________________
वृद्धाचार्यप्रबन्धावलिः ।
I
वक्खाणमज्झे समागया । दुट्ठा देवीओ छलणत्थं । तओ सूरिणा सूरिमंतधिट्ठायगवसेण खीलिया थंभिया । उडिउं न सक्का । तओ दयावसेण मुक्का । अन्नुन्नं वायाबंधो कओ । जत्थ अम्हे न तत्थ तुम्हे । अहूंठपीठे तुमे न गंतव्यं । पढमं एगं उणीपीढं । बीयं दिल्लीपीढं । तइयं अजयमेरदुग्गे पीढं । अद्धं भरवच्छे । जोगिणीहि भणियं - 'भो भट्टारगा ! जो तुम्ह सीसो तुम्हें पट्टे सो अम्हाणं पीठे न विहरइ । जइ विहरइ तया वध-बंधादिकट्टं सहइ-त्ति नियमो जहा जिणहंससूरी । तओ जिणदत्तसूरीहिं तह त्ति कयं । तओ आयरिया सिंधुमंडले विहरिया । तत्थ इगलक्खासीइसहस्साणि ओसवालाणं गेहाणि पडिबोहियाणि । तओ उच्चनगरे गया । तत्थ मिच्छदिट्ठी हिं एगो माहणो छुहोअरणो रोगघत्थो मुयमाणो जिणालए मुको मडओ । तओ संघेहिं जिणदत्तसूरी विन्नत्तो - 'भगवन् ! माहणेहिं दुट्ठत्तं विहियं । किं aas ?'. तओ गुरुणा परकाय पवेसविज्जाए जिनालयाओ मडयं माहणं सजीवं काऊण नारायणपासाए खित्तं । माहा सचिंता जाया । गुरुसमीचे आगया माहप्पं दडूण चरणे पडिया । पुणरवि गुरुणा मडयं सजीवं काऊण सयमेव मसाणभूमीए गंतूण पडिओ । जिणसासणस्स महिमा कया । सव्वे माहणा सावया जाया । मिच्छतं परिहरियं । एवं जेसलमेर - बाडमेर - मम्मणवाहण - मरवट्टपमुहनगराणि विहरिऊण ठाणे ठाणे पभावं काऊण पंचनदे पत्ता । जत्थ पंच नईओ मिलियाओ । सोमरो नाम जक्खो पडिबोहिओ । जया जिणवल्लहसूरी सग्गं गओ तया अट्ठायरिया गच्छावासे । एगो आयरिओ पुन्वदिसाए रुदओली नगरे जिणसेखरसूरि इइ नामेण भट्टारगो रुहपल्ली गच्छाहिवो जाओ । जिणवल्लहरिपदे अने सत्तायरिया जालउरनगरंमि मिलिऊण मंतं इइ कयं । समग्गसंघगच्छ परिवारिया बीयं भट्टारगं करिसामि, जिणवलसूरिपट्टे । तओ दक्खिणदे से देवगिरिनगरे जिणदत्तगणी चउमासी टिओ अस्थि । तं सपभावगं गीयत्थं पट्टजुग्गं जाणिऊण संचेहि आहूओ। पट्टठावणा दो मुहुत्ता गणिया । तओ संघपत्थणावसाओ जिगदत्तगणी चलिओ | मालवदे से उणीनयरीए आगओ विहरंतो । तंमि अवसरे जिणवल्लहदव्यगुरुस्स कच्चोलायरियस्स अंतकालो वहइ । तओ कच्चोलायरिएण जिणदत्तगणिपासाओ आराहणा गहिया । सुहझाणेण मओ । सोहम्मे कप्पे सुरो जाओ। जिणदत्त गणी अग्गे चलिओ । जीहरणिनामनगरउज्जाणे मुण्णदेवालए ठिओ । तत्थ पडिक मणं काउमारद्धं । तत्थ कच्चोलायरियस जीवो देवो उद्दंड पड पचणलहरीहिं खुब्भमाणो पयडीभूओ । गुरुणा उत्तं- 'कोसि ?' । तेणुत्तं - 'अहं तुपसायाओ देव पाविओ' । तओ तेण जिगदत्तगणीणं सत्त वरा दिन्ना । तंजहा- तुह संघमज्झे एगो सड्ढो
ओ होही, गामे वा नगरे वा. - इय पढमवरो |१| तुह गच्छे संजईणं रिउपुष्कं न हविस्सह-- बीओ बरो । २ तुह नामेण बिज्जुलिया न पडिस्सइ - तइओ वरो १३ | तुह नामेण आंधीवधूलाइ परिभवो टलिस्सइ - चउत्थो वरो ॥४॥ अभि पंचम | ५ | सैन्यजलथंभो छट्टो | ६| सप्पविसो न पहविस्सइ - सत्तमो वरो | ७| अन्नं च पढममुहुते पट्टे मा उवविससि, तुच्छाऊ भविस्ससि । बीयमुहुत्ते तु जुगप्पहाण जिण सासणप्पभावगो भविस्सइ (०सि) । तुह गच्छे दसस
हुण गणिमुहा, धम्मदेववाणायरियाइ पयत्था । सत्तसया साहुणीणं संपया भविस्ससि । इइ वयणं कहिऊण देवो अदिट्ठो जाओ । तओ गणी वीयमुहुत्ते जालउरदुग्गे एगारहसयइगुणहत्तरे वरिसे जिणदत्तसूरी पट्टे ठविओ सव्वसंघेहिं । जारिसो जाओ। पुणो विहरंतो अजयमेरदुग्गे पत्तो । पडिकमणमज्झे विज्जू उज्जोयं करेमाणा थंभिया । जिणदत्तसूरी सवाउयं पालित्ता सग्गं गओ । तत्थेव अजवि धुंभो वट्ट || इति संक्षेपेण जिणदत्तसूरि
1
प्रबन्धः ||५||
९२
६. - श्री जिनचन्द्रसूरिप्रबन्धः ।
८. जिणदत्तसूरिपट्टे जिणचंदसूरी मणियालो जाओ । तस्स भालयले नरमणी दीपइ । सो वि जेसलमेरदुग्गाओ ढिल्लीनयरवासिसंघेण आहूओ । तओ सूरिणा संघस्स लेहो पेसिओ - अम्हाणं तत्थ गए जिणदत्तसूरीणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org