________________
वृद्धाचार्य प्रबन्धावलिः ।
२. - जिनेश्वरसूरिप्रबन्धः ।
i
२. अन्नया अवसरे सिरिवद्धमाणसूरिणो महीमंडले विहरमाणा सीधपुरनयरे संपत्ता । जत्थ सरस्सई नई सया वहइ । तत्थ बहवे माहणा न्हायंति । तेसिं मज्झे पुक्खरणागोत्तीओ माहणो सयलविजापारगो जग्गाभिहाणो न्हाणं काऊण बाहिर भूमीए गयाणं सूरीणं संम्मुहं मिलिओ । जिणमयं निंदिउं लग्गो - एए सेयंवरा मुद्दा, वेदबाहिरा अपवित्ता । ओ गुरुणा उत्तं- 'भो जग्गानाममाहणा किं बाहिरन्हाणेण । तुह सरीरसुद्धी नत्थि, जेण तुमं मत्थए मडयं वहसि । ओ विवाओ जाओ - 'जइ मम सिरो मडओ तओहं तव सीसो भवामि, अन्नहा मम सीसो तुमं । गुरुणा भणियं - ' एवं होउत्ति' तओ कुद्धेण तेण सिरवेडणवत्थो दूरी कओ । पडिओ मडयमच्छो । पगो हारिओ तओ । गुरुसमीवे सीसो जाओ । तओ दिक्खं सिक्खं गहिऊण सिद्धंतविऊ जाओ । गुरुणा जुग्गं जाणिऊण नियपट्टे ठविओ । जिणेसरसूरी इह नाम कयं । पच्छा वद्धमाणसूरी अणसणं काऊण देवलोगं पत्तो । तओ जिणेसरसूरी गच्छनायगो विहरमाणो वसुहं अणहिलपुर पट्टणे गओ । तत्थ चुलसीगच्छवासिणो भट्टारगा दवलिंगिणो मढवइणो चेइयवासिणो पासइ । पासित्ता जिण सासनइकए सिरिदुल्हहरायसभाए वायं कथं । दससय चउवी से (?) वच्छरे ते आयरिया मच्छरिणो हारिया । जिणेसरसूरिणा जियं । रन्ना तुट्टेण खरतर इइ बिरुदं दिनं । तओ परं खरतरगच्छो जाओ ।। इति संक्षेपेण जिणेसरसूरिप्रबन्धः || २ ||
९०
३. - श्री अभयदेवसूरिप्रबन्धः ।
३. अह जिणेसरसूरिपट्टधारी छविगयपरिहारी जिणचंदसूरी जाओ । तप्पट्टे सिरिअभयदेवसूरिणो आयरिया गुञ्जरभूमिं विहरमाणा खंभाइतिनगरे आगया । दुकम्मवसेण तेसिं सरीरे कुट्ठो जाओ । सासणदेवया आगंतूण सुत्तस्स कुक्कडीओ छोडणत्थं गुरूणं हत्थे समप्पिया । ते आयरिया छोडिउं असमत्था भणति - ' वयं गलियकुट्टधारिणो सुत्ततारच्छोडेउं नत्थि सत्ती' । सासणदेवया भणियं - 'भो आयरिया ! तुमं नवंगसुत्तवित्तिकारी भविस्ससि । तित्थं पभावसिसीह तए चिंता कावि न कायव्या । परं खंभाइतिनगरवाहिरिया सेढी नाम नई अस्थि । खरपलासस्स अहे पासनाहस्स पडिमा वढ्इ । तत्थ गंतूण तस्स थुद्धं कुरु' । तओ अभयदेवसूरिआयरिया देवयावयणं सुणिऊण वाहिगिं आरुहिऊणं संघसहिया तत्थ गया । "जयतिहुयण वरकप्परुक्ख" इच्चाइ बत्तीसवित्तजुत्तं नमोकारं कथं । पासनाहपडिमा पयडीभूया । संघेहिं विहिणा न्हवणपूयाविही कया । तप्पभावाओ अभयदेवस्स कुटुं गयं । सुवणवन्नो सरीरो जाओ । तओ 'जयतिहुयण' स्स दो वित्तं भंडारियं । संपइ तीसं वित्तं वट्टइ । सबै पढंति । अहुणा खरयरगच्छे 'जयतिहुयण' नमोकारं विणा पडिक्कमणं न लब्भइ । इइ गच्छ समायारी गुरुसंपदाओ ।। इति श्री अभयदेवसूरिप्रबन्धः ॥३॥ ४. - श्रीजिनवल्लभसूरिप्रबन्धः ।
४. अह अभयदेवसूरिपट्टे जिणवल्लहरी जाओ । तप्पबंधी लिहिज्जइ संखेवेण | मालवदे से उज्जेणीनयरीए कचोलायरिओ चेइयवासी परिवसइ । तस्स सीसो [जिण] वल्लहो नाम । सो संसाराओ विरतचित्तो संवेगपरो । किं कुणइ कुसंगे पडिओ । अह अन्नया, कच्चोलायरियस्स सिर्द्धतस्स भंडारो अस्थि, इक्कार संगाइसुत्तस्स पुत्थयाणि संति, परं सो आयरिओ जिणवल्लहस्स सिर्द्धतं न पाढइ न य दंसेइ । जओ सयं सिढिलो । अन्नया एगंतेण जिणवल्लहेण त्थओ छोडिओ । एगा गाहा निग्गया
असणे देवदत्र्वस्स, परत्थीगमणे तहा । सत्तमं नरयं जंति, सत्तवाराओ गोयमा ॥ १ ॥
इइ गाहाअत्थं चिंतिऊण संसाराओ विरत्तो नीसरिऊण अणहिलपुरपट्टणे गओ । तत्थ चुलसी पोसहसाला, चुलसीगच्छवासिणो भट्टारगा वसंति । जिणवल्लहो जत्थ जत्थ पोसहसालाए गच्छइ, पुच्छर, पिच्छह, कत्थवि चित्तरई न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org