakSacetazcamatkArakArI zrI pUjyAnAM pravezakamahotsavaH saMjAtaH / saM0 1357 mArgazIrSazuklanavamyAM zrImahArAjajaitra siMhapreSitaniH svAnAdiSu vAdyamAneSu dIkSA - mAlAropaNAdimahAmahotsavaH saMjAtaH / tatra zre0 lakhama - bhAM0 gajaputrau jayahaMsa - padmahaMsanAmAnau dIkSitau / saM0 1358 mAghazukladazamyAM zrIpArzvanAthavidhicaitye mahAvistareNa niHskhAnAdiSu vAdyamAneSu zrIsametazikharAdivimbAnAM pratiSThA mahotsavaH zrImatpUjyaiH kRtaH / sA0 kezavaputreNa sA0 tolIzrAvakeNa kArApitaH, phAlgunazuklapaJcamyAM mAlAropaNa - samyaktvAropAdimahotsavazca sampannaH / tataH saM0 1359 phAlguna vadi 11, zrIbAhaDamerau sA0 mokalasiMha sA0 vIjaDapramukhasamudAyAbhyarthanayA zrI pUjyAH zrIyugAdidevatIrthaM namaskRtavantaH / tatra ca saM0 1360 mAgha vadi 10, sA0 vIjaDa - sA0 thiradevAdisuzrAvakaiH prabhUtadravyavecanena zrIjinazAsanaprabhAvanApUrva mAlAropaNAdinandimahotsavaH savistaraH kAritaH / tatazca zrIzItaladevamahArAjavijJayA maM0 nANacandra - maM0 kumArapAla-zre0pUrNAdisamudAyAbhyarthanayA ca zrIzamyAnayane zrI zAntinAthadevatIrtha zrIpUjyairnamazcakre / tataH saM0 1361 zAntinAthavidhicatye maM0 nANacandra maM0 kumArapAla - bhAM0 padma zre0pUrNa-sA0 rUpacandrapramukha samudAyena dvitIyavaizAkha sudi 6, zrIjAbAlipurIya- sapAdalakSIyapramukhanAnAnagaragrAmavAstavyasaMgha melApakena zrIpAnAthapramukha nAnAbimbAnAM pratiSThAmahotsavaH, dazamyAM ca mAlAropaNAdinandi mahotsavaH sakalasvapakSa-parapakSacamatkArakArI zrIdevaguruprasAdAnnirvighnaH kAritaH / asminmahotsave paM0 lakSmInivAsagaNi-paM0 hemabhUSaNagaNyorvAcanAcArya padaM dattamiti / 82. tataH zrIjAbAlipurIyasamudAyAbhyarthanayA zrI jAvAlipure zrImahA [vIra]devaM zrI pUjyA namazcakruH / tatra ca saM0 1364 vaizAkha kRSNatrayodazyAM maM0 bhuvanasiMha- sA0 subhaTa - maM0 nayanasiMha- maM0 dussAja maM0 bhojarAja - sA0 sIhApramukhasamastazrIsamudAyavihitanAnA protsarpaNApUrvakaM zrImatpUjyairnAna zrI rAjagRhAdimahAtIrthanamaskaraNasamupArjitAgaNyapuNyaprAgbhAravA0 rAjazekharagaNerAcAryapadaM pradattam / svapakSa- parapakSacamatkArI mAlAropaNAdinandimahotsavazca zrIsamudA Page #89 -------------------------------------------------------------------------- ________________ kharataragacchAlaMkAra yena kaaritH| tatazcauracaraTAyupa'lute'pi mArge bhaNa0 durlabhasAhAyyAt zrIbhImapallayAM zrIpUjyAH samAjagmuH / tataH zrIpattanIyazrIkoTTaDikAzrIzAntinAthavidhicaitye zrIzrAvakapauSadhazAlAsannivezanapramukhazrIdharmakRtyapezalasAjesalaprabhRtizrI samudAyAbhyarthanayA zrIpattane zrIzAntinAthadevaM namaskRtavantaH / tataH zrIstambhatIrthIyakoTTaDikAzrIajitanAthadevavidhicaityAlayazrIzrAvakapaupadhazAlApramukhasaddharmakRtyakuzalena sA0 jesalena samAmantryamANAH zrIzerISake zrIpArzvanAthadevaM namaskRtya sA0 jesalakAritena vapakSaparapakSacamatkArakeNAnukRtamantrIzvarazrIvastupAlakAritazrIjinezvaramarimahApravezakamahotsavena zrIstambhatIrthe zrIpUjyAH zrIajitanAthadevaM namazcakruH / 83. tataH saM0 1366 jyeSTha vadi 12, nAnAvadAtavAtasA ddhRtasarvapUrvajakulena sAdharmikavatsalena sA0 jesalasuzrAvakeNa melitena zrIpattanIya-zrIbhImapallIya-zrIvAhaDameravIya-zrIzamyAnayanIyasamastasaMghamelApakena svakIyabRhaddhAta sA0 toliyanivezitasaMghadhuryapadena laghubhrAtR sA0 lAkhUnivezitapacchevANapadena viSamaduHpamAkAle'pyatucchamlecchasaMkule'pi deze zrIstambhatIrthAcchIdevAlayapracalanamahotsavo vihitH| tena saha zrImatpUjyA jayavallabhagaNi-hematilakagaNyAdisAdhvekAdaza kena pra0 ratnavRSTigaNinyAdisAdhvIpaJcadazakena ca varivasyamAnAH zrImahAtIrthanamaskaraNAya prasthitAH / tataH sthAne sthAne caityaparamparAsu caityaparipATyAdyanekamahotsaveSu zrIsaMghena kriyamANeSu, nAnAvidhatUryeSu vAdyamAneSvanekazrAvaka(zrAvikA?) lokena zrImaddevaguruguNagaNeSu gIyamAneSu, bhaTTaghaTTaiH svakIyanavyakAvyeSu paThyamAneSu, kramakrameNa pIpalAulIgrAme sarvo'pi saMghaH samAyAtaH / tatra ca zrIzatruJjayamahAtIrthaparvatAvalokamahotsavaH zrIsaMghena kRtH| tato'pArasaMsArapArAvAranimajajantujAtapravahaNAyamAnaniHzepadezAgatajantujAtapUjyamAnazrIzatruJjayamahAtIrthAlaGkArazrIdevAdhidevazrIyugAdidevapAdapadmanamaskaraNayAtrAharSaprakarSapAdurbhUtAGkurapUrapavitritaiH zrIcaturvidhasaMghaparivRtaiH zrIpUjyairvihitA / tatra ca sA0 salakhaNaputraratna sA0 mokalasiMhAdisuzrAvakaiH zrIindrapadAdimahotsavAH savistarA vihitAH / tatra ca jyeSThazukladvAdazyAM mAlAropaNAdinandimahotsavaH savistaraH zrIsamudAyena kAritaH / ___ tataH surASTrAlaGkArazrIgirinArasaMsthitazrIneminAthamahAtIrthanamaskaraNAya caturvidhasaMghaparivRtAH zrIpUjyAH prasthitAH / nedIyogacchadatucchamlecchakaTakopadrute'pi surASTrAdeze jagannAthazrIneminAthaprasAdAcchIambikAsAnnidhyAcchImatpUjyajJAnabalAcca sukhasukhena zrIujjayantatalahaTTikAyAM sarvo'pi saMghaH prAptaH / tataH zrIneminAthakalyANakatrayapavitritazrIujjayantamahAparvatarAjAlaGkArabhArAmbhodharasaubhAgyasundaraneminAthapAdapadmamahAtIrtha zrIpUjyAH sakalasaMghasamanvitA namazcakruH / tatra ca sA0 kulacandrakulapradIpa sA0 vIjaDapramukhasakalasuzrAvakaiH zrIindrapadAdiprotsarpaNA vihitA / tataH zrIneminAthadevaM namaskRtya, sthAne sthAne nAnAprabhAvanAM vidhAya, zrIpUjyAH zrIsaMghasamanvitAH zrIstambhatIrtha smaayaataaH| tatra ca sA0 jesalasuzrAvakeNa zrIdevAlayasya zrImatpUjyAnAM ca mahatA vistareNa pravezakamahotsavazcakra / tatra ca caturmAsI vidhAya zrIstambhanakAlaGkArazrIpArzvanAthadevatIrtha matridalIya Tha0 bharahapAlasuzrAvakasAhAyyAcchrImatpUjyA vvndire| 84. tataH zrIvIjApure zrIvAsupUjyadevaM namaskRtavantaH / tatra ca saM0 1367 mAghakRSNanavamyAM zrImahAvIrapramukhazailamayAdibimbAnAM pratiSThA zrImatpUjyairmahatA vistareNa kRtA, mAlAropaNAdinandimahotsavazva jjnye| tataH zrIbhImapallIyazrIsamudAyAbhyarthanayA zrImahAvIradevaM namaskRtavantaH / tatra ca saM0 1367 phAlgunazukla pratipadi, sakalazrIbhImapallIyazrIpattanIya-zrIprahlAdanapurIyasamastazrIsamudAyamelApake nAnAvidhapuNyAMkadAnAdiprabhAvanApurassaraM kSullakatrayaM kSullikAdvayaM ca shriipuujyaashckruH| tannAmAni ca paramakIti-varakIti-rAmakIrti-padmazrI-vratazrIriti / tasminneva ca dine mAlAropaNAdinandimahotsavaH savistaraH zrIsamudAyena kaaritH| paM0somasundaragaNervAcanAcAryapadaM dattam / Page #90 -------------------------------------------------------------------------- ________________ yugapradhAnAcAryagurvAvalI / tasminneva vatsare sA0 kSemandhara-sA0padmA-sA0 sADhalakulAvataMsena nijabhujopArjitacArukamalAkelinivAsena kuGkumapatrikAdinA dAnasanmAnapUrvakavihitazrIpattana - zrIprahlAdanapura - zrIjAvAlipura- zrIzamyAnayana- zrIjesalameru- zrIrANukoTTa- zrInAgapura- zrIruNA zrIvIjApura - zrI satyapura- zrI zrImAla zrIratna purAdiprabhUtazrAvakasaMghamelApakena niSpratima puNyapaNyazAlinA sthairyagAmbhIryAdiguNagaNamAlinA sattIrthayAtrApavitragAtrasA0 dhanapAlanandanena zrI bhImapallIpurIvAstavyena rAjamAnyena saddharmakarmakuzalena suzrAvakasAdhusAmalena zrItIrthayAtrA prArambhi / tasya ca sakalasamudAyasahitasya gADhAbhyarthanayA pracuramlecchasaMkule'pi janapade'vicalasudhava suzrAvikAbhirgIyamAneSu dhavalamaGgaleSu, dIyamAnAsu caccarISu, paThatsu bhaTTaghaTTeSu, vAdyamAneSu pravaratUryeSu, mahatotsAhena zrIvardhamAnasvAmijananotsava pavitritAyAM caitrazuklatrayodazyAM nAnAtizayazAlinaH zrI caturvidhasaMgha sahitAH zrIjagatpUjyAH zrI pUjyAH zrIdevAlayena saha zrI bhImapallItaH prAsthipata / tatazca pade pade zubhazakunaiH preryamANAH zrIzaGkhezvare mahAprabhAva bhavanaM zrIpArzvanAthajinaM mahatA vistareNa namaskRtavantaH / tatra ca samastasaMghena dinASTakaM zrIpArzvanAthamahAtIrthe mahAnmahotsavo vyadhAyi / tataH pATalAgrAme zrIneminAthatIrthaM cirakAlInaM namaskRtya zrI rAjazekharAcArya - jayavallabhagaNyAdisAdhuSoDazaka - pra0 buddhisamRddhigaNinyAdisAdhvI paJcadazakaparivRtAH sakalaprAgbhAradhaureyeNa sAdhusAmalena, bhaNa0 narasiMhaputraAsA-durlabhAdibAndhavanyastasaMgharakSAbhAreNa bhaNa0 pUrNa putraratnena, vayadAryazAlinA bhaNa0 lUNAkena pAcAtyapadanirvAhiNA samastavidhisaMghena ca kalitAH, pratipuraM pratigrAmaM niHzaGkaM gItanRtyavAdyAdinA jinazAsanaprotsarpaNAyAM vijRmbhamANAyAM kramakrameNa sukhasukhena zrIzatruJjayAlaGkAratrailokyasAra samastatIrthaparaparAparivRtaM pravihitasurAsuranarendrasevaM zrInAbheyadevam, zrI ujjayantAcalazikharamaNDanaM samastaduritakhaNDanaM saubhAgyakamalAnidhAnaM yadukulapradhAnaM kalyANakatra yA dinAnAtIrthAvalivirAjamAnaM zrIariSTanemikhAminaM ca nUtana stutistotravidhAnapUrvakaM paramabhAvanayA sakalasaMghasahitAH zrI pUjyA mahatA vistareNAvandiSata / tatra ca zrIjAbAlipuravAstavyamahAjanapradhAnaguNanidhAna sA0 devasIhasuta - sA0thAlaNanandanAbhyAM nijakulamaNDanAbhyAM sA0 kulacandra - sA0 dedAsuzrAvakAbhyAM dvayorapi mahAtIrthayoH pracurakhApateya saphalIkaraNena zrIindrapadamaGgIkRtam / goSTikayazodhavalaputraratnena goSThikasthirapAlena prabhUtadravyeNa zrIuJjayante zrIambikAdevyA mAlA gRhItA / anyairapi zrAvakapuGgavaiH sA0 zrIcandraputra sA0 jAhnaNa-sA. cAhaDaputra sA0 jhAJjhaNa - sA0UdharaNa - navalakSakanemicandra - 0 pUnA - sA0 tihuNA-bhAM0 padamapu0bharaNAsA0 mahaNasIha - sA0 bhImApu0 lUNasI hAdibhiH zrItIrthapUjA-saMghapUjA-sAdharmikavAtsalyAvAritasatrAdiSu, ameya svaskhApateya saphalIkaraNena mahat puNyAnubandhipuNyaM samupArjitam / evaM ca viSamakAle'pi lokottaradharmanidhAnena vareNyapuNyapradhAnena zrIvidhisaMghena sajjanacittahAriNI sarvajanacamatkArakAriNI zrItIrthayAtrA vihitA nirvighnam / samastatIrthAvalIM mahatyA prabhAvanayA vanditvA sA0 sAmalAdisaMghasahitAH saparivArAH zrIjinacandrasUrayaH kSemeNa aSADhacaturmAsake zrI vAyagrAme jIvitasvAmikAM zrImahAvIrapratimAM niSpratimAM mahAvistareNa namazcakruH / tataH zrAvaNaprathamapakSe nRtyantISu dharmabhAvikAsu zrAvikAsu, gAyantISu nAgarAGganAsu, sthAne sthAne vidhIyamAneSu prekSaNIyeSu, paThatsu bandivRndeSu, zrAvaka janairdIyamAneSu mahAdAneSu, sakalasaMghasahitAnAM lokottarAtizayazAlinAM zrIjinacandrasUrINAM zrI vidhi samudAyena mahAvistareNa mahatyA prabhAvanayA zrI bhImapallyAM pravezamahotsavaH kAritaH / saMghAgatena zrIdevagurvAjJApratipAlanodyatena zrI sAdharmikavatsalena bhaNa0 lUNAsuzrAvakeNa zrIpUjyapAdAnte zrIsaMghapAzcAtyapadaprAgbhAranirvAhaNa mahAprabhAvanAkaraNasamupArjitaM puNyaM sarvaM svamAturdAnazIlatapobhAvanodyatAyA bhaga0dhanIsuzrAvikAyAH pradattam / tayA ca zraddhAnaparayA'numoditam / .myAM zrI bhImapallI samudAyakA ritamahAmahotsavena pratApakIrtyAdikSullaka yozcotthApanA kSullakadvayaM ca pUjyairvyadhAyi / tannAmAni taruNa kIrtistejaH kIrtiH, sAdhyozca vratadharmA dRDhadharmeti / tasminetra dine Tha0 hAMsila putrarala Tha0 63 Page #91 -------------------------------------------------------------------------- ________________ kharataragacchAlaMkAra dehaDAnuja Tha0 thiradevaputrikAyAH zrIjinacandrasUrisvahastakamaladIkSitAyA ratnamaJjarIgaNinyA mahattarApadaM pradattamzrIjayaddhimahattareti nAma vihitam , priyadarzanagaNinyAH pravartinIpadaM ca / tataH zrIsamudAyAbhyarthanayA zrIpUjyAH pattanapuravare smaayaataaH| tatra ca saM0 1369 mArgazIrSAsitaSaSThayAM khapakSa-parapakSacetazcamatkArakArakeNa zrIsamudAyavidhApitamahotsavena 'jayati jinazAsanam' iti samutsAhapUrvakaM zrIpUjyairjagatpUjyazcandanamUrti-bhuvanamUrti-sAramUrti-hIramUrtinAmakaM kSullakacatuSTayaM vihitam , kevalaprabhAgaNinyAH pravartinIpadaM ca pradattam , mAlAropaNAdimahAnandimahotsavazca kRtaH / ___saM0 1370 mAghazuklaikAdazyAM punaH zrIsamudAyakAritasakalasvapakSa-parapakSacetazcamatkArakArI dIkSAmAlAropaNAdinandimahAmahotsavaH sakalajagatkalpadrumAvatAraiH zrImatpUjyaiH kRtaH / tasminmahotsave nidhAnamuneyazonidhi-mahAnidhisAdhvIdvayasya ca dIkSA pradattA / tataH zrIbhImapallIsamudAyAbhyarthanayA zrIpUjyAH zrIbhImapallayAM smaayaataaH| tatra ca saM0 1371 phAlgunazuklakAdazyAM zrImatpUjyaiH sAdhurAjazyAmalapramukhazrIbhImapallIsamudAyakAritaH zrIamArighoSaNAvAritasatrasaMghapUjAsAdharmikavAtsalyAdinAnAvidhaprotsarpaNApUrvakaM sakalajanamanohArI vratagrahaNamAlAropaNAdinandimahAmahotsavaH kRtaH / tasminmahotsave tribhuvanakIrtimuneH, priyadharmA-AzAlakSmI-dharmalakSmIsAdhvInAM ca dIkSA prdttaa| 85. tataH zrIpUjyapAdAH zrIjAvAlipurIyasamudAyagADhatarAbhyarthanayA zrIjAvAlipure vihRtaaH| tatra ca saM0 1371 jyeSThavadidazamyAM maM0 bhojarAja-devasiMha pramukhasakalazrIjAvAlipurIyasamudAyakAritaH sakalasvapakSa-parapakSacetazcamatkArakArI samastajanamanohArI dIkSAmAlAropaNAdinandimahAmahotsavaH zrIpUjyaiH kRtH| tasmin mahotsave devendradattamuni-puNyadattamuni-jJAnadatta-cArudattamunInAM puNyalakSmI-jJAnalakSmI-kamalalakSmI-matilakSmIsAdhvInAM ca dIkSA pradattA / tato mlecchakRto bhaGgaH zrIjAvAlipure jAtaH / tataH zrIpUjyAH zrIzamyAnayana-zrIruNApurI-zrIvabberakAdinAnAsthAnavAstavyasakalasamudAyinAM samAdhAnamutpAdya zrIruNAtaH zrIzrImAlakulottaMsaiH zrIjinazAsanaprabhAvakaiH sakala. sAdharmikavatsalaiH sAdhumAnalaputraratnaiH sA0mAhA-sA0dhAndhUpramukhabhrAtRbhiH saha sakalasapAdalakSanagaragrAmavAstavyasamastasuzrAvakazakaTazatatrayamelApakena zrIpUjyapAdaiH zrIphalavadhikAyAM sakalAtizayanidhAnasya mlecchavyAkulasakalasapAdalakSajanapadavArasamadrAmRtakapatalyasya zrIpArzvanAthasya prathamo yaatraamhaamhotsvshcke| tasmina yAtrAmahotsave zrIvidhisaMghasuzrAvakaiH zrIindrapadAdinAnApadagrahaNa-avAritasatra-zrIsAdharmikavAtsalya-zrIsaMghapUjAdinAnAvidhazrIjinazAsanaprotsarpaNApUrvakamameyaM sauvasvApateyaM saphalI cakre / pazcAcTrInAgapurasamudAyAbhyarthanayA zrIpUjyA nAgapure vihRtAH / ____ tataH zrIlohadeva-sAlakhaNa-sA0 haripAlapramukhazrIuccApurIyavidhisamudAyAnuttarAbhyarthanayA nAnAmlecchasaMkule mahAmithyAtvabahule zrIsindhumaNDale mahAgrISmau pravartamAne durgamamarusthalyAM sauvajJAnadhyAnabalazAlibhiH zrImeghakumAradevakRtasAnidhyairyugapravarAgamazrIjinacandrasUribhiranekasusAdhuparivRtaiH zrIdharmakalpadrumAropaNAya vihArazcakre / tatastaddezAlaGkAre zrIuccApurIpratyAsanne zrIdevarAjapure zrIuccApurIyavidhisamudAyakRtapravezakotsavAH zrIpUjyA mhaamithyaatvraajyotpaattnaayaavsthitaaH| tatra ca sakalasindhumaNDalasuzrAvakagADhatarAbhyarthanayA saM0 1373 varSe mArgazIrSa. vadicaturthyAM zrIAcAryapadasthApanAvratagrahaNamAlAropaNAdimahAmahotsavAH sakalAjJAnilokasamyaktvopArjanahetavaH zrIpUjyapAdaiH prArabdhAH / pazcAnmahotsavadinopari ArambhasiddhirAtrau jJAnadhyAnAtizayasaMsmAritazrIjinadattasUriyugapravarAgamaiH zrIpUjyazcaturmAsImadhye'pi gurutararAjaviDvareNa saMjAyamAnazUnyajanapadeSu taskarAdinAnopadravabahuleSvapi mArgeSu sauvajJAnAtizayabalena kuzalaM paribhAvya, sa....vIsala-mahaNasiMhasuzrAvako zrIdevarAjapurAcchrIgUrjaratrAmukuTakalpe Page #92 -------------------------------------------------------------------------- ________________ yugapradhAnAcAryagurvAvalI / zrIpattane zrIvivekasamudramahopAdhyAyAnAM pArzve lakSaNa- tarka- sAhityAlaGkAra - jyotiSka - svasamaya-parasamayasAraniSkaniSkaSaNanikaSopame samagrAcAryaguNAlaGkRtamAtrasya svaziSyaratnasya paNDitarAjarAjacandrasya samAkAraNAya preSitau / tataH zrIupAdhyAyaiH sadgurvAdezAnusAreNa tAbhyAM saha puNyakIrtigaNiM dattvA paM0 rAjacandramuniH preSitaH / tataH zrImatpUjyagurutaradhyAnabalAkarSitAdhiSThAyakakRtasAnnidhyAt taskarAdyane ko padravAnavagaNayya kArtikacaturmAsakadine svadIkSAguruzrI pUjyapAdapadmamahAtIrthaM paM0 rAjacandramuninA namaskRtam / tatazca zrImatpUjyaiH zrIuccApurIya - zrImarukoTTa- zrIkyAsapurapramukhasindhudezanAnAnagaragrAmavAstavyAsaMkhya suzrAvakasaMghamahAmelApakena sthAne sthAne prekSaNIyeSu saMjAyamAneSu dIyamAnaiSu tAlArAseSu, nRtyamAneSu yuvatIjaneSu, pApaThyamAneSu vandiSu dIyamAneSu zre0 udayapAla - zre0 gopAla - sA0 vayarasiMha-Tha0kumarasiMhapramukhamaharddhika suzrAvakalokaiH svarNAnnavastradAneSu kriyamANeSu avAritasatreSu saMjAyamAneSu sAdhamiMkavAtsalyeSu zrIAcArya padasthApanA vratagrahaNa-mAlAropaNAdinandimahAmahotsavazcakre / tasmin mahotsave svaziSyaratnasya samagravidyAbuddhipAnakumbhaSiMsamAnasya vAkcAturIvinirjitasurAcAryasya paNDitarAjacandramunivarasya AcAryapadaM pradattamzrI rAjendra candrAcAryA iti nAmadheyaM ca kRtam / lalitaprabha-narendraprabha dharmaprabha- puNyaprabha - amaraprabhasAdhUnAM dIkSA pradattA | anekazrAvakazrAvikAlokairmAlA gRhItA, samyaktvAropasAmAyikAropazca kRtaH / tasmin mahotsave sAdhurAjayazodhavalakulapradIpena sA0 nemikumAra putraratnena zrIjinazAsanaprabhAvakeNa sakalasAdharmikavatsalena sA0vayarasiMhasuzrAva keNa vizeSataH zrIsAdharmika vAtsalyAvAritasatrAmArighoSaNA zrIsaMgha pUjA nirmApaNapUrvakaM svasvApateyaM saphalIcakre / 86. tataH punaH saM0 1374 phAlgunavadi SaSThIdine zrIuccApurIyAdinAnAnagaragrAmavAstavya sakala sindhudezavidhisamudAyakAritaH zrI pUjyairvatagrahaNamAlAropaNotthApanAdinandimahAmahotsavaH sakalasvapakSa-parapakSacetazcamatkArakArI kRtaH / tasmin mahotsave darzanahita-bhuvanahita - [tribhuvanahitamunInAM dIkSA pradattA, zrAvikAzatena ca mAlA gRhItA / evaM zrIdevarAjapure mahAmidhyAtvatimiraM caturmAsIdvayenonmUlya zrIpUjyAH [sA ?] rI0 pUrNacandrasatputro dAracaritra zrIjinazAsanaprabhAvaka sArI * haripAlasArthavAhasAnnidhyena marusthalavAlukA samudramullaGghaya zrInAgapure zrIsamudAyakRta gurutarapraveza mahotsavAH samAyAtAH / tataH zrIkanyAnayanavAstavya zrI zrImAla kulottaMsazrIjinazAsanaprabhAvaka sA0kAlAsuzrAvakakAritA zrIkanyAnayanAdisamagra vAgaDadeza - sapAdalakSadeza - nagaragrAmavAstavyanAnAsu zrAvakamahAsaMgha melApakena zrIphalavardhikAyAM zrIpArzvanAthadevasya zrI pUjyairdvitIyavAraM yAtrA kRtA / maharddhikasuzrAvakalokairavAritasatrasAdharmikavAtsalyazrIsaMghapUjAnirmApaNapUrvakaM zrIjinazAsane mahatI prabhAvanA cakre / 0 65 tataH saM0 1375 mAghazukladvAdazyAM zrInAgapure matridalakulottaMsa - Tha0 vijayasiMha - Tha0 sedU - sA0 rUdApramukhazrIyoginI purasamudAyasaMgha puruSamantridalIya - Tha0 acalapramukhasamagra DAlAmaU samudAya - zrIkanyAnayana - zrI AsikA - zrInarabhaTapramukhanAnAnagaragrAmavAstavya samastavAgaDadeza samudAya maM0 kumarA maM0 mUdharAjapramukhakozavANAsamudAya- nAnAnagara grAmavAstavyasamagrasa pAdalakSasamudAya - sA0 subhaTapramukha zrIjAvAlipura - zrIzamyAnayanapramukha mAruvatrA samudAyAdinAnAjanapadapracurasamudAya mahAmelApake sthAne sthAne saMjAyamAneSvavAritasatreSu, kAryamANeSu mahAprekSaNIyeSu, nRtyamAneSu yuvatI janeSu, dIyamAneSu tAlArAseSu kriyamANeSu sAdhamiMkavAtsalyepu, dIyamAneSu mahAmaharddhikasuzrAvakalokaiH kanaqakaTakarUpyakaTakavastrAnnadAneSu zrIvardhamAnakhAmitIrthapravartanaparAyaNaiH zrI pUjyaiH zrInAgapurIya samudAyAsyarthanayA svapakSa-parapakSAsaMkhyajanamanohArI sakalamahAmithyAdRgloka mastakAvadhUnanakArI zrIvratagrahaNamAlAropaNAdinandimahAmahotsavazcakre / tasmin mahotsave somacandrasAdhoH zIlasamRddhi - durlabhasamRddhi-bhuvanasamRddhisAdhvInAM dIkSA pradattA / paM0 jagaccandragaNeH sarvavidyAvilAsinInATya nATyopAdhyAya kalpasya nAnAziSyaratnaniSpAdanalabdhisamudrasya dvidhA khasantAnajasya paribhAvitasvapaTTalakSmI yogyasya tasya paNDitarAjakuzalakIrtigaNezca vAcanAcAryapadam / dharmamAlAgaNinI - puNya yu0 gu0 9 Page #93 -------------------------------------------------------------------------- ________________ 66 kharataragacchAlaMkAra sundarIgaNinyoH pravartanIpadaM ca pradattam / tatazca Tha0 vijayasiMha -Tha0 seTU-Tha0 acalapramukhasamagrasaMghazakaTAzvamahAmelApakena zrIphalavadhiMkAyAM zrIpArzvanAthasya zrIpUjyastRtIyavAraM yAtrA kRtA / tatra ca jinazAsanaprabhAvanAkaraNapravaNena sarvasAdharmikavatsalena matridalakulotsena Tha0 seTUsuzrAvakeNa jaithalasahasradvAdazapradAnapUrvakamindrapadagrahaNena, anyaiH suzrAvakalokairamAtyAdipadagrahaNena avAritasatrasaMghapUjAsAdharmikavAtsalyasvarNarajatakaTakavastrAdidAnaizca zrIjinazAsane mahatI prabhAvanA cakre / zrIpArzvanAthadevabhANDAgAre ca jaithalasahasra 30 samutpannAH / tataH punaH zrIpUjyAH zrIsaMghena saha nAgapure smaayaataaH| 87. tataH saM01375 vaizAkhavadyaSTamyAM nAnAvadAtavAtasamuddhRtasarvapUrvajakulena nijabhujopArjitacArukamalAkelinivAsena matridalakulottaMsa-Tha0pratApasiMhaputraratnena zrIjinazAsanaprabhAvanAkaraNacatureNa sakalasAdharmikavatsalena niHpratimapuNyapaNyazAlinA sthaiyaudAryagAmbhIryAdiguNagaNamAlinA sakalarAjyamAnena ThakkurarAjaacalasuzrAvakeNa pratApAkrAntabhUtalapAtasAhizrIkutabadInasuratrANaphuramANaM niSkAsya kuGkumapatrikAdAnasanmAnAdipUrva zrInAgapura-zrIruNA-zrIkosavANA-zrImeDatA-kaDuyArI-zrInavahA-jhujhaNU-narabhaTa-zrIkanyAnayana-zrIAsikA-jhare [1] rohada-zrIyoginIpura-dhAmainA-yamunApAranAnAsthAnavAstavyaprabhUtasuzrAvakamahAmelApakena prArambhite zrIhastinAgapura-zrImathurAmahAtIrthayAtrotsave zrIvatrasvAmi-zrIAryasuhastimUrivatsarvAtizayazAlino jagatpUjyAH zrImatpUjyA jayavallabhagaNi-paM0 padmakIrtigaNi-paM0 amRtacandragaNyAdisAdhvaSTaka-zrIjayaddhimahattarApramukhasAdhvI........zrIcaturvidhasaMghasahitAH pracuramlecchAvalIsaMkule'pi janapade avidhavasudhavAbhiH suzrAvikAbhirgIyamAneSu SavalamaGgalepu, dIyamAnAsu caJcarISu, paThatsu nAnAvidhavandivRndeSu, vAdyamAneSu dvAdazavidhanAndItUryeSu, zrIdevAlayena saha zrInAgapurAt pracalitAH / tatazca pade pade zubhazakunaiH preryamANAH sakalasaMghakAryaprAgbhAradhurAdhaureyeNa nirupamadAnatiraskRtAzeSakalpadrumeNa Tha0 acalasuzrAvakeNa, zrIzrImAlakulotsena zrIdevagurvAjJAcintAmaNivibhUSitamastakena aGgIkRtAzepasaMghapAzcAtyapadaprAgbhAreNa sA0 surarAjaputraratnena sAdhurAjarudapAlasuzrAvakeNa samAsaMghena ca kalitAH, pratipuraM pratigrAmaM niHzaGkaM gItanRtyavAdyAdinA zrIjinacaityeSu caityapra(paripATIkaraNapUrva zrIjinazAsanaprotsarpaNAyAM vijRmbhamANAyAM kramakrameNa zrInarabhaTe zrIjinadattamaripratiSThitaM navaphaNamaNDitaM samagrAtizayanidhAnazrIpArzvanAthamahAtIrtha zrIsamudAyakAritAsamapravezakamahotsavAH zrIpUjyA nmshckruH| tatazca zrInarabhaTasamudAyena zrIcaturvidhasaMghasamanvitAnAM zrIpUjyAnAM zrIsaMghapUjAdinirmApaNena mahatI prabhAvanA cke| tataH sthAnAt punaH zrIcaturvidhasaMghazrIdevAlayasamanvitAH zrIpUjyAH samagravAgaDadezanagaragrAmavAstavyasuzrAvakalokamanorathamAlAM paripUrayanto mahatotsAhena zrIkanyAnayane zrIjinadattamuripratiSThitaM sakalatIrthamukuTakalpaM sAtizAyinaM zrIvardhamAnasvAminaM namazcakruH / mehara-padma-sA0 kAlApramukhazrIkanyAnayanasamudAyena sakalamlecchasaMkule'pi nagare hindukavArakavat sthAne sthAne saMjAyamAneSu prekSaNIyeSu, zrIdevAlayazrIsaMghasamanvitAnAM zrIpUjyapAdAnAM pravezakamahotsavakaraNapUrvakaM zrIsaMghapUjAsAdharmikavAtsalyanirmAeNapUrvakaM ca zrImahAvIratIrthe bhavabhavAntareNArjitapApakazmalApahAriNI mahatI prabhAvanA cakre / tatra ca zrIsaMghena zrIvardhamAnasvAmyagre dinASTakaM gurutarotsAhapUrvakamaSTAhnikAmahAmahotsavazcake / 88. tataH sthAnAt samagrayamunApAra-vAgaDadezasuzrAvakasatkaturaGgamazatacatuSTaya-zakaTazatapaJcaka-vRpabhazatasaptakAsaMkhyalokamahAmelApakena vAdyamAnAsu DhollaparamparAsu, mArgeSu sthAne sthAne dIyamAnaHsu caccarISu, vAdyamAneSvaharnizaM dvAdazavidhanAndItUryeSu, asaMkhyamlecchAzvaparamparAnugamyamAnaH, Tha0 javanapAla-Tha0 vijayasiMha-Tha0 seTU-Tha0 kumarapAla-Tha0 devasiMhapramukhanAnAmatridalIya-suzrAvaka-Tha bhojA-zreSThi0 padma-sA kAlA-Tha0depAla-Tha0pUrNa-zre0mahaNA-Tha0rAtU-sA0 lUNA-Tha pherUpramukhAnekazrIzrImAlIya-suzrAvakazre0pUnaDa-sA0kummarapAla-maM0mehA-maM0vIlhA-sA0tAlhaNa-sA0ma Page #94 -------------------------------------------------------------------------- ________________ yugprdhaanaacaarygurvaavlii| hirAjapramukhaUkezavaMzIyAsaMkhyasuzrAvakaparamparaikavitAnaH zrIcakravartimahAsainyasamAnaH, cArudroNIbhiryamunAmahAnadImuttIrya kramakrameNa niHzakaM mandamandaprayANakaiH zrIzAntinAtha-zrIkunthunAtha-zrIaranAthatIrthaGkaracakravartinAM garbhAvatAra-janma-dIkSA-jJAnakalyANakacatuSTayapavitritavasundharaM hastinApuraM cakravartisamAnazrImatpUjya-senAnIsamAnaTha. acala-pAzcAtyapadanirvAhaka-sA0rudapAlAlaMkRtaH zrIcaturvidho'pi saMghaH smpraaptH| 89. tatazca zrImatpUjyaiH zrIcaturvidhasaMghasamanvitainUtanakRtastutistotranamaskArabhaNanapUrva zrIzAntinAtha-kunthunAthAranAthadevAnAM bhavabhavopArjitapApapaGkottAriNI yAtrA cakre / zrIsaMghena ca zrIindrapadAdigrahaNAvAritasatra-sAdharmikavAtsalya-zrIsaMghapUjAnirmApaNa-hemarajatakaTakaturagavastravitaraNapUrvakaM kalikAle pravartamAne'pi zrIkRtayugavacchrIvIrazAsane svapakSa-parapakSacetazcamatkArakAriNI mahatI prabhAvanA cakre / tatra ca Tha0harirAjaputraratnenodAracaritreNa zrIdevagurvAjJAcintAmaNivibhUpitamastakena Tha0 madanAnujena Tha0 devasiMhasuzrAvakeNa jaithalasahasraviMzatyendrapadaM gRhItam / Tha0harirAjAdi mahaddhikasuzrAvakairamAtyAdipadAni gRhItAni / sarvasaMkhyayA devabhANDAgAre jaithalalakSa 1 sahasra 50 samutpannAH / tatra ca dinapaJcakaM zrIjinazAsanaprotsarpaNAM vidhAya zrIhastinAgapurAt sarvo'pi saMghaH zrImathurAmahAtIrthopari pracalitaH san sthAne sthAne protsarpaNAM vidadhAnaH zrIyoginIpurapratyAsanne tilapthasthAne samAyAtaH / atrAntare dramakapurIyAcAryeNa yugapravarAgamazrIjinacandrasUrINAmatizayamasahiSNunA durjanasvabhAvena varNacchatradharaNasiMhAsanopavezanAdikaM pai[zunyaM mahArAjAdhirAjapAtasAhikutabadInAgre kRtam / tatazca mlecchasvabhAvena pAtasAhinA samagro'pi saMghastatrAvagrahe kaaritH| zrIpUjyAH saparivArAH saMghapuruSa-Tha0acalAdimahaddhikasuzrAvakasamanvitAH svapArzve samAkAritAH / tatazca zrImatpUjyamukhakamalAvalokanAdeva nyAyimahodadhinA pratApAkrAntasamagrabhUtalena zrIalAvadInasuratrANaputraratnena zrIkutabadInasuratrANena kathitam-'eteSAM zvetAmbarANAM madhye durjanoktaM vAkyaM na kimapi jAghaTIti' / pazcAd dIpAnAgre AdiSTam-'eteSAM karNavAraM samyagAlocya ye'nyAyino bhavanti te zikSaNIyAH' ityuktvA zrIpUjyA dIpAne preSitAH / tatazca pradhAnAdhikAripuruSaiH samyanyAyAnyAyaM paribhAvya dramakapurIyAcAryo naSTo'pi san niSkAsayitvA rAjadvAre uurviikRtH| pazcAdAlApitaH san kimapi satyamabruvat / zrIpUjyAnAmagra eva rAjadvAre lakSasaMkhyamleccha-hindukapratyakSaM yaSTi-muSTilakuTAdiprahAraiH kuTTayi khA vigopayikhA ca bandI kRtH| zrIpUjyAnAmagre kathitam-'yuSmAbhiH satyabhASibhiyA'yaikamahodadhibhiH satyazvetAmbaraiH pAtasAhimedinyAM paribhramaNaM svecchayA karaNIyam , atrAthai zaGkA kA'pi na kAryA' / pazcAcchrIpUjyaiH sAdhurAjatejapAla-sAdhurAjakhetasiMha-Tha0acalA-Tha0 pherUNAmagra AdiSTam-'vayamitaH sthAnAt pAtasAhipreSitA api tadaiva vrajiSyAmo yadA'sya dramakapurIyAcAryasya durjanasvabhAvasyApi mocanaM vidhAsyathAm / yataH zrI. vardhamAnaziSyeNa zrIdharmadAsagaNinopadezamAlAyAmuktamasti jo caMdaNeNa bAhuM Alippai vAsiNAi tacchei / saMthuNai jovi niMdai maharisiNo tattha samabhAvA / / anyazAstreSvapyuktamasti zatrau mitre tRNe straiNe svarNe'zmani maNau mRdi| mokSe bhave ca sarvatra niHspRho munipuGgavaH // iti zrIpUjyAnAM zatrumitrasamavRttInAM samatRNamaNiloSTukAJcanAnAM karuNAsamudrANAM gADhataraM mocanAbhiprAya vijJAya sarvo'pi rAjaloko nagaralokazca mastakAvadhUnanapUrvakaM zrIpUjyAnAM guNagrahaNaikaparAyaNo jajJe / tataH zrIpUjyA ......sA0 tejapAlAdibhiH kAraNikapuruSAn sambodhya sa dramakapurIyAcAryo mocayitvA svapauSadhazAlAyAM preSitaH / [81] Page #95 -------------------------------------------------------------------------- ________________ 68 kharataragacchAlaMkAra pazcAcchrIpUjyA azvapatibahumAnitA mahAmleccharAjalokanagara loka-sA0tejapAla - sA0 khetasiMha- sA0 Izvara - Tha0acalapramukhAsaMkhyasuzrAvakalokAnugamyamAnA gurutaraprabhAvanApUrvakaM pA (khAM) DAsarAyasthAne samAyAtAH / asmin prastAve zrIpUjyAnAM samagrasaMghasya ca zrIjinazAsanaprabhAvakaiH sakalarAjamAnyaiH sarvakAryanirvAhaNasamarthaiH sakalasaMghAdhAraiH zrIzrImAlakulosaMsaiH sA0tejapAla - sA0khetasiMha - sA0 IzvarasuzrAvakaiH sakalasaMghadhurandhareNodAracaritreNa caturdikSu vikhyAtena mantridalakulottaMsena Tha0acalasuzrAvakeNa Tha0 zrIvatsaputraratnasamanvitena ca bhavyaM sAhAyyaM kRtam / atrAntare caturmAsI lagnA / tataH zrIpUjyAH saMghavisarjanaM vidhAya Tha0acalAdibhiH suzrAvakairvarivasyamAnAH khaNDakasarAjau caturmAsIM cakruH / atrAntare punaH zrImatpUjyaiH zrIsuratrANakathanena zrIsaMghAnurodhena ca 'rAyAbhiyogeNaM gaNAbhiyogeNa' mityAdisiddhAntavacanamanusaradbhizcaturmAsImadhye'pi zrAvaNamAse saMghabhAranirvAhaka - Tha0 acala - pAzcAtyapadanirvAhakasA0 rudapAlAdisamagrabAgaDadezasuzrAvakasaMgha mahAmelApakena zrImathurAyAM zrIsupArzva - zrIpArzva - zrI mahAvIratIrthakarANAM mahatA vistareNa yAtrA kRtA / zrIsaMghena ca avAritasatra zrI sAdharmika vAtsalyAdibhirmahatI prabhAvanA cakre / tataH punaH zrIyoginIpure samAgatya pA ( khAM ) DAsarAya sthAne zrI pUjyaiH zeSA caturmAsI cakre / zrIjinacandrasUristUpe ca vAradvayaM savistarA yAtrA kRtA / 90. tatazcaturmAsyanantaraM zrImatpUjyaiH zarIre kamparogeNa sAbAdhitaiH sauvajJAnadhyAnabalena svAyuH zeSaM paribhAvya svahastadIkSitasya dvidhAsvasantAnaprabhavasya khapaTTalakSmI pANigrahaNayogyalakSaNasya tarka-sAhityAlaGkAra- jyotiSkasAravicAracaturasya svasamaya-parasamayAmbhodhitAraNataraNDasya svaziSyaratnasya vA0 kuzalakIrtigaNeH khapaTTasthApanakhaparibhAvitanAmakArApaNAdisarvazikSAsamanvitaciSThikAgolakaH zrIrAjendra candrANAM nimittaM vizvAsapAtra zrIdevagurvAjJAnirata- Ta0 vijayasiMhahaste samarpya cAhumAnakulottaMsa zaraNAgatavajrapaJjararANaka zrImAladevena gADhataroparodhena samAmantryamANaiH zrIyoginIpurAcchrImeDatAsthAnakopari vihArazca / tato mArge dhAmainA - rohada pramukha nAnAsthAnasuzrAvaka lokAn vandApayantaH zrIkanyAnayane zrImahAvIradevaM namazcakruH / tatrAgataiH zrImatpUjyapAdaiH tApazvAsAdinA ghanataramAbAdhitaiH zrIkanyAnayanIya samudAyapratyakSaM caturvidhasaMgha mithyAduSkRtadAnapUrvakaM punaH sarvazikSAsamanvito lekho vizvAsapAtra pravartakajayavallabha gaNihaste zrIrAjendracandrAcAryANAM nimittaM pradattaH / tato mAsamekaM zrIkanyAnayanIya samudAyasya samAdhAnamutpAdya zrInarabhaTAdinAnAsthAna suzrAvakalokAn vandApayantaH zrImeDatAsthAne samAyAtAH / tatrApi rANaka zrImAladevAbhyarthanA zrIsamudAya samAdhAnAya ca caturviMzatidinAni sthitvA svanirvANayogyaM sthAnaM paribhAvya zrIkozavANAsthAne zrIpUjyAH samAyAtAH / tatrAgataiH zrImatpUjyaiH saM0 1376 ASADhazukla navamIrAtriprathama sArdhaprahare... zapazcapaSTi / . zrIcaturvidhasaMghamithyAduSkRtadAnamadanakalAGkitahasta kamalaiH akhitA (1) nazanaha stimalaiH svargalakSmIpANigrahaNaM cakre / tataH zrIsamudAyena zrIvardhamAnasvAmi nirvANa samaya zibikAsamAnagurutamAsaMkhya maNDapikAzobhita vimAnanirmApUrvakaM vAdyamAneSu dvAdazavidhanAndItUryeSu, ucchAlyamAneSu nAlikerAdiphalasamUheSu, avidhavasudhavAbhiH zrAvikAbhiyamAneSu pUrva maharSigIteSu prabhAtasamaye nagaraloka - rAjalokamahAmelApakena nirvANamahAmahotsavaH savistarabharazcakre / atrA sadgurUNAM guNalezasmaraNaM vidvadbhiH kiJcit kriyate yasminnastamite'khilaM kSititalaM zokAkulavyAkulaM, jajJe durmadavAdikauzika kulaM sarvatra yenolvaNam / + atra mUlAdarze prAyaH 35-36 akSarapramANA paGktI riktA muktA'sti / Page #96 -------------------------------------------------------------------------- ________________ yugprdhaanaacaarygurvaavlii| jyotirlakSaNatarkamantrasamayAlaGkAravidyAsamA, duHzIlA vanitA ivAtrabhuvane vAJchanti hA tucchatAm // paGkApahAranikhile mahItale gAminirjarataralitaiH / vidhAya ye'staM gatAH zrIsvarga ye*............|| ye tu rIneputranicatavayaM muktaM mA hatyAkulaM (1), sadyastatpathagAmibhiH sahacaraiH saurAjyasaubhikSyakaiH / sthAsyAmo'panayaH(1) kathaM vayamiti jJAtveva cintAturaiH, prAtaH zrIjinacandrasUriguravaH svargasthitA maGgalam // bhAvyaM bhUvalaye kSayaM kalipaterdubhikSasenApate tviA tanmathanodyatAH suraguruM praSTuM sakhAyaM nijam / manye nAzikamannadhAraNayutAbhAvAt patrAddhRtA (1), rAjAno jinacandrasUraya iti svarga gatA devtH|| pazcAnmatrIzvaradevarAjapautreNa maM0 mANacandraputraratnenodAracaritreNa maM0 mUndharAjasuzrAvakeNa tasmin sthAne zrImatpUjyapAdukAsamanvitaM stUpaM kAritam / 91. tatazcaturmAsyanantaraM jayavallabhagaNiH zrIpUjyapradattaM sarvazikSAsamanvitaM lekhaM gRhItvA zrIbhImapallayAM zrIrAjendracandrAcAryANAmantike samAyAtaH / tataH zrImadAcAryA jayavallabhagaNipramukhasAdhusamanvitAH zrIpattane vihatAH / tatra ca viSamakAle mahAdurbhikSe pravartamAne'pi svajJAnadhyAnavalena zrIcaturvidhasya saMghasya kuzalaM pari...siddhirAmAvadAtainiMjaguruzrImatpUjyAdezapratipAlananimittaiH zrIrAjendrAcAryavaryaiH saM0 1377 jyeSThAyaikAdazyAM kumbhalagne zrImUlapadasthApanAmahotsavavinizcayazcAkRta | pazcAcchrIzrIcandrakulAvataMsena zrIjinazAsanaprabhAvanAkaraNaniratenaudAryavinirjita...sA0 jAlhaNaputraratnena sAdhurAjatejapAlasuzrAvakeNa svabhrAtRsA0 rudapAlaparivRtena mUlapadasthApanAmahotsavakArApaNAya bhAraM zrImadAcAryANAM prasAdAdaGgIkRtya, caturdikSu zrIyoginIpura-zrIuccApura-zrIdevagiri-zrIcitrakUTa-zrIstambhatIdik samagrajanapadanagaragrAmavAstavyasamagravidhimArgasuzrAvakANAM taddinopari samAkAraNAya kuGkumapatrikAM dattvA lekhavAhakAH pressitaaH| pazcAt sarvasthAnakavidhisamudAyAH pramuditavadanA ahamahamikayA mahAviSamakAle pravarttamAne'pi tadinopari zrIpattane smaajgmuH| Tha vijayasiMho'pi zrIpUjyapradattaM mUlapadayogyaziSyasthApanazikSAciSThikA...kaM gRhItvAzrIyoginIpurAt tadinopari zrIpattane smaayaatH| tataH sarvasthAnakasamudAyasamAgamanaM jJAtvA svapratijJAtArthanirvAhaNAjanaittibhiH (1) zrIrAjendracandrAcAryaiH zrIjinacandrasUrisadgacchAvAsamUlastambhaprAyasakalavidyApAThanAd dvitIyopAdhyAyazrIvivekasamudramahopAdhyAya-pravartakajayavallabhagaNi-hemasenagaNi-vAcanAcAryahemabhUSaNagaNipramukhasusAdhutrayastriMzanmelApake zrIjayaddhimahattarA-pra0buddhisamRddhigaNinI-prapriyadarzanAgaNinIpramukhasAdhvItrayoviMzati-sarvasthAnakasarvasamudAyamahAmelApake ca jayavallabhagaNihastaka-zrImatpUjyasvahastapradattalekhaH, Tha0 vijayasiMhahastakA zrImatpUjyasvahastapradattA golakamadhyasthA ciSThikA ca vAcitA / tadAkarNanAt tatkSaNAdeva caturvidhasaMgho'pi navanidhAnaprAptivaddharSakallolAmRtapUrito nRtya kartumArebhe / pazcAcchrImadAcAryairaskhalitanijagurvAjJApratipAlanodyataiH sarvAtizayazAlibhiH zrIca * atra punaH mUlAdarze 24-25 akSaramitaH paGktibhAgaH zUnyarUpeNa mukto'sti / Page #97 -------------------------------------------------------------------------- ________________ 70 kharataragacchAlaMkAra turvidhavidhisaMghaparivRtaiH sAdhurAjatejapAlapramukhanAnAsthAnasamudAyairahamahamikayA sthAne sthAne kAryamANeSu prekSaNIyeSu, dIyamAneSu svarNarajatakaTakaturagavastrAnnadAneSu, nAnAvidhakAvyaM paramparAbhiH paThatsu bandivRndepu, kriyamANeSu mahaddhikasuzrAvakalokaiH zrIsAdharmikavAtsalyeSu, vAdyamAneSvaharnizaM dvAdazavidhanAndItUryeSu, saMjAyamAnAsu saMghapUjAsu, sazikSAsamanvitazrIpUjyapradattagolakaciSThikAlekhAnusAreNa sarvalabdhivitAnasaMsmAritapUrvagaNadharANAmudbhaTabhAgyapratApalakezvarANAM sthairyaudAryagAmbhIryAdiguNAvalIsamupArjitahIrATTahAsarAkAzazAGkakaranikarasodaragokSIradhArAhArihAraprAleyojjvaladantidantakSodasamAnayazaHkAcakarpUrapUravAsitavizvavalayAnAM svasahAdhyAyinAM navanATyarasAvatAratAtkAlikasampAditanavanavavicchittikAvyaparamparAvismApitAzepakovidacakrANAM jJAnadhyAnAtizayasaMsmArisakalapUrvasUrINAM nikhilavidyApArINAnAM vAkcAturI vinirjitasurAcAryANAM matrIzvararAjakulapradIpamatrI Tha0 jesalaratnakukSidhAriNImatriNIjayatazrIputrANAM catvAriMzadvarSapramANAnAM samagrayugapravarAgamakamalAkelinilayAnAM vAcanAcArya.........zrIzAntinAthadevAgre sakala............zrIgUrjaratrAmukuTakalpanarasamudrazrIpattanavAstavyanAnAmahaddhikasvapakSa-parapakSamahAvyAvahArikAsaMkhyalokagurutarAnekarAjalokacetazcamatkArakArI mlecchabahule'pi samagrajanapade zrIzreNika-zrIsamprati-zrIkumArapAlamahArAjAdhirAjavArakavat zrIyugapradhAnapadavIsaMsthApanamahAmahotsavazvake / zrIpUjyopadiSTazrIjinakuzalasaraya iti nAmanirmANazrIpUjyadApitazrIpUjyasamavasaraNapradAnapUrvakaM zrIyugapravarAgamazrIjinacandrasUryAdezaprAsAdopari mahAkalazAdhiropazca cakre / tasmin mahotsave sampUrNAcintyamanorathamAlenodAracaritreNa sAdhurAjatejapAlena sarvasthAnakavAstavyaH zrIcaturvidhasaMghaH samagro'pi vastra pradAnapUrva bahumAnitaH / anekagacchAzritAH zatasaMkhyA AcAryAH sahasrasaMkhyAH sAdhavazva vastrAdipradAnena ralikacittAH kRtaaH| samastavAcakAcAryo'pi sampUritamanorathaH kRtH| sAdhurAjasAmalaputraratnena sarvasAdharmikavatsalena zrIbhImapallIsamudAyamukuTakalpena purupasiMhena sAdhurAjavIradevasuzrAvakeNa, zrIzrImAlakulotaM. sa-sA0 bajjalaputraratnasAdhurAjasiMhena, matridalakulottaMsena rAjamAnyena zrIdevagurvAjJAcintAmaNivibhUpitamastakena Tha. vijayasiMha-Tha0 jaitrasiMha-Tha0 kumarasiMha-Tha0 javanapAla-Tha0 pAhApramukhazrImatridalIyasamudAyena, sAdhurAjasubhaTaputraratna-sA0 mohaNa-ma0dhanU-jhAMkApramukhazrIjAvAlipurIya-sA0 guNadharapramukhazrIpattanIya-sAhu tihuNApramukhazrIvIjApurIya-Tha0 paumasiMhapramukhazrIAzApallIya-go. jaitrasiMhapramukhazrIstambhatIrthIyasamudAyaizca zrIsaMghapUjA-zrIsAdharmikavAtsalyAdhAritasatranirmANapUrvakamameyaM svasvApateyaM saphalIcakre / tasminneva dine zrImAlAropaNAdinandimahAmahotsavaH zrIpUjyaizcakre / tataH zrIsamudAyena zrIzAntinAthadevAgre yugapradhAnazrIjinakuzalamaripaTTanivezanasaMstavanAtha gurutarotsAhapUrvakamaSTAvaSTAhnikAH kRtaaH| 92. tadanantaraM zrIpUjyAH zrIjinakuzalasUrayaH prAptayugapradhAnarAjyA mahAmithyAtvazatrUccATanAya digvijayaM kartukAmAH sAdhuvIradevasuzrAvakakAritagurutarapravezakamahotsavAH zrIbhImapallayAM prathamAM caturmAsI cakruH / tatazca saM01378 mAghazuklatRtIyAyAM sAdhuvIradevapramukhasakalazrIbhImapallIsamudAyena zrIpattanIyasamudAyamahAmelApakena sakalajanamanazcamatkArakArI dIkSotthApanA-mAlAropaNAdinandimahAmahotsavaH zrIsAdharmikavAtsalyazrIsaMghapUjAdinAnAprabhAvanApUrvakaM kaaritH| tasmin mahotsave zrIrAjendracandrAcAryavaryeNa mAlA gRhItA, devaprabhamunerdIkSA dattA, vAcanAcAryahemabhUSaNagaNeH zrIabhiSekapadam , paM0 municandragaNeAcanAcAryapadaM pradattam / tasminneva ca varSe svapratijJAtArthapratipAlanapravINaiH zrIpUjyaiH svajJAnadhyAnabalena sakalagacchAtucchavAtsalyasamudyatAnAM zrIvivekasamudropAdhyAyarAjAnAmAyuHzeSaM vijJAya zrIbhImapallItaH zrIpattane samAgatya jyeSThAdyapakSacaturdazIdina ArogyazarIrANAmapi zrIvivekasamudramahopAdhyAyAnAM caturvidhasaMghena saha mithyAduSkRtadAnaM dApayitvA, gurutarazraddhAnapUrvakamanazanaM pratyAkhyAnaM ca dattam / tadanantaraM ca zrIpUjyapA 1 'ralIyAyata' iti / Page #98 -------------------------------------------------------------------------- ________________ yugprdhaanaacaarygurvaavlii| dAravindaM dhyAyantaH zrIpaJcaparameSThinamaskAramahAmatraM smaranto nAnAvidhArAdhanAmRtapAnaM kurvantaH zrIsamudAyakRtaprotsarpaNAH svakarNAbhyAM zrIupAdhyAyA AkarNayanto jyeSThasudidvitIyAyAM sakalAmaragurujayanArtha svarge prAptAH / pazcAcchrIpattanIyasamudAyena gurutaravimAnanirmANapUrvakasakalajanamanazcamatkArakArI nirvANamahAmahotsavaH kRtH| ___ tadanantaraM ca zrIpUjyaiH svakIyasuguruzrIjinacandrasUrisvasahAdhyAyizrIrAjendrAcArya-zrIdivAkarAcArya-zrIrAjazekharAcArya-vA0 rAjadarzanagaNi-vA0 sarvarAjAdyanekamunimaNDalIpAThakAnAM vAratrayaM bhaNitazrIhaimavyAkaraNabRhadvaMttipatriMzatsahasrapramANazrInyAyamahAtarkAdisarvazAstrANAM sakalagacchagauravANAM zrIvivekasamudropAdhyAyAnAM stUpaM zrIsamudAyapArthAt kArApayitvA apADhazuklatrayodazyAM mahatA vistareNa vAsakSepaH kRtaH / tataH zrIpattanIyasamudAyAbhyarthanayA zrIpattane dvitIyA caturmAsI kRtaa| ___ 93. tataH saM01379 varSe mArgazIrSavadipaJcamyAM nAnAnagaragrAmavAstavyAsaMkhyamahaddhikasuzrAvakalokamahAmelApakena zrIsAdharmikavatsalena zrIjinazAsanaprotsarpaNApravINenodAracaritreNa dakSadAkSiNyaudAryadhairyagAmbhIryAdiguNagaNamAlAlaGkatasAreNa yugapravarAgamazrIjinaprabodhasUrisugurvanujasAdhurAjajAhnaNaputraratnena svabhrAtR-sA0rudapAlakalitena sAdhurAjatejapAlasuzrAvakeNa dinadazakAdArabhya saMjAyamAneSu mahAprekSaNIyeSu, dIyamAneSu tAlArAseSu, nRtyamAneSvavalAvRndepu,dIyamAneSvameyasvasvApateyepu, kriyamANepu zrIsaMghapUjAzrIsAdharmikavAtsalyAvAritasatreSu, sakalagUrjaratrAmukuTabhUtazrIpattanIyamahAmahaddhikamahAjanaloka-rAjalokamahAmelApakena mahiSThajalayAtrArvakaM gurutarAzcaryakArI svapakSa-parapakSacetohArI pratiSThAmahAmahotsavaH zrIzAntinAthavidhicaitye kAritaH / tasminneva dine zrIzatruJjayatIrthopari sAdhurAjatejapAlAdisamudAyakAritazrIyugAdidevavidhicaityaprArambhaH sA0 narasiMhaputraratnazrIdevagurvAjJApratipAlanodyatakhIMvaDasuzrAvakodyamena saMjAtaH / tasmin mahotsave zrIzAntinAthapramukhazrIzailamaya-ratnamaya-pittalAmayabimbAnAM sArdhazataM svakIyaM mUlasamavamaraNadvayaM zrIjinacandrasUri-zrIjinaratnasUripramukhanAnAdhiSThAyikAnAM mUrtayazca zrIpUjyaiH pratiSThitAH / tasmin mahotsave zrIbhImapallIsamudAyamukuTakalpena sA. zyAmalaputraratnenodAracaritreNa sAdhuvIradevena zrIpattanIya-zrIbhImapallIya-zrIAzApallIyasamudAyena zrIsaMghapUjA zrIsAdharmikavAtsalyaiH sAdhusahajapAlaputrasA0 thiracandra-sAdhINAputrasA0 khetasiMhapramukhazrAvakaiH zrIindrapadAdimahAmahotsavanirmApaNAdinA mahatI prabhAvanA cakre / tataH zrIvIjApurIyasamudAyAbhyarthanayA zrIpUjyAH zrIvIjApurIyasamudAyena saha zrIvIjApure sakalalokAcaryakArakagurutarapravezakamahAmahotsavapUrvakaM zrIvAsupUjyadevamahAtIrtha namazcakruH / tataH zrIvIjApurIyasamudAyena saha zrItrizRGgamake vihRtaaH| tatra ca sAdhurAjajesalaputraratnAbhyAM zrIjinazAsanaprabhAvakAbhyAM-sAdhurAjajagadhara-sAdhusalakSaNasuzrAvakAbhyAM sakalajanamanazcamatkArakAryanekasahasrasaMkhyalokamahAmelApakena pravezakamahAmahotsavaH kAritaH / tataH sthAnAcchrIArAsaNamahAtIrthe zrItAraGgakamahAtIrthe zrIvIjApurIyazrItrizRGgamakIyasamudAyena saha matridalakulottaMsazrIdevagurvAjJApratipAlanodyata-Tha0 AsapAlaputraratna-Tha0jagatsiMhasuzrAvakapramukhazrIsAdharmikavAtsalyazrIsaMghapUjAM zrIavAritasatramahAdhajAropAdinAnAvidhotsarpaNApUrvakaM tIrthayAtrAM kRtvA zrIpattane tRtIyAM caturmAsI ckruH| __ tadanantaraM saM0 138[.] varSe kArtika zuklacaturdazyAM zrIjinazAsanaprabhAvanAkaraNapravINena svapUrvajamarusthalIkalpavRkSasAdhurAjayazodhavalavatsAdharmikavatsalena nirgarvacUDAmaNinA sAdhuzrIcandrakulapradIpazrIjinaprabodhasUrisugurucakravaya'nujasAdhujAhmaNaputraratnena yugapravarAgamazrIjinakuzalasUrisugururAjapaTTAbhiSekakArApaNopArjitahIrATTahAsahAratupArahimakarakaranikaragokSIradhArAdhavalavatpuNyayazaHprAgbhAreNa sAdhurAjatejapAlasuzrAvakeNa khAnujasAdhurudapAlaparivRtena zrIzatrujayaniSpadyamAnavidhicaityayogyamUlanAyakazrIyugAdidevavimba saptaviMzatyaGgulapramANaM karpUrasadRzaM kArayikhA, sakalasthAnavAstavyasarvasamudAyAn kuGkumapatrikAdAnapUrvakaM samAmannya, kriyamANeSvavAritasatreSu, dIyamAneSvameyeSu svaskhApateyeSu, Page #99 -------------------------------------------------------------------------- ________________ kharataragacchAlaMkAra gIyamAneSvahaniMzamavidhavasudhavAbhirnArIbhI rAsakavRndeSu, nRtyamAneSu khelakasamUheSu, sampadyamAneSu zrI sAdharmikavAtsayeSu, samagra zrIpattanIyamahAmaharddhikavyavahArikaloka - rAjalokamahAmelApakena gurutarajalayAtrAnirmANapUrvakaM sakalajanamanacamatkArakArI nAnAbhavopArjitapApasaMbhArApahArI pratiSThAmahAmahotsavaH savistarataraH kAritaH / tasmin mahotsave sAdhutejapAlakA rita zrIyugAdidevapramukhAnekazailamaya- pittalAmayavimbAnAM zrIjinaprabodhasUri - zrIjinacandrasUrimUrttInAM zrIkapardayakSa - zrIkSetrapAlAmbikAdyadhiSThAyikAnAM nAnAsu zrAvakakAritAnAM pratiSThA saMjAtA / zrIzatruJjayaprAsAdayogyadaNDadhvajapratiSThA ca / tasmin mahotsave sA0dhINA putraratnasA0 khetasiMhAdisu zrAvakairindrapada zrIyugAdidevamukhodghATanAdimAlA grahaNapUrvakamameyaM svasvApateyaM saphalIkRtam | mArgazIrSavadiSaSTyAM ca savistarataraH zrImAlAropaNa - zrIsamyajvAropa- sAmAyikAropa - parigrahaparimANAdinandimahAmahotsavazca kRtaH / 72 94. tadanantaraM saM0 1380 zrIyoginI puravAstavyena zrIzrImAlakulottaMsena gaGgAmbu pravAhavat svacchAzayena zrIjinazAsanaprabhAvanAkaraNapravaNena pUrva kRtasavistaratara zrIphalavardhikA mahAtIrthayAtrotsavenodbhaTabhAgyapratApalaGkezvareNa dAnAdha:kRtasaMkalavizvambharAdAtRvargeNa sAdhuharuputraratnena sAdhu zrIrayapati suzrAvakeNa rAjamAnyaprabhAvaka videza vikhyAtodbhaTacaritrasvaputraratnasAdhurAjadharmasiMhapArzvAt pAtasA hizrIgyAsa dInamahArAjAdhirAjaphuramANaM sakalamIra malika zirovadhUnanakArakaM zrIrAjapradhAnazrIne basAhAyyena niSkAsayitvA, zrIpUjyAnAM zrIpattanasthitAnAM samIpe zrIzatruJjayojjayantAdimahAtIrthayAtrAkaraNArthaM svavijJaptikAdAnapUrvakaM mAnuSANi preSitAni / tadanantaraM sakalAtizayanidhAnairjJAnadhyAnAdiguNagaNAnukRtasakalapUrva yugapradhAnaiH zrIpUjyaiH zrIjinakuzalasUribhiH samyak paribhAvya zrItIrthayAtrAkaraNAdezaH pradattaH / tadAkarNanAdeva harSAkulacetasA sAdhuzrIrayapatisuzrAvakeNa prabhAvakodAracaritra putraratnasAdhumahaNasiMha - sAdhudharma siMha - sAdhuzivarAja- sAdhuabhayacandra-pautra bhISma bhrAtRsAdhujavaNapAlAdisAraparivAra parivRtena zrIpUjyopadiSTavidhinA zrI yoginI purasamudAya mukuTakalpamatridala kulottaMsasAdhujavaNapAla - zrIdevagurvAjJApratipAlanodyata zrIzrImAlIya sAdhubhojA - sA0chItama-Tha0 pherU - dhAmainA vAstavya sA0 rUpA - sA0vIjApramukha-pa ulIsA kSemandharapramukha - zrIlUNIvaDI vAstavya samudAyAn zrI yoginIpurapratyAsannAnekagrAma samudAyAMzca melayitvA, svaputraratnasAdhurAjadharmasiMharAjabalena atthasaMaNa (?) zrIyoginIpurarAjamArgeNa vAdyamAneSu dvAdazavidhanAndItUryeSu, dIyamAneSu rAsakeSu gIyamAneSu gIteSu, paThatsu zrIsuratrANAdimahArAjabandivRndeSu dIyamAneSu kanakAzvapaTTAMzukAdinAnAvidheSu dAneSu, azvAdhirUDhavAdyamAnaDhola paramparAbadhirIkRtAzAcakreSu, prathamavaizAkhavadisaptamyAM nUtanakAritaprAsAdasadRzaH zrIdevAlayasya caturvidhasaMghasamanvitasya niSkramaNamahAmahotsavaH kRtaH / tadanantaraM prathamadinAdArabhya pratidinamavAritasatraM kurvANo gurvADambareNa sAdhuzrIrayapati suzrAvakaH samagrasaMghAnvitaH zrIkanyAnayane samAyAtaH / tatra ca zrIyugapradhAna zrIjinadattasUripratiSThita zrImahAvIradevatIrtharAjasya yAtrAnirmANapUrvakaM samagramlecchAnAmapi samyaktvadAyinI prabhAvanA kRtA / tataH sthAnAcca zrIjinazAsanaprabhAvaka sakalotsavadhu rAdhurINazre0 pUnA - zre0 padmA-zre0 rAjA - zre0rAtU - Tha0 depAla - sAdhurAjakAlA - khAradra (?) pUnApramukha zrI samudAyo gurvADambareNa sA dedApramukhazrI mikAsamudAyaH zrIsaMghena saha pracalitaH / tadanantaraM grAmanagarAdiSu protsarpaNAM kurvANaH sarvo'pi saMghaH zrInarabhaTe samAyAtaH / tatra ca zrIjinadattasUripratiSThitaM navasphaTAvibhUSitaM sarvAtizayapradhAnaM zrIpArzvanAthadevAdhidevaM nAnAvidha...... pUrvakaM sakalasaMghena namazcakre / tataH sthAnAcca sA0 bhImA-sA0 devarAjAdisamudAyaH zrIsaMghena saha pracalitaH / tadanantaraM khATU vAstavyasA0 gopAlapramukhanAnAnagaragrAmavAstavyAne kazrAvakAH zrInavahA- jhuJjhaNU vAstavyasA0 kANhApra mukhavidhisamudAyAdizrAvakAca saMghena saha prasthitAH / tataH pazcAt zrIjinazAsanaprabhAvanAM kurvANaH sarvasaMghasamanvitaH sAdhuzrIrayapatisuzrAvakaH zrIphalavardhikAyAM zrIpArzvanAtha devayAtrArthaM samAyAtaH / tatrA''gate sAdhuzrIrayapatisaMghasamudre Page #100 -------------------------------------------------------------------------- ________________ yugprdhaanaacaarygurvaavlii| 73 kuDamapatrikApradAnapUrvaM pUrvamAkArita zre haripAlaputraratna zre0gopAla-sA0pAsavIraputra sAnandana-sA0hemalaputra sA0 kaDuyA-sA0pUrNacandraputraprabhAvaka sAvharipAla-sA0pethaDa-sA0cAhaDa-sA0lAkhaNa-sA0sIvA-sA0sAmala-sA kIkaTapramukhazrIuccakIya-sA0vastupAlapramukhazrIdevarAjapurIya-zrIkyAsapuravAstavya sA0mohaNapramukhasamudAya -sA0tAhaNapramukhazrImarukoTTasamudAyAdisakalasindhunagaragrAmasamudAyAH,sA0lakhamasiMhapramukhazrInAgapurAdisapAdalakSasamudAyAH,-sA0 AMbApramukhazrImeDatAsamudAya-ma0kelhApramukhazrIkosavANAsamudAyA nadInAM pravAhA iva ahamahamikayA praviSTAH / tataH sthAnAt saMghaH sarvo'pi sA0melUpramukhazrIguDahAsamudAyamAtmanA saha gRhItvA zrIjAvAlipure sakalarAjalokanagaralokastrIsamudAyakRtamahApravezakotsavaH smaayaatH| tatra ca guDambareNa sakalavipakSahRdayakIlakAnukAriNI zrIcaityaprapAvyAdiprabhAvanA zrIsaMghena kRtA / tataH sthAnAcca sA0mahirAja-koraNTakavAstavyasA gAGgApramukhAnekasvapakSaparapakSIyAH zrAvakA yAtrArtha saMghena saha pracalitAH / pazcAt sarvo'pi saMghaH zrIzrImAle zrIzAntinAthadevayAtrAm , zrIbhImapallayAM zrIvAyaDe ca zrImahAvIradevayAtrAM ca gurutaraprabhAvanApUrva nirmAya, jyeSThavadicaturdazyAM zrIgUrjaratrAmukuTakalpe prabhUtamlechavyavahArikasamUhasaMkule zrIpattane mahArAjAdhirAjasainyalIlAM dadhAna AvAsitaH / pazcAt sakalakhapakSa-parapakSA'zcaryotpAdanapUrvakaM zrIdazArNabhadramahArAjAdhirAjavanmahA mahAbhakkyA ca zrIzAntinAthasthAvaratIrtha yugapravarAgamasugurucakravartizrIjinakuzalasUricaraNAravindaM jagamatIrtha ca suvarNavastravRSTinirmANapUrvakaM sAdhurAjazrIrayapati-sA0mahaNasiMhapramukhanAnAsthAnavAstavyasarvasamudAyairnamazcakre / tadanantaraM zrIzAntinAthapurato mahAmahaddharthA'STAhnikAmahotsavaM kurvANena zrIsaMghena zrIpattanIyadevAlayeSu, azvAdhirUDheSu vAdyamAneSu DholleSu, dIyamAneSvameyeSu svaskhApateyeSu, ghamaghamAyamAneSu dvAdazavidhanAndItUryeSu, asaMkhyalokamahAmelApakena sakalajanacetazcamatkArakAriNI mithyAdRzAmapyupahAdvAreNa zrIsamyatyopArjanadAyinI asahiSNulokahRdayazalyAnukAriNI savistaratarA caityaprapATI kRtA / __ 95. tadanantaram , sakalasaMghamukuTakalpasaMghapuruSasAdhuzrIrayapati-sakalasaMghabhAranirvAhaNapravINasA0mahaNasiMha-zre0 gopAla-sA0 javaNapAla-sA0 kAlA-sA0 haripAlapramukhazrIdezAntarIyasamudAyamukhyasuzrAvakaiH, sAdhurAjajAhaNakulapradIpasakalotsavanirmApaNopArjitapuNyakadambakasAdhurAjatejapAla-zrIzrImAlakulottaMsasAdhurAjachajala[ .......] kulAvataMsakasAdhuzrIrayapatisaMghAGgIkRtapAzcAtyapadaprAgbhAranirupamanirvAhaNodyatasAdhurAjarAjasiMha-sAdhuzrIpatiputraratnasAdhukulacandra-sAdhINAputraratnasA0 gosalapramukhazrIpattanIya-zrIhammIrapattanIyasamudAyamukhyasuzrAvakaizca tyaktAsanmArgAsatyAzaucAdyanyAyAlaGkRtagAtrapracaNDakalikAlabhUpAlabhayAkampamAnaiH zrIpUjyazrIjinakuzalasUridharmacakrIndrapAdA vijJaptAH yat-'svAmin ! pratyAsannAyAmapi varSAyAM samAgatAyAm , sakalasaMghopari mahatprasAdaM vidhAya anekopadravAdimahAbhaTabaliSThaduSTakalikAlamahIpAla kRtApadrakSaNAya prasadya tIrthavijayayAtrAyAM pAdAvadhAraNaM kriyatAM yenAsmAkaM manazcintitArthasampattayastatkSaNAdeva smpniipdynte'| pazcAd dAkSiNyaikamahodadhayaH paropakRtikaraNodyatAhanizabuddhayaH zrIAyasuhastisUri-zrIvayarasvAmi-zrImadabhayadevari-zrIjinadattasUripramukhAnekayugapravarAgamAvadAtAnukAryavadAtanirmApaNo. pArjitasatkIrtayaH zrIjinakuzalasUrayaH ... jo avamannai saMghaM pAvo thovaM pimaannmylitto| so appANaM bolai dukkhamahAsAgare bhIme // 1 // sirisamaNasaMghAsAyaNAo pAviti jaM duhaM jIvA / taM sAhiuM samattho jai pari bhayavaM jaNo hoi // 2 // titthapaNAmaM kAuM kahei sAhAraNeNa saddeNaM / savvesiM sannINaM joyaNanIhAriNA bhayavaM // 3 // yu* gu0 10 Page #101 -------------------------------------------------------------------------- ________________ 74 kharataragacchAlaMkAra puvviyA arayA pUiyapUyA ya viNayakammaM ca / harasa jaha kaha kahei namae tahA titthaM // 4 // ityAdi zrI AvazyakAdisiddhAntAnusAreNa; "yaH saMsAranirAsalAlasamatirmuktyarthamuttiSThate, ye tIrtha kathayanti pAvanatayA yenAsti nAnyaH samaH / yasmai tIrthapatinamasyati satAM yasmAcchubhaM jAyate, sphUtiryasya parA vasanti ca guNA yasmin sa saMgho'yatAm // 1 // [1] lakSmIstaM svayamabhyupaiti rabhasAt kIrtistamAliGgati, prItistaM bhajate matiH prayatate taM labdhumutkaNThayA / svaH zrIstaM parirabdhumicchati muhurmuktistamAlokate, yaH saMgha guNasaMgha kelisadanaM zreyoruciH sevate ||2||" [30] [92] ityAdipUrvAcArya vAkyaizca zrIsaMghaH zrItIrthakarANAmapi mAnyaH kimasmAdRzAmiti svacetasi paribhAvya, pratyAsamabhAvinIM caturmAsImapyavagaNayya, zrIsaMghagADhatarAgrahaM ca jJAtvA, zrI pUjyAzcakrIndrasamAnAH pradhAnasAdhusaptadazasaMsevyamAnacaraNAravindAH, zrIjayarddhimahattarApramukha - puNyasundarIgaNinIpramukha sAdhyekonaviMzatiparivRtAH, sAdhuzrIrayapati suzrAvakaM zrIcaturvidhasaMghasainye samagrasainyAdhipasenAnIsamAnaM vidhAya, sAdhurAjasiMhaM ca saMghasainyapAzcAtya padaprArabhAra nirvANapade nidhAya, sA0 mahaNasiMha - sA0javaNapAla - sA0 bhojA - sA0 kAlA-Tha0 pheru-Tha0 depAla-zre0 gopAla - sAdhurAjatejapAla - sAdhurAja haripAla - sA0 mohaNa - sA0 gosalapramukhAnekamaharddhika suzrAvakamahArathAn sajjayitvA zakaTapaJcazatI azva [...] zatIsaMkhya subhaTapadAtivargapramANena zrIsaMghasainyena saha vAdyamAneSu niHkhAnaprAgreSu azvAdhirUDheSu DholleSu, gurbADambareNa kalikAla bhUdhavanirjagArthaM svakAryasiddhyarthaM ca jyeSThazuklaSaSThIdine zubhamuhUrta svaguruzrIjinacandrasUrirAjaM dhyAyantaH pracalitAH / tadanantaram, pratidinaM saMjAyamAneSvavAritasatreSu pratipadaM dIyamAneSu rAsakeSu, zrIsaMgha sainyotthitarajaH paramparAsamAcchAditAmbarIzAGgaNeSu, bhaviSyatkSullakAnAM dIyamAneSu pratidinaM mahaddharjyA puSpAMkadAneSu sakalanagara grAmAdhipamalika- hindukAdisamagralokasaMsevyamAnazrIsaMghasainyAdhipe ca zrIzaGkhevare zrIpArzvanAthatIrtharAja namaskRtya, zrImahApUjAmahAdhvajAropAdinA prabhAvanAM vidhAya, kramakrameNa daNDakAraNyaprAya vAlAkadezamatikramya, samagramlecchAdhipakRtasAhAyyAH zrIpUjyA nirAbAdhavRttyA sarvasaMghasamanvitAH samagrAdhiSThAyakakRtasAnnidhya: zrIzatruJjayatalahaTTikAyAM prAptAH / tatra ca zrIpArzvanAthadevayAtrAM vidhAya apADhavadiSaSThIdine sakalatIrthAvalIpradhAnaM sarvAtizayanidhAnaM zatruJjayazailAlaGkArAyamANaM zrIyugAdidevatIrtharAjaM sakalasaMghaparivRtAH zrImatpUjyA navyAlaGkArasAranUtana kRta stutistotranamaskAranirmANapUrvakaM namaskRtavantaH / sAdhuzrIrayapatisuzrAvakeNa putrakalatraparivRtena pratyekaM pratyekaM navAGgeSu hemaTakaiH prathamA pUjA kRtA kAritA ca; anyairmaharddhika suzrAvakaizca rUpyaTaGkAdinA pUjA kRtA / tasminneva ca dine zrIyugAdidevapurato devabhadra - yazobhadrakSullakayoH savistarataro dIkSAmahAmahotsavaH kRtaH / tadanantaram, zrIjinazAsana prabhAvanAkaraNapraguNena zrIdevagurvAjJApratipAlanasamudyatena sAdhuzrIrayapatimahAsaMgha - pAzcAtya padaprAgbhAranirvAhaNenAvAritAharnizAnnadAnopArjita puNyayazaH prAgbhAreNa caturvidhabuddhyatizayAnukRta zrIzreNikama Page #102 -------------------------------------------------------------------------- ________________ yugapradhAnAcAryagurvAvalI / 75 hArAjAdhirAjarAjyabhAranirvAhaNapravINazrIabhayakumAreNa zrIsurASTramahImaNDalabhUpAlazrImahIpAladevapratizarIrakalpasamagrasaMghakAryanirvAhaNapravINaprabhAvakasAdhurAjamokhadevAnujaparivRtena zrIzrImAlakulottaMsasAdhuchajjalakulapradIpena sAdhurAjasiMhasuzrAvakeNa, vAdyamAneSu dvAdazavidhanAndItUryeSu, dIyamAneSu svarNakaTakavastrAzvadAneSu, dhriyamANeSu meghADambarachatreSu, DhAlyamAneSu cAmareSu, gIyamAneSu gIteSu, saMjAyamAneSu zrIsAdharmikavAtsalyeSu, niSpAdyamAneSvavAritasatreSu, saMpadyamAnAsu savistaratarAsu zrIsaMghapUjAsu, sAdhuzrIrayapatipramukhamahAsaMghamelApakena ASADhAdyasaptamyAM jalayAtrAnirmANapUrvakamaSTamyAM zrIyugAdidevamUlacaitye svakAritazrIneminAthabimbapramukhAnekavimbAnAM svabhANDAgArayogyazrIsamavasaraNasya zrIjinapatisUri-zrIjinezvarasUripramukhagurumUrtInAM ca anekabhavopArjitapApavidhvaMsakaH khaziSyalabdhyanuraJjitayugapravarAgamazrIjinacandrasUribhiH svargAt samAgataiH kaizcicchrAddhottamairavalokyamAnairgaveSyamANaH pratiSThAmahAmahotsavaH samagralabdhinidhAnajaGgamayugapradhAnazrIjinakuzalasUrihastakamalena kAritaH / tasminneva ca dine sAdhurAjajAhaNakulapradIpAyamAnena sarvadharmakRtyArAdhanAnukRtazrIvardhamAnaparamasuzrAvakA''nanda-kAmadevAdizrAvakavargeNa saMprINitAzeSayAcakagaNena sAdhurAjatejapAlasuzrAvakeNa svAnujasA0rudapAlasahitena zrIpattanapratiSThApitazrIyugAdidevamUlanAyakavimbasya zrIsamudAyasahitena kArite nUtananiSpanne prAsAde samagravaijJAnikavargakanakahastazRGkalikA-kambikA-paTTAMzukAdivastrasanmAnadAnapUrvakaM zrIsampratimahArAjAdhirAjasamAnasAdhuzrIrayapatipramukhanAnAsthAnavAstavyasarvazrAvakavitAnamelApakena sthApanA prAsAdapratiSThA ca zrIvajrasvAmyanukArizrIpUjyahastakamalena kAritA / navamyAM savistarataraH zrImAlAropaNa-zrIsamyasvAropaNa-zrIparigrahaparimANa-sAmAyikAropanandimahotsavaH zrIyugAdidevamUlacaitya eva shriipuujyairvihitH| tasmin dine sukhakIrtigaNervAcanAcAryapadaM dattam , sahasrasaMkhyazrAvakazrAvikAbhinandyArohaNaM ca kRtam / tasminneva ca dine nUtananiSpanne prAsAde savistarataro dhvajAropamahotsavaH saMjAtaH / evaM dinadazakaM yAvacchrIzatruJjayazailopari sadAvAritasatra. nirmANapUrvakaM mUlacaitya-svacaityayoH zrImahApUjAkaraNapaTTAMzukAdinAnAvastrasatkamahAdhvajAdAnasvarNAnnavastradAnasampUritAzeSayAcakasantAnendrapadAdividhAnAdayo mahAmahotsavAH zrIzrImAlakulottaMsasAdhurAjaharukulaprAsAdakumbhAyamAnazrIyoginIpurArabdhAharnizanAnAvidhavastudAnAdhaHkRtakalpavRkSasantAnasAdhuzrIrayapati-sAdhumahaNasiMha-sAdhurAjatejapAla-sAdhurAjarAjasiMhapramukhasakalasaMghenAhamahamikayA ckrire| tasmin mahotsave zrIuccAnagarIvAstavyarohaMDahemalaputraratnena sA0 kaDayAsuzrAvakeNa bhrAtRputrazrIjinazAsanaprabhAvakasA0 haripAlasahitena dvivallakadrammazata 2674 zrIindrapadaM gRhItam , matripadaM ca sAdhINAputraratnena sAdhugosalena drammazatapadakena gRhItam / anyAnyapi padAnIndraparivArayogyAni prabhUtazrAvakazrAvikAbhirgRhItAni / sarvasaMkhyayA zrIyugAdidevabhANDAgare pratiSThAmAloddhaTana-zrIindrapadamahotsavakalazamaNDanAdinA drammasahasra 50 samutpannAH / ___96. tadanantaram , zrIpUjyAH sarvasaMghaparivRtAH zrIyugAdidevamutkalanaM vidhAya talahaTTikAyAM saMghamadhye smaayaataaH| tataH sthAnAt mlecchasainyopadravAt sarvazUnyAyAmajJAtamArgAyAmapi surASTrAyAm , saMtrAptAyAmapi varSAyAm, zrImeghakumA. radevakRtasAhAyyAH zrIsaMghasainyamukuTakalpapracaNDazAsanasAdhuzrIrayapativazIkRtAsaMkhyamlecchAnugamyamAnamArgAH zrIpUjyadharmacakravartayazcaturvidhasaMghasainyaparivRtAH pUrvoktarItyeva zrIpattanAdimahAnagararAjamArgavat sukhena, azvAnekazatAdimahAmelApakena surASTrAlaGkAra-khaGgAragaDhanAyakAdisamagrarAjalokena nagaralokena ca saMmukhAgamanadattabahumAnA raJjitarAjalokapradhAnAH zrIujjayantamahAtIrthatalahaTTikAyAmAvAsitAH / tatra ca khaGgAragaDhamadhye sakalasvapakSaparapakSa-janacetazcamatkArakAriNI caityaprapATI saMghena saha vidhAya apADhacaturmAsakadine AbAlabrahmacAriNaM rAjya-rAjImatIparihArakAriNaM zrIujayantAcalamahAtIrthAlaGkAraM zrInemikumAraM nUtanakRtastuti-stotradAnapUrvakaM namazcakruH / saMghAdhipasAdhuzrIrayapatipramukhasuzrAvakaizca zrIzatruJjayavacca suvarNaTaGkAdinA pUjA kRtA / zrIzatruJjayavat (1) taminneva dine zrImAGgalauranagara Page #103 -------------------------------------------------------------------------- ________________ kharataragacchAlaMkAra vAstavyodAracaritraprabhAvakanAnAbhigrahagrahaNapUrvaka vandanArtha samAgata sA0 jagatsiMhaputraratnasAdhujayatAsuzrAvaka-khaGgAragaDhavAstavyamahaddhiMkarIhaDajhAMjhaNa-rI0 ratnaputraratnasA0 mokhAdisuzrAvakazrAvikANAM zrIsamyaktvAropa-sAmAyikAropaparigrahaparimANAdinandimahAmahotsavaH kRtaH / sAdhuzrIrayapatipramukhasarvasaMghasuzrAvakaiH zatruJjayamahAtIrthavadinacatuSTaya sarvAdareNa mahApUjA mahAdhvajAropAdimahotsavA nirmitAH / paramindrapadaM ca zrIhammIrapattanavAstavyena zrIjinazAsanaprabhAvakeNa sA0 dhINAputraratnena sA0 gosalasuzrAvakeNa dvivallakadrammazata 2474 gRhItam / matripadaM ca prabhAvakasAdhukAlAsuzrAvakaputraratnena sA0 vIjAsuzrAvakeNa drammazatASTakena gRhItam / zeSasuzrAvakairanyAni padAni gRhItAni / sarvasaMkhyayA zrIneminAthadevabhANDAgAre dvivallakadrammasahasra 40 utpnnaaH|| tadanantaram , zrInemIzvaramutkalanaM vidhAya sarvasaMghasamanvitAH zrIpUjyarAjAdhirAjAstalahaTTikAyAM saMghamadhye samprAptAH / tatra ca nAnAvidhotsavaprasaranirmApaNena prabalapracaNDakalikAlabhUpAlonmUlanalabdhaprakarSAn svasvAmino vIkSya nijadAnatiraskRtacintAmaNi-kAmadhenu-kalpadrumacayena samupArjitayazaHpuJjana sAdhuzrIrayapatisuzrAvakazekhareNa sA0mahaNasiMhAdiputraparivRtena dinatrayaM yAvadaharnizaM svarNazRGkalikAkaTakAnapaTTAMzukazrIkarIcInAMzukAdivastukauzala-dakSiNAdAnena svasvAmijayasaMstavanArtha samagrasurASTrAdezamadhyavartya meyayAcakavargo yatheccha poSitaH / anyairapi sAdhurAjarAjasiMha-sAdhurAjatejapAla-sA0 haripAlAdizrAvakairavAritasatranirmApaNAdinA harSaprakarSAkulaH kRtaH / 97. tadanantaram , tataH sthAnAt prasthAya sampAditasvArthasampattayaH sAhAyyIbhUtayugapravarAgamazrIjinacandrasari-zrIambikApramukhanAnAdevadevatAvalayo lakSaNa-tarka-sAhityAlaGkAra-nATaka-jyotiSka-matra-tatra-chandovidyAsaMsphuratA turagapada-koSThakapUraNa-nAnAlaGkAra-kAvyakaraNa-cintitAdinAnAsamasyApUraNAdinA raJjitAzeSakovidacakracUDAmaNayaH askhalitAjJaizvaryAropaNopArjitacandracandrajyotsnAsamAnakIrtayaH khAvadAtodyotitasvacandrakulodbhavAnekapUrvasUrayo yugapradhAnazrIjinakuzalasUrisugurucakravartayaH zrItIrthayAtrAkaramasaphalIkRtAtmajanmAnekAyAsasamupArjitAmeyasvasvApateyenAhanizaM zrIjinazAsanAparazAsanodbhavamahApuruSasamUhaindivargavatsaMstUyamAnena nAnAvidhAbhigrahapratipAlanapavitrIkatAjanmadehena manovAJchitArthasamprAptisamudbhUtamahAharSavikasitAnanena sAdhuzrIrayapatipramukhasakalavidhimArgasaMghena saha nirAbAdhavRttyA varSahUdbhAvivirAdhanAnivRttyA zUnyamapi surASTrAdezaM rAjamArgavadatilaGghaya zrIsaMghanirmitAsu sthAne sthAne saMjAyamAnAsu prabhAvanAsu, sukhaM sukhena zrIpattanopavane zrAvaNazuklatrayodazyAM samavasRtya, dinapazcadazakaM ca yAvaccaturdigbhyaH samAgatazrIcaturvidhasaMghasya mahatsamAdhAnasamutpAdanArtha zrIsaMghamadhye'vasthitAH / tadanantaram , bhAdrapadavadyekAdazyAM cintitArthasampAdanasamarthana sAdhuzrIrayapatisuzrAvakeNa sA0mahaNasiMhAdiputraparivRtena sAdhutejapAla-sAdhurAjasiMhAbhyAM cAhamahamikayA dezAntarIyasaMghasamudAya-zrIpattanIyasamagrasvapakSaparapakSamahAjanalokamahAmelApakena dIyamAneSu dAneSu, gIyamAneSu gIteSu, nRtyamAneSu khelakavRndeSu, vAdyamAneSu dvAdazavidhanAndItUryeSu, azvAdhirUDhanAnADhollavAdanavismApitAkhilalokeSu,sakalarAjalokanagaralokacetazcamatkArakArI samastadurjanajanahRdayodvegakArI svajanajanamano'mbhojavanavikAsanasUryAnukArI vacanAtigaH zrIpUjyarAjAnAM zrIrAmacandra[vat]pravezakamahAmahotsavaH zrIpattane sNjaatH| ___98. tadanantaram , sAdhuzrIrayapatiH suzrAvako dvitIyavAraM zrIpattanIyayAcakavaga saMpoSya samagrasaMghaparivRtaH zrIpUjyarAjapAdAna mutkalApya zrIpattanAt prasthAya, AgamanarItyaiva sthAne sthAne prabhAvanAM kurvANo yugapravarAgamazrIjinacandrasUrinirvANapavitrite zrIkozavANake samagrasaMghaparivRtaH praaptH| tatra ca zrIjinacandrasUristUpe mahAdhvajAropa-mahApUjAsnAnavilepananirmApaNAvAritasatrakaraNaturagakanakAdidAnAdinA protsarpaNAM vidhAya, punardvitIyavAraM zrIphalavarddhi Page #104 -------------------------------------------------------------------------- ________________ IANP yugprdhaanaacaarygurvaavlii| kAyAM yAtrAM ca kRtvA, vastrAdidAnasanmAnapUrvakaM dezAntarIyasaMghAn sve sve sthAne praviSTAn kRtvA, yathAgamanamArgeNa zrIyogInIpure prabhUtamlecchasaMkule suputraratnasAdhurAjadharmasiMhakAritanirgamanamahotsavavatsamadhikatarapravezakamahAmahotsavena zrIdevAlayasamanvitaH sAdhuzrIrayapatisuzrAvakaH praviSTaH kArtikavadicaturthyAm / 99. tadanantaram , punaH saM0 1381 vaizAkhavadipazcamyAM zrIpattane zrIzAntinAthavidhicaitye zrIyoginIpurasamAgatazrIzrImAlakulottaMsa-sA0rudapAla-sA nIMbA-zrIjAvAlipurAgatamatribhojarAjaputra maM0salakhaNasiMha-raGgAcAryalakha(kSaNa-zrIsatyapurAgata maM0malayasiMha-zrIbhImapallIsamAgatasAdhurAjavIradevapramukhasamagrasamudAya-zrIstambhatIrthAgatavya. chADA-zrIghoghAvelAkulAgatasA0depAla-maM0kumara-sA0khImaDapramukhAnekasuzrAvakasamudAyamahAmelApakena dinapaJcadazakAdArabhya saMjAyamAneSu mahAprekSaNIyeSu, vitIryamANeSvameyeSu svasvApateyeSu, dIyamAneSu tAlArAseSu, sampadyamAnAsu savistaratarAsu zrIsaMghapUjAsu, kriyamANeSu zrIsAdharmikavAtsalyAvAritasatreSu, bhaviSyatkSullaka kSullikAnAMsakalalokAzvaryotpAdanapUrva dIyamAneSu savistaratareSu puSpAGkadAneSu,sAdhujAhnaNaputraratnAbhyAM samastotsavasampAdanopArjitAtulyapuNyakadambakAbhyAM sAdhurAjatejapAla-sA0rudapAlasuzrAvakAmyAM zrIzrImAlakulottaMsa-sA0 AnA-sA0 rAjasiMha-bhaNa0lUgAsA0 kSemasiMha-sA0 devarAja-bhaNa0 padma-mannApramukhasamastazrIpattanIyasamudAyaparivRtAbhyAM caturthA savistaratamajalayA trAdhivAsanAnirmANapUrvakaM sakalajanamanazcatazcamatkArakArI bhavabhavopArjitapApahArI samastamahAjanalokapratyAsannAnekagrAmavAstavyalokamastakAvadhUnanakArI pratiSThAmahAmahotsavaH kAritaH / tasmin mahotsave samagralabdhyanukRtazrIvatrasvAmipramukhAnekayugapradhAnaiH svagurucakravartizrIjinacandrasUrikRtAharnizasAhAyyaiH zrIjinakuzalasUribhiH zrIjAvAlipurayogyazrImahAvIradevabimba-zrIdevarAjapurayogyazrIyugAdidevavimba-zrIzatruJjayasthitabUlhAvasahIprAsAdajIrNodvArArthasA0 chajjalaputraratnasAdhurAjarAjasiMha-sAdhumokhadevakAritazrIzreyAMsamukhAnekavimba-zrIzatruJjayasthitasvagrAsAdamadhyasthabhaNa0lUNAkAritASTApadayogyacaturviMzatibimbapramukhazilamayabimbAnAM sArdhazatadvayaM pratiSThitam, pittalAmayAnAM saMkhyaiva nAsti / zrIuccApurIyogyazrIjinadattamUri-jAvAlipura-zrIpattanayogyazrIjinaprabodhasUri-zrIdevarAjapurayogya zrIjinacandrasUrimUrtInAM zrIambikAdyadhiSThAyikAnAM pratiSThA kRtA / svabhANDAgArayogyaM pradhAnaM samavasaraNaM ca pratiSThitam / paSThayAM ca vratagrahaNotthApanA-mAlAropaNAdinandimahAmahotsavo'tizayena savistarataraH kRtH| tasmin mahotsave devabhadra-yazobhadrakSullakayorutthApanA kRtA / sumatisAra-udayasAra-jayasArakSullakAnAM dharmasundarI-cAritrasundarIkSullikayozca dIkSA dattA / jayadharmagaNeH zrIupAdhyAyapadaM dattam-tannAmadheyaM ca zrIjayadharmopAdhyAya iti kRtam / anekasAdhvIzrAvikAbhirmAlA gRhItA / prabhUtazrAvakazrAvikAbhiH zrIsamyaktvAropa-sAmAyikAropazrIzrAvakadvAdazavatAropazca kRtaH / tadanantaram , zrItIrthayAtrAkartukAmasAdhurAjazrIvIradevapramukhazrIbhImapallIsamudAyAbhyarthanayA zrIpUjyAH zrIbhImapallyAM sAdhuvIradevakAritasavistaratarapravezakapUrvakaM zrImahAvIradevaM vaizAkhabaditrayodazyAM namazcakruH / 100. tadanantaram , tasminneva saMvatsare zrIjinazAsanaprabhAvakeNa sakalasvapakSa-parapakSAsaMkhyalokaparvArthasAdhanodyatamanaskena sakalabhImapallIsamudAyamukuTakalprena nijAvadAtasaMsmAritasvapUrvajasAdhurAjakhIMvaDa-sA0 yazodhavala-sAdhurAjaabhayacandra-sA0sADhala-sAdhu dhaNapAla-sA0 sAmalasuzrAvakapramukhasvapUrvajakadambakenodAracaritreNa duSkaratarAbhigrahAvalIpratipAlanapravINena sAdhurAjavIradevasuzrAvakeNa sA0mAladeva-sA0hulamasiMhasvabhrAtRparivRtena pratApAkrAntabhUtalapAtasAhizrIgyAsadInasuratrANasatkaphuramANaM niSkAsya, sarvadezeSu kuGkumapatrikApradAnapUrvakaM nAnAsthAnasamudAyAn melayitvA,sakalAtizayanidhAnA nijAvadAtasaMsmAritazrIgautamasvAmi-zrIsudharmasvAmi-zrIjamyUsvAmi-zrIsthUlabhadra Page #105 -------------------------------------------------------------------------- ________________ 78 zrI AryamahAgiri - zrIvajrasvAmi - zrIjinadattasUripramukhAnekayugapradhAnA yugapravarAgama zrIjinakuzalasUrayaH zrImahAtIrthayAtropari gADhataranibandhena sarvasthAnasaMghaparivRtena sA0vIradeva zrAvaNa vijJaptAH / kharataragacchAlaMkAra tadanantaram, sUricakravarttiyugapravarAgamazrIjinacandrasUriziSya cUDAmaNibhiH zrIpUjyapAdairjJAna dhyAnabalena samyak paribhAvya jyeSThAdyapaJcamyAM sAdhurAjavIradeva zrAvakaM sakala zrIvidhisaMghasainyamukhyatvena zrIjinazAsanaprabhAvakaM sakalakAryanirvAhaNa samartha sAhurAjadevaputraratnaM sAhujhAJjhAsu zrAvakaM sAhupUrNapAla - sAhusUNTAparivRtaM zrIsaMghapAzcAtyaprAgbhAranirvANapade saMnyasya, puNyakIrtigaNi- vA0 sukhakIrtigaNipramukhasAdhudvAdazaka - pra0 puNyasundarIpramukhasAdhvIvRndaparivRtAH sAdhurAjavIradevakArita kRtayugAvatAramahArathatulya zrIdevAlaye caturviMzatipaTTakaM mahadutsarpaNA pUrvakaM saMsthApya, zakaTa [zata ] trayAne kAzvavRndoSTravRndanAnAjJAtisammilitAmeyapadAtivargasammilitasarvasthAnavAstavya zrIvidhisaMghena sArdhaM savistaratara zrIdevAlaya niSkramaNamahAmahotsava pUrvakaM zrI bhImapallItaH zrIpUjyapAdAH zrItIrthanamaskaraNArthaM pratyAsanAyAmapi cAturmAsyAM gADhatamasarvasaMghoparodhena prasthitAH / tadanantaram, sthAne sthAne saMjAyamAneSvavAritasatreSu, vAdyamAneSvazvAdhirUDheSu DholleSu, nijazabdabadhirIkRtAmba rAzAsu bherIzabdeSu, dIyamAneSu tAlArAsakeSu, zrIkarIU ( 2 ) mAlena virAjamAnaH sarvo'pi saMghaH, antarAgatazrIvAyaDanagarAlaGkArazrImahAvIradeva-zrIzerISakAlaGkArazrI pArzvanAthAdinA nAsthAnatIrtheSu dinadvayaM zrImahAdhvajAropapUjAvizeSAvAritasatranirmANapUrvakaM yAtrAM vidhAya zrIzirakhije mahAnagare samagralokAzcaryakArakajaGgamaprAsAdakalpa zrIdevAlayapravezaka mahAmahotsava pUrva prAptAH / tatpratyAsannazrI AzApallI nagarIvAstavya vyavahArikamahaNapAla - vyava0 maNDalika-sA0 vayajalapramukhazrIvidhisamudAyAbhyarthanayA sarvasaMgha suzrAvaka parivRtaH zrI pUjyapAdaiH sakalajanAzcaryakAraka zrI AzApallIsamudAyakAritapravezaka mahAmahotsavapUrvakaM zrI AzApallyAM zrIyugAdidevatIrthaM namaskRtya, savistarato mAlAropaNamahAmaho tsavaH kRtaH / tadanantaram, punaH sarvasuzrAvaka lokaparivRtAH zrI pUjyAH zrIsaMghamadhye samAyAtAH / tatpazcAt, tataH sthAnAt sarvo'pi saMgho vizeSato gurutarADambareNa zrIstambhanaka zrI pArzvanAtha yAtrAkaraNArthaM sakalagUrjaratrAlaGkArabhUta zrIstambhatIrthopari pracalitaH san mArgAgatasarvanagaragrAmeSu pradhAnaprAsAdasamAna zrIdevAlayasya pravezakamahotsavaM kurvANaH zrIstambhatIrthe prAptaH / 101. tatra ca nirupamAtizayazAlizrI AryasuhastisUri - yugapravarAgamAnukArizrI jinakuzalasUri sugurUpadezena sarvaprakAreNa zrIsampratimahArAjAdhirAjasamAnena sakalabuddhinidhAnena sAdhurAjavIradevasuzrAva keNa sakalazrIstambhatIrthavAstavyottamamadhyama jaghanya lokAbAlagopAlamahAmelApakena mahAmlecchAnAM pazyatAmapi DhAlyamAneSu cAmarepu, dhiyamANAsu zrIkarISu, vAdyamAnAsu bherIparamparAsu, azvAdhirUDhaDhollAdivAditra ninAdabadhirIkRtAmbarAzAcakreSu, nRtyamAg pade pade khelakavRndeSu, dIyamAneSvavidhavasudhavAbhirnArI bhI rAsakeSu gIyamAneSu zrItIrthaGkaradeva zrIyugapradhAna zrIsaMghapuruSakRtAvadAtasaMstava keSu gIteSu pApaThyamAneSu bandivRndeSu, dIyamAneSvameyeSu khakhApateyeSu kiM bahunA vacanAtigeSu nAnAvidheSu nATakAdyutsaveSu saMjAyamAneSu samagranagarahaTTazobhAtalikAtoraNa nirmANapUrvakaM hindugarAjyAlaGkAramantrIvaravastupAlakAritayugapravarAgamazrIjinezvarasUripravezakamahotsavavat mahAmleccharAjyapradhAnAlaGkArabhRtasAdhurAjajesa lakAritasamagrAtizayanidhAna zrIjinacandrasUriyugapradhAnamahApravezakAdhikajaGgamayugapradhAnAnekalabdhinidhAnazrI jinakuzalasUrINAM pravezaka mahAmahotsavo hindukavArakavat, zrIrathayAtrA nukAriprAsAda kalpazrIdevAlaya yAtrAnirmANapUrvakaM navAGgavRttikAra zrI madabhayadevasUriprakaTita zrIstambhanakAlaGkArazrIpArzvanAthavidhica tyAlaya saMsthita zrI ajitasvAmitIrthIyanUta Page #106 -------------------------------------------------------------------------- ________________ yugapradhAnAcAryagurvAvalI / nakRtanavanavAlaGkArastutistotra bhaNanapUrvakaM zrIpUjyaiH sarvacaturvidhasaMghaparivRtaiH sakalabhavopArjitapApakazmalaprakSAlanapa"vitrA yAtrA kRtA / tadanantaram, dinASTakaM yAvat sAdhurAjavIradevapramukhadezAntarIyamaharddhikasuzrAvakaiH zrIstambhatIrthavAstavyazrIvidhisamudAyena ca zrImahAdhvajAropa zrImahApUjA - vAritasatra - zrIsaMghavAtsalya - zrIsaMgha pUjA - zrIindramahotsavAmeyasvApateyotsarpaNA nirmANapUrvakaM sakalasvapakSalokAnandadAyakAH sarvavipakSalokahRdayakIlAnukArakA mahAmahotsavAzca cakrire / indrapadaM ca sA0kaDuyAsuzrAvaka putraratnena do0 khAMbharAjasu zrAvakAnujena do0 sAmalasuzrAvakeNa dviva0 dra0 zata 12 gRhItam / zrImatripadAdipadAni cAnyaiH suzrAvakairgRhItAni / 79 102. tadanantaram, zrIstambhatIrthAt prasthAya sarvo'pi saMghaH saMjAyamAneSu rAjavidhureSvapi sarvazUnyabhUteSu dezeSu, samagrotsAhapUrvakaM zrIzatruJjayopari pracalitaH san antarAgata zrIdhAndhUkA mahAnagare saMprAptaH / tatra sakalanagaranAyakena malikulottaMsena Tha0 udaya karNasuzrAvakeNa zrIsaMghavAtsalyazrIsaMghapUjAnirmANapUrvakaM mahatI prabhAvanA kRtA / tataH punaH prasthAya, kramakrameNa zrIzatruJjayatalahaTTikAyAM smpraaptH| tadanantaraM zrIpUjyapAdaiH sarvasaMghaparivRtaiH zrIzatruJjayazailoparyadhyArohaM vidhAya bhavabhayavallIpronmUlanAsilatAsamAnAM dvitIyavAraM zrIzatruJjayAlaGkAra zrIyugAdidevamahAtIrthayAtrAM nAnAbhaGgibandhurasarvAlaGkArasundara nUtanakRta stutistotrapradAnapUrvakaM kRlA, tadanantaraM dinadazakaM yAvat sakalasaMghamukhyabhUtasAdhurAjavIradevazrIsaMgha pAzcAtya padaprAgbhAranirvAhaka - sA0 sAhutejapAla - sA0 nemicandra - yoginI puravAstavya zrI zrImAlasA0 rudapAla - sAhunIMbadeva - matridalakulottaMsaTha 0 javanapAla - sA0lakhamA-zrIjAvAlipuravAstavya sA0 pUrNacandra-sA0 sahajAguDahAvAstavyasA0vAdhUpramukhanAnAsthAnakavAstavyamahAmaharddhikasuzrAvakaiH zrImahAdhvajAropamahApUjAvAritasatra - zrIsAdha miMkavAtsalya - zrIsaMghapUjA - zrIindrapadamahAmahotsava nirmANAmeyasvasvApateyaizca paTTAMzukAdinAnAvastrasvarNakaTakAdivitaraNapUrvakaM zrIzatruJjayopari zrIjinazAsanaprotsarpikA prabhAvanA kRtA / indrapadaM ca zrIjinazAsanaprabhAvanAkaraNapraguNena sAhulohaTaputraratnena sAdhulakhamAsuzrAvakeNa dvivalli (lla) kadrammazatasaptatriMzadbhirgRhItam / amAtyapadaM ca zrIyoginIpuvAstavyazrIzrImAlasA. surarAjaputraratnena sA0rudapAlAnujena sAhunIMvadeva zrAvaNa dvivallakadramma dvAdazazatairgRhItam / zeSapadAnyanyamaharddhikasuzrAvaka suzrAvikAbhigRhItAni / sarvasaMkhyayA zrIyugAdidevabhANDAgAre zrIvidhisaMghena sahasrapazcadazapramANaM svasvApateyaM saphalIkRtam / svakIyazrIyugAdidevavidhicaitye nUtananiSpannazrI caturviMzatijinAlaya devagRhikAsu zrIpUjyarAjaiH savistarataraH kalazadhvajAropaH kRtaH / tadanantaram, sarvasaMghaparivRtAH zrIpUjyAH zrIyugAdidevamutkalanaM vidhAya talahaTTikAyAM samAyAtAH / tataH sarvospi saMgha AgamanarItyaiva gurvADambareNa vyAghuTya punaH zerISa ke zrIpArzvayAtrAM vidhAya kramakrameNa zrIzaGkhazvare samAyAtaH / tatra ca dinacatuSTayamavAritasatra - zrIsAdharmika vAtsalya - zrImahApUjA - mahAdhvajAropanirmANapUrvakaM zrIpArzvanAthapratyAsannapADalAlaGkArazrInemIzvarayornUtana kRta stutistotrapradAnapUrvakaM sakalasaMghaparivRtaiH zrIpUjyairyAtrA kRtA / tadanantaraM sakalasaMghaparivRtAH zrIpUjyAH zrAvaNazuklaikAdazyAM prabhAvakasAdhurAjavIradevakAritasavistaratara pravezakanirmANapUrvakaM zrI bhImapallyAM zrImahAvIradevaM namazcakruH / dezAntarIyaH sarvaH saMghaH sAhuvIrasuzrAvakeNa sanmAnadAnapUrvakaM svasthAne praviSTaH / 103. tadanantaram, saM01382 varSe vaizAkhasudi 5 sAdhurAjasAmalakula pradIpAyamAnasyaiyaudAryagAmbhIryAdhaH kRtamerumandarapayonidhivitAnasamagranagaralokamukuTAyamAnazrIjinazAsanaprotsarpaNAkaraNapradhAna zrI zatruJjayAdi mahAtIrthayAtrAkarasamupArjita puNyanidhAna sAdhurAjavIra devasuzrAvakakArito dIkSAmAlAropaNAdinandimahAmahotsavaH zrI bhImapallIya -zrI Page #107 -------------------------------------------------------------------------- ________________ kharataragacchAlaMkAra pattanIya- zrIprahlAdanapurIya - zrIvIjApurIya - zrI AzApallIyAdinAnAsthAnasamudAya mahAmelApakena vAdyamAneSu dvAdazavidhanAndItUryeSu, dIyamAneSu tAlArAseSu, nRtyamAnAkhavidhavasudhavAsu nAyikAsu, saMjAyamAnAsu zrIsaMghapUjAsu, kriyamANeSu zrasAdharmika vAtsalyeSu, dIyamAneSvameyeSu svasvApateyeSu, sampadyamAneSvavAritasatreSu, dinatrayamamArighoSaNAni - rmANapUrvakaM hindukavArakavat sakalajanamanazcetazcamatkArakArI vipakSahRdaya kIlAnukArI sakalAtizayanidhAnaiH sarvalabdhipradhAnairnijAvadAtasaMsmAritapUrvasUribhiH zrIjinakuzalasUribhizcakre / tasmin mahotsave kSullakacatuSTayaM kSullikAdvayaM kRtam, teSAM nAmAni vinayaprabha - matiprabha - hariprabha - somaprabhakSullakAH, kamalazrI - lalita zrIkSullike iti / prabhUtasAdhvIzrAvikAbhirmAlA gRhItA / aneka zrAvaka zrAvikAbhiH samyaktvAropa- sAmAyikAropaH kRtaH, parigrahaparimANaM ca gRhItamiti / 80 tasminneva saMvatsare zrIpUjyAH zrIsatyapurIya samudAyAbhyarthanayA zrIsatyapure zrIsamudAyakA ritasavistaratarapravezakamahotsavAH zrImahAvIradevatIrtharAjaM namazcakruH / tatra ca mAsamekaM zrIsamudAyasya samAdhAnaM samutpAdya, zrIlATahadasammudAyAbhyarthanA zrI lAde zrIsamudAya vihitasavistaratarapravezakamahotsavAH zrImahAvIradevAdhidevaM namazcakruH / tatra ca pakSamekaM zrIsamudAyasya samAdhAnaM samutpAdya, zrIvAgbhaTameravIyasamudAyAbhyarthanayA zrIvAgbhaTamerau zrIsamudAya kAritasakalasvapakSa-parapakSacetazcamatkArakAripravezakamahotsavAH zrIyugAdidevatIrthanAthaM namaskRtya caturmAsIM cakruH / - 104. pazcAt, tatra ca saM0 1383 varSe pauSazuklapUrNimAyAM zrIjinazAsanaprabhAvanA zrIsAdharmikavAtsalyAdinAnAdharmakRtyakaraNodyatasAdhurAja pratApasiMhapramukha zrIvAgbhaTameravIyasamudAyAbhyarthanayA zrIjesalameravIya-zrIlATahada-zrIsatyapura- zrI prahlAdanapurIyAdinAnAsthAnavAstavya maharddhikasuzrAvakalokamahAmelApakena saMjAyamAneSu zrIsAdharmikavAtsalyazrIsaMghapUjAdinAnAvidheSu dharmakRtyeSu, dIyamAneSu tAlArAseSu kriyamANeSvavAritasatreSu, amArighoSaNA nirmApaNapUrvakaM zrI utthApanA - mAlAropaNa - zrIsamyaktvAropaNa - sAmAyikAropa - parigrahaparimANAdinandimahAmahotsavaM cakruH / 105. tatastasminneva saMvatsare zrIjavAlipurIya samudAya gADhatarAbhyarthanayA sakalAtizayanidhAnAH samagrasUrimAlApradhAnAH zrIjinakuzalasUriyuga pradhAnAH zrIvAgbhaTamerutaH prasthAya samagrarAjyabhAradhurAdharaNadhaureya svakIyapUrvajavAhinakoddharaNakArita - zrI zAntinAthamahAvimvasamanvitottuGgatoraNanirupama gurutaraprAsAdazikhare zrIlavaNakheTakanagare yugapravarAgamasvakIya dIkSAguruzrIjinacandra sUrigurujanmamahotsavasauva janmadIkSA grahaNa mahAmahotsavavilokana pavitrIbhUtAkhilasvapakSa-parapakSajanatAnanAH zrIzamyAnayane ca zrIzAntinAthadevAdhidevam, zrI samudAyakAritasavistara tarapravezaka mahosavA namaskRtya kiyanti dinAni ubhayasthAnasamudAyayoH samAdhAnaM ca samutpAdya zrIvidhidharmakamalakAnanaprarohasarovare zrIjAbAlipure nAnotsavanirmApaNasamudyata zrIjAbAlipurIya mahAsamudAya kAritasavistaratarapradezakamahAmahotsavAH svahastakamalapratiSThitaM zrIjA vAlipurIya samudAyamanovAJchitArthapUraNAGgIkRtapratijJaM zrImahAvIradevamahAtIrtharAjacaraNakalpadrumaM namazcakruH / tatra ca matrIzvarakuladhara kulapradIpa maM0 bhojarAjaputraratna maM0 salakhaNasiMha - sA0 cAhaDaputraratnasA * jhAJjhaNapramukha zrIjAbAlipurIyavidhisamudAyAbhyarthanayA zre0 haripAlaputra ratnazre0 gopAlapramukha zrI uccakIyadevarAjapurIya samudAya - sakalotsavadhurAdharaNadhaureyadhavalasA0jAhnaNaputraratna sAdhu rAjatejapAla - sA0 rudapAlapramukha zrIpatanIya - zrIjesalameravIya - zrIzamyAnayanIya - zrIzrImAlIya - zrIsatyapurIya - zrIguDahApramukhanAnAnagaragrAmavAstavyAsaMkhya zrIvidhi samudAya zrAvaka lokamahAmelApakena dinadazapaJcakAdArabhya saMjAyamAneSu bhaviSyatkSullakAnAM savistaratareSu puSpAGkadAnamahAmahotsaveSu, dIyamAneSu tAlArAseSu, aneka mahAmaharddhikasuzrAvakalokaiH svarNarajatavastrAnnadAnaiH saphalIkriyamANeSvameyeSu svasvApateyeSu gIyamAneSvavidhava sudhavAbhirnArIbhiH sthAne sthAne gIteSu, zrIsaMghapUjA - sAdharmikavAtsalyAvAritasatrAmArighoSaNAdinAnAprabhAvanAsu pravartamAnAsu, saM0 1383 varSe phAlgunavadinavamyAmatizayena viSamaduHSamAkAle pravartamAne, sakalasvapakSaparapakSottamamadhyamajaghanya lokAnAM mastake hastAdhyArohaM... kurvANAmapi, nirupama Page #108 -------------------------------------------------------------------------- ________________ yugapradhAnAcAryagurvAvalI / sauvajJAnadhyAnavalAtizayAdAgAmikuzalaM paribhAvayadbhiH zrIjinakuzalasUribhiH supamasuSamAvatsakalasvapakSa-parapakSAsaMkhyamlecchalokacetazcamatkArakArI vidhidharmaprabhAvanApradviSTalokahRdayakIlAnukArI nirvighnaH zrIpratiSThA-vratagrahaNosthApanA-mAlAropaNa-zrIsamyaktvAropAdinandimahAmahotsavaH savistarataraH kRtaH / tasmin mahotsave zrIrAjagRhanivAsisamagralokakrIDAsthAnakazrIvardhamAnasvAmicaraNakamalanyAsa-zrIgautamasvAmipramukhazrImahAvIraikAdazagaNadharAdimahAmuninirvANapavitrIkRtazrIvaibhAragirizailopari Tha0 pratApasiMhakulapradIpamatridalakulottaMsasaMghapuruSa Tha0 acalakAritazrIcaturviMzatijinAlayottuGgatoraNaprAsAdamUlanAyakayogyazrImahAvIradevapramukhAnekazilamaya-pittalAmayAdyanekabimbAnAM gurumUrtInAmadhiSThAyikAnAM ca pratiSThA saMjAtA / kSullakapadakaM ca kRtam , tannAmAni nyAyakIrti-lalitakIrti-somakIrti-amarakIrti-namikIrti-devakIrtimunaya iti / anekAbhiH zrAvikAbhirmAlA gRhItA nAnAzrAvakazrAvikAbhiH zrIsamyaktvAropa-sAmAyikAropa-dvAdazavatAGgIkArazca kRtH| 106. tadanantaram ,sindhudezAlaGkArazrIuccAnagara-zrIdevarAja puravAstavyamahaddhikasuzrAvakasamudAyagADhataroparodhavazAd yugapravarAgamazrIAryasuhastisarilokottarAvadAtaprakaTanaparA duSkarataraniraticAracAritrazIlapratipAlanalokottaratapovidhAnAkRSTakiGkarItabhUvyantarAmaranikarasatatavihitasAnnidhyoddharAH samAzritasauvadhyAnAtizayanirupamagambhIradevikujarAHsAMyAtritASTAdazasahasrazIlAGgamahArathanikarA navaSaTatriMzikAriguNajAtyAzvaghaDavyAptavasundharAH parAjayyAnekamanimaNDalIpadAtivargasAraparivArA yugAgyazrIjinakazalamUrisugurucakrIzvarA mahAmlecchakulAkulagurutarazrIsindhamaNDalo. pari mahAmithyAtvadurdAntabhUpAlonmUlanAtha svAzritazrIvidhidharmadharaNIdhavasaMsthApanArtha caitrAdyapakSe digvijayamuhUtaM vidhAya, sthAne sthAne zubhazakunaiH preyamANAH, punadvitIyavAraM mArgAgatazrIzamyAnayana-zrIkhaMDanagarAdisarvasthAneSu khAjJAbhUpAlasaMsthApanAM kurvANAH, kramakrameNa marusthalIjanapadamukhakalpazrIjesalamerumahAdurgamadhyanivAsisAmAnyanarAjayyamahAjJAnadaityotpATanAya zrIrAjaloka-nagaralokamahAmelApakena vAdyamAneSu dvAdazavidhanAndItUryeSu,dIyamAneSu mahaddhikasuzrAvakairameyeSu svaskhApateyeSu, zrIvidhisamudAyakAritasakalalokacetazcamatkArakAripravezakamahotsavapUrvakaM svahastakamalapratiSThitaM niHzeSavighnamAlAvinAzanasamudyataM zrIpArzvanAthadevAdhidevacaraNAravindadvaitaM namaskurvanti sma / ___ pazcAttatra dinadazapaJcakaiH svakIyavAkcAturIkhagalatayA'jJAnadaityocchedanaM vidhAya, sarvajanasukhAvahaM jJAnAvanodhabhUpAlaM saMsthApya, zrIuccakIya-zrIdevarAjapurIyasuzrAvakezvarAH zrIpUjyayugavarAH, grISmato pravartamAnAyAmapi sAnnidhyakAryambudAmaranikarAH, kiGkarIbhUtamarusthalImadhyasthAnekabhUtapretapizAcanikarAH, zanaiH zanaiH svacchandalIlayA IryAsamityAdinAnAsamityalaGkArAH, marusthalImahAsamudraM zrIpattanarAjamArgavat samullavaya, vAdyamAneSu dvAdazavidhanAndItUryeSu, samagralokanagaralokamahAmelApakena nAnAvidhasvarNapaTTAMzukAdidAnapUrvakaM zrIdevarAjapurIyasamudAyakAritagurutarapravezakamahotsavAH, svahastakamalapratiSThitaM zrIyugAdidevatIrtharAjaM namazcakruH / 107. tadanantaram , tatra cAhanizaM dharmamarmadaNDaratnavirAjamAnavyAkhyAnasenAdhipatinA mithyAkhabhUpAlapakSapAti. kuvAsanAdisImAlabhUpAlAn prANihRdayadurgamadhyasthitAn mAsakena nirdhATya, zrImatpUjyamahArAjAdhirAjAH zrIuccakIyasamudAyagADhatarAbhyarthanayA nAnAvidhAGgotthazaktizAlino durjeyamithyAkhAvanipAlonmUlanAthaM tadrAjadhAnIsabhAyAM hindukavArake vAdIndradvipaghaTApazcAnanazrIjinapatimarigurucakravarticaraNAmbhoruhapavitritAyAM zrIuccAyAM nagaramadhyanivAsicAturvarNamleccharAjalokAsaMkhyamelApakena vAdyamAneSu dvAdazavidhanAndItUryeSu, maharddhikasuzrAvakairdIyamAneSu yA. cakamanovAJchitArthanicayeSu, zrIuccakIyamahAsamudAyakAritasavistaratarapravezakamahotsavAH zrIcaturviMzatipaTTakAlaGkArazrIyugAdidevaM namaskRtya niHzaGkacittA avasthitAH / pazcAt sakalalokAsukhAvahaM pracaNDaprabalimithyAtvabhUmIzvaraM sarvottamasauvadharmaguNAdhyAropamAtreNa nirdhATya, mAsamekaM yAvat sthikhA, svapakSAzritaM zrIvidhidharmamahArAjaM baddhamUlaM saM. yu0 gu0 11 Page #109 -------------------------------------------------------------------------- ________________ 82 kharataragacchAlaMkAra sthApya ca punazcaturmAsyupari sakalAnAryasindhudezajanatAnugamyamAnacaraNAH zrIdevarAjapuravare zrIyugAdidevaM namazcakruH / 108. pazcAttadanantaram ,saM01384 varSe mAghazuklapaJcamyAMpravardhamAnaziSyasaMprApyAdyanekalabdhi-AryAnAryadezajinadharmapravRttibhUpAlAdipratibodhanazakti-nirlobhatApravacanaprabhAvanAvidhAnazrIsUrimatrArAdhana-nAnAsamayArthavyAkhyAnasaMvegatAsurAsuravazIkaraNatA-paravAdinirdhATana-sarvanagaragrAmajinabhuvanabimbasthApanAdinAnAnijalandhizaktyAdisaMsmAritazrIgautamakhAmi-zrIsudharmasvAmi-zrIAryasuhasti-zrIvayarasvAmi-zrIAcAryamantraprakaTIkaraNapravINazrIvardhamAnasUrizrInavAGgavRttikArazrIstambhanakapArzvanAthaprakaTIkaraNopArjitabhUriyazaHzrIabhayadevasUri-anekadevArAdhya-marusthalIkalpadrumAvatArazrIjinadattamari-vAdIndradvipaghaTAvidrAvaNapaJcAnanazrIjinapatisari-nAnAsthAnasaMsthApitazrItIrthaGkaradevottuGgatoraNaprAsAdazrIjinezvarasUripramukhAnekaskhavaMzodbhavagaNadharayugapradhAnamAlAvadAtaiH tapaHkriyAvidyAvyAkhyAnadhyAnAtizayAvarjitakiGkarIbhUtAmaramahAmlecchahindukanarezvaramadhukaranikarasamAzritacaraNAmbhojayugapravarAgamazrIjinacandrasUriziSyarAjaiyugapradhAnapadavIprAptyanantarapratyabdapravardhamAnapratiSThA vratagrahaNa-mAlAropaNa-zrImahAtIrthayAtrAvidhAna-samupArjitagokSIradhArAdhavalahIrATTahAsatuSArakaranikarojjvalayazaHkAcakarpUravAsitavizvavalayaiH sugurucakravartizrIjinakuzalasUribhiH sthairyodAryagAmbhIryAdinAnAguNagaNamuktAphalalatAlaGkRtagAtrazrIdevagurvAjJAskhalitapratipAlanajAtyajAmbUnadamukuTAlaGkRtottamAgazrIjinazAsanaprabhAvanAvalIvividhakrIDAvinodavidhAnasamudyatazre gopAlaputraratnazre narapAla-sA0vayarasiMha-sAnandaNa-sAmokhadeva-sA0lAkhaNa-sA AmbA-sA0kaDayA-sA0haripAla-sAdhvIkila-sA0 cAhaDapramukhAnekoccakIyamahAmaharddhikasuzrAvaka-zrIdevarAjapura-zrIkiyAsapura-zrIbahirAmapura-zrImalikapurapramukhanAnAnagaragrAmavAstavyAsaMkhyasuzrAvaka-rANaka-rAjaloka-nagaralokagADhatarAbhyarthanayA pracuradinAdArabhya sthAne sthAne saMjAyamAneSu nAnAvidheSu nATakeSu, dIyamAneSu narAvidhavasudhavAbhirnArIbhistAlArAsakeSu, hAhAhUhUsamAnAnekagAyanAvalIbhirgIyamAneSu gIteSu, pApaThyamAneSu bhaTTaghaTTavRndeSu, dIyamAneSu mahAmahaddhikasuzrAvakai rAjalokai nAprakArasvarNarajatakaTakaturaGgamapaTTAMzukAdivastrAnnadAneSu, saMjAyamAneSu bhaviSyakSullakakSullikAmAlAyAH savistaratareSu puSpAGkadAneSu, kriyamANeSu zrIsAdharmikavAtsalyazrIsaMghapUjAdyanekaprakAreSu dharmakRtyeSu, viSamaduHSamakAle pravartamAne'pi suSamAvanTrIcakravartipaTTAbhiSekamahotsavAnukArI mahAmithyAtvadaityavinAzanamadhusUdanAnukArI sakalasvapakSamahAjanalokacetazcamatkArakArI pradviSTAkhilalokahRdayakIlAnukArI sauvazrIvidhidharmasAmrAjyasamprAptimithyAtvabhUpAlonmUlanazrIsindhudezavijayayAtrAkaraNasamupArjitapuNyarAjyalakSmIpANigrahaNasaMstavakaH zrIpratiSThAvratagrahaNamAlAropaNAdinandimahotsavaH savistaratarazcakrire / tasmin mahotsave zrIrANakoTTavidhicaitya-zrIkiyAsapuravidhicaityamUlanAyakayogyazrIyugAdidevabimbadvayapramukhAnekazilamayapittalAmayavimbAnAM zrImatpUjyapravaratarakIrtistambhAnukAriNAM pratiSThA saMjAtA / navanidhAnAnukArikSullakanavakaM svAyattaM jAtam, kSullikAtrayaM ca-tannAmAni bhAvamUrti-modamUrti-udayamUrti-vijayamUrti-hemamUrti-bhadramUrti-meghamUrti-padmamUrti-harSamUrti kSullakA iti, kuladharmA-vinayadharmA-zIladharmA sAdhya iti / saptasaptatizrAvikAbhirmAlA gRhiitaa| anekazrAvakazrAvikAlokaiH parigrahaparimANagrahaNa-sAmAyikAropa-samyaktvAropAH pracakrire / 109. tatazca saM01385 varSe lakSaNacchandolaGkArasAranATakApramANapramANaprasiddhasiddhAntAdyanavadyatraividhyamahApuravIthIvijJeyajanapracArarathIbhUtakuzAgranizAtasauvamativAtatiraskRtasurasUribhiH zrIjinakuzalasUribhiH zrIuccakIya-zrIbahirAmapurIya-zrIkyAsapurIyAdizrIkharaMtarasamudAyamelApake phAlgunazuklacaturthIdine padasthApanAkSullakakSullikotthApanAmAlAgrahaNAdinandimahotsavaH savistaratarazcakre / tasmin mahotsave paM0kamalAkaragaNervAcanAcAryapadaM pradattam , nUtanadIkSitakSullikAnAmutthApanA kRtA / viMzatizrAvikAbhirmAlAgrahaNaM vihitam / bahubhiH zrAvaka-zrAvikAbhiH parigrahaparimANasAmAyikAropa-samyaktvAropA viddhire| Page #110 -------------------------------------------------------------------------- ________________ yugprdhaanaacaarygurvaavlii| 110. tadanantaram , saM01386 varSe nirupamAkRtrimAntaradRDhatarabhaktiprAgbhArazRGgArasubhagaM zrIdevagurvAjJAcintAmaNivibhUSaNapriyaM bhAvukamastakazrIjinazAsanaprabhAvanAvanItalasamullAsanaghanAghanAlIsamavAyazrIbahirAmapurIyakharatarasamudAyadhanataroparodhavazataH satatavihitasuvihArAH khakIyasaprasarajyotirvisarApasAritAntaraghorAndhakArA jAgarUkIkRtavicitracitramAGgalikyaprAgbhArAH svIkRtacaraNakaraNAlaGkaraNasuzrAvakagaNaparivArAH zrIjinakuzalasUriyugapravarA divAkarA iva sakalabhavikakamalakAnanaprabodhanaprabaddhAdarA mohAndhakAratiraskArakaraNArtha zrIbahirAmapure sA0 bhIma-sAndedA-sA0 dhIra-sA0rUpApramukhasamagrazrIvahirAmapuravAstavyazrIvidhisamudAyavidhIyamAnasamagravapakSaparapakSacetazcamatkArakArisavistaratarapravezakamahotsavAH saMmukhAgatAstokalokasamutkIrtyamAnakundendusamAnAnekapravivekazamadamasaMyamaprakArAH kamanIyarUpalAvaNyAdipraguNaguNazreNayaH svamahimAtizayanizitaparazUdhArAlUnavinavallIvitatayaH zrIpAzcadevavidhimandire samastasamIhitasampAdanasamarthasevaM zrIpArzvanAthadevaM nmskRtvntH| ___ tatra ca pratiSThitaM zrIbahirAmapuravAstavyavidhisamudAyena zrIpUjyapAdAravindavandanArthamAgatanAnAgrAmavAstavyazrAvakasamudAyena komalakazrAvakairapyahamahamikApUrva........zrIsAdharmikavAtsalya-zrIsaMghapUjAvAritasatranirmApaNAdiprabhAvanAsu vidhIyamAnAsu, kAryamANeSu nAgarikajananinimeSekSaNaprekSaNIyeSu, saMjAyamAneSu sthAne sthAne'nvahaM....dhakamalavarjatyaGga(1)nartanapUrvakaM nAgarikalokena zrIpUjyaguNagrAmavarNaneSu, kiyantyapi dinAni sthitvA, nobhigidhyAndhakAratiraskArasamullAsazrIkasyakrukSapamahAprakAzanivezya(?), zrIbahirAmapurAt zrIkyAsapurIyakharatarasamudAyagADhataroparodhena prasthAya prAcyayugapravarAgamaratnapAdapradhArAbhAvamUrinobhUyamAgathAnatamaskANDakrIDApure(?) zrIkyAsapuropari vijahuH shriipuujyaaH| atra ca...sA0dhINiga-sAjeThU-sA velA-sA0mahAdharapramukhazrI........lAravAhaNIyasamudAyena zrIlAravAhaNe svakIyamlecchanAyakasaMmukhAnayanapUrvakam , vAdyamAnaDhollanAndItUryavaryaninAdena mukharIkriyamANeSu diGmukheSu, militaja.... pAdAzca temUlI(?)vAtasaMmUchedatucchAmbudabhrameNAkANDatANDavADambaraM kurvatsu mayUreSu, mandiradvAreSu vadhyamAnAsu vandanAmAlikA su zrI...pUjyAnAM pravezakamahotsavo kArayAMcave / tatra ca, zrAvakalokena...saMjAyamAneSu zrIsAdharmikavAtsalyAvAritasatreSu, jAyamAnAsu savistaratarAsu zrIsaMghapUjAsu, dinaSaTkaM......prabodhA.......tataH sthAnAt prasthAyAntarAlakhojAvAhanAdiva.............mAnapravezakotsavA............ prAgbhArAnugamaikazrAvakalokavAhanokhAtarajaHpuJjajaJjanyamA... ................................. (atra kiyAn vizeSapAThastruTitaH pratibhAti) [1] 111. tadanantaram , naisargikagurutaragurubhaktirasaraGgataraGgitamAnasaniravadhividhimArgasaraHkalahaMsazrIkyAsapuranivAsizre0mohaNa-sA0kumarasiMha-vyava0 khImasiMha-sA0 nAthU-sA jaTTaDapramukhazrAvakasamudAyena yugapravarAgamazrIjinakuzala- - sUripAdAvadhAraNasamucchaladanagalatarAhlAdapayaHpaTalaprekSyamANakSetraprodbhUtaprabhUtaromAGkurapUrodayena svakIyamlecchanAyakapArthAta karakalitadaNDakaM turaSkASTakaM duSTalokanivArakaM sahAdAya, rAjaloka-nagaraloka-sA0cAcigapramukhakomalazrAvakalokamelApake vAdyamAneSvadharIkRtabhadrabhAdrapadIyasajalajaladharagambhIragarjeSu nAndItUryeSu, dIyamAnAsu mahAmithyAtvapratipanthimarmavyathanakartarISu caccarISu, gIyamAneSvavidhavasudhavAbhirnArIbhiH sakalAmAGgalikyamAlAjvAlAsalileSu dhavalamaGgaleSu, pApaThyamAneSu maGgalapAThakakadambakena zrIpUjyarAjadantidantAvadAtAvadAtavAtavarNanAgarbheSu navyakAvyeSu, gIyamAneSu gAthakavRndena samagrasakarNakarNamRgatarNakakAnteSu gIteSu, pUrvamanovanAgocarasitAmbaradarzanadarzanotkaNThitanArIbhiH khamandiradvArorzvabhUmivalabhIviracitasthitibhirmuktanijanijakRtyAbhiH zrIpUjyAvalokana....kAlikotpadyamAnapuNyavitAnasvAdhInavibudhabhArAbhiriva ni........................palAvaNArasA(?) aho! amISAM zvetAmbarasArvabhaumAnAmupazamarasasampUrNatA, aho ! amISAM durdamakaraNaturaGgamavazIkArakarmaThatA, aho ! amISAM samastajanatAnandizAntavepatA, nAstyamISAM samo'nyastapasvIti vacanamAlAsahasreNa stUyamAnaguNagrAmA, aGgulimAlAsahasreNa dazyamAnAbhImAnakU Page #111 -------------------------------------------------------------------------- ________________ kharataragacchAlaMkAra pA)zviraM jIvetyAdivividhAzIrvAdairAziSyamANAH, agregacchadatucchazrIpUjyapuNyavilAsAhRtaprabhUtakAmakalazAyamAnakAminIjanavarAGgavinyastapUrNakalazAH, sauvaprabhAvAtizayanizitaparazUpralUnapratyUhavyUhavallivitAnAH, duSTamlecchairapi suzrAvakalokairiva vandhamAnapAdAravindAH, vAdIndradvipaghaTApazcAnanAH, zrIjinapatimUrizrIajayamerumahAnagarazrIpRthvIrAjakAritamahApravezakamahotsavAnuhAriNA niravadhividhimArgaduSTalokamukhamAlinyanirmApaNamapIkUrcakAnukAriNA savistarapravezakamahotsavena pravezitAH sArvakAmukasvapratiSThitazrIyugAdidevapAdasvaHpAdapayugaM vavandire / / tatra ca vidhimArgIyakyAsapuravAstavyakharatarasamudAyena komalazrAvakaizca zrIpUjyajJAnadhyAnapavitracAritrAdivareNyaguNagaNAvarjitaiH pratidinavidhIyamAnazAlidAlihaiyaGgavInanavInapakvAnnavyaJjanaphalAvalibahulazrIsAdharmikavAtsalya-zrIsaMghapUjAvAritasatra-rAsakapradAna-khelaka-nartana-prekSaNIyakanirmApaNAdimirgurvIpravacanaprabhAvanA viracayAzcake / zrIpUjyAH kautUhalAgataturuSkanAyakAn svavacanacAturIbhirAhlAdayantaH suprathitamithyAtvAndhakArapUritabahulalokahRdayakandarAsu bodhilAbhamahodyotamullAsayantaH, suzrAvakabhavikaka................. ......................dApayatazcaturmAsyupari zrIdevarAjapure samastasamudAyakAritagurutarapravezakamahotsavAH zrIyugAdidevaM namaskRtavantaH / 112. tadanantaram , saM0 1387 varSe zrenarapAla-sA haripAla-sA AmbA-sA lakhaNa-sA0vIkalapramukhazrIuccakIyasamudAyagurutarAgrahabazAdAtmatrayodazAH............(atra kiyAn pATho naSTaH) / ___tatra ca mAsamekaM pUrvavattIrthaprabhAvanA........gUrjaranagara iva prakaTatayA'rhaddharmakamalaparimalaM vistArya zrIuccApurItaH zrIparazurora[ko vAstavyasA0 haripAla-sA0rUpA-sA AzA-sA0sAmalapramukha samudAyadRDhAgrahavazAt zrIjinakuzalasUrayazcakreNaiyadi(1)yAtrAkaraNapravaNAH prabhUtazrAvakAnugamyamAnA nAnAgrAmeSu zrIpUjyAgamanotkarNanodbhavatpramodAbhirAmeSu zrAvakAn vandApayantaH parazurorakoTTe vAdyamAnaDhollaninAdamedavipratininAdena gahvariteSu digvivareSu, saMmukhamAgacchatsu zRGgArasphAreSu nAgareSu, saMjAtagurutarapravezakotsavA. ..................zrIvahirAmapurazrIpArzvadevapAdAravindaM namazcakruH / tatra ca mahatIzrIjinazAsanaprabhAvanAM pUrvavadviracayAM............ / tataH sthAnAt zrIkyAsapurAdi........'grAme ekA rAtrinagare paJcarAtra'mityanayA rItyA bhavikalokaparopakArAya ........vihatya catumAsyuparizrIdevarAjapuravare zrIyugAdijinavarendrapAdAravindaM prnnemuH| 113. tatazca saM01388 varSe zrIvimalAcalacUlAlaGkArahArazrImanmAnatuGgavihArazRGgArazrIprathamatIrthaGkarapramukhAhadvimbanikarapratiSThApana saMsthApana-vratagrahaNa-mAlAropaNAdimahAmahotsavAnekadezapradezavihArAdyavadAtavAtavitatakadalIjAtaba........saMjAtayazaHkAcakarpUrapUrapArIparimalatribhuvanodayamUribhiH zrIjinakuzalasUribhirviziSTavariSThajJAnadhyAnabalena samyak samayaM paribhAvya nijabhujAsamupArjita......nirjitapArijAtakalpadrumazrIuccApurI......ktikastavako... litasauvarNatilakAyamAnazrIvidhisamudAyazrIbahirAmapura zrIkyAsapura-zrIsilAravAhaNAdinAnAnagaragrAmavAstavyasarvasindhudezasamudAyamelApake prabhUtadinebhya Arabhya narInRtyamAneSu khelakavitAneSu, dIyamAneSu zrAvakalokena sakarNakarNasudhAsekeSu rAsakeSu, saMjAyamAneSu zrIsAdharmikavAtsalyAvAritasatrazrIsaMghapUjAdiSu, dIyamAneSu zrAvakalokena satatamameyeSu svasvApateyeSu, vitanyamAneSu bhAvikSullaka kSullikAnAM puSpAGkeSu a......NAyAM svapakSa-parapakSacetazcamatkArakArI padasthApana-vratagrahaNa-mAlAropaNa-sAmAyikAropaNa-samyaktvAropAdinandimahAmahotsavo mArgazIrSazukladazamIdine nirmApayAmAse / tasmin mahotsave gAmbhIryodAryadhairyasthairyArjavavidvatvakavikhavAgminasattvasauvihityajJAnadarzanacAritravizadaSaTtriMzatsariguNagaNamaNivipaNInAM paM0 taruNakIrtigaNInAmAcAryapadaM pradattam-nAma zrItaruNaprabhAcAryAH; paM0landhi Page #112 -------------------------------------------------------------------------- ________________ yugapradhAnAcAryagurvAvalI | 85 nidhAnagaNInAmabhiSekapadaM pradattam - nAma zrIlabdhinidhAnopAdhyAyAH; kSullaka kSullikAdvayaM ca babhUva, tannAmAni jayaprimuni-puNyapriyamunikSullakau jayazrI - dharmazrIkSullike / dazabhiH zrAvikAbhirmAlAgrahaNaM kRtam / anekazrAvaka-zrAvikAbhiH parigrahaparimANa - sAmAyikAropa- samyaktvAropArthaM nandyArohazca / sautrabhujAparighasamupArjitavitatanirnidAnadAnolasitadantidantavanmuktodakSIrodakSIraDiNDI.. ..dRhAsakAzasaMkAza yazaH kusumasamuccaya samanvita sakaladigdevatAcakravAlena ....babhUve / 114. tatazca caturmAsI zrIdevarAjapure zrIjainazAsanasaMsthAnAM paramanidAne'pUrvAparizIlita zrIsyAdvAdaratnAkara mahAtarkaratnAkara zrI tarugaprabhAcArya - zrIlabdhinidhAnamahopAdhyAyAnAM sUkSmazemuSIvivaragocaraM kurvANAH, svaprAntyasamayamavalokya svargaM viraceva (1)varNinIpANipIDanavidhau zuddhakSetramavadhArya te tasthuH / tato mAghazukla...... gADhajvarazvAsAdirogAbAdhite svanirvANasamayaM jJAtvA zrI taruNaprabhAcArya - zrIlabdhinidhAnamahAmahopAdhyAyAnAM zrImukhena svakIyapaTTayogyapazcadazavarSapramANasvaziSyaratnapradhAnasA0 lakSmIdhara putraratna sAdhurAjaAmbA-sAdhvInI kIkAnandana - yugapradhAna kamalA lIlAvatI lilIlAlAsanazrImeru mahIdharamaNDana zrInandanAbhidhAnapradhAnakAnanasamAnaM padmamUrtikSullakaM svakIya padasaMsthApanaviSayAM zikSAM sarvAM dattvA saM0 1389 phAlguna kRSNapaJcamyAM pAzcAtyaprahare zrIcaturvidhasaMghena saha dattamidhyAduSkRtadAnAH svamukhoccAritAzanAH nAnArAdhanAmRtapAnAH paJcaparameSThizreSThadhyAnasandhAnapazcasaugandhikatAmbUlAkhAdanasurabhitAnanA rAtriharadvayoddeze svargakamalApANipIDanavidhiM vidadhuH / tataH prAtaH samaye sAmpratikaviSamakAlakAlarAtranyakkArasamAcAracatura bhAskaraprakAra zrImadvidhisaMghamahAdhAra zrImajinakuzalasUriyugapravarAstamanena vidhuritAntaHkaraNenApi zrIsindhumaNDalanAnAsthAnavAstavya suzrAvakasamudAyapravareNa zrIdevagurukAryakaraNapraguNena paJcasaptatimaNDapikAmaNDitasamuddaNDadaNDaviDambitAkhaNDamaNDalavimAnaniryANavimAnavidhAnapUrvakaM niryANamahAmahotsavaJcakre / zarIrasaMskArazca sAraghanasArAgurukasturikA zrImalayAcalasAracandanapramukha sugandhidravyaireva viracayAJcakre | Far saMskArabhUmyAM sAdhurAjarIhaDa pUrNacandra kulapradIpa - sAdhurAjaharipAlasuzrAvakavareNa satputrasA0jhAJjhaNa-sA0yazodhavalapramukhasarva parivAraparighRtena samastazastadarzanajanajAtanetra patrasudhAdhArApAraNAkAraNApravINarUpaM zrIbharatAdhipavinirmitaM zrImadaSTApadazikharizikharazekharAya mAnazrIikSvAku kulavaMzIya munimatallikAvitAnasaMskArasthAnapradhAnastUpasvarUpamatuccha mleccha kulajanavyAkulazrIsindhu maNDalamadhyanivAsizrAvaka lokamano'vaSTambhanAdAnAntarIpaM zrI stUpaM kArayAmAsa / 115. tatazca saM0 1390 varSe jyeSThazuklapaTyAM somavAre mithunalagne zrIdevarAjapure zrIyugAdidevavidhicaitye zrItaruNaprabhAcAryaiH zrIjayadharmamahopAdhyAya -zrIlabdhinidhAna mahopAdhyAyapramukha triMzatsaMkhyAka muni... mAlAnekasAdhvInAnAjanapadanagaragrAmavAstavyAsaMkhyasvapakSa-parapakSasuzrAvaka brAhmaNa brahmakSatriya rAjaputra- turuSkanAthAdyanekasahasrasaMkhyalokamahAmelApakena vidhIyamAnAsvamArighoSaNA, kriyamANAsu nAnAvidhAsu protsarpaNAsu, vitatyamAneSu bahuvidheSvacAstisatreSu, sthAne sthAne dIyamAneSu tAlAzasakeSu gIyamAneSvavidhava sudhavanArIbhirdhavalamaGgaleSu, saMjAyamAneSu samagrajananayanapramodanRtyAbhiSekeSu prekSaNIyeSu, puSkarAvartameghavadakhaNDadhanadhAnyavastra svarNasuvarNaturaGgamAdinAnAvidhamahAdAnadhArAbhirvarSatsu zrAvakakadambakeSu, nijabhujArjitAmeyasvApateya bIjavapanakSetra bhUmikAsu kriyamANAsu zrIcaturvidhasaMghapUjAsu, zrIjinakuzalasUrINAM zikSAnusAreNa padmamUrtikSullakasya zrIjinakuzalasUrIndra paTTasiMhAsane saMsthApanA vidadhe / zrIpUjyAdezAnusAreNa zrIjinapadmasUraya iti nAma kRtam / zrIjinapadmasUrINAM paTTAbhiSekamahotsavazca rIhaDakulapradIpasAdhudhanadevaputraratna-sAdhuhemalAGgaja- sAdhupUrNacandraputraratlena zrIjinazAsanaprabhAvanAkaraNapravINena zrIzatruJjayojjayantAdimahAtIrthayAtrA karaNa zrIjinacandrasUri-zrIjinakuzalasUriyugapravarAgamazrI sindhudezavihArakArApaNa zrIAcArya pada-zrIu Page #113 -------------------------------------------------------------------------- ________________ 86 kharataragacchAlaMkAra pAdhyAyasaMsthApanAsvaputrikAdIkSAdApanapramukhadantidantAvadAtAvadAtavrAtasaMjAtasuyazaHkusumazreNIsaurabhabharasurabhitasarvadikkuTumbakena sAdhurAjaharipAlasuzrAvakeNa pitRvyasAdhukaTuka-bhrAtRsAdhukuladhara-satputrasAdhujhAJjhaNa-sA yazodhavalapramukhasakalaparivAraparikalitena sarveSu dezeSu kuGkumapatrikApreSaNapUrva caturdikSu sarvasthAnazrIvidhisaMghAn samAmantrya,mAsaikAdArabhya pratidinaM zrIsAdharmikavAtsalyAdinAnAprabhAvanAsaMghapUjAdimahAmahotsaveSu svabhujopArjitAnekasahasrasaMkhyarUpyaTaGkakavyayena yAcakajanamanaHsantoSapoSapUrvakaM kaaritH| tasmin mahotsave sAdhuAmbA-sA jhAjhA-sA0mammI-sA0cAhaDa-sA0dhussura-zre0mohaNa-sA nAgadeva-sA gosala -sA0karmasiMha-sA0khetasiMha-sAbohithapramukhanAnAsthAnavAstavyamahAmahaddhikasuzrAvakaizca svakIyaM svApateyaM saphalIcakre / tasminneva mahotsave jayacandra-zubhacandra-harSacandramunInAM mahAzrI-kanakazrIkSullikAyAzca zrIjinapadmasUribhirdIkSA pradade / paM0amRtacandragaNervAcanAcAryapadaM pradattam / anekazrAvikAbhirmAlA gRhItA / anekazrAvaka-zrAvikAbhiH zrIsamyaktvAropa-zrIsAmAyikAropa-parigrahaparimANAni gRhItAni / tadanantaraM jyeSThazuklanavamyAM sAdhurAjaharipAlakAritazrIyugAdidevapramukhAIddhimbAnAM stUpayogya-zrIjesalameruyogya-zrIkyAsapurayogya-zrIjinakuzalasUrINAM mUrtitrayasya pratiSThAmahotsavaH padasthApanAmahotsavavat savistarataraH kRtH| tasminneva ca dine mahatA vistareNa zrIcaturvidhasaMghamahAmelApakena zrIjinakuzalasUrINAM mUrtiH stUce saMsthApitA / tadanantaraM paTTAbhiSekamahotsavopari samAgatazrIjesalameravIyazrIvidhisamudAyagADhatarAbhyarthanayA zrIupAdhyAyayugalapramukhasAdhudvAdazaparivAraparivRtAH zrIpUjyAH zrIjesalameravIyazrIvidhisamudAyakAritasvapakSa-parapakSAtucchamlecchAnandakArisavistaratarapravezakamahAmahotsavapUrvakaM zrIpAzvanAthadevAdhidevaM nmaakRtvntH| prathamA caturmAsI ca tatra kRtaa| 116. tadanantaram , saM0 1391 varSe pauSavadidazamyAM mAlAropAdimahotsavaM savistarataraM vidhAya, lakSmImAlAgaNinyAH pravartinIpadaM dattvA, zrIpUjyA vAgbhaTamerUpari vihatAH / tatra ca sA0pratApasiMha-sA0sAtasiMhapramukhazrIsamudAyena zrIcAhamAnakulapradIparANakazrIzikharapramukhazrIrAjalokanagaralokasaMmukhAnayanapUrvakaM pravezakamahotsavaM vidhAya zrIyugAdidevamahAtIrtha namaskAritAH / tatra ca dinadazakaM zrIsamudAyasya samAdhAnaM samutpAdya, zrIpUjyAH zrIsatyapuropari vihtaaH| zrIsatyapure ca rAjamAnyasarvasaMghakAryanirvAhaNasamarthasAdhunimbApramukhazrIsamudAyena rANakazrIharipAladevapramukhazrIrAjaloka-nagaralokasammukhAnayanapUrvakaM pravezakamahAmahotsavaH pracakre / zrImahAvIradevaM ca zrIpUjyA nmsktvntH| tatra ca mAghazuklaSaSThayAM zrIsamudAyakAritaM sakalajanacetazcamatkArakArakaM vratagrahaNamAlAropAdimahotsavaM cakruH / zrIpUjyaistasmin mahotsave nayasAgara-abhayasAgarakSullakayordIkSA pradattA / anekazrAvikAbhirmAlA pragRhItA / zrIsamyaktvAropazca kRtH| tatra ca kiMcidUnaM mAsamekaM zrIsamudAyasya samAdhAnamutpAdya, pazcAt zrIAdityapATake saMghapuruSasA0vIradevAdisarvasamudAyakAritasavistaratarapravezakamahAmahotsavena zrIzAntinAthamahAtIrtha namazcakruH / tato mAghazuklapUrNimAyAM sA jAhaNakulAvataMsasA0tejapAlapramukhazrIsamudAyakAritaH savistarataraH pratiSThAmahAmahotsavo viracayAJcakre / tasmin mahotsave zrIyugAdidevapramukhajinavimbapaJcazatyAH zrIpUjyaiH pratiSThA vidathe / tataH phAlgunAdyaSaSThIdine mAlAropaNa-zrIsamyaktvAropAdimahotsavo viracayAmAse / tataH saM0 1392 varSe mArgazIrSavadiSaSThIdine kSullakayorutthApanAzrAvikAmAlAgrahaNAdimahotsavazcakre / 117. tataH saM0 1393 varSe kArtikamAse zrIpUjyailaghuvayobhirapyavazyakartavyatayA sAdhutejapAlakAritasavistarataraghanasAranandipUrvakaM prathamopadhAnatapo vyUDham / tataH zrIzrImAlakulAvataMsasA0 somadevasuzrAvakasya zrIjIrApallIsamalaGkArazrIpArzvanAthajinaninaMsAvihitagADhatarAbhigrahasya vijJaptikayA phAlgunAdyadazamyAM zrIpattanAt prasthAya, nAraudrasthAne Page #114 -------------------------------------------------------------------------- ________________ sava yugprdhaanaacaarygurvaavlii| maM0 gehAkena kAritamahApravezakA dinadvayamavasthAya zrIAzoTAsthAne zrIpUjyAH samAyayuH / tatra ca sAdhuzyAmalakulo sena zrIzatruJjayAdimahAtIrthayAtranirmANavizvavikhyAtanAnAvadAtena saGghapuruSasAdhuvIradevasuzrAvakeNa zrIvidhisamudAyasahitena rAja0 zrIsaM(ru?)dranandanarAja godhA-sAmantasiMhAdisakalarAjalokanAgarikasammukhAnayanapUrvakaM zrIbhImapallIkAritayugapravarAgamazrIjinakuzalasUripravezakamahotsavavat zrIpUjyAnAM savistarataraH pravezakamahotsavazvake / tatazca sAdhumokhadevakAritavihArakramopakramA viSamakAle'pyasmin cauracaraTapracArapracure'pi mArge nagaramArga iva niHzaGkAH zrIpUjyA brajadIsthAne pAdAvavadhArayAJcakruH / tatra ca sAdhachaJjalavipulakulagaganatalasamalaGkaraNasahasrakiraNakalpena sAmokhadevasuzrAva vidhisamudAyasahitena cAhamAnavaMzamAnasasarorAjahaMsasamAnakhavAcApradAnanirvAhaNapradhAnarAja zrIudayasiMhapramukharAjalokanAgarikalokasammukhAnayanena mahAprabhAvanApuraHsarapravezakamahAmahotsavazvake / 118. tatastatraiva varSe rAja0 zrIudayasiMhamahAprasAdamAsAdya sAdhurAjamokhadevena sAdhurAjasiMhatanaya-sA0pUrNasiMhasAdhanasiMhAdisakalakhakIyakuTumbasahitena zrIarbudAcalAditIrthayAtrAM kartuM zrIpUjyA vijnypyaamaasire| zrIpUjyazca jJAnadhyAnavidhAnasamanukRtasarvasvapUrvajayugapradhAnaparamparAvadAtainirvighnamiti paribhAvya zrItIrthayAtrAmahatprabhAvanAGgaM zrIsamyaktvanirmalatAnidAnaM suzrAvakANAM kartavyaiveti tadvidhAne samAdezaH prAdAyi / tatazca zrIsapAdalakSIya-zrIzrImAlIyasA0vIjA-sA depAla-sA0jinadeva-sA0sAGgApramukhasvapakSa-parapakSazrAvakasaGghakuGkumapatrikApradAnena, mArge ca sA0mUlarAja-sA0 padmasiMhAbhyAM sarvasaGghasya zuddhau kriyamANAyAM samAkArya, caitrazuklaSaSThIdine AdityavAre zrIpUjyAnAM pArthAt zrItIrthayAtrAyogyanUtnakAritazrIdevAlaye zrIzAntinAthavimbasya saMsthApanAvAsakSepaH sAdhumokhadevena kArayAmAse / tato'STAlikAmahotsavAn mahAprabhAvanayA vidhAya caitrazuklapUrNimAyAM zrIbUjaDIvAstavya-sA0kAlA--sA kIratasiMha-sA0 hotA-sA0bhojApramukha zrIvidhisaMgha-maM0UdApramukhAnyazrAvakasaMghamelApakena zrIdevAlayapracalanamuhUrta jjnye| zrIpUjyA api zrIlagdhinidhAnamahopAdhyAya-vA0 amRtacandragaNipramukhamunimatallikApaJcadaza-zrIjayaddhimahattarApramukhasAdhvyaSTakaparivRtAH zrIsaddhena saha zrItIrthayAtrAyAM praceluH / 119. tataH zrIbUjadrIsaGghaH zrIsapAdalakSIyasaGghana saha milikhA zrInANAtIrthe samAyayau / tatra ca sA0 sUrApramukhazrAvakavRndasvIkRtazrIindrapadAdinirmANena mahatIM prabhAvanAM vidhAya, zrImokhadevapramukhazrIsaGghaH zrImahAvIramahAprAsAde rUpyaTaGka zata 2 dravyaM saphalIcakAra / tataH zrIpUjyAH zubhazakunaiH protsAhyamAnAH samastazrIvidhisaGghanAhamahamikayA varivasyamAnAH zrIarbudAcalAlaGkArasakalalokamanopahAravijJAnavitAnasArazrIvimalavihAra-zrIlUNigavihAra zrItejasiMhavihAramUlAlaGkArazrInAbheya-zrInemIzvarapramukhazrItIrthakaravAraM bhAvasAraM namazcakruH / tatra ca sA0mokhadevapramukhazrIvidhisaGghana zrIzakrapadAmAtyapadAdipadanirmANamahAdhvajAropaNAvAritasatrAdimahAmahotsavaparamparAM viracayatA rUpyaTaGkazata5 pramANaM draviNaM saphalIcakre / tataH zrIprahlAdanapurastUpAlaGkArazrImajinapatisUriyugapradhAnamUrti mudrasthalAgrAme zrIpUjyAH sakalasavasamanvitAH prnnemuH| tataH zrIjIrApallayAM jAgratprabhAvakamalAsanAthazrIpArzvanAthaM zrIpUjyAH zrIsaGghasamanvitAH praNamanti sma / tatra ca zrIsaGghana zrIzakrapadAdimahotsavAn vidhAya rUpyaTaGkazata 150 kRtArthIkRtam / tataH sthAnAt prasthAya zrIsaGghaH zrIcandrAvatyAM sakalasaGghapAdAvadhAraNaM vidadhe / tatra ca zrIsaGghasya sAdhujhAJjhaNa-maM0kUpApramukhanAgarikasuzrAvakalokena zrIsAdharmikavAtsalyazrIsaGghapUjAdividhAnena bahumAnapradAnaM pracakre / zrIsaddhena ca tatrApIndrapadAdividhAnena zrIyugAdidevaprAsAde rUpyaTaGkazata2 kRtaarthyaamaase| tato'pi prasthAya zrIArAsane zrInemIzvarapramukhapazcatIrthI zrIpUjyAH zrIsaGghana saha namanti sma / tatrApi zrIsaGghana pUrvavacchatrapadAdinirmANena rUpyaTaGkazata 150 saphalaM nirmame / tatazca zrItAraGgake zrIkumArapAlabhUpAlakIrtanaM zrIajitasvAminaM zrIsaGghaH praNanAma / tatra ca vizeSataraM zrIsaddhena zrIzakrapadAdinirmANena rUpyaTaGkazate 2 saphale vidadhAte / tato vyAghuvya zrIsaGghaH zrItrizRGgamake samAgamat / tatra ca maM0 sAGgaNaputraratna-maM0 Page #115 -------------------------------------------------------------------------- ________________ 88 kharataragacchAlaMkAra maNDalika-maM0vayarasiMha-sAnemA-sA0kumarapAla-sA0mahIpAlapramukhatrizRGgamakasaGghana mahArAjazrImahIpAlAGgaja-mahArAjazrIrAmadevavijJapanaM kRlA, tadIyaniropamAsAdya niHsvAneSu vAdyamAneSu savistarataraH zrIsaGghasya nagarapravezakamahAmahotsavazcakra | zrIpUjyaizca sarvacaturvidhasaGghasamanvitaiH savistarA sarvaprAsAdeSu caityaprapATI vidadhe / zrIsaGghazca zrIzakrapadAdinirmANena rUpyaTaGkazata 150 zrIpArzvanAthaprAsAde kRtArthIcakAra / 120. tataH pratidikprasarpatpratininAdazrIpUjyaniSpratimaprAtibhavaibhavAdiguNagaNasaMbhavayazovAdasamAkarNanena saMjAtakautukasamAjaH zrIrAmadevamahArAjaH sA0mokhadeva maM0maNDalikAgre pratipAdayAmAsa- yuSmadgurUNAM laghuvayasAmapi mahAn prajJAprakarSaH zrUyate / atastadavalokanArthamahaM tatrAgamiSyAmi; athavA tAn mama pArzva samAnayata' / tataH sAmokhadevamaM0maNDalikAbhyAM zrIpUjyA mahatA''graheNa vijJapyante sma / tatastadAgrahAcchrIpUjyAH zrIlabdhinidhAnamahopAdhyAyAdisAdhuparivRtAH zrIrAmadevamahArAjasabhAyAM pAdA avdhaaritvntH| zrIrAmadevamahArAjaH zrIpUjyAna samAgacchato'valokya svakIyAsanAt samutthAya zrIpUjyapAdAna nanAma / zrIpUjyopavezanArtha catuSkikAM mocayAmAsa ca / zrIpUjyaizvAzIdiH prAdAyi / tatra copaviSTena zrIsAraGgadevamahArAjavyAsena svopajJaM kAvyaM vyAkhyAyi / tatkAvye ca zrIlabdhininamahopAdhyAyaiH kriyApade kUTaM nirakAsyata / tataH zrIrAmazcitte camatkRtaH / punaH punaH sabhAyAM babhANa-'aho ! amISAmupAdhyAyAnAM jAgratsamagrazAstrarahasyAnAM mahAbhaTavadvAkpaTutA, yenAsmAkamapi sabhAyAM vyAsavacane kUTaM niSkAsitam' / tataH sarvA'pi rAjaparpat mastakadhUnanena tANDavaM nATayantI zrIpUjyarAjazrImadupAdhyAyamizraguNavarNanaparA jajJe / tataH zrIpUjyaiH zrIrAmamahArAjavarNanaM tAtkAlikayAryayA vidadhe / tathA hi vihitaM suvarNasAraGgalobhinApi tvayA'dbhutaM raam!| yatte laGkApuruSeNa nanu dade zrIvarA sItA // tataH sarvA'pi sabhA camatkRtA / tataH zrIrAmeNa zrIsiddhasenapramukhAcAryAn samAkArya, tatpratyakSa zrIpUjyapArthAt kAyasthakathitaM vikaTAkSaraM kAvyamalekhyata / tacca zrIpUjyanUtanadRSTarAjasabhAyAmapi dhASTarthazAlibhirimekaM vAcayikhotpuMsya ca mukhe nAmamAlAmanavacchinnavANyA guNayat sarvakaM samalikhyata / lokazca sarvo'pi zrIpUjyAnAM saMmukho babhUva / tataH punarapyekasyaikasya zlokasya pratyekamekamekamakSaramAcArya-vyAsa kAyasthapAlleikhayitvA zrIpUjyairutpusitam / evaM dvitIyavAraM tRtIyavAramityAdi yAvat zlokatrayaM sampUrNamajaniSTa / tataH zrIpUjyaniSpratimaprajJApoSavizepazAlibhiH sampUrNazlokatrayaM paTTake'lekhi / tena ca sukarmaNA vizvatraye'pi svakIyazlokarAjahaMsaH khelanArthamapraiSi / tataH sarvA'pi rAjasabhA-'adyApi viSamakalikAlaviluptasakalakalAsvapi lokeSu zrIjainazAsane vilokyante'tizAyikalAkalApakalitAH zrIsUrivarAH' iti zrIpUjyaguNagaNavarNanaparA jjnye| zrIpUjyAzca sarAjarAjasabhAcetazcamatkAraM samutpAdya zrIsaddhe paadaavvdhaaryaashckruH| 121. tatazcandrAvatyAdimArgeNa zrIcaturvidhasaGghana varivasyamAnAH zrIpUjyA bUjaDIsthAne pAdAvavadhArayAmAsuH / tatra ca niyUMDhazrIsaGghayAgbhAreNa nirnidAnasvarNarUpyavastrAzvapramukhavastuvitAnamahAdAnapradAnapavitrIkRtAmeyasvakIyasvApateyasAreNa saGghapuruSasAdhumokhadevasuzrAvakavareNa zrIudayasiMhamahArAjapramukharAjalokanAgarikalokasaMmukhAgamanena....... vAdyamAneSu sarveSvapi vAdyeSu zrIsaGghasahitazrIdevAlayasya pravezakamahAmahotsavo viracayAmAse / zrIpUjyAzca saparivArAstatra caturmAsI ckruH|| [93] // samAptimagamadatreyaM gurvAvalI // Page #116 -------------------------------------------------------------------------- ________________ vRddhAcAryaprabandhAvaliH / 1.-shriivrddhmaansuuriprbndhH| atha vRddhAcAryANAM prabandhAH saMkSepeNa kathyante 1. ahannayA kayAI sirivaddhamANasUriAyariyA aranacAriMgacchanAyagA siriujjoyaNasUripaTTadhAriNo gAmANugAmaM dUijjamANA appaDibaMdheNa vihAreNa viharamANA abbuyagiritalahaTTIe kAsadahagAme samAgayA / tayaNaMtare vimaladaMDanAyago poravADavaMsamaMDaNo desabhAgaM uggAhemANo sovi tattheva aago| abbuyagirisiharaM cddio| savvao pavvayaM pAsittA pamuio citte ciMtei-'attha jiNapAsAyaM karemi' / tAva acalesaraduggavAsiNo jogI-jaMgama-tAvasasannAsi-mAhaNappamuhA duTThA micchattiNo miliUNa vimalasAhuM daMDanAyagaM samIvaM ADhattA / evaM vayAsI-'bho vimala ! tumhANaM ittha titthaM ntthi| amhANaM titthaM kulaparaMparAyAtaM vaTTai / ao iheva tava jiNapAsAyaM kAuMna demi / to vimalo vilakkho jAo / abbuyagiritalahaTTIe kAsaddahagAme samAgao / jattha vaddhamANasUrI samosaDDo tattheva / guruM vihiNA vaMdiUNa evaM vayAsI-'bhagavan ! iheba pavyae amhANaM titthaM jiNapaDimArUvaM vaTTai tti no vA ? / tao guruNA bhaNiyaM-'vaccha ! devayAArAhaNeNa savvaM jANijjai / chaumatthA annahA kahaM jaannNti| tao teNa vimaleNa patthaNA kyaa| kiM bahuNA vaddhamANamUrIhiM chammAsItavaM kayaM / tao dharaNiMdo aago| guruNA kahiyaM-'bho dharaNiMdA ! sUrimaMtaadhiTThAyagA causaTTi devayA saMti / tANa majjhe egovi nAgao, na ya kiMci kahiyaM, kiM kAraNaM ?'-dharaNiMdeNuttaM-- bhagavan! tumhANaM sUrimaMtassa akkharaM vIsariyaM / asuddhabhAvAo devayA nAgacchati / ahaM tavabaleNa Agao / guruNA uttaM'bho mahAbhAga ! puvvaM sUrimaMtaM suddhaM krehi| pacchA annaM karja khissaami'tti| dharaNiMdeNuttaM-'bhagavan ! mama sattI natthi sUrimaMtakkharassa suddhAsuddhaM kAuM titthaMkaraM viNA' / tao sUriNA sUrimaMtassa golao dharaNiMdassa samappio / teNa mahAvidehakhitte sImaMdharasAmipAse niio| titthaMkareNa sUrimaMto suddho kao / tao dharaNiMdeNa sUrimaMtassa golao sUrINa smppio| tao vArattayasUrimaMtasamaraNeNa savve ahiTThAyagA devA paJcakkhIbhUyA ! tao guruNA puTThA-'vimaladaMDanAyago amhANaM pucchai-abbuyagirisihare jiNapaDimArUvaM titthaM acchai NavA' / tao tehiM bhaNiyaM-'abbuyAdevIpAsAyavAmabhAge adabudaAdinAhassa paDimA vaTTai / akhaMDakkhayasatthiyassa uvari causarapupphamAlA jattha dIsai, tattha khaNiyavvaM' / iya devayAvayaNaM succA guruNA vimalasAhussa purao kahiyaM / teNa taheva kayaM / paDimA niggyaa| vimaleNa savve pAsaMDiNo aahuuyaa| diTThA jinnpddimaa| sAmavayaNA jAyA / tao pAsAyaM kAumAraddhaM vimaleNa / tao pAsaMDehiM bhaNiyaM-'amhANaM bhUmi pUriUNa davyaM dehi / tao vimaleNa bhUmiM davvehiM pUriUNa davyaM dinna / tao pAsAyaM / baddhamANasUrIhiM titthaM pa[ya]DiyaM nhavaNapUyAiyaM savvaM kayaM / tao gayakAleNa micchattiNo tassAdhINA jaayaa| tao bAvanajiNAlao sovaNNakalasadaMDadhayasahio pAsAo nimmavio vimaleNa / aTThArasakoDI tevanalakkhasaMkho davo laggo / aJjavi akhaMDo pAsAo dIsaha // iya vaddhamANasarippabaMdho smtto|| yu. gu0 12 Page #117 -------------------------------------------------------------------------- ________________ vRddhAcArya prabandhAvaliH / 2. - jinezvarasUriprabandhaH / i 2. annayA avasare sirivaddhamANasUriNo mahImaMDale viharamANA sIdhapuranayare saMpattA / jattha sarassaI naI sayA vahai / tattha bahave mAhaNA nhAyaMti / tesiM majjhe pukkharaNAgottIo mAhaNo sayalavijApArago jaggAbhihANo nhANaM kAUNa bAhira bhUmIe gayANaM sUrINaM saMmmuhaM milio / jiNamayaM niMdiuM laggo - ee seyaMvarA muddA, vedabAhirA apavittA / o guruNA uttaM- 'bho jaggAnAmamAhaNA kiM bAhiranhANeNa / tuha sarIrasuddhI natthi, jeNa tumaM matthae maDayaM vahasi / o vivAo jAo - 'jai mama siro maDao taohaM tava sIso bhavAmi, annahA mama sIso tumaM / guruNA bhaNiyaM - ' evaM houtti' tao kuddheNa teNa siraveDaNavattho dUrI kao / paDio maDayamaccho / pago hArio tao / gurusamIve sIso jAo / tao dikkhaM sikkhaM gahiUNa siddhaMtaviU jAo / guruNA juggaM jANiUNa niyapaTTe Thavio / jiNesarasUrI iha nAma kayaM / pacchA vaddhamANasUrI aNasaNaM kAUNa devalogaM patto / tao jiNesarasUrI gacchanAyago viharamANo vasuhaM aNahilapura paTTaNe gao / tattha culasIgacchavAsiNo bhaTTAragA davaliMgiNo maDhavaiNo ceiyavAsiNo pAsai / pAsittA jiNa sAsanaikae siridulhaharAyasabhAe vAyaM kathaM / dasasaya cauvI se (?) vacchare te AyariyA macchariNo hAriyA / jiNesarasUriNA jiyaM / rannA tuTTeNa kharatara ii birudaM dinaM / tao paraM kharataragaccho jAo / / iti saMkSepeNa jiNesarasUriprabandhaH || 2 || 90 3. - zrI abhayadevasUriprabandhaH / 3. aha jiNesarasUripaTTadhArI chavigayaparihArI jiNacaMdasUrI jAo / tappaTTe siriabhayadevasUriNo AyariyA guJjarabhUmiM viharamANA khaMbhAitinagare AgayA / dukammavaseNa tesiM sarIre kuTTho jAo / sAsaNadevayA AgaMtUNa suttassa kukkaDIo choDaNatthaM gurUNaM hatthe samappiyA / te AyariyA choDiuM asamatthA bhaNati - ' vayaM galiyakuTTadhAriNo suttatAracchoDeuM natthi sattI' / sAsaNadevayA bhaNiyaM - 'bho AyariyA ! tumaM navaMgasuttavittikArI bhavissasi / titthaM pabhAvasisIha tae ciMtA kAvi na kAyavyA / paraM khaMbhAitinagaravAhiriyA seDhI nAma naI asthi / kharapalAsassa ahe pAsanAhassa paDimA vaDhi / tattha gaMtUNa tassa thuddhaM kuru' / tao abhayadevasUriAyariyA devayAvayaNaM suNiUNa vAhigiM AruhiUNaM saMghasahiyA tattha gayA / "jayatihuyaNa varakapparukkha" iccAi battIsavittajuttaM namokAraM kathaM / pAsanAhapaDimA payaDIbhUyA / saMghehiM vihiNA nhavaNapUyAvihI kayA / tappabhAvAo abhayadevassa kuTuM gayaM / suvaNavanno sarIro jAo / tao 'jayatihuyaNa' ssa do vittaM bhaMDAriyaM / saMpai tIsaM vittaM vaTTai / sabai paDhaMti / ahuNA kharayaragacche 'jayatihuyaNa' namokAraM viNA paDikkamaNaM na labbhai / ii gaccha samAyArI gurusaMpadAo / / iti zrI abhayadevasUriprabandhaH // 3 // 4. - zrIjinavallabhasUriprabandhaH / 4. aha abhayadevasUripaTTe jiNavallaharI jAo / tappabaMdhI lihijjai saMkheveNa | mAlavade se ujjeNInayarIe kacolAyario ceiyavAsI parivasai / tassa sIso [jiNa] vallaho nAma / so saMsArAo viratacitto saMvegaparo / kiM kuNai kusaMge paDio / aha annayA, kaccolAyariyassa sirddhatassa bhaMDAro asthi, ikkAra saMgAisuttassa putthayANi saMti, paraM so Ayario jiNavallahassa sirddhataM na pADhai na ya daMsei / jao sayaM siDhilo / annayA egaMteNa jiNavallaheNa tthao choDio / egA gAhA niggayA asaNe devadatrvassa, paratthIgamaNe tahA / sattamaM narayaM jaMti, sattavArAo goyamA // 1 // ii gAhAatthaM ciMtiUNa saMsArAo viratto nIsariUNa aNahilapurapaTTaNe gao / tattha culasI posahasAlA, culasIgacchavAsiNo bhaTTAragA vasaMti / jiNavallaho jattha jattha posahasAlAe gacchai, pucchara, picchaha, katthavi cittaraI na Page #118 -------------------------------------------------------------------------- ________________ vRddhaacaaryprbndhaavliH| jAyai / pacchA abhayadevamUriposahasAlAe go| diTTho suvihiyacUDAmaNiniggaMtho Ayario / tassa sayAse dikkhA ghiyaa| kameNa jogavAhAviUNa gIyattho ko| savvasaMghaabbhatthaNAvasAo egAraha sai satasaDhe varise abhayadevasUriNA sarimaMto dino jiNavallahasari ii se nAma vihiyaM / savvattha viharai vihipakkhathApago suvihiyckkcuuddaamnnii| saMvegaparAyaNo viharaMto meiNi medapADadese cittakUDadugge sNptto| tao micchattabahulo loo jiNadhamma kovi na paDivajei / tao sUrI cAmuMDAdevIpAsAe Thio / tao rayaNIsamae cAmuMDA aagyaa| kaMpiyaM pAsAyaM / gurUNaM uvasaggaM kAumADhattA / sUriNA sUrimaMtabaleNa khIliyA vsiikyaa| chAgAijIvavahabaliM chaMDAviyaM / jiNasAsaNassa pabhAvaNA jaayaa| devayA bhaNiyaM-'mama nAmeNa gacchanAmaM kuNaha, jahA saMtuTThA sahAyaM karemi tumhaM' / guruNA taheva kayaM / savve loyA bohiyA / sammattaM dina / 5. annaM ca-jiNavallahasUrisamIve ego sAvago sAhAraNa ii nAmo niddhaNo dhammio citttti| guruNA tassa dasakoDidavvassa pariggaho dino / rAyapahANaputteNa hasiyaM logasamakkhaM / eso dariddI gihe gihe bhoyaNaM karei / eyassa dasakoDidavvapariggahaM passaha / guruNo vi tArisA / tao guruNA uttaM-'bho pahANaputta no hasiyavvaM eyassa / eso tava matthayAo [ka]karaM uttArissai ti kaTu / annayA guruvayaNAo sAdhAraNasAvageNa paMcasayamayaNasagaDANi gahiyANi / tammajjhe ubari mayaNaM majjhe suvannaM / vikviyaM dhaNaDDo jaao| rAyapahANaputto rannA daMDio, bNdhio| davvaM natthi tassa sire kakkaraM dinna / sAhAraNasAvageNa koDidavvaM dAUNa choDAvio / jiNapAsAyaM kAriyaM cittakUDanagare / jiNavallahariNA paiTTiyaM / settuje saMghAhiyo jAo / sAhAraNasAvago devagurupayabhatto prmsusaavgo| annaM ca - vAgaDadese dasasahasagRhANi sirimAlANaM paDivohiyANi jinnvllhsuurinnaa| piMDavisuddhiyagaraNaM ca raiyaM / / iti jinavallabhasUriprabandhaH // 4 // 5.-zrIjinadattasUriprabandhaH / 6. jiNavallaharipaTTe jugappahANA jiNadattamariNo aNahilapurapattaNe vihariyA / tattha sirinAgadevo nAmasAvago parivasai / tassa saMsao jAo jugappahANassa / savve sAhuNo abhimANavaseNa niyaniyagacche appANaM AyariyaM jugappahANataM vayaMti / sammaM na najai keNAvi / tao nAgadevasAvago giranArapabbae aMbikAdevIsihare gaMtUNa aTThamaM tavaM kayaM / aMbikA paJcakkhIbhUyA / tassa hatthe akkharA lihiyaa| evaM vayAsI-'bho nAgadevasAvagA! tuha citta jugappahANassa saMsao atthi / gacchaha NaM devANuppiyA tuma aNahilapurapattaNe / savyAe posahasAlAe culasIgacchaThiyANaM AyariyANaM darisaha niyahatthaM / jo hatthakkharANi vAei so jugappahANo nAyavyo' / tao deyAvayaNeNaM nAgadevo tattha go| savyAe posahasAlAe AyariyANaM niyahatthaM darisiyaM, na kovi vAei / tao sosAvao kharataragacchAhivassa jiNadattasUriNo posahasAlAe go| vaMdio sUrI diTTho hattho / marigA moNaM kayaM / mahANubhAgA niyaguNathuttiM na kuvvaMti, lajaMti ya / tao sUriNA tassa samaNovAsagassa hatthe vAsakkhevo kao / gurUNaM AesavasAo sIseNa ii akkharANi vAiyANi dAsAnudAsA iva sarvadevA yadIyapAdAbjatale luThanti / marusthalIkalpataruH sa jIyAd yugapradhAno jinadattasUriH // 1 // tao nAgadeveNa nissaMsaeNa tipayAhiNIkaremANo bArasAvattavaMdaNeNaM baMdio / savvavikkhAo jaao| 7. annayA jiNadattasUrI ajayameraduggaM pai vihrio| tattha causahijogiNIpIDhaM / jayA jiNadattasUrI ittha ciTThissai, tayA amhANaM pUyAsakAro na bhavissai tti kaTu, jogiNIhiM viciMtiUNa causaTThisAviyArUvaM kAUNa Page #119 -------------------------------------------------------------------------- ________________ vRddhAcAryaprabandhAvaliH / I vakkhANamajjhe samAgayA / duTThA devIo chalaNatthaM / tao sUriNA sUrimaMtadhiTThAyagavaseNa khIliyA thaMbhiyA / uDiuM na sakkA / tao dayAvaseNa mukkA / annunnaM vAyAbaMdho kao / jattha amhe na tattha tumhe / ahUMThapIThe tume na gaMtavyaM / paDhamaM egaM uNIpIDhaM / bIyaM dillIpIDhaM / taiyaM ajayameradugge pIDhaM / addhaM bharavacche / jogiNIhi bhaNiyaM - 'bho bhaTTAragA ! jo tumha sIso tumheM paTTe so amhANaM pIThe na viharai / jai viharai tayA vadha-baMdhAdikaTTaM sahai-tti niyamo jahA jiNahaMsasUrI / tao jiNadattasUrIhiM taha tti kayaM / tao AyariyA siMdhumaMDale vihariyA / tattha igalakkhAsIisahassANi osavAlANaM gehANi paDibohiyANi / tao uccanagare gayA / tattha micchadiTThI hiM ego mAhaNo chuhoaraNo rogaghattho muyamANo jiNAlae muko maDao / tao saMghehiM jiNadattasUrI vinnatto - 'bhagavan ! mAhaNehiM duTThattaM vihiyaM / kiM aas ?'. tao guruNA parakAya pavesavijjAe jinAlayAo maDayaM mAhaNaM sajIvaM kAUNa nArAyaNapAsAe khittaM / mAhA saciMtA jAyA / gurusamIce AgayA mAhappaM daDUNa caraNe paDiyA / puNaravi guruNA maDayaM sajIvaM kAUNa sayameva masANabhUmIe gaMtUNa paDio / jiNasAsaNassa mahimA kayA / savve mAhaNA sAvayA jAyA / micchataM parihariyaM / evaM jesalamera - bADamera - mammaNavAhaNa - maravaTTapamuhanagarANi vihariUNa ThANe ThANe pabhAvaM kAUNa paMcanade pattA / jattha paMca naIo miliyAo / somaro nAma jakkho paDibohio / jayA jiNavallahasUrI saggaM gao tayA aTThAyariyA gacchAvAse / ego Ayario punvadisAe rudaolI nagare jiNasekharasUri ii nAmeNa bhaTTArago ruhapallI gacchAhivo jAo / jiNavallaharipade ane sattAyariyA jAlauranagaraMmi miliUNa maMtaM ii kayaM / samaggasaMghagaccha parivAriyA bIyaM bhaTTAragaM karisAmi, jiNavalasUripaTTe / tao dakkhiNade se devagirinagare jiNadattagaNI caumAsI Tio asthi / taM sapabhAvagaM gIyatthaM paTTajuggaM jANiUNa saMcehi aahuuo| paTTaThAvaNA do muhuttA gaNiyA / tao saMghapatthaNAvasAo jigadattagaNI calio | mAlavade se uNInayarIe Agao viharaMto / taMmi avasare jiNavallahadavyagurussa kaccolAyariyassa aMtakAlo vahai / tao kaccolAyarieNa jiNadattagaNipAsAo ArAhaNA gahiyA / suhajhANeNa mao / sohamme kappe suro jaao| jiNadatta gaNI agge calio / jIharaNinAmanagaraujjANe muNNadevAlae Thio / tattha paDika maNaM kAumAraddhaM / tattha kaccolAyariyasa jIvo devo uddaMDa paDa pacaNalaharIhiM khubbhamANo payaDIbhUo / guruNA uttaM- 'kosi ?' / teNuttaM - 'ahaM tupasAyAo deva pAvio' / tao teNa jigadattagaNINaM satta varA dinnA / taMjahA- tuha saMghamajjhe ego saDDho o hohI, gAme vA nagare vA. - iya paDhamavaro |1| tuha gacche saMjaINaM riupuSkaM na havissaha-- bIo baro / 2 tuha nAmeNa bijjuliyA na paDissai - taio varo 13 | tuha nAmeNa AMdhIvadhUlAi paribhavo Talissai - cauttho varo // 4 // abhi paMcama | 5 | sainyajalathaMbho chaTTo | 6| sappaviso na pahavissai - sattamo varo | 7| annaM ca paDhamamuhute paTTe mA uvavisasi, tucchAU bhavissasi / bIyamuhutte tu jugappahANa jiNa sAsaNappabhAvago bhavissai (0si) / tuha gacche dasasa huNa gaNimuhA, dhammadevavANAyariyAi payatthA / sattasayA sAhuNINaM saMpayA bhavissasi / ii vayaNaM kahiUNa devo adiTTho jAo / tao gaNI vIyamuhutte jAlauradugge egArahasayaiguNahattare varise jiNadattasUrI paTTe Thavio savvasaMghehiM / jAriso jaao| puNo viharaMto ajayameradugge patto / paDikamaNamajjhe vijjU ujjoyaM karemANA thaMbhiyA / jiNadattasUrI savAuyaM pAlittA saggaM gao / tattheva ajavi dhuMbho vaTTa || iti saMkSepeNa jiNadattasUri 1 prabandhaH ||5|| 92 6. - zrI jinacandrasUriprabandhaH / 8. jiNadattasUripaTTe jiNacaMdasUrI maNiyAlo jAo / tassa bhAlayale naramaNI dIpai / so vi jesalameraduggAo DhillInayaravAsisaMgheNa AhUo / tao sUriNA saMghassa leho pesio - amhANaM tattha gae jiNadattasUrINaM Page #120 -------------------------------------------------------------------------- ________________ vRddhAcAryaprabandhAvaliH / 93 joginIpIThe vihAro nisiddho tehiM / tao DhillIpurasaMghassa anbhatthaNAvaseNa jiNacaMdasUrI Agao joginIpIThe / pavesamahocchavamajjhe joginIhiM chalio mao / ajavi purAtanaDhillImajjhe tassa thuMbho acchai / saMgho tassa jattA - kammaM kui || itijinacandrasUriprabandhaH || 6 || 7. - jinapatisUriprabandhaH / 9. jiNacaMda sUripaTTe sirijiNapatisUrI hutthA / so vicAravarisavaiTio paTTe ThAvio / viharaMto AsInagare smaago| saMghehiM pavesamahocchao kao mahAvitthareNa / puNo biMbapaiTThAkArAvaNamAraddhaM saMghehiM / tayaNaMre ego vijAsiddho jogI Agao bhikkhaTTA / viggacitto saMgho kovi tassa bhikkhaM na dei / tao so ruTTo / mUlanAyagabiMbo kalio, gao / paTThAlaggavelAe saGghovi saMgho uTThAveuM laggo paraM na uDei biMbo / tao saMgho ciMtAuro jAo / jogiNaM picchaMti, katthavi na laddho / tayA sAhuNINaM majjhe jA mahattarI ajiyA sA AyariyaM vaMdittA evaM vRttA samANA'bhagavan ! saMgho hasai, amhANaM bhaTTArago bAlo tArisI vijjA natthi, kiM kijai' / tao jiNapatisUrI sIhAsaNAo anTThei, abbhuTTheittA sUrimaMteNa biMbassa matthae vAsakkheo kao / takkAlaM egeNa sAvageNa uTTAvio biMbo / biMbapa | mahUso jAo / kharayaragacche jayajayasaddo ucchalio / annaM ca - rAyasabhAe chattIsavAdA jiyA / jinapatisUriNA puNo kharayaragaccha samAyArI uddhariyA / mahApabhAvago jAo / jiNavallaharikayassa saMghapaTTayapagaraNassa TIkA jeNa kayA / iti jinapatisUriprabandhaH // 7 // 8. - jinezvarasUriprabandhaH / I 10. jinapatiripaTTe nemicandra bhaMDArI jiNesarasUrINo (1) piyA saMjAo / tassa do sIsA saMjAyA / ego sirimAlo jinsiNhsuurii| bIo osavAlo jiNappaboharI / annayA jiNesarasUrI palhUpure niyaposahasAlAe uvaviTTho saMto sUrissa daMDagoamhA taDataDitti sarvaM kAUNa duhAkhaMDI saMjAo' / tao sUriNA bhaNiyaM - 'bho sIsA ! esa sado kuo saMjAo ?' | avaloiUNa sIsehiM kahiyaM - 'sAmi ! tumha hatthadaMDao duhA saMjAo / tao ciMtiyaM AyarieNa'mama pacchA do gacchA hohaMti / tao sayameva niyahatthe gacchaM karissAmi' / ittheva patthAve sirimAlasaMghehiM miliUNa citiyaM ittha dese koI gurU nAgacchai / payalaha gurusayAse guruM ANemo / miliUNa sayalasaMgho gurusamIvaM gao / vaMdiUNa AyariyaM vinnattaM sayalasaMghehiM - 'bho sAmi ! amha dese kovi gurU nAgacchai / tao amhe kiM karemo / guruM vinA sAmaggI na havaI' / teNa guruNA puvvanimittaM nAUNa jiNasiMghagaNI lADaNuvAutto sirimAlavaM subbhavo niyapaTTe Thavio / nAmadheyaM kayaM jinasiMghasUri si / kahiyaM - 'ee sAvayA tumha mae samappiyA / gacchaha saMghasahio' / tao vaMdiUNa guruM sAvayasahio jinasiMghasUrI samAgao / savvasirimAlasaMghehiM kahiyaM - ajjappabhii esa mama dhammAyario / ao do gacchA saMjAyA / bArasasaya asIe saMvacchare palhUpure nayare jiNesarasUriNA jinasiMghasUrI kao / paumAvaImaMto uvaesio / kevai varisehiM jinesarasUrI devaloyaM gao ||8|| 9. - jinasiMghasUriprabandhaH / 11. jinesarasUripaTTe jinasiMghasUrI sajAo / paumAvaImaMtasA haNata paro niccaM jhAei / jhANAvasANe paumAvaie bhaNiyaM - 'tuha chammAsAU vaTTai' / tao sUriNA bhaNiyaM - ' mama sIsANaM paccakkhIbhUyA / kahasu mama paDDhe ko hohI " tao mavaIe bhaNiyaM - 'gaccha mohilavADIe nayarIe tAMbIgottapavittakArago mahAdharanAmago mahaDDIo sAvago acchai / tato raNapAlo / tassa bhajAkhetaladevIuyare suhaDapAla ii nAmadheo sabalakkhaNasaMpanno, tuha paTTe jiNapahasUrI Page #121 -------------------------------------------------------------------------- ________________ vRddhAcAryaprabandhAvaliH / nAmabhaTTArago jiNasAsaNassa pabhAvago hohI / iya vayaNaM succA jinasiMghasarI tattha gao / mahayA mahocchaveNa sAvageNa purappaveso ko| pacchA mahAdharasiTThigihe gao suurii| daTThaNa AyariyaM sattaTTapayaM sammuhaM gacchai / vaMdiUNa AsaNe nimaMtio-'bhagavan ! mamovari mahappasAo tume kao jeNa mama gihe smaagyaa| paraM AgamaNappayoyaNaM vayaha' / tao guruNA bhaNiyaM-'bho mahANubhAva ! tumha gihe sIsanimittaM samAgaohaM / mama egaM puttaM viyaraha' / tao teNa taha tti paDivaNaM / tao teNa anne puttA saMsakAraM kAUNa vatthAdiNA ANIyA / kahiyaM-'eyassa majjhe jo tumhANaM royai taM giNhaha' / guruNA bhaNiyaM-'ee puttA dIhAuyA tumha gihe ciTuMtu / paraM jo suhaDapAlo bAlo taM viyaraha' / taheva kayaM, viharAvio, sumuhutte dikkhio ya / terahasayachavIsAvarise dikkhaM sikkhaM dAUNa paumAvaImaMtI smppio| kameNa gIyatthacUDAmaNI sNjaao| terahasayaikatAlavarise kiDhivANAnagare jiNasiMghasUriNA sumuhutte niyapaTTe thappio jiNappahasUrI / jiNasiMghasUrI devaloyaM gao / iti jiNasiMghasUriprabandhaH // 9 // 10.-jinprbhsuuriprbndhH| 12. ahuNA jiNapahasUripabaMdho bhaNNai-io ya jinasiMghasUripade jiNapahasUrI saMjAo / tassa puvvapuNNavasA paumAvaI paJcakkhA saMjAyA / egayA paumAvaI pucchiyA sUrIhiM-'kahasu bhagavai ! mama kattha nayare unnaI bhavissaI' / tao paumAvaie laviyaM-'tumha vihAro joginIpIDhe DhIlInayare mahucchao bhavissai, tattha tumhe gcchh'| tao guruNA vihAro ko| kameNa jogiNIpure [sa]mAgao bAhiM vArasA ?)hApure uttinno / egayA sUrI viyArabhUmi gao saMto, tattha aNAriyA micchAdiTThiNo parAbhavaM kAumAraddhaM leThumAIhiM / tao gurUhiM bhaNiyaM-'paumAvai ! suTU mahucchao sNjaao| tao paumAvaIe tassa vahagassa leTThamAIhiM tasseva pUyA kyaa| te aNAyariyA palAyamANA mahammadasAhiNo samIve gyaa| kahiyaM sUriva[3] yaraM / tao camakkiyacitto pucchei-'kattha so atthi puriso?' tehiM niveiyaM-'bAhiM paese diTTho amhehiM / to pahANapurisA AiTThA-'gacchaha tubbhe, taM ANeha ittha,jahA taM pssaami'| tao te gaMtUNa gurusamIve evaM niveiyaM-'Agacchaha bho sAmi ! amha pahusamIve / tume payalaha' / tao AyariyA pauliduvAre gaMtUNa tthiyaa| bhincehiM gaMtUNa niveiyaM / jAva te sAhiNo niveyayaMti,tAva sUrI[hiM] sIsANa kahiyaM-'ahaM kuMbhagAsaNaM kromi| jayA sAhi samAgacchai tayA tumhehiM kahiyavaM-esa mama gurU / tao so kahissai-jAriso Asi tArisaM kuNaha / tao tubbhe allavatthaM dhariUNa kaMdhe Thaveha' / iya vuttaNa gurU jhaannmssio| kuMbhasamANo saMjAo / tao AgaMtUNa mahammadasAhi sIsaM [jaM]pai-'kattha tujjha gurU ?' / teNa kahiyaM 'aggao dIsai tumhaannN'| tao sAhiNA kahiyaM-'bho ! jAriso puTviM Asi tArisaM kuNaha' / tao sIseNa vatthaM sarasaM kAUNa sjjiikyaa| uTThiUNa sUriNA AsIsA dinnA dhammalAhassa / tao kahAsaMlAo saMjAo dunhavi / tao sAhiNA laviyaM-'bho sAmi ! amha pANappiyA bAlAde rANI acchai / tassa bitaro laggo Asi / na sA vatthANi ginhai niyadehe, na susmusA vi kuNai / tassa tumhe pasiUNa sajIkuNaha / mae maMtajaMtacigicchagA AhUyA paraM jaM jaM pAsai taM taM le?-laTThiNA haNai / ahuNA pasAyaM kAUNa tumhe pAsaha / ' guruNA bhaNiya-'tubbhe gacchaha tassa samIve,evaM niveeha-tumhaM samIve jiNappahasUrI smaagcchii| sAhi[NA] gaMtUNa kahiyaM taM vayaNaM / soUNa sahasA uddhiyaa| kahiyaM-'dAsi ! ANeha vatthaM / tao ceDIhiM vatthaM ANiUNa pahirAviyaM / tao sAhI cmkrio| AgaMtUNa gurusamIve sAhiyaM-'Agacchaha tassa samIve pAsaha taM' / tao gao suurii| taM daTTaNa niveiyaM sUrIhiM-'re duTTa! kattha tuma ittha? gaccha tumaM assa vaasaao'| teNa niveiyaM-'kahaM gacchAmi ahaM, suTTha gihaM lddhN'| guruNA bhaNiya-'annattha giha natthi ?' teNa bhaNiya-'natthi eyaariso'| tao guruNA mehanAo khittevAlo AhUo, kahiyaM-'eyaM dUrIkuNasu' / tao mehanAeNa so vitaro gADhaM pIDio / teNa vitareNa evaM niveiyaM-'ahaM khuhAuro mama kiMci bhakkhaM pycchh'| 'kiM payacchAmi / Page #122 -------------------------------------------------------------------------- ________________ 95 vRddhAcAryaprabandhAvaliH / tao kahiyaM teNa-'mama hiMsAINi payacchaha' / guruNA bhaNiyaM-'mama agge evaM mA bhaNaha / ahaM tumhANaM daDhabaMdhaNeNa baMdhAmi' / tao sUriNA maMto jvio| tao kahiya-'sAmi ! tuma sabajIvadayApAlago mamaM kahaM pIDehi' / sUriNA bhaNiya-'gaccha ittha ThANAo / teNa kahiya-'kiMcivi mamaM payacchaha' / tao bhaNiya-'kiM payacchAmi ? / ghiyaguDasahiyaM cumnaM payacchaha mama' / tao sAhiNA kahiyaM payacchAmi / gurUhi bhaNiya-'kahaM jANAmi tumaM gao ?'. kahiyaM teNa-'mama gacchaMtassa asugapippalassa sAhA paDissai, tao jANijAhi' / tao rayaNIsamae taM ceva jAyaM / pabhAe sajIjAyA bAlAderANI / daTTaNa sAhiNo ma[hA]hariso jaao| niveiyaM tassa-'pie tumaM kattha Asi jao na esa mahANubhAgo Agao iMto' / tao evaM soUNa bhaNiya tII-sAmi ! esa mama piyAsAriso, jayA esa mahappA Agacchai tumhapAse tayA tuma eyassa AgaisAgaI karissasu, addhAsaNe niveseha' / tao teNa taha tti paDivaNaM / esa rAyA gurusamIve gacchai / guruM niyagihe ANei / addhAsaNaM dalai / evaM suhaMsuheNaM vaccai kaalo| tao sabapAsaMDANa paveso jaao| 13. ittha patthAve vANArasIo samAgao rAghavaceyaNo baMbhaNo caudasavijApArago maMtajaMtajANao / so AgaMtUNa milio bhUvaM / sAhiNA bahumANo kao / so niccameva Agacchai rAyasamIve / egayA patthAve sahA uvaviTThA / sUrirAghavaceyaNapamuhA kahAviNoyaM ciTThati / tao rAghavaceyameNa ciMtiyaM duTThasahAvaM eyaM jiNappahasUri dosavaMtaM kAUNa nivArayAmi ittha tthaannaao| evaM ciMtiUNa sAhihatthAo aMgulIyaM vijAbaleNa avahariUNa jiNappahasUrirayaharaNamajhe pakkhittaM, jahA sUrI na jANai / tao paumAvaIe niveiyaM sUrissa / tumhANaM takarIdAukAmo rAghavaceyaNo / sAhipAsAo muddArayaNaM gahiUNa tumha rayaharaNamajhe tthvio| sAvahANA havaha tubbhe| tao sUriNA taM muddArayaNaM / gahiUNa rAghavaceyaNassa sIsavatthe pakkhitto jahA so na jANai / tao mahammadasAhi pAsai, muddArayaNaM natthi / pacchA aggao pAsai / na pAsai taM muddArayaNaM / sAhiNA niveiyaM-'ittha mama mudArayaNaM Asi, keNa gahiye ?' / tao rAdha. veNa niveiyaM-'sAhi ! eyassa sUrisamIve acchaI' / sUriM pai sAhi maggiuM laggo / sariNA bhaNiya-'sAhi eyassa samIve acchai' / teNa niyavatthANi daMsiyANi / sUriNA bhaNiya-'sAhi assa sIse acchaI / tao muddA'valoiyA / gahiyaM sAhiNA / kahiyaM rAghavaceyaNassa-'dhannosi NaM tuma snycvaaii| sayaM gahiUNa jiNapahasUrissa dUsaNaM desi'. tao sAmamuho saMjAo / niyagihaM ptto| 14. annayA causaTThijogiNI sAviyArUvaM kAUNa mUrisamIve chalaNatthamAgayA / tA sAmAiyaM gahiUNa vakkhANaM nisuNaMti / paumAvaie niveiyaM sUrissa-'tumha chalaNatthaM eyAo causaTThijogiNIo samAgayAo' / sUrIhiM avaloiyAo taao| pAsaMti aNamisanayaNaM sUrigayadiTThIo vakkhANarasaluddhAo / tao sUrIhiM kIliyAo tAo sabAo / uvaesapacchA savve sAvayA sAviyAo vaMdiya niyagihe pttaao| tAo AsaNAo jao uvaviTThati tao AsaNasahiya lagga pAsaMti / pAsittA puNaravi uvvitttthaao| puNaravi sUrIhi bhaNiyaM-'sAviyA ! risiNo viyArabhUmi-vihArabhUmivelA saMjAyA / tubbhe vaMdaha' / tao tehi bhaNiyaM-'sAmi ! amhe tumha chlnntthmaagyaa| paraM tunbhe amhe chaliyA / kuNaha pasAyaM, moyaha amhANaM' / sUriNA bhaNiyaM-'jai mama vAyA dalaha tao muccAmi nannahA' / 'vayaha kA vAyA?' / 'jai mama gacchAhivaiNo tumha jogiNIpIThe vacaMti tesiM tubbhe na uvaddave kuNaha, tao muMcAmi' / tehiM taha tti paDivannaM / tAo ukkIliyAo niyaniyaThANaM gyaao| to AyariyA savvattha gacchati / na uvaddavo jAyai tassa / tAo niyavAcAvaddhAo ciTThati / 15. annayA sahAuvaviTTho sUrI / khurAsANAo savijjo ego kalaMdaro smaago| teNa AgaMtUNa niyakullahaM uttAreUNa gayaNe khiviyAo / kahiyaM mahammadasAhiNo-'sAhi ! so kovi atthi tumha sahAe, jo evaM uttArei ?' Page #123 -------------------------------------------------------------------------- ________________ vRddhAcAryaprabandhAvaliH / sAhiNA sahA avaloiyA / tao sUrI mahammadasAhiM pai evaM vayAsI-'passaha rAyA jaM mae eyassa kaayvN'| tao sUrihiM AgAse rayaharaNaM khivio| gaMtUNa tassa kullahassa matthae paaddiyaao| tao teNa kalaMdareNa puNaravi egAe itthIe jalaghaDayamANIyamANaM sIse AgAse thaMbhiyaM aMtalikkhe / kahiyaM sAhissa / puNaravi sUrIhiM taM ghaDayaM bhaMjiUNa jalaM kuMbhAyAraM kayaM / sAhiNA bhaNiya-'jalassa kaNaphusiyaM kuNaha' / teNa taheba kayaM / kalaMdarassa ahaMkAro gao / puNaravi sahovaviTeNa sAhiNA bhaNiyaM-'aJja me sahovaviTThA jANayA kahasu, pabhAe keNa maggeNa ahaM vaccAmi revADIe / tao savehiM niyaniyabuddhIe ciMtiUNa lihiUNa ya dinnaM ciTThIe sAhissa / sAhiNA bhaNiyaM-'sUri! tumhamavi dalaha' / sUriNA vi niyabuddhIe ciTThI dttaa| tao sabAo neUNa niyauttarie baddhAo / sAhiNA ciMtiyaM-jahA ee save asaJcavAiNo hoMti tahA karemi / evaM ciMtiUNa vaMdara(Na ?)burajAo bhajiUNa niggo| gaMtUNaM bAhiM kIDA kyaa| egaTThANovaviThThA mUripamuhA save AhUyA / kahiyaM ca tesiM-'vAyaha niyaniyalihiyaM' / tehiM savehiM niyaniyalihiyaM vAiyaM / mUrissa kahiyaM-'niyalehaM vaayh'| tao vAiyaM AyarieNa-'vaMdaNa(ra ?)burajAo bhaMjiUNa kIDaM kAUNa vaDapAyavassa ahe vissAmaM kAhI-evaM nisuNiUNa camakario sAhI-'bho esa Ayario prmesrsaariso| eyassa sevaM devAvi kuNaMti' / tao sAhiNA bhaNiyaM-'jiNappahasUri ! esa vaDo sIyacchAo maNoharo tahA kareha jahA mama saha gacchaI' / taheva kayaM / tao paMcakosANaMtaraM sUriNA bhaNiyaM-'sAhi! eyaM taraM visajeha / jahA niyaThANaM gcchii| sAhiNA visajaNaM kayaM tassa rukkhss| 16. annayA kannANApurassa mahAvIro micchehiM neUNa sAhipoliduvAre pADio ahomuhaM / tassovari loyA AyaMti jaMti / tao jiNapaha sUrI samAgacchai / pAsai tadavatthaM paDimaM / majjhe gaMtUNa sAhissa niveiyaM sUrIhiM-'sAhiM egaM patthayAmi tumha samIvaM, jai dalaha' / tao sAhiNA bhaNiyaM-'maggaha jaM demi' / tao paoliduvAraDio maggio mahAvIro / tao sAhiNA niyasamIve ANAvio mhaaviiro| jao taM pAsai abbhuyayaraM cittaharaM / sUri pai evaM bhaNai-'no dAhAmi tumhANaM' / tao sUrIhiM bhaNiyaM-'amhANaM AgamaNaM niratthayaM jAyaM' / tao sAhiNA kahiyaM-'jai eyaM muhe bullAveha tayA dAhAmi' / sUrIhiM bhaNiyaM-'jai eassa pUyAsakAraM kuNaha tao bhAsai' / sAhiNA tahAkayaM / pujovagaraNaM kAUNa hatthe joDiUNa bhaNai-'kariya pasAyaM vayaha' / tao dAhiNahattho pasAriUNa evaM bhaNai mahAvIro vijayatAM jinasAsanamajalaM.vijayatAM bhuvaadhipvllbhaa| vijayatAM bhuvi sAhi mahammado, vijayatAM gurusUrijiNaprabhaH // 1 // tao gurumuhAo atthaM AiniUNa tuTTho sAhI-'bhAsaha eyassa kiM dalAmi ?' | sUrIhiM bhaNiyaM-'sAhi ! esa devo surahidavvehiM tUsai' / tao sAhiNA bhaNiyaM-'duni gAma dinnaM, kharaha-mAtaMDo' / te sAvayA kAgatUMDaM neUNa dhUvo gAhaMti sayA / sulatANeNa tassa pAsAo kArAvio / rAghavaceyaNasaMnnAsI jio| sulatANassa karamuddiyArayaNa rAghavaceyaNassa sIse tthaavio| saMkamaNaM darisiyaM / puNo surattANo setuje neUNa saMghAhivo kao / rAyaNirukkho daddhehi vrisaavio| amAvasitihIu punnimAtihI kyaa| khaMDelapure nayare terassae cauttAle / jaMgalayA sivabhattA ThaviyA jiNasAsaNe dhamme // 1 // 16. tesiM ca sarUvaM bhannai-egayA khaMDelavAlaguttA vindubhattA davvaM samajiuM guDakhaMDAivavahAraM kuNamANA ciTThati / vAvAraM kuNaMtANaM bahuyA vAsarA aiyA / guDo bahuyaro Thio / tassa mahukaraNahU~ sevayA aNunnAviyA / tao maja kAriUNa vikiNiyaM lggaa| loevi majakAragA vikkhaayaa| kehiM ca guruuvaesA majavavahAro ctto| keI puNa taM paricattuM asattA taM ceva vavahAramANA ThiyA / tao jiNappahasUrI paumAvaIuvaesA paDibohio jNglgutto|| // iti zrIjinaprabhasUriprabandhaH // 10 // Page #124 -------------------------------------------------------------------------- ________________ kharataragacchagurvAvalIgatavizeSanAmnAM sUciH / 57 44 akalaGkadeva sUri 34, 36 / acala [ThakurarAja] 65-68, 81 acalacitta [ muni ] acalA [Tha0] 67 acalesara [ durga] ajayamera |[ngr-durg] 16, 19, ajayameru 20, 24, 25, 33, 34, 44, 84, 91, 92 ajita [muni ] ajita [ mahaM0] ajitazrI [sAdhvI] ajitasena [muni] 49 aNahila pATaka [ nagara ] 34, 43 aNahilapura pattaNa , aNahilla pattaNa , aNahillapura paTTaNa , atibala [ adhiSThAyaka deva ] 22 anantalakSmI [ sAdhvI] anahilla pattana 2, 8 anekAntajayapatAkA [grantha] 10,34 apabhraMza bhASA aparAjitA [ devatA] abbuya giri abbuyA devI abhayakumAra [ maMtrIzvara ] 75 abhayakumAra [sA0] 34 abhayacandra [ muni ] abhayacandra [sA0] 52, 53, __54, 59, 60, 72, 77 abhayacandra gANa abhayaDa [ daNDanAyaka ] 39, 40, alAvadIna [suratrANa] 42, 43 azokacandra [muni ] abhayatilaka gaNi [upA0]49,51 azokacandra gaNi abhayadeva [ nyAya-grantha ] 10, 30. azokacandrAcArya abhayadeva [ sUri] 1, 5,7,8,9, azvarAja [Tha0] 14, 36, 73, 78, ahIra [ sA0] 82, 90, 91 AgamavRddhi [ sAdhvI ] abhayamati [ sAdhvI] 24 AcAranidhi [muni ] abhayazekhara [ muni] AjaDa [ sA0] abhayasAgara [ kSullaka] ATA [ bhAM0] abhayasUri AdityapATaka [nagara] 86 abhohara [ deza] Ananda [ sA0] aMbikAdevI [ sihara] AnandamUrti [ muni ] amarakIrti [ kSullaka] AnandazrI [ mahattarA] amarakIrti gaNi AnA [ sA0] amaraprabha [ muni ] Abhula [40] 44 amararatna [muni] AmbaDa [senApati] amRtakIrti gaNi AmbA [sA0]50,73,82,84,86 amRtacandra [muni ] AmbA [ zrAvikA] amRtacandra gaNi [vA0] 66,86,87 AryamahAgiri [ sUri ] 78 amRtamUrti [ muni] 49 | AryarakSita [ sUri ] amRtazrI [ sAdhvI] ArAsaNa,-na [ mahAtIrtha ] 71, 97 ambikA [ adhiSThAyikA ] 17, 24, Aryasuhasti sUri 66, 73, 78, 51, 63, 72, 76, 77 81, 82 ayodhyA [ nagarI] Avazyaka [grantha ] 74 arasiMha [ rAjaputra] AzA [ sA0] arNorAja [ nRpa ] AzApallI [ prAma ] 5, 38, 39, arbuda [ giri ] 5, 57, 60, 61 60, 78 arbudAcala [ tIrtha ] AzApallIya [saMgha ] 70,71,80 arhadatta gaNi AzAlakSmI [ sAdhvI ] 23 49 85 31 84 Page #125 -------------------------------------------------------------------------- ________________ kharataragacchagurvAvalIgatavizeSanAmnAM suuciH| 51 16 65 63 AsI nagara / [saMgha ] 9, 93 AzikA [ nagarI] 20 / ujjayinI [ nagarI] 19, 50, 51 / kakkariu [ rAjapradhAna ] 24 AzIdurga ujjeNI [nayarI] 90, 92 kaccolAyaria 90, 92 AzoTA [prAma] ujeNI pIDha 92 kaTuka [ sA0] AsaNAga [ sA0] ujjoyaNa sUri kaDuyA [sA0] 73, 75,79,82 Asamati [ sAdhvI] 24,44 udayakarNa [10] kaDuyArI [ grAma ] Asadeva [ sA0] udayakIrti [ muni] kaNapITha [ grAma ] Asadhara [Tha0] udayagiri [ hastinAma] . 30 kathAnakakoza [ grantha ] Asadhara [ sA0] udayacandra [ muni ] kanakakalaza [ muni ] AsapAla [Tha.] udayadeva [Tha.] kanakakIrti [ muni ] AsapAla [ sA0] 57,59 udayapAla [ sA0] kanakagiri [ parvata ] AsapAla [zre0] 57 udayamUrti [ kSullaka ] 82 kanakacandra [ muni ] AsarAja [rANaka] udayazrI [gaNinI] 49 kanakazrI [ kSullikA ] AsA [ bhANa.] udayasAra [ kSullaka ] 77 kanakAvalI [ gaNinI] 49 AsikA (AzikA) 23-25, 65 udayasiMha [ rAjapradhAna] kandalI [ grantha ] 10, 39 udayasiMha [ rAjA] 50, 51, kannANApura AsI durga / 87, 88 kanyAnayana [grAma) 24, 65, 66, udaMDavihAra [sthAna ] 68, 72 AhUNasiMha [ sA0] udyotanAcArya kanyAnayanIya [ saMgha ] AhlAka [sA0] uddharaNa [vAhitrika sA0] 40, 43, kaparda (rdi) yakSa indrapura [ nagara] 51, 80 kamalazrI [ kSullikA ] isala [bhAM0] upadezamAlA [ grantha] 13, 67 kamalazrI [ gaNinI ] 49 Izvara [ sA0] upazamacitta [ muni ] kamalalakSmI [ sAdhvI] uccakIya [saMgha] 73,80-82, 84 Ukeza [ gaccha] 25 kamalAkara gaNi 92 Ukeza [ vaMza ] karaDihaTTI [ vasati] 4, 7 uccanagara / 19, 20, 23, UdA [maM0] karaheTaka [grAma] uccAnagara UdA [ sA0] karNadeva [ rAjA] UdAka [sA0] karpaTakavANijya [grAma ] uccApura / UdharaNa [ sA0] karNarAja [pradhAna] RddhisundarI [sAdhvI] karmazikSA [grantha ] uccApurIya [ saMgha ] 52, 58, 64, RSabhadatta [ muni ] karmasiMha [sA0] 65, 77 / ekalakSmI [ sAdhvI ] 52 kalaMdara [phakIra] ujayanta [ tIrtha ] 5, 17, 34, oghaniyukti [ grantha ] kalyANaRddhi [gaNinI] 39, 49, 53, 55, 62, | osavAla [ jJAti ] 92, 93 kalyANakalaza gANa 63, 72, 85 / kaimAsa [ maNDalezvara ] 25-27, / kalyANaRddhi [pra. ] ujayanta talahaTTikA 62, 75 / 29, 30, 33 | kalyANanidhi [ muni ] 51 53, 72 80 87 9 mm uccAnagarI) 34, 75, 81 ~ uccApurI 64, 69,84 X 20 Page #126 -------------------------------------------------------------------------- ________________ kalyANamati [ mahattarA ] kalyANazrI [ sAdhvI ] kAkrindI [ nagarI ] kAhA [sA0 ] kAdambarI [ grantha ] kAmadeva [ sA0 ] kAlA [ rAja pradhAna ] kAlA [ sA0] 65, 66, 7274, 76, 87 39, 40 88 44 36 89 82 10, 39 94 73 85 87 49 44, 47 52 67 66 56 77 66 65,70 83 65 61 kumArapAla [ maMtrI ] kumArapAla [ rAjA ] 19, 70, 81 kumArapAla [ sA0 ] 50-52, 55, 59, 88 kAvyaprakAza [ grantha ] kAyastha [ jAti ] kAzmIrIya [ paNDita ] kAsahada [ nagara ] kAsaha [ grAma ] kiyAsapura [grAma ] kiraNAvalI [ grantha kiDhivANA [ grAma ] kIkaTa [ sA0 ] kA[sa] kIrata siMha [ sA0 ] kIrtikalaza gaNi kIrticandra [ muni ] kIrtimaNDala [ muni ] kutabadIna [ pAtasAhi] kutubadIna [ suratrANa ] kumara [ sA0 ] kumara [ maM0 ] kumarapAla [ Tha0 ] kumarasiMha [Tha0 ] kumara siMha [ sA0 ] kumarA [ maMtrI ] 5 44 60 72 28, 39 75 24 kharataragacchagurvAvalIgata vizeSanAmnAM sUciH / kumudacandra [ muni ] 49, 52 58 kumudalakSmI [ sAdhvI 66 kummarapAla [ sA0 ] 44 kulacandra [ muni ] kulacandra [ sA0 ] 21, 22, 53. 62, 63, 73 49 kulatilaka [muni ] kuladhara [ mantrIzvara ] kuladhara [ mahaM0 ] kuladhara [ sA0 ] kuladharmA [ sAdhvI ] kulabhUSaNa [ muni ] kulazrI [ gaNinI ] kuzalakIrti [ muni ] kuzalakIrti gaNi kuzalacandra gaNi kuzalazrI [ pra0 gaNinI ] kuhiyapa [ grAma ] kUpA [ maM0] 87 kUrca purI [ saMgha ] 8 lhaNa [ rANaka] 44 kelhaNa [ sA0 ] 50 kelhA [ maM0 ] 73 kevalaprabhA [ ga0 pravartinI] 54, 64 kevalazrI [ sAdhvI ] kezava [ sA0] koDakA [ sthAna ] komala [ sA0 ] komala [ saMgha ] komalaka [ sA0 ] koraNTaka [ grAma ] kozavANaka [grAma ]) kozavANA kosavANA " 80 44, 49 86 82 52 49 59, 65 68 49 35 kauzAmbI [ nagarI ] 55 44 44 61 62 83, 84 56 83 73 65, 66, 68 73, 76 60 kyAsapura [grAma ] 65, 73, 83, 84, 86 kyAsapurIya [saMgha ] kSatriyakuNDa [ grAma ] kSapaNa (na) ka kSamAcandra [ muni ] kSAntinidhi [ sAdhvI ] 82, 83 60 3, 14 49 52 kSetrapAla [ deva ] 72 kSetrasiMha [ pradhAna ] 56 kSemakIrti [ muni ] 55 kSemandhara [ goSThika ] 55 kSemandhara [ sA0 ] 20, 38, 30, 40, 42, 43, 51, 63 kSemandhara [ paMcaulI sA0 ] 72 kSemasiMha [ sA0 ] 50, 54, 55, 59, 77 75, 76 96 96 59 90 34, 36, 39, 47, 48, 82-84, khaGgAragaDha khaMDelapura khaMDelavAla [ gotra ] khadirAlukA [ grAma ] bhAiti nara kharatara [ gaccha kharayara [ gaccha ] khATU [ grAma ] khAMbharAja [ do ] khImaDa [ sA0 ] khImasiMha [ vyava0 99 khIMvaDa [ sA0 ] khurAsAna [ deza ] kheTanagara kheDanagara khetaladevI khetasiMha [ bhAM0] 1 90, 91 90, 93 72 79 51, 77 83 71, 77 2 5 x v mo 95 34 81 93 59 Page #127 -------------------------------------------------------------------------- ________________ 100 kharataragacchagurvAvalIgatavizeSanAmnAM suuciH| 55 59 0 0 2 cAritratilaka [muni] cAritramati [gaNinI] cAritramAlA [gaNinI] cAritraratna [muni ] 49 cAritralakSmI [sAdhvI] cAritravallabha [ muni cAritrasundari [gaNinI ] cAritrasundarI [ kSullikA] cAritrazekhara [muni] cArudatta [muni] 64 cAhaDa [pradhAna] cAhaDa [ sA0] 55, 59, 63, 73, 80, 82, 86 cAhamAna [ kula ] 68, 86, 87 cittasamAdhi [ sAdhvI] 52 cittakUDa dugga 91 citrakUTa [ durga] 10, 12-15, 19, 20, 49, Www . 18 6 khetasiMha [ sA0] 67, 68, 71, gUrjarIya [ saMgha] 72, 86 gRhicandra [ sA0] gacchakIrti [muni] gehAka [maM0] gacchavRddhi [sAdhvI] godhA [ sA0] gaja [ bhAM0] gopAla [ sA0] 65, 72-74, gajakIrti [muni] 50 80, 82 gajendrabala [muni] 52 gollaka [ sA0] 20 gaNadeva [ muni ] gosala [ sA0] 73-76, 86 gaNadeva [ sA0] 12, 52, 58 gautamasvAmI [gaNadhara ] 26, 48, gaNadharasaptatikA [grantha] 49, 56, 77, 81, 82 gaNapadra [grAma] 20 gyAsadIna [pAtasAhi ] 72, 77 gatamoha [ muni ] ghoghA belAkula gayadhara [ sA0] causahi jogiNI pIDha gAGgA [ sA0 ] cakka (tva ! ) rahaTTI giranAra [ parvata] caccarI [grantha] girinAra [tIrtha] candanamUrti [ kSullaka ] gIrvANa bhASA candanasundarI [ gaNinI] 49, 58 guDahA [grAma] 73, 79, 80, candrakIrti gaNi guNakIrti [ muni] 45 candra [ kula ] 69, 71 guNacandra gaNi 18, 23, 24 candra [ sA0] guNacandra [vasAya sA0] 49 caNDA [maMtrI] guNadhara [ muni] caNDikAmaTha guNadhara [ sA0] 53, 70, candratilaka [upAdhyAya] 50,52, guNabhadra gaNi 20, 44 candraprabha [ muni ] 44 guNavardhana [ muni ] 20 caraNamati [ sAdhvI] guNazIla [ muni] 23, 44 candramAlA [gaNinI] guNazekhara [ muni] 50, 51 candramUrti [ kSullaka] guNazrI [ sAdhvI] 20, 24 candrazrI [ mahattarA] guNasAgara [muni] candrazrI [ sAdhvI] guNasena [ muni] candrAvatI [ nagarI] 34,87, 88 gujara [ deza] cAciga [sA0] gUrjara [ deza] cAcigadeva [rAjA] gurjaratrA [ deza] 1, 4, 34, 36, / cAmuMDAdevI 38, 39, 43, 57, 64, / cAritrakIrti [ muni ] 70, 71, 73, 78 | cAritragiri [ muni ] 41 10 59 citrakUTIya prazasti [grantha ] 46 cUDAmaNi [jyotirmantha] 8 caurasiMdAnaka [grAma ] 21 chajjala sA0] 73, 75, 77, 87 chADA [vya0] 33 chADa [ bhAM0] chItama [ sA0] jagaccandra [ muni ] jagaccandra gaNi jagadeva [pratIhAra] 34,43 jagaddhara [ sA0 ] 44, 49,51,71 jagamati [ sAdhvI] 47 jagasiMha [ bhAM0] jagatsIMha [ sA0] 71, 76 jagasIha [rAjaputra] jagazrI [ sAdhvI] 65 59 Page #128 -------------------------------------------------------------------------- ________________ kharataragacchagurvAvalIgatavizeSanAmnAM suuciH| 101 jagahita [muni ] jaMgala [gotra] jaggA mAhaNa 90 jaTI jaTTaDa [sA0] janArdana gauDa [paMDita ] 25, 26 jambUsvAmI 3, 77 jayacandra [ muni] 19, 86 jayatazrI [ maMtriNI] jayatA [ sA0] jayatihaTTa [ biruda] 21 jayatihuyaNa [ stotra] 6,90 jayadatta [ muni ] 18 jayadeva [ chandaHzAstra] 10, 39 jayadeva [ sA0] 53 jayadevAcArya 17, 18, 23 jayadharma gaNi 77 jayadharma [ mahopAdhyAya ] 77, 85 jayantI [ devatA] jayaprabhA [ sAdhvI] 54 jayapriya [ muni, kSullaka ] jayamaarI [kSullikA] 59 jayamati [ sAdhvI] jayarddhi [ mahattarA ] 64, 66, 69, 74, 87 jayalakSmI [sAdhvI] 51 jayavallabha [muni] jayavallabha gaNi 62, 63,66, 68, 69 jayazIla [muni] 20 jayasAra [ kSullaka ] jayasiMha [muni] 19, 60 jayasundarI [ sAdhvI ] jayasena gaNi jayahaMsa [ sA0] jinacaMdrAcArya jayA [ devatA] jinadatta [ sUri ] 1, 16, 18-24, javaNapAla [ sA0] 72-74 27, 40, 42, 43, 50, javanapAla [ Tha0 ] 66, 60, 79 51, 56, 58, 64, 66, jasodhavala [sA0] 52 72, 73, 77, 78, 82 jAlaura [ nagara-durga ] 92 jinadattAcArya jAvAlipura [ nagara ] 6, 44, 47 jinadAsa [sUri] -52, 54, 55, 58 jinadeva [sA0] 61, 63, 65,73, 77, jinadeva gaNi 79, 80 jAvAlipurIya [ saMgha] 57, 58, jinadharma [ muni] 61, 64, 70, 80 jinapati [ sUri ] 70, 1, 20, jAheDAgrAma 23-25, 29, 32-35, jAhraNa [sA0 ] 63, 69, 71, 38,39,41, 44, 4673, 75, 77, 80, 86 50, 75, 81, 82, 84, jiNacaMda sUri [ maNiyAla ] 90, 92, 93 jinapadma [ sUri jiNadatta gaNi 92 jinapAla [ muni] 23 jiNadatta sUri jinapAla gaNi jiNanAga [ muni] 34 jinapAlopAdhyAya 45-50 jiNappai sUrI 46, 93-96 jinaprabodha [ sUri ] 54, 55, 57, jiNapati sUrI 59, 71, 72, 77 jiNappaboha sUrI jinaprabhAcArya 17 jiNavallaha sUri 90, 93 jinapriya [ muni] 23 jiNasiMgha gaNi _93, 94 jinapriyopAdhyAya jiNasekhara sUri 92 jinabaMdhu [ muni] jiNahaMsa sUri jinabhadra [ muni 20, 44 jiNesara sUri 90, 93 jinabhadra sUri jinakuzala sUri 70, 73, 75- jinabhaktAcArya 23, 25 78, 80-87 jinamata [upAdhyAya] 24, 25, 34 jinacakrita (candra ?) gaNi 19 jinamatI [ sAdhvI] 18, 19 jinacandra [sUri ] 1,5,6,20-23 jinamitra [ muni ] 50, 58-60, 63, 64- jinarakSita [ sA0] 68, 69, 70-72, 74- jinarakSita [ muni ] 78, 80, 82, 85 | jinaratna sUri 92 Page #129 -------------------------------------------------------------------------- ________________ 102 jinaratnAcArya jinaratha [ muni ] jinaratha [ vA0 ] jinavallabha [ zreSThIputra ] jinavallabha [ muni ] jinavallabha gaNi [ vA0 ] 9-14 jinavallabha sUri 1, 15-17, 36, 46, 52, 56 49, 52, 54, 55, 57 20 25 jinezvara sUri [ caityavAsI ] jisaghara [sA0] jisahaDa [ go0] [grAma ] jinaziSya [ muni ] 23 jinazekhara [ muni ] 8, 16 jinazekhara [ upAdhyAya ] 17, 18 19, 44 93 jinazrI [ sAdhvI ] jinasaMgha sUri janasAgara [ muni ] jina siMha sUri 23 93 jinahita [ vA0 ] 23 jinahita [ upAdhyAya ] 42, 44, 47, 48, 49 23 jinAkara [ muni ] jinAgara gaNi 40 jinezvara [ gaNi, muni ] 1-3 jinezvara sUri 4-6, 14, 48 50, 52-56, 62, 75, 78, 82 8 52 jIvadevAcArya jIvahita [muni ] jIvAnanda [ upAdhyAya ] jIvAnanda [ muni ] jIvAnanda [ sA0 ] jIviga [ sA0 ] 8 8 57 86, 87 19 49 19 kharataragacchagurvAvalIgatavizeSanAmnAM sUciH / jIharaNi [ nagara ] jeThU [ sA0 ] jeNU [ sA0 ] jesala [ maMtrI, Tha0 ] jesala [ sA0] jesalamera [dugga ] jesalameravIya [saMgha ] 60, 80, 86 jesalameru [ nagara ] 34, 52, 58 61, 63, 81, 86 70 55 18 52 | jJAnazrI [ sAdhvI ] jhAMkA [ zrA0 ] jhAjhA [ sA0 ] jhAMjhaNa [ sA0] 92 83 55 70 62, 71, 78 92 jaisiMha [ go0] jaitrasiMha [Tha0 ] jaitrasiMha [ mahaM0 ] jaitrasiMha [ rAjA ] jaithala [ dramma ] joginI pIr3ha jogiNIpura jodhA [ sA0 ] joyalA [grAma ] 57 64 jJAnadatta [muni ] jJAnamAlA [ gaNinI ] 49, 50, 55 jJAnalakSmI [ sAdhvI ] 64 19,44 70 86 56, 60, 63, 80, 85-87, 76 jhAMjhaNa [haDa, sA0 ] jhAjhA [ sA0] 78 [ grAma ] 70 50 61 66, 67 93, 94 94 61 jhuJjhaNU 66, 72 jhuJjhaNU Takkara [ grAma ] 5 65 DAlAmau [ grAma ] DiNDiyANA [ grAma ] dillI [ nagarI ] 21, 22, 24, 5 34, 50 DhillI nayara dillI deza dillI pIDha dillIpura dillI vAdalI taga [ lA ] [ grAma ] tapomatIya tapasiMha [ muni ] taruNakIrti [ kSullaka ] taruNakIrti gaNi [ paM0 ] taruNaprabhAcArya, tarkahaTTa [ biruda ] tAraka [ mahAtIrtha ] [ mahAtIrtha ] gaDha [ tIrtha ] [sa] [ go] tilakakIrti [ muni ] tilakaprabha gaNi [ muni ] tilakaprabha sUri tilapatha [ grAma ] tihuNa [ maMtrI ] tihuNA [ sA0 ] tihuNA [ sAhu ] tIvI ( ? ) [ zrAvikA ] turuSka [ deza ] tejapAla [ sA0 92,94 2, 4 9.2 93 1 20 51 60 63 84 84, 85 21 71, 82 52, 55 tejasiMha vihAra tejaH kIrti [ kSullaka ] toliya [sA0 ] tolI [ sA 0 ] tridazakIrti gaNi tridazAnanda [ muni ] tribhuvanakIrti [ muni ] 59 66, 73 93 56 49 36-38 67 60 63 70 53 17, 18 53, 67-77, 79, 80, 86 87 63 62 61 60 52 64 Page #130 -------------------------------------------------------------------------- ________________ kharataragacchagurvAvalIgatavizeSanAmnAM suuciH| 103 oc wo occ OC 3 C OC 40 4 56 tribhuvanagiri [ nagara ] 19,20, 34 dedA [ mahaM0] 52, 53, 55,59 / devasena gaNi [tri ] bhuvanahita [muni ] 65 dedA [ sA0] 63, 72, 83 . devazekhara [ muni] tribhuvanAnanda [muni ] 52 / dedAka [ mahaM0] 53 dehaDa [cho0] trilokanidhi [muni] depAla [Tha0] 66, 72, 74 dehaDa [Tha0] trilokahita [muni] depAla [ sA0] 77, 87 dehaDa [vaidya ] trilokAnanda [ muni] 49 depAla gaNi dehaDi [vaidya] trizRGgamaka [ grAma ] 71, 87, 88 devakIrti [ kSullaka] devAcArya [ vAdI] 19, 38, trizRGgamakIya [saMgha] 71 devakIrti gaNi 44 39, 57 trihuNa (?) pAlahI [ zrAvikA ] 53 devakumAra [sA0] devendra [muni ] thakkaNa [ sA0] devagiri [nagara] devendradatta [ muni ] thaMbhaNaya nayara devagurubhakta [ muni ] dramakapura [grAma ] thAlaNa [sA0] devacandra [ muni ] droNAcArya thiracandra [paM0, muni ] 18, 25 devatilaka [ muni] dvivallaka [ dramma] 75, 76, 79 thiracandra [sA0] devadhara [ sA0] 18, 19 dhaNapAla [sA0] 53, 77 thiradeva [ muni ] 24 devanAga dhaNezvara [ sA0] thiradeva [Tha0] devapattana [nagara] dhanacandra [sA0] thiradeva [ sA0] 46, 61 devapattanIya [ saMgha ] dhanapAla [ sA0] 51-53,60,63 thehaDa [goSThika] devaprabha [ muni ] 24, 70 dhanada yakSa 55 dakSiNa desa devaprabhA [ kSullikA] 24, 58 dhanadeva [ sA0] 16, 53, 85 darzanahita [muni ] devapramoda [ muni ] 50 dhanazIla [muni] dazarUpaka [sAhityagrantha] devabhadra [ kSullaka] 74, 77 dhanasiMha [sA0] dazavaikAlika [ grantha ] 3, 40 devabhadra [ muni ] 5, 20 dhanI [ bhaNa0 zrAvikA] dAridraka [grAma] devabhadrAcArya 9, 14-16 dhanu [maM0] dAridreraka [grAma] devamUrti [paM0, gaNi] 49, 51, dhanezvara [ muni ] dAhaDa [sA0] 52, 59 dhammadeva [vA0] digambara 23, 24 devarAja [maMtrIzvara] 69 dharaNendra [ devatA] didA [ rAjapradhAna ] 24 devarAja [ sA0] 72, 77, 81 dharmakalaza [ muni] dinacaryA [ grantha ] devarAjapura [ grAma ] 64, 65, 77, dharmakIrti [ muni ] divAkarAcArya 59, 71 81, 82, 84, 85 dharmacandra [ muni ] durlabha [ bhaNa.] 62, 63 devarAjapurIya [saMgha ] 73, 80, 81 dharmatilaka [ muni] durlabharAja [ mahArAja ] 2, 3 devavallabha [ muni] dharmatilaka gaNi durlabhasamRddhi [ sAdhvI] devasiMha [ maM0] dharmadAsa gaNi dullaharAya (durlabharAja) 90 devasiMha [Tha0] 66, 67 dharmadeva [muni ] 5, 44 dussAja [maM0] devasIha [sA0] 57, 63 dharmadeva [ upAdhyAya ] 14 dRDhadharmA [ sAdhvI] 63 / devasUri dharmadevI [pra0 mahattarA] 0 0 0 Murm0005 0 5 mm 9 ir i wa m 0 44 44, 67 Page #131 -------------------------------------------------------------------------- ________________ 104 kharataragacchagurvAvalIgatavizeSanAmnAM suuciH| 50 23 23 88 ur m Wc. WW 20 dharmadevI [ sAdhvI ] dharmapAla [ muni ] dharmaprabha [ muni dharmaprabhA [ kSullikA ] dharmamati [gaNinI] dharmamAlA [ga0 pravartinI] 65 dharmamAlA [ sAdhvI ] 55 dharmamitra [ muni ] dharmamUrti [gANa, muni ] 49, 51 dharmaruci gaNi 24,44-46 dharmalakSmI [ sAdhvI] dharmazIla gaNi 34 dharmazrI [ sAdhvI] 34 dharmasAgara [gANa, muni ] 23, 24 dharmasiMha [ sA0] 72, 77 dharmasundarI [ kSullikA] 77 dharmasundarI [ gaNinI ] 49, 51 dharmAkara [muni] 49 dhavalaka [nagara] dhATI [grAma] dhAnapAlI [grAma] dhAndhala [ sA0] dhAndhala [ sauvarNika, sA0 ] 55,56 dhAndhU [ sA0] 64 dhAndhUkA [nagara] dhAmainA [prAma] 66, 68, 72 dhArasiMha [ sA0] 51 dhArA [nagarI] 13,18,19,44 dhArApurI , dhINA [ sA0] 71-73,75,76 dhINiga [sA0] dhIdhAka [sA0] dhIndhAka [sA0] dhIra [ sA0] 83 dhussura [sA0] nagarakoTTa [ tIrtha ] nAthU [sA0] nagarakoTTIya [ saMgha] 44, 45 nAvandhara [ bhAM0]] namikIrti [kSullaka] nAraudra [nagara] nandana [sA0] 73 nArindA [sthAna] nandivardhana [ muni nimbA [sA0] nandIzvara [ tIrtha] nImbadeva [ sA0 ] 52, 55, 79 nayanasiMha [ maMtrI] nIMbA [sA0] 77 nayasAgara [ kSullaka] neba [rAjapradhAna ] 72 naracandra [ muni] 44, nemA [sA0] naratilaka [rAjarSi ] nemikumAra [ sA0] 52, 58, nandaNa [ sA0] 61, 65, narapati [ kSullaka ] nemicandra [ navalakSaka, sA0] 63 narapati [ sA0] nemicandra [bhAM0 sA0] 44, 93 narapAlapura [grAma ] nemicandra [ muni ] narapAla [zreSThI] 84 nemicandra [sA0] narapAla [sA0] nemitilaka [muni ] narabhaTa [grAma ] 65,66,68,72 nemidhvaja [ sAdhu] naravara [grAma] nemiprabha [ muni naravarma [ rAjA] nemibhakti [ sAdhvI ] narasamudra [pattana] nyAyakandalI [grantha ] narasiMha [bhaNa.] nyAyakIrti [kSullaka] narAnayana [ nagara] nyAyacandra gANa narendraprabha [ muni ] nyAyamahAtarka [prantha ] navalakSaka [ kula] nyAyalakSmI [ sAdhvI] navahara [grAma] nyAyAvatAra [grantha] navahA [grAma] 66, 72 paumAsiMha [10] navAGgavRtti [grantha ] paumAvaI [ devI] 93, 94, 95 nAgadatta [vA0] 20 paMcanada [ deza] nAgadeva [ sA0] 86, 91 paJcAzarIya [ caitya] nAgadraha [grAma] 44 paJcakalpa [grantha ] nAgapura [nagara ] 13, 14, 16, palikA [prantha] 19, 63-66, 73 | paJjikAprabodha [prantha ] nAgapurIya [ saMgha] 60, 65 patiyANa (2) nANacandra [ maMtrI] pattana [ nagara ] 2, 6, 7, 10, nANA [ tIrtha] 14,16, 19, 44,49,52,, 44 79 m "0 70 92 . 18 V74 mommur Page #132 -------------------------------------------------------------------------- ________________ 60, 63-65, 69-73, 75-77, 81, 86 pattanIya [ saMgha ] 60, 62, 70 73, 76, 77, 80 63 77 61 66 56 66 23 20, 21 34 47, 54, 55 padmaprabha [ U0 ga0 muni ] 25, 33, 44, 47 82, 85 59 62 padama [ bhAM0] padma [ bhaNa0 ] padma [ bhAM0 ] padma[sa] padmakIrti [ muni ] padmakIrti gaNi padmacandra [ muni ] padmacandrAcArya padmadeva [ muni ] padmadeva gaNi padmamUrti [ kSullaka ] padmaratna [ muni ] padmazrI [kSullikA ] padmasiMha [ sA0 ] padmasa [ sA0 ] padmA[sa] padmAkara [ muni ] padmAvatI [ devI ] padmAvatI [ sAdhvI ] padru [ sA0 ] paramakIrti [ kSullaka ] paramAnanda [ muni ] parazurora [ ko ] [ grAma ] pallI [ grAma ] palhUpura [ grAma ] pavitracitta [ muni ] pATalA } [grAma ] pADalA pANini [ grantha ] 53, 87 61 63, 72 51 49 52 51, 53 62 49 84 1 93 51 63, 79 10 kharataragacchagurvAvalIgatavizeSanAmnAM sUciH / pAtisAhi 67 53 pArasa [ sA0 ] marutya [dramma ] 13, 20, 24, 34 pArzvadeva gaNi 24 pAlhaudrA [ grAma ] pAlhaNa [ sA0 ] pAvApurI [ nagarI ] pAsaTa [ sA0 ] pAsavIra [sA0 ] pAsU [ sA0] pAhA [ Tha0 ] 70 53 91 31 62 90 60, 65, 78 59 59 64 65 85 55 57 puNyalakSmI [ sAdhvI ] 64 puNyasundarI [ga0 pravartinI ] 58, 65, 74, 78 63 44 23 pAhrI [ zrAvikA ] piMDavisuddha [ pagaraNa pizAca [ bhASA ] pIpalAulI [ grAma ] puraNAgot puNyakIrti gaNi puNyacandra [ muni ] tilaka [muni ] puNyadatta [ muni ] prabha [ muni ] puNyapriya [ kSullaka ] puNyamAlA [ sAdhvI ] puNyamUrti [ muni ] 7 21, 22, 53 60 24 73 53 [ ] puSkariNI [ grAma ] puSkarI [ grAma ] puSpamAlA [ sAdhvI ] puhavirAya [pRthvIrAja, rAjA ] pUnaDa [ sA0 ] pUnasI [ mahaM0 ] pUnapAla [ sA0 ] 55 33 66 53 55 pUnA [ sA0 ] nAka [ sA0 ] pUnANI [ sA0 ] pUrNa [ sA0 ] pUrNa [ Tha0 ] pUrNakalaza gaNi pU (sva) rNagiri pUrNacandra [ muni ] pUrNacandra [ rohaDa, sA0 pUrNacandra [ sA0 ] pUrNadeva gaNi pUrNaratha [ muni ] pUrNazekhara [ muni ] pUrNa zrI [ sAdhvI ] pUrNazrI [ gaNinI ] pUrNasiMha [ mahaM0 ] pUrNasiMha [ sA0 ] [] 105 63, 72 52 51 61 66 49, 51 56 23, 44 ] 65, 85 73, 79 20, 44 pUrNapAla [ sA0] 53, 55, 78 pUrNabhadra gaNi 44 pUrNa pUrNimA [ gaccha ] pRthivInarendra ( pRthvIrAja ) pRthvIcaMdra [ rAjA ] pRthvIrAja [ rAjA ] 23 51 18, 19 49 54, 57 51, 87 23 34 29 44-46. 25-33, 43, 47, 84 52, 73 pethaDa [ sA0 ] poravADa [ sa ] paurNamAsika [ gaccha ] 89 36 pratApakIrti [ kSullaka ] 63 pratApasiMha [30] pratApasiMha [ sA0 ] 66, 81 80, 86. pradyumnasUra 43. pradyumnAcArya 26, 38-43, 46. pradhAnalakSmI [ sAdhvI ] 52 49, 51 prabodhacandra gaNi Page #133 -------------------------------------------------------------------------- ________________ 10 cmoc 52 bUlhAvasahI 106 kharataragacchagurvAvalIgatavizeSanAmnAM suuciH| prabodhamUrti [muni] bAlAde [ rAjJI ] 94, 95 / bhAvaDAyariya [gaccha ] prabodhamUrti gaNi bAhaDa [ devagRha ] 16 bhAvadeva [ muni ] prabodhasamudra [ muni ] 53 bAhaDa [ bhAM0] bhAvanAtilaka [muni] prabhAvatI [ mahattarA] bAhaDa [ sA0] bhAvamUrti [ kSullaka ] pramodamUrti [ muni ] bAhaDameru [nagara ] 49, 51, 56 / bhIma [kSetrapAla] pramodalakSmI [ sAdhvI] bAhaDameravIya [ saMgha] 62 | bhIma [sA0] 55, 83 pramodazrI [gaNinI] 49,50 bAhalA [sA0] 60 bhImadeva [ rAjA] 34, 43 prasannacandra [ muni] buddhisamRddhi [ga0 pravartinI] 51, bhImasiMha [ rAjA] 23, 24 prasannacandra gANa 59, 63, 69 bhImasiMha [sA.] 53 prasannacandrAcArya buddhisAgara [ muni ] bhImapallI [grAma ] 44, 50, 51, pralhAdana [bRhattara] buddhisAgara gaNi 56, 59, 60, 62-64, pralhAdanapura [nagara ] 47, 49-52, budhacanda [ sA0] 69-71,73, 77-79, 87 54-56, 59, 60, 63, 87 bUjaDI [grAma] bhImapallIya [saMgha]60,62,71,79 pralhAdanapurIya [saMgha] 50, 52 bUjadrI [grAma] bhImA [ bhAM0] 33 57, 60, 62, 80 bhImA [ sA0] 63, 72 bRhavAra [grAma] 44,46 prAkRta [ bhASA] 28, 31 bhISma [ sA0] 72 bodhAka [sA0] priyadarzanA [ sAdhvI] 52 bhuvaNAka [ sA0] bohitha [ sA] bhuvana [ sA0] priyadarzanA [gaNinI] 64, 69 bohittha [ sA0] bhuvanakIrti [ muni] priyadharmA [ sAdhvI ] brahmacandra gaNi [vA0] 18, 19 bhuvanacandra gANa [vA0] prIticandra [ kSullaka] 59 brahmadeva [ mahaM0] bhuvanatilaka [ muni] phalavarddhikA [ nagarI] 24, 25, brahmazAMti [yakSa ] bhuvanapAla [ sA0] 49, 52 __34, 64-66, 72, 76 bhauNA [ bhAM0] bhuvanamUrti [ kSullaka] pherU [Tha0] 66, 67, 72 bhaDasIha [ sA0] bhuvanalakSmI [ sAdhvI] 58 bajjala [ sA0] bhadramUrti [ kSullaka] bhuvanazrI [gaNinI] babberaka [grAma ] 20, 23, 25, bharata [kSetra] bhuvanasamRddhi [ sAdhvI ] bharata [ sA0] bhuvanasiMha [maMtrI] baraDiyA [ nagara] bharatakIrti [ muni ] bhuvanasundarI [ sAdhvI] bahirAmapura [grAma ] 82, 83, 84 bharavaccha [nagara] bhuvanahita [ muni] bahirAmapurIya [ saMgha] 82, 83 bharahapAla [Tha0 sA0] bhRgukaccha [nagara] bahuguNa [sA0] 53 bhavanapAla [ sA0] bhokhara [ sA0] 16 bahucaritra [ muni] bhADA [ sA.] 61 bhojarAja [ maM0 ] 61,64,77,80 bahudAka [zrAvaka] bhAdAnaka [nagara] 28, 33 bhojarAja [rAjA] bAMcU [ sA0] 60 bhAmaha bhojA [40] bAlacandra [sA0] bhAvaDa [ sA0] bhojA [sA0] 72, 74, 87 60, 86 . . so AW w O m w 16 50 0 0 Page #134 -------------------------------------------------------------------------- ________________ 51 or 23, 24 m 0.0 nuroom ur 55 / oc 68 300 6 v CG0 20 1 kharataragacchagurvAvalIgatavizeSanAmnAM suuciH| 107 bhojAka [vasA0] malika mAnadeva [sA0] bholAka [ sA0] malladeva [mahAmAtya] mAnala [ sA0] maGgalakalaza [ muni ] mahaNa [sA0] mAnabhadra gaNi maGgalanidhi [ sAdhvI] mahaNapAla [vyava0] 78 mArava maGgalamati [gaNinI] mahaNasiMha [maMtrI] mAruvatrA [ deza] maGgalamati [ sAdhvI ] mahaNasiMha [sA0] 64,72-76 mAladeva [ rANAka] maGgalazrI [ sAdhvI ] mahaNasIha [ sA0] mAladeva [sA0] maNDalika [maM0] mahaNA [ sA0] 66 mAlava [ desa] 90, maNDalika [rAjA] 51 mahammadasAhi mAlavya [ deza] maNDalika [vyava.] 78 mahAdhara [sA0] 83, 93 mAhalA [ sA0] maticandra [ muni ] mahAdhara [ siThi ] mIlagaNa (sIlaNa ?) matiprabha [ kSullaka] mahAvana [ deza] [daNDAdhipati] matilakSmI [ sAdhvI] 64 mahAvideha [kSetra] 5, 7, 89 muktAvalI gaNinI mathurA [ tIrtha] 20,66-68 mahAvIra [ digaMbara ] 44 mukticandrikA [ sAdhvI] madana [Tha0] 67 mahAvIracarita [grantha] 15 muktilakSmI [ sAdhvI ] madanapAla [ rAjA] 21, 22 mahAzrI [ kSullikA] muktivallabhA [ sAdhvI] 52 manodAnanda [paM0] 44-46 mahirAja [ sA0] 66, 73 muktizrI [ sAdhvI ] manoratha [ kAM0] 53 mahIpAla [ mahArAja] muktisundarI [sAdhvI] mantridalakula 65, 66, 70-72, mahIpAla [ sA0] mudrasthalA [grAma ] ___ 79, 81 mahIpAladeva [ rAjA] municandra [ upAdhyAya] mandiratilaka [prAsAda] mahendra [muni] municandra gaNi 44,70 mannA [ sA0] mAiyaDa [grAma] municandra [ muni] mammaNavAhaNa [ nagara ] mAgadhI [ bhASA] municandrAcArya mammI [sA0] 86 mAghakAvya [grantha] munivallabha [muni ] 56, 60 maravaTTa [ deza] mAGgalaura [ nagara] munisiMha [ muni] marukoTTa [ nagara ] 8, 9, 13, 20, mANacandra [ maM0] murAri [ nATaka] 23, 34, 65, 73 / mANadeva [sA0] mundharAja [ maM0] marukoTTIya [ saMgha] 58 mANibhadra [paM0 muni ] 24 mUdharAja [ mantrI] marudevI [gaNinI] mANibhadra gaNi [ vA0] mUladeva [sA0] 51, 60 marusthala 36, 41, 65 mANU [ sA0] mUlarAja [ sA0] 53, 81 marusthalI 16, 39, 58, 64, mANDavyapura [grAma ] 34, 36, 44 mUliga [ sA0] 51-53, 55 81, 82 mANDavyapurIya [ saMgha] meghakumAra gaNi malayacandra [muni] mAdhava [ maMtrI] meghanAda [ kSetrapAla] malayasiMha [maMtrI] 33 mAnacandra gaNi [vA0] 25, meghamUrti [ kSullaka ] malikapura [grAma ] mAnadeva [ muni ] 44 meghasundara [kSullaka] 88 OY 000 33 82 Page #135 -------------------------------------------------------------------------- ________________ 108 meDatA [ grAma ] medapATI [ saMgha ] medapADa [ deza ] merukalaza [ muni ] melU [ sA0 ] mehanAa [ khittapAla ] mehara [sA0 ] mehA [ maM0] mokalasiMha [ sA0 ] mokha [ sA0 ] mokhadeva [ sA0 ] 75, 77, 82, 87, 88 82 50 50 62 57, 70, 73, 74, 83 modamUrti [ kSullaka ] modamandira [ muni ] mohaka [ sA0] mohaNa [ zreSThI ] mohaNa [ sA0] mohana [sA0 ] mohavijaya [ muni ] mohA [sA0 ] mohilavADI [ grAma ] 66, 68, 73 52 91 58 73 44 16, 66 66 61, 62 16 mohalA [ zrAvikA ] yatikalaza [ muni ] yatipAla gaNi [ paNDita ] yamacandra [ muni ] yamadaNDa [ digambaravAdI ] yamunA [ nadI ] yamunApAra [ pradeza ] yazaH kalaza gaNi yazaH kIrti [ muni ] yazaHprabhA [ sAdhvI ] yazazcandra [ muni ] yazobhadra [ kSullaka ] yazobhadra [ muni ] 57, 60 56 57 93 53 49 34 34 49 67 66 49 60 54 20 74, 77 20 kharataragacchagurvAvalI gatavizeSanAmnAM sUciH / yazobhadrAcArya 34 yazodhara [ muni ] 24 zodhavala [ goSTika ] 55, 63 zodhavala [sA0] 49, 65, 71, 77, 85, 86 55 yazodAmAlA [ sAdhvI ] yA [jA] vAlipura [ nagara ] 51 yugandharasvAmI 7 ganapura [ nagara ] 22, 55, 60 65, 69, 72, 75, 77, 79, ratna [ 0 sA0 ] ratnakIrti gaNi 52, 76 49 ratnatilaka gaNi nidhAna [ muni ] ratnapAla [ 80 ] ratnapura [ nagara ] ratnapurI [ saMgha ] ratnaprabha gaNi ratnasundarI [ sAdhvI ] ratnAkara [ muni ] 49 ratnamaJjarI [kSullikA ] ratnamaJjarI [ gaNinI ] ratnamati [ sAdhvI ] 44 ratnavRSTi [ pra0, gaNinI ] 56, 62 ratnavRSTi [ sAdhvI ] 51 ratnazrI [ sAdhvI ] 59 ratnazrI [ pravartinI ] 44 ratnasundara [ muni ] 60 58 50 60 60, 63 57 49 59 64 ratnAvatAra [ muni ] ratnAvala [ gaNinI ] 50 52 49 rayaNapAla [ ratnapAla ] 93 rayapati [ sA0] 72-77, 84, rAghavaceNa [ paNDita ] 95, 96 rAja [ maMtrIzvara ] 70 rAjagRha [ nagarI ] 60, 61, 81 rAjacandra [paM0, muni ] 59, 65 68 55 rAjacandra [ra] rAjatilaka gaNi [ vA0 ] rAjadarzana gaNi [ vA0] 59, 71 rAjadarzana [muni ] rAjadeva [ sA0] 51-53,78 rAjaputra [bhAM0] lalita [ muni ] 51 53 50 rAjazekhara [ muni ] 51 rAjazekhara gaNi 60, 61 rAjazekharAcArya 63, 71 rAjasiMha [sA0] 70, 73-77,87 rAjA [ bhAM0] 53, 57, 72 rAjAka [ bhAM0 ] 53 53 rAjAka [ sA0 ] rAjImatI [ gaNinI ] 49 rAjU [ zrAvikA ] rAjendracandrAcArya rAjendrAcArya rANakoTa [ grAma ] rANuko [ grAma ] rAtU [ Tha0 ] rAtU [ sA0 ] rAmakIrti [ kSullaka ] 58, rAsala [ sA0 ] sala [ zrAvikA ] rAhalA [ zrA0 ] haDa [ vaMza ] 55 65, 69, 70 71 82 63 66 72 62 44 rAmacandra [ muni ] rAmacandra gaNi [ vA0] 18, 19 rAmadeva [ mahArAjA ] rAmadeva [ muni ] 88 44 25, 32, 33 rAmadeva [ sA0] rAmazayanIya [saMgha ] 57 16, 20, 40 53 49 75, 76, 85 Page #136 -------------------------------------------------------------------------- ________________ kharataragacchagurvAvalIgatavizeSanAmnAM suuciH| 58 44. 4 0 0 mmmm 2 . 0 44 ruNA [grAma ] 63, 66 / labdhinidhAna gaNi vayarasvAmI 73, 82 ruNApurI [grAma] labdhinidhAna mahopAdhyAya 85-88 varakIrti [ kSullaka] ruNApurIya [ saMgha] labdhimAlA [ sAdhvI] varaDiyA [grAma] rudaolI [nagara labdhisundara [ kSullaka] varaNAga gaNi [vA0] rudapAla [ sA0 ] 66, 69, 71, lalitakIrti [ kSullaka ] varadatta [ muni ] 75, 77, 79, 80 lalitaprabha [ muni] varadatta gaNi [vA0] ruddapallI [ gaccha ] 92 lalitazrI [ kSullikA] vardhamAna [ muni ] rudrapallI [ grAma ] 17, 18,20,21 lavaNakheTaka [ nagara] vardhamAna sUri 1, 3, 5, 82 rUdA [sA0] 65 lAkhaNa [ sA0] 73, vardhamAnacandra [muni] rUpacandra [sA0] 51, 61 lAkhU [ sA0] varddhamAnAcArya rUpA [ sA0] 72, 83, 84 lATahRda [grAma ] vazyAya [gotra nAma] rUvAka [sA0] lADaNuvADa, vastupAla [ mahAmAtya ] 49,62,78 rohada [grAma ] 66, 68 lAbhanidhi [muni] vastupAla [ sA0] 73 rohaNDa [kula; vaMza !] lAravAhaNa [grAma] vAgaDa [ deza ] 12,17-19, rohaMDa [ sA0] lAravAhaNIya [ saMgha] 34,60, 65,66,68, 91 lakSaNapaJjikA [grantha] lAle [zrA0] vAgIzvara [ paMDita] 25 lakSmIkalaza [ muni] lIlAvatI kathA [ grantha] vAggaDa [ deza] lakSmItilaka upAdhyAya 55 lUNasIha [ sA0] vAggaDIya [ saMgha] 44,50,52 lakSmItilaka gaNi 49, 51 lUNA [ bhaNa.] 63, 77 vAgbhaTa meru [grAma ] 50,8086 lakSmIdhara [bhAM0] lUNA [sA0] vAgbhaTa meravIya [ saMgha] 57, 80 lakSmIdhara [ yavaharaka, sA0] 44 lUNAka [ bhaNa.] vAchiga [sA0] 14 lakSmIdhara [vya0] 43, 44 lUNigavihAra [ mandira 87 vANArasI [ nagarI] 60, 95 lakSmIvara [ sA0] 49, 85 lUNIvaDI [grAma] 72 vAdalI (dillI) lakSmInidhi [ mahattarA] 50, 52 lohaTa [Tha0] vAdasthala [grantha ] lakSmInivAsa [muni] 52 lohaTa [ sA0] 79 vAdasthAna [grantha ] lakSmInivAsa gaNi lohaDa [ sA0] vAdhU [sA0] lakSmImAlA [gaNinI] lohadeva [ sA0] 60, 64 vAyaDa [grAma] 63, 73, 78 lakSmImAlA [sAdhvI] 55 / vajrasvAmI 66, 75, 77, 78 / vAlAka [ deza] 74 lakSmIrAja [muni] 52 vaTapadraka [ nagara] vAsala [ sA0] 16, 18 lakha(kSa) Na [raGgAcArya, sA0] 77 vatthaDa [ sA0] 50 vA(bA)haDamera [ nagara] 92 lakhaNa [ sA0] 64, 84 vaddhamANasUri 89, 90 vikramapura [ nagara ] 13, 18-20, lakhama [sA0] vadradahA [grAma ] 23, 24, 33, 34, 44, lakhamasiMha [ sA0] 59,73 / vayajala [sA0] 56, 78 52, 58 lakhamA [sA0] vayarasiMha [ maM0] 88 vikramapurIya [ saMgha] 58 labdhikalaza [ muni ] | vayarasiMha [sA0] 65, 66,82 vigatadoSa [muni ] 63 66 22 61 Page #137 -------------------------------------------------------------------------- ________________ 110 vijaya [ Tha0, sA0] vijayaka [ Tha0, sA0] vijayakIrti [ muni ] vijayacandra [ muni ] vijayadeva sUri vijaya [bha] mu vijayamUrti [ kSullaka ] 44 45 49 44 49 49 82 60 49 52 66, 69, 70 2 8 vijayA [ devatA] dyacandra [gaNi] 49 vidyAnanda [ paM0 ] 51 vidyApati [ paMDita ] 25, 26, 28 vidyAmati [ gaNinI ] 49. 20 82 vijayaratna [ muni ] vijayavardhana gANa vijayasiddhi [ sAdhvI ] vijayasiMha [Tha0] 65, vinayacandra [ muni ] vinayadharmA [ sAdhvI vinayaprabha [ kSullaka vinayabhadra [ vA0 ] vinayamati [ gaNinI ] vinayamAlA [ gaNinI ] vinayaruci gaNi vinayazIla [ muni ] vinayasamudra [ muni ] vinayasAgara [ muni ] vinayAsIddha [ sAdhvI ] vinayasundara [ kSullaka ] vinayAnanda gaNi vindhyAditya [ mantrI ] vibudharAja [ muni ] vimala [ muni ] vimala [ daMDanAyaga] vimalacandra gaNi 80 24 49 49 94 20 53 23 52 58 44 kharataragacchaguvAvelIgata vizeSanAmnAM sUciH / vimalacaMndra [ sA0 ] vimalaprajJa [ muni ] vimalaprajJa [ upAdhyAya ] vimalavihAra [ mandira ] 57 51 5 89 18, 19, 47 50, 55 50 55 87 84 49 44 49 49 60 68, 69, 79, 71 52, 57, 59 60 91 84 vimalAcala [ tIrtha ] vivekaprabha [ muni ] vivekazrI sAdhvI ] [ vivekazrI [ gaNinI ] vivekasamudra [ muni ] vivekasamudra [ upAdhyAya ] vivekasamudra gANi vizvakIrti [ muni ] vipikkha (vipakSa ) vakila [ sA0 ] vakila [ sA0 ] 82 jiDa [ sA0 to ] 53, 61, 62 vIjA [sA0] 60, 72, 76,87 51 [sa] jApura [ nagara 55, 57, 49, 51, 53, 59, 62, 63, 70, 71 vIjApurI [ saMgha ] vIra [sA0 ] aftaar [ gaNi] vIracandra [ muni ] vIradhavala [ sA0 ] varipAla [ sA0 ] vIraprabha gaNi 4 [ muni ] 59, 60, 71, 80 79 49 23, 61 jaya [ muni ] vINAga [ heDAvAhaka ] vIratilaka [ gaNi] vIradeva [ muni ] vIradeva [ sA0] 70,71,77-79, 86, 87 20 42 49 23 53 32 4, 46-48 52 vIrabhadra [ muni ] vIrabhadra gaNi vIvallabha [ muni ] vIrazekhara [ muni ] vIrasundarI [ sAdhvI ] vIrANanda [ muni ] vIlhA [ maM0 ] vIsala [ sA0 vRttaprabodha [ grantha ] *] vRhadmAma velA [ sA0 ] vratadharmA [ sAdhvI ] 20 45 50 60. 52 vratalakSmI [ sAdhvI ] zrI [ kSullikA ] vyavahAra [ sUtra-grantha ] 40 vyAghrapura [ nagara ] 18, 24 zaGkhazvarapura [ tIrtha ] 60, 63, 74 zatru [ mahAtIrtha ] 17, 34, 39, 49, 52, 53, 55, 62, 63, 71, 72, 74-79, 50 66 64 57 60 83 63 52 62 zAnti [ zrA0 ] zikhara [ rANaka ] zirakhija [ grAma ] zivarAja [ sA0 ] zatruJjayatalahaTTa zambhANA [ grAma ] 6 zamyAnayana [ grAma ] 58- 65, 80, 81 zItaladeva [ rAjA ] zIladharmA [ sAdhvI ] zIlabhadra [ muni ] zIlabhadra gaNi [ vA0 ] 85, 87 74, 79 zamyAnayanIya [ saMgha ] 57,62,80 zaraccandra gaNi zAntanapura zAntamati [ sAdhvI ] zAntamUrti [ muni ] 49 51 44 52 51 86 78 72 61 82 18 19 Page #138 -------------------------------------------------------------------------- ________________ kharataragacchagurvAvalIgatavizeSanAmnAM suuciH| 111 49 our m 49 mm 9 9 71,87 56 56 zIlamaJjarI [ kSullikA] zIlamAlA [gaNinI] 49 zIlaratna [ muni] zIlasamRddhi [ sAdhvI) zIlasAgara [ muni] 22, 34 zIlasundarI [gaNinI] zubhacandra [ muni ] zUrasenI [bhASA] zerISaka [ tIrtha ] 62, 78, 79 zyAma [sA0] 64 zyAmala [sA0] zrIkalaza [muni] zrIkumAra zrIcandra [ muni ] 24 zrIcandra [sA0] zrItilaka [ upAdhyAya ] 54 zrIdevI [ sAdhvI ] zrIpati [ sA0] 52, 53, 73 zrIprabha [ muni ] 44 zrImatI [ sAdhvI ] 18, 19 zrImAla [ kula ] 55, 63-66, 68, 70, 72, 73, 75, 77, 79, 86 zrImAla [ jJAti ] 60 zrImAla [ nagara] zrImAla [vaMza] zrImAlIya [ saMgha ] 60, 66, 78 saMghapaTTaya [ pagaraNa ] sahajA [sA0] 50, 79 saMghapramoda [ muni] sahaNapAla [ maMtrI] saMghabhakta [ muni ] sahadeva [ muni] saMghahitopAdhyAya sahadeva [ vaidya] sAU [zrAvikA] saDDhaka [ sA0] sAgarapATa [ nagara ] 20-23, 25 sahiyA [ sA0] 18, 19 sAMgaNa [sA0] satyapura [ grAma ] 63,77,80,86 sAMgaNa [maM0] satyapurIya [ saMgha] 60, 80 sAMgA [ sA0] 87 satyamAlA [gaNinI] sADhala [ sA0] 23,51,63, saM (ru ?)dra [rAjA] sAtasiMha [sA0] sapAdalakSa [deza] 64, 65, 73 sAdhAraNa [bala0] sapAdalakSIya [ saMgha ] 43, 61, 87 sAdhAraNa [sA0] 90, 15, 91 samarasiMha [rAjA] sAdhubhakta [muni ] samAdhizekhara [ muni] sAmanta [ mahaM0] samuddhAra [zrA0] 56 sAmantasiMha [ rAjA] 59, 87 sametazikhara [ tIrtha ] sAmala [do0] 79 sameta [ tIrtha] sAmala [ sA0] 60, 63, 70, samprati [ rAjA] __73, 77, 79, 84 saMyamazrI [ sAdhvI] sAraGgadeva [ mahArAja] 57, 88 sarasvatI [ devI] sAramUrti [ kSullaka ] sarasvatIzrI [sAdhvI] sAlAka [pratIhAra] sarassaI [ nadI] sAvadeva [sA0] sarvajJabhakta [ muni] sAhAraNa [ sAvaga] sarvadeva [ muni ] sAhuli [ sA0] sarvadeva gaNi sitapaTa sarvadeva sUri 44, 47, 48 siddhakIrti gaNi sarvadevAcArya siddhasena [AcArya] sarvarAja [ muni 52 siddhasena [muni] sarvarAjagaNi [vA0] siddhAnta yakSa 59, 71 salakhaNa [ pura] . 53 sindhu [ deza ] 65,73, 81, 82, salakhaNa [sA0] 60-62, 79 84, 85 salakhaNasiMha [mantrI] 77, sindhumaNDala 64, 81, 92 saMvegaraMgazAlA [ grantha] sirimAla [nagara] 91, 93 savvagaNi (sarvagaNi) 92 siriyANaka [prAma] saMskRta [bhASA] 31, 40, 41 / silAravAhaNa sahajapAla [ sA0] 71 sIdhapura [nayara] sahajapAla [sAkariyA] | sImandharasvAmA 20 80, 87 52 2400 80 zrImAlapurIya [saMgha] zrIvatsa [Tha.] zreNika [rAjA] zvetapaTa 11, 13, 26, 30 zvetAmbara 25, 67, 83 zvetAmbarAcArya 'SAM(khAM)DAsarAya [grAma] sakala [nagara] sakalahita [muni ] saMghapaTTa [prantha] mo Page #139 -------------------------------------------------------------------------- ________________ 112 sIhA [sA0 ] sIvA [ sA0] sukhakIrti [ kSullaka ] sukhakIrti gaNi sudharmasvAmI sudhAkalaza [ muni ] sundaramati [ sAdhvI ] buddhirAja [ muni ] subuddhirAja gaNi sumati [ muni ] sutikIrti [ muni ] sumati gaNi 60, 61 73 59 78 3, 17, 77, 82 56, 60 44 sumatisAra [kSullaka ] subhaTa [ sA0 ] surarAja sA0 suratrANa surA [ sA0] surASTra [ deza ] suvarNagirI [ parvata ] suhaDapAla sUNTA [ sA0 ] sUraprabha [ muni ] sUraprabha [ upAdhyAya ] sUrAcArya seDhI [ nadI ] sedU [ Tha0] settuja [ mahAtIrtha ] seyaMvara [ zvetAmbara ] soma [ mantrI ] soma [rAjA ] somakIrti [ kSullaka ] somacandra [ paM0 ] somacandra [ muni ] somacandra gaNi 5 59 44-47 77 61, 65, 70 66, 79 68, 72 87 62, 75, 76 52, 55 93, 94 78 44, 47 49 2, 3 6, 90 65, 66 91, 96 90 51 58 somadeva [ muni ] somadeva [ sA0 ] somadhvaja [ jaTAdhara ] somaprabha [ kSullaka ] somaprabha [ muni ] 52 60 81 5, 14, 15 65 16 34 43, 86 1, 2 80 44 kharataragaccha gurvAvalIgatavizeSanAmnAM sUciH / somara [yakSa ] somala [ sA0 ] somasundara [ kSullaka ] somasundara gANa v w y x m hammIrapattana [ nagara ] hammIrapattanIya [ saMgha ] 92 harirAja [ 80 ] harisiMha [] harisiMhAcArya 56 58 59 51 somAka [ kAM0] somezvara [ rAjA ] saumyamUrti [ muni ] stambhatArtha 60, 62, 69, 77, 78, 79 stambhatirthIya [saMgha ] 52, 56, 70 stambhanaka [pura, mahAtIrtha ] 6, 17, 39, 49, 51, 55, 78, 86 sthAna [ ThANAMga, sUtra ] sthirakIrti [ muni ] sthirakIrti gaNi [ zrA0 ] sthiracandra [ muni ] sthiracandra gaNi [ vA0 ] sthirapAla [ goSThika ] 7 sthUlabhadra 62 53 54 59 18 85 syAdvAdaratnAkara [ grantha ] svarNagirI [ parvata ] 51, 54, 59 16 13 haricandra [ sA0 ] 55 haripAla [ Tha0 ] 43 haripAla [ rANaka ] 86 haripAla [ sA0 50-55, 64, 73, 80, 82-86 haripAla [ sA0rI, sArthavAha ] 65 hariprabha [ kSullaka ] 80 5 haribhadra [ muni ] haribhadrasUri 38 68 19 63 77 5 15, 16, 19 haru [dalika, sA0 ] 55,72, 75 harSacandra [ muni ] 86 [ muni ] 49 prabhA [ sAdhvI ] mUrti [ kSullaka ] sundarI [ sAdhI ] hastinApura hAlA [ sA0] hA~sila [ Tha0 } mUrti [ka] ] hA~sila [ vai0 ] 53 hinduka hinduga [ jAti ] 66, 74, 78, 80, 81, 82 64 53 50 50 52 77. 50 55 56 60, 62 20 hIrala [ sA0 hIrA [ zre0 ] hIrAka [ goSThika ] hIrAkara [ muni ] hulamasiMha [ zrA0 ] hema [ sA0 ] hemacandra [sA0 ] tilaka [ muni ] hematilaka gaNi hemadevI [ gaNinI ] parvata [ muni ] prabha [ muni ] hemaprabha gaNi prabhA [ sAdhvI ] bhUSaNa [ muni ] bhUSaNa gaNi mUrti [ kSullaka ] hemarAja [ sA0 ] 54 82 58 60, 66, 67 60 63. mana gaNi 50 49 56 54 52 61, 69, 70 82 60 hemala [rohaNDa, sA0] 73,75,85 lakSmI [ sAdhvI ] zrI [gaNinI ] sena [ muni ] mAka [ zra0 ] mAvalI [ gaNinI ] haimavyAkaraNa [ grantha ] hotA [ sA0 ] 60 49 53 69 55 49 39, 71 87 Page #140 -------------------------------------------------------------------------- ________________ gurvAvalIgata nRpati-mantri- daNDanAyakAdi-sattAdhArijanAnAM nAmnAM pRthaka sUciH / devarAja [ maMtrIzvara ] devasiMha [ maM0] devasiMha [ 80 ] acala [ ThakkurarAja ] 65-68, 81 acalA [ Tha0 ] 67 52 ajita [ mahaM0 ] abhayakumAra [ maMtrIzvara ] 75 abhayaDa [ daNDanAyaka ] 39, 40, 42, 43 56 arasiMha [ rAjaputra ] arNorAja [ nRpati ] 'alAdIna [ suratrANa ] azvarAja [Tha0] ATA [bhAM0] Abhula [Tha0 ] AmbaDa [ senApati ] Asaghara [Tha0 ] AsapAla [Tha0 ] AsarAja [ rANaka ] udayakarNa [Tha0 ] udayasiMha [ rAjapradhAna ] udayasiMha [ nRpati ] kakkariu [ rAjapradhAna ] karNadeva [ nRpati ] karNarAja [ pradhAna ] 50, 51, 87, 88 imAsa [ maNDalezvara ] 25-27, II [ rAjapradhAna ] kutabadIna [ pAtasAhi ] kutubadIna [ suratrANa ] kumara [ maM0 ] kumarapAla [ Tha0 ] kumarasiMha [ Tha0 ] 16 67 49 53 44 23 16, 17 71 44 79 87 29, 30, 33 24 58 56 24 67 66 77 66 65, 70 kuladhara [ mahaM0] kalhaNa [ rANaka] kelhA [ maM0 ] kSetrasiMha [ pradhAna ] khAMbharAja [ do ] 73 56 79 59 61 hAka [maM0 ] 81 gyAsadIna [ pAtasAhi ] 72. 77 59 51 60 59 khetasiMha [ bhAM0] gaja [ bhAM0] 44, 49 44 caNDa [ maMtrI ] cAcigadeva [ nRpati ] cADa [ pradhAna ] chAiDa [bhAM0 ] jagadeva [ pratIhAra ] jasiMha [ bhAM0] jagasIMha [ bhAM0] 34, 43 59 49 javanapAla [ 80 ] 60, 6679 jesala [ maMtrI, Tha0] 70 jaitrasiMha [ Tha0 ] 70 jaitrasiMha [ mahaM0 ] 50 61 jaitrasiMha [ nRpati ] tihuNa [ maMtrI ] 60 thiradeva [Tha0 ] 64 didA [ rAjapradhAna ] durlabha [ bhaNa0 ] durlabharAja dullaharAya dussAja [ maM0] 61 dedA [ mahaM0] 52, 53, 55, 59 dedAka [ mahaM0 ] 53 66, 72, 74 depAla [ Tha0 24 62, 63 [ nRpati ] 2, 3,90 dehaDa [ Tha0 ] nayanasiMha [ maMtrI ] naravarma [ nRpati ] narasiMha [ bhaNa0 ] nANacandra [ maMtrI ] nAvandhara [ bhAM0] [ [ rAjapradhAna ] nemicandra [ bhAM0] paumasiMha [ 80 ] nasI [ mahaM0 ] pUrNa [ Tha0 ] pUrNasiMha [ mahaM0] pRthivInaredra ( pRthvIrAja ) pRthvIcaMdra [ nRpati ] pRthvIrAja [,] 69 64 66, 67. 64 61 13. 63, 71 61 70 padma [ bhAM0] 61 pAhA [ Tha0 ] 70 virAya ( pRthvIrAja ) [ nRpati ] 33 53 66 54, 57 29 44-46 25-33, 43, 47, 84 pratApasiMha [Tha0 ] pherU [ 80 ] CIES [ bhAM0] brahmadeva [ mahaM0 ] bhaNA [bhAM0] bharahapAla [Tha0 ] bhImadeva [ nRpati ] bhImasiMha [,] bhImA [ bhAM0] 53 72 44, 93 66, 81 66, 67, 72 56 54 63 62 34, 43 23, 24 59 Page #141 -------------------------------------------------------------------------- ________________ gurvAvalIgatanRpati-mantri- daNDanAyakAdi-sattAdhArijanAnAM nAmnAM pRthak sUciH / bhuvanasiMha [ maMtrI ] 61 raNapAla ( ratnapAla ) zrIvatsa] [ Tha0 ] rAca [ maMtrIzvara ] zreNika [ rAjA ] 29 rAjaputra [bhAM0] bhojarAja [ maM0] 61, 64, 77, 80 bhojarAja [ nRpati ] bhojA [ Tha0 ] maNDalika [ nRpati ] 66 saM (ru ? ) dra [ rAjA ] samarasiMha [ nRpati ] samprati [ ] 51 88 maNDalika [ maM0 ] madana [ Tha0 ] 67 madanapAla [ nRpati ] 21, 22 malayasiMha [ maMtrI ] 77 malladeva [ mahAmAtya ] 114 57 55 mahaNasiMha [ maMtrI ] mahammadasAhi [ pAtasAha ] 94-96 mahIpAla [ nRpati ] mAdhava [ maMtrI ] mAladeva [ rANAka ] mIlagaNa ( sIlaNa ? ) [ daNDAdhipati ] mundharAja [ maM0 ] dharAja [ mantrI ] mehA [ maM0 ] ratnapAla [Tha0 ] 75, 88 59 68 59 69 65 66 60 rAjA [bhAM0] rAjA [ bhAM0] rAtU [ Tha0 ] rAmadeva [ nRpati ] lakSmIdhara [ bhAM0 ] lUNA [ bhaNa0 ] lUNAka [ bhaNa0 lohaTa [ Tha0 ] vayara siMha [ maM0 ] 93 70 53 53, 57, 72 53 66 88 57 63, 77 63 21 88 vastupAla [ mahAmAtya ] 49, 62, 78 vijaya [Tha0 ] 44 vijayaka [ 80 ] 45 vijayasiMha [Tha0] 65, 66, 69, 70 vindhyAditya [ mantrI ] vimala [ daNDanAyaka ] 57 lhA [ maM0 ] zikhara [ rANaka ] zItaladeva [ nRpati ] 89 66 86 61 68 70 87 56 "" 70, 78 salakhaNasiMha [ maMtrI ] 77, 80 sahaNapAla [ maMtrI ] 59 sAMgaNa [ maM0 ] 87 sAmanta [ mahaM0 ] 53 sAmantasiMha [ nRpati ] 59, 87 sAmala [ do ] sAraGgadeva [ nRpati ] 79 57, 88 53 65, 66 51 sAlA [ pratIhAra ] seDU [ Tha0 ] soma [ maMtrI ] soma [ nRpati ] somezvara [,] haripAla [ 80 ] haripAla [ rANaka ] harirAja [ 00 ] hAMsila [ 80 ] 58 59 43 86 68 63 Page #142 -------------------------------------------------------------------------- ________________ gurvAvalIsa mupalabdhasthalAdijJApakAnAM vizeSanAmnAM pRthak sUciH / acalesara ] durga ] ajayamera 89 [ nagara, durga] 16, 19, 20, 24, 25 ajayameru 33, 34, 44, 84, 91,92, ahilapura pattaNa ahila patta ahilapura paTTaNa anahila pattana abbu giri [ arbudagiri ] aMbhohara [ 1 1 60 5, 57, 60, 61 ayodhyA [ nagarI arbuda gara arbudAcala [ tIrtha ] Aditya pATaka [ nagara ] ArAsa, sana [ mahArtha ] 71,97 AzApallI [ grAma ] 90 86 AzikA [ nagarI ] AzIdurga AzoTA [ grAma ] AsikA [ AzikA uccApura uccapurI indrapura [ nagara ] uccanagara uccAnagara uccAnagarI 34, 43 91 14 90 2, 8 89 5, 38, 39, 60, 78 20 8 87 23-25, 65, 66, 72 20 19, 20, 23, 34 75, 81 64, 69, 84 ujjayanta [ tIrtha ] 39, 49, 53, ujjayanta talahaTTikA ujjayinI [ nagarI ] ujjeNI [ ] " ujjeNI [ pIDha ] vihAra [ sthAna ] kaDuyArI [grAma ] kaNapITha ] " kanakagiri [ parvata ] nANApura [ grAma ] kanyAnayana [grAma ] 5, 17,34, 55, 62, 63, 72,85 62, 75 19, 50, 51 90, 92 92 60 66 47 51 46 24, 65, 66, 68, 72 4, 7 60 karaDihaTTI [ vasati ] karaTaka [ grAma ] karpaTaka vANijya [ grAma ] ndra [nagarI ] 9 60 kAsahRda [ nagara ] 36 kAsaha [ grAma ] 89 kiyAsapura [,] 82 kiDhivANA [,] 94 kuhiyapa [ 44 koDakA [ sthAna 32 73 koraNTaka [ grAma ] kozavANaka ) [ grAma ] 65, 66, kozavANA 68, 73, 76 kosavANA kauzAmbI [ nagarI ] 60 kyAsapura [ grAma ] 65, 73, 83, 84, 86 kSatriyakuNDa [,] khaGgAragaDha (durga) khaMDelapura khadirAlukA [ grAma ] bhAiti [ nagara ] khATU [ grAma ] khurAsANa [ deza ] kheTanagara kheDanagara gaNapadra [ grAma ] giranAra [ parvata ] " ] 60 34 81 20 62, 91 guhA [grAma ] 73, 79, 80 gujjara [ deza ] gurjara [ 90 84 gurjaratrA [,] 1, 4, 34, 36, 38, 39, 43, 57, 64, 70, 71, 72, 78. 76 91 56 10 candrAvatI [ nagarI ] 34, 87, 88 cittakUDa dugga 10,12-15, 19, 20, 49, 56, 69 caurasiMdAnaka [ grAma ] 29 92 jAu [ nagara, durga ] vAlapura [ nagara ] 6, 44, 47-52, 54, 55, 58-61, 62, 65, 73, 77, 79,80 jAheDAgrAma 56 ghoghA velAkula usa jogiNI pIDha cakka ( ? ) rahaTTI caNDikAmaTha * 75, 76 96. 59 90 72 95 Page #143 -------------------------------------------------------------------------- ________________ 14 50 20 22 gurvAvalIsamupalabdhasthalAdizApakAnAM vizeSanAmnAM pRthak suuciH| jIrApallI [prAma] 86, 87 dramakapura [grAma ] 67 pAvApurI [ nagarI] jIharaNi [ nagara] 92 dhavalaka [ nagara] pIpalAulI [ grAma ] jesalamera [ durga] dhATI [grAma puSkariNI [,,] jesalameru [ nagara ] 34, 52, 58, dhAnapAlI [,,] puSkarI [] 61, 63, 81, 86 dhAndhUkA [ nagara] pU( sva )rNagiri [ parvata ] 56 jogiNI pIDha dhAmainA [ prAma] 66, 68, 72 pralhAdanapura [ nagara ] 47, 49-52 jogiNIpura [ nagara ] dhArA [nagarI] 13, 18, 19, 44 54-56,59,60, 63, 87 joyalA [grAma] dhArApurI [] 20 phalavarddhikA [ nagarI] 24, 25, 34 jhuJjhaNU / } [grAma ] 62, 72 nagarakoTTa [ tIrtha] 64-66,72,76 nandIzvara [ ,,] 50 babberaka [grAma] 20,23,25,64 Takkaura [ ] narapAlapura [grAma] baraDiyA [nagara] 60 DAlAmau [,] narabhaTa [,,] 65, 66,68,72 bahirAmapura [grAma ] 82,83,84 DiNDiyANA [] naravara [ ,,] bAhaDameru [ nagara] 49,51,56 DhillI [ nagarI] 21, 22, 24, narasamudra [ pattana ] bUjaDI [ grAma ] 34,50, 92, 94 narAnayana [ nagara] 25 bUjadrI [,] DhillI deza 2, 4 navahara [grAma] bUlhAvasahI DhillI pIDha navahA [,] 66, 72 bRhadvAra [ grAma] 44, 46 dillIpura nAgadaha [,,] bharata [ kSetra] DhillI vA dalI nAgapura [ nagara ] 13, 14, 16, bharavaccha [nagara] 92 taga [lA] [prAma] 19, 63-66, 73 bhAdAnaka [ ,] 28, 23 tAraGgaka [mahAtIrtha ] 71, 82 nANA [ tIrtha ] bhImapallI [,] 44,50,51, tAraNa [ , ] 52, 55 nAraudra [ nagara ] 56,59,60,62-64, tAraNagaDha [ , ] 59 nArindA [ sthAna ] 69-71,73,77-79,87 tilapatha [grAma] 67 paMcanada [ deza ] 92 bhRgukaccha [ nagara] 55 turuSka [deza] 17, 18 patiyANa (:) mathurA [ tIrtha] 20, 66-68 tribhuvanagiri 19, 20, 34 pattana [aNahilapura] 2, 6, 7, 10, mandiratilaka [prAsAda] 51 trizRGgamaka [grAma] 71, 87, 88 14,16,19,44,49, 52 mammaNavAhaNa [ nagara] thaMbhaNaya ( staMbhanaka )[.] 35 60, 63-65, 69-73,75- maravaTTa [ deza dakSiNa desa ___77, 81, 86 marukoTTa [ nagara ] 8, 9, 13, 20, dAridraka [grAma ] parazura [ koTTa ] [grAma] 84 23, 34,65, 73 dAridreraka [,] 44 pallI [.] marusthala 36,41, 65 devagiri [nagara] 69, 92 palhUpura [ ,,] 93 marusthalI 16, 39, 58, 64, devapattana [ ,,] pATalA 81, 82 devarAjapura [ grAma ] 64, 65, 77, | pADalA SL"] 6.] 63, 79 malikapura [prAma] 81, 82, 84, 85 pAlhaudrA [,,] 7 | mahAvana [ deza ] 20 44 20 Page #144 -------------------------------------------------------------------------- ________________ h ` m s m sm 6 66 gurvAvalIsamupalabdhasthalAdijJApakAnAM vizeSanAmnAM pRthak sciH| mahAvideha [kSetra ] 5, 7, 89 | lUNIvaDI [ ,,] zAntanapura mAiyaDa [grAma] vaTapadaka [nagara] zirakhija [grAma ] mAGgalaura [nagara] 75 vadradahA [grAma] zerISaka [ tIrtha ] 62, 78, 79 mANDavyapura [grAma ] 34, 36,44 varaDiyA[ ] zrImAla [nagara] 49, 50 mAravatrA [deza] vAgaDa [ deza] 12,17-19,34, SAM (khAM ) DAsarAya [grAma] 68 mAlava [,] 90, 92 60, 65, 66,68,91 sakala [nagara] mAlavya [,,] vAggaDa [ deza] 44 satyapura [grAma ] 63, 80,86 mudrasthala [grAma] vAgbhaTameru [grAma ] 50, 80, 86 sapAdalakSa [ deza] 64,65, 73 meDatA [,] 66, 68, 73 vANArasI [ nagarI] 60, 95 sametazikhara [ tIrtha ] 59, 61 medapAr3a [ deza] vAdalI (DhillI ! ) 1, 20 sameta [ ] 50 mohilavADI [ grAma] vAyaDa [grAma] 63, 73, 78 sarassaI [nadI] yamunA [nadI] vAlAka [deza] salakhaNa [pura] yamunApAra [pradeza] vA (bA) haDamera [nagara] 92 sAgarapATa [ nagara] 20-23, 25 yA (jA) vAlipura [ nagara ] 51 vikramapura [nagara] 13, 18-20, sindhu [ deza] 65,73,81,82, yoginIpura [ nagara ] 22,55,60, 23, 24, 33, 34, 44, 84, 85 52, 58 sindhumuNDala 64, 81,92 65, 69, 72, 75, 77, 79 vimalavihAra [ mandira] 81 sirimAla [ nagara ] 91, 93 ratnapura [ nagara] 60, 63 vimalAcala [ tIrtha ] siriyANaka [grAma] rAjagRha [nagarI ] 60, 61, 81 | vIjApura [ nagara ] 49, 51, 53, silAravAhaNa [ , ] 84 rANakakoTTa [grAma] 82 55, 57, 59, 62, 63, sidhapura [ nagara] rANukoTTa [,] 70, 71 surASTra [ deza] 62, 75, 76 ruNA [ grAma] 63, 66 vRhagrAma suvarNagirI [ parvata ] 52, 55 ruNApurI [ ,,] vyAghrapura [ nagara ] 18, 24 seDhI [ nadI] 6,90 rudaolI [ nagara] zaGkhazvarapura [ tIrtha ] 60, 63, 74 settuja [ mahAtIrtha ] 91, 96 ruddapallI [gaccha] | zatruJjaya [ mahAtIrtha] 17, 34, stambhatIrtha 60, 62, 69, 77, - rudrapallI [grAma] 17, 18,20,21 39, 49, 52, 53,55, 62, rohada [grAma] 66, 68 63, 71, 72, 74-79, stambhanakapura [ mahAtIrtha ] 6, 17, lavaNakheTaka [ nagara ] 44, 80 85, 87 ___39, 49, 51, 55, 78, 86 lATahRda [grAma] zatruJjaya talahaTTikA 74, 79 svarNagirI [parvata ] 51, 54, 59 lADaNuvADa [,,] 93 zambhANA [grAma] hammIrapattana [nagara] 16 lAravAhaNa [,,] zamyAnayana [5] 58-65,80, 81 hastinAgapura [ ,, ]60, 66, 67 63 Page #145 -------------------------------------------------------------------------- ________________ aiyammiya kAlammi ana pagaDaM leNaM atrotsUtrajanakramaH AcAryAH pratisadma 0 Ayapi yaduvihaM AsIjjanaH kRtaghnaH idamantaramupaye indrAnurodhavazataH Urdhvasthita zrotravarI 0 eteSAM caritaM kica evamaNaM vagaraNaM kayamaliNapattasaMgaha 0 karataladhRtadInAsye kopAdekatalAghAta * kau durgatyavinAzinI cakarta dantadvayamarjunaM zaraiH - kIrtyA cakarta dantadvayamarjunaM zaraiH kramAt cAturvarNyamidaM mudA ciraM cittodyAne jattha sAimmiyA - uttaraguNa * jattha sAimmiyA - carittA * jattha sAimmiyA - mUlaguNa 0 jattha sAha mmiyA - liMgavesa * jinajana nadinasnAna jinapatisUre ! bhavatA jinabhavanaM jinabimbam jo avamanna saMgha jo caMdaNeNa bAhu jJAnaM madadarpahara jyotirlakSaNatarkamantra0 dillIvAstavya sAdhu 0 gurvAvalIsthitAnAmavataraNarUpapadyAnAmanukramaH / 39 3 9 7 51 12 17 48 30 1 42 33 48 45 1 30 29 22 12 41 42 41 42 48 47 11. 73 67 23 69 50 tappuvviyA arayA tava divyakAvyadRSTA titthapaNAmaM kAuM tvadabhimukhamivakSipta 0 dvigurapi sadvandvo'ham dhAtuvibhaktyanapekSam dhairyaM te sa vilokatAm nAsa daMsaNasa ya nAstika matakRdamara 0 paGkApahAranikhile paJcaitAni pavitrANi parisuddhobhayapakkhaM pRthivIrendra ! samupAdade pRthvIrAya ! pRthupratApa prANA na hiMsA na prANAnna hiMsyAnna prAmANikairAdhunikaiH myante tavaitAstribhuvana 0 bAlAvabodhanAyaiva buddha zuddha jJAnavRddhayai budhabuddhi cakravAkI brahmacAriyatInAM ca bhagavaMstvA divi bhaNiyaM titthaya rehiM bhavati niyatamevAsaMyamaH bhAvyaM bhUvalaye kSayam mathitaprathitaprativAdi * mayi sati kIdRk marijA saha vijjAe rudevi nAma ajjA maryAdAbhaGgabhIteramRta 0 74 47 73 48 35. 47 54 41 48 69 25. 33 29. 33 25 26. 23 32 50 50 47 3 48 7 4 69 47 48 8 5 12 Page #146 -------------------------------------------------------------------------- ________________ guvovliisthitaanaamvtrnnruuppdyaanaamnukrmH| my Vm 204S9ar // 1 // maivaM maMsthA bahuparikaraH yatra tatraiva gatvA'ham yadapasarati meSaH kAraNam yaH saMsAranirAsalAlasa0 yasminnastamite'khilam yasyAntarbAhugeham ye turIneputranicatavayaM (:) re daiva ! jaganmAtuH re re nRpAH ! zrInaravarma0 lakSmIstaM svayamabhyupaiti lalAmavikramAkrAnta lasadyazaHsitAmbhoja ! lokabhASAnusAriNyaH varakaravAlA kuvalaya. varddhamAnaM jinaM natvA vAmapadadhAtalagne vidyA vivAdAya dhanaM0 nisphUrjaddantakAntaM vihitaM suvarNasAraGga vihisamahigayasuyattho zatrI mitrai tRNe straiNe zabdabrahma yadekam zriye kRtanatAnandA-tava0 zriye kRtanatAnandA-bhavatAm zrIjinavallabhasUriH zrIjinazAsanakAnana sattarkanyAyacarcA sA te bhavA'nusuprItA sAhityaM ca nirarthakam sirisamaNasaMgha AsA sumerau nirmerairapi sapadi suMdarajaNasaMsaggI svaHzrIvivAhakAryam hA! hA! zrImajinapatisUre ! 12000 Page #147 -------------------------------------------------------------------------- ________________ Page #148 -------------------------------------------------------------------------- ________________ SINGHI JAIN SERIES Works in the Series already out. adyAvadhi mudritagranthanAmAvali 1 merutujAcAryaracita prabandhacintAmaNi 16 durgadevakRta riSTasamuccaya. (prAkRta) mUla saMskRta grantha. 17 meghavijayopAdhyAyakRta digvijayamahAkAvya, 2 purAtanaprabandhasaMgraha bahuvidha aitiyatathyaparipUrNa 8 kavi abdula rahamAnakRta sandezarAsaka.. aneka nibandha saMcaya. 19 bhartRharikRta zatakatrayAdi subhASitasaMgraha. 3 rAjazekharasariracita prabandhakoza. 20 zAntyAcAryakRta nyAyAvatAravArtika-vRtti. 4 jinaprabhasUrikRta vividhatIrthakalpa. 21 kavi dhAhilaracita paumasirIcariu. (apa0) 5 meghavijayopAdhyAyakRta devAnandamahAkAvya, 22 mahezvarasUrikRta nANapaMcamIkahA. (prA0)6 yazovijayopAdhyAyakRta jainatarkabhASA. 23 zrIbhadrabAhuAcAryakRta bhagabAhusaMhitA. 24 jinezvarasUrikRta kathAkoSaprakaraNa. (prA.) 7 hemacandrAcAryakRta pramANamImAMsA. 25 udayaprabhasUrikRta dharmAbhyudayamahAkAvya. 8 bhaTTAkalaGkadevakRta akalaGkagranthatrayI. 26 jayasiMharikRta dharmopadezamAlA. (prA.) 9 prabandhacintAmaNi-hindI bhASAtara. 27 koUhalaviracita lIlAvaI kahA. (prA.) 10 prabhAcandrasUriracita prabhAvakacarita. |28 jinadattAkhyAnadvaya. (prA0 11 siddhicandropAdhyAyaracita bhAnucandragaNicarita. 29 khayaMbhUviracita paumacariu. bhAga 1 (apa0) 12 yazovijayopAdhyAyaviracita jJAnabinduprakaraNa, 302 13 hariSeNAcAryakRta bRhatkathAkoza. 31 siddhicandrakRta kAvyaprakAzakhaNDana. 14 jainapustakaprazastisaMgraha, prathama bhAga, | 32 dAmodarapaNDita kRta uktaktivyakti prakaraNa. 15 haribhadrasariviracita dhUrtAkhyAna. (prAkRta) |33 bhinnabhinna vidvatkRta kumaarpaalcritrsNgrh| Dr. G. H. Bjihler's Life of Hemachandracharya. Translated from German by Dr. Manilal Patel, Ph. D. Shri Bahadur Singh Singhi Memoirs 1 sva. bAbU zrIbahAdurasiMhajI siMghI smRtigrantha [bhAratIyavidyA bhAga 3] sana 1945. 2 Late Babu Shri Bahadur Singhji Singhi Memorial volume. BHARATIYA VIDYA [Volume V] A. D. 1945. 3 Literary Circle of Mahamatya Vastupala and its Contribution to Sanskrit Literature. By Dr. Bhogilal J. Sandesara, M. A. Ph. D. (S,J.S.33.). 4-5 Studies in Indian Litary History. Two Volumes. By Prof. P.K.Gode, M.A. (S.J. S. No. 37-38.) Works in the Press. saMprati mudyamANagranthanAmAvali 1 kharataragacchabRhadgurvAvali. 8 jayapAhuDanAma nimittazAstra. (prAkRta) 2 vividhagacchIyapaTTAvalisaMgraha. 9 guNacandraviracitaM maMtrIkarmacandravaMzaprabandha. 3 jainapustaka prazastisaMgraha, bhAga 2. 10 nayacandraviracita hammIramahAkAvya. 4 vijJaptisaMgraha vijJapti mahAlekha - vijJapti triveNI | 11 mahendasUrikRta narmadAsundarIkathA. (prA.) Adi aneka vijJaptilekha samuccaya. 12 kauTilyakRta arthazAsA- saTIka. (katipayaaMza) 5 upayotanasUrikRta kuvalayamAlAkathA. 13 guNaprabhAcAryakRta vinayasUtra. (bauddhazAstra) 6 kIrtikaumudI Adi vastupAlaprazastisaMgraha. 14 bhojanRpatiracita zRGgAramaJjarI. (saMskRta kathA 7 mahAmuniguNapAlaviracita jaMbUcariyaM (prAkRta) |15 rAmacandrakaviracita-mallikA makaranda.(nATaka