Book Title: Acharangsutram Part 02
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti
Catalog link: https://jainqq.org/explore/600217/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ilkllumaayiru ||ahm // श्रीमच्छीलाङ्काचार्यविहितविवरणयुतं श्रीमद्भद्रबाहुस्वामिसूत्रितनियुक्तिनिचितं श्रीमत्सुधर्मखामिगणभृट्टब्धं श्रीमदाचारागसूत्रम् । illllll Recem90 ikkaalyll प्रकाशयित्री-म्हेशाणानिवासिशा-लल्लुभाई किशोरदास विहितपूर्णद्रव्यसाहाय्येन , शाहसूरचन्द्रात्मजवेणीचन्द्रद्वारा आग्मोद्य्स्मितिः। वीरसंवत् 2442. विक्रमसंवत् 1973. क्राईष्ट 1916. पण्यं समग्रस्य 4-0-0 गृहस्थानां 4-0-0. उत्तरविभागस्य 2-4-0 . गृहस्थानां 4-8-0 प्रतयः 50.. For Personal & Private Use Only Page #2 -------------------------------------------------------------------------- ________________ asya पुनर्मुद्रणाद्याः सर्वेऽधिकारा एतत्संस्थाकार्यवाहकाणामायत्ताः स्थापिताः All rights reserved by the Managers of the Agamodayasamiti. Published by Shah Venichand Surchand for Agamodayasamiti, Mehesana Printed by Ramchandra Yesu Shedge, at the Nirnaya-sagar Press, 23, Kolbhat Lane, Bombay. For Personal & Private Use Only Page #3 -------------------------------------------------------------------------- ________________ // aham // * जयत्यनादिपर्यन्तमनेकगुणरत्नभृत् । न्यत्कृताशेषतीर्थेशं तीर्थ तीर्थाधिपैर्नुतम् ॥ 1 ॥ नमः श्रीवर्द्धमानाय, सदाचारविधायिने । प्रणताशेषगीर्वाणचूडारत्नार्चिताहये ॥ 2 ॥ आचारमेरोगदितस्य लेशतः, प्रवच्मि तच्छेषिकचूलिकागतम् । आरिप्सितेऽर्थे गुणवान् कृती सदा, जायेत niHshessmshessitkriyH||3|| उक्तो नवब्रह्मचर्याध्ययनात्मक आचारश्रुतस्कन्धः, साम्प्रतं द्वितीयोऽयश्रुतस्कन्धः समारभ्यते, अस्य चायमभिस|म्बन्धः-उक्तं प्रागाचारपरिमाणं प्रतिपादयता, तद्यथा-"नबंभचेरमइओ अट्ठारसपयसहस्सिओ वेओ । हवै य सपंचचूलो बहुबहुअयरो पयग्गेणं ॥ 1 ॥ " तत्राद्ये श्रुतस्कन्धे नवब्रह्मचर्याध्ययनानि प्रतिपादितानि, तेषु चन समस्तोऽपि विवक्षितोऽर्थोऽभिहितः अभिहितोऽपि सङ्केपतोऽतोऽनभिहितार्थाभिधानाय सङ्ग्रेपोक्तस्य च प्रपञ्चाय तदनभूताश्चतस्रश्चूडा उक्तानुक्तार्थसमाहिकाः प्रतिपाद्यन्ते, तदात्मकश्च द्वितीयोऽग्रश्रुतस्कन्धः, इत्यनेन सम्बन्धेनायातस्यास्य व्याख्या प्रतन्यते, तत्र नामस्थापने अनादृत्य द्रव्याग्रनिक्षेपार्थ नियुक्तिकृदाह 1देग्तविशेष. 2 देग्नतम् 3 वीरनाथाय 4 नये 5 नवब्रह्मचर्यमयोऽष्टादशपदसहनको वेदः । भवति न सपश्चचूलो बहुबहुतरः पदाप्रेण ॥ 1 ॥ dan Education International For Personal & Private Use Only Page #4 -------------------------------------------------------------------------- ________________ उपक्रमः श्रीआचा-II दवोगाहण आएस काल कमगणणसंचए भावे । अग्गं भावे उ पहाणवहुये उवगारओ तिविहं ॥ 4 ॥ राङ्गवृत्तिः तत्र द्रव्यानं द्विधा-आगमतो नोआगमत इत्यादि भणित्वा व्यतिरिकं त्रिधा-सचित्ताचित्तमिश्रद्रव्यस्य वृक्षकुन्ता(zI0) 18 देर्यदग्रमिति, अवगाहनाग्रं यद्यस्य द्रव्यस्याधस्तादवगाढं तदवगाहना, तद्यथा-मनुष्यक्षेत्रे मन्दरवर्जानां पर्वतानामु-18/ ॥ 318 ॥ च्छ्रयचतुर्भागो भूमाववगाढ इति मन्दराणां तु योजनसहस्रमिति, आदेशाग्रम् आदिश्यत इत्यादेशः-व्यापारनियोजना, अग्रशब्दोऽत्र परिमाणवाची, ततश्च यत्र परिमितानामादेशो दीयते तदादेशाग्रं, तद्यथा-त्रिभिः पुरुषैः कर्म कारयति तान् वा भोजयतीति, कालाग्रम्-अधिकमासकः, यदिवाऽग्रशब्दः परिमाणवाचकस्तत्रातीतकालोऽनादिरनागतोऽनन्तः सर्वाद्धावा, क्रमाग्रं तु क्रमेण-परिपाट्याऽयं क्रमाग्रं, एतद् द्रव्यादि चतुर्विधं, तत्र द्रव्याग्रमेकाणुकाद् व्यणुकं घणुकाद् त्र्यणुकमित्येवमादि । क्षेत्राग्रम्-एकप्रदेशावगाढाद् द्विप्रदेशावगाढं, द्विप्रदेशावगाढात्रिप्रदेशावगाढमित्यादि । कालाग्रमेकसमयस्थितिकाद् द्विसमयस्थितिकं द्विसमयस्थितिकात्रिसमयस्थितिकमित्यादि, भावाग्रमेकगुणकृष्णाद् द्विगुण-18 कृष्णं द्विगुणकृष्णात्रिगुणकृष्णमित्यादि, गणनाग्रं तु सङ्ख्याधर्मस्थानात्स्थानं, दशगुणमित्यर्थः, तद्यथा-एको दश शतं सहस्रमित्यादि, सञ्चयाग्रं तु सञ्चितस्य द्रव्यस्य यदुपरि तत्सञ्चयागं, यथा ताम्रोपस्करस्य सश्चितस्योपरि शङ्खः भावाग्रं तु त्रिविधं-प्रधानाग्रं 1 प्रभूताग्रम् 2 उपकाराग्रं 3 च, तत्र प्रधानाग्रं सचित्तादि त्रिधा, सचित्तमपि द्विपदा|दिभेदानिधैव, तत्र द्विपदेषु तीर्थकरश्चतुष्पदेषु सिंहः अपदेषु कल्पवृक्षः, अचित्तं वैडूर्यादि मिश्र तीर्थकर एवालड्कृत *AH8*********4363 // 318 // For Personal & Private Use Only Page #5 -------------------------------------------------------------------------- ________________ * iti, प्रभूताग्रं त्वापेक्षिक, तद्यथा-"जीवा पोग्गल समया दब्ब पएसा य पजवा चेव । थोवाऽणताणता विसेसमहिया दुवे गंता ॥ 1 ॥ ' अत्र च यथोत्तरमग्रं, पर्यायाग्रं तु सर्वाग्रमिति, उपकाराग्रं तु यत्पूर्वोक्तस्य विस्तरतोऽनुक्तस्य च 4 प्रतिपादनादुपकारे वर्त्तते तद् यथा दशवैकालिकस्य चूडे, अयमेव वा श्रुतस्कन्ध आचारस्येत्यतोऽत्रोपकाराग्रेणाधिकार इति ॥ आह च नियुक्तिकारः। * उवयारेण उ पगयं आयारस्सेव उवरिमाई तु । रुक्खस्स य पव्वयस्स य जह अग्गाइं तहेयाई ॥ 5 ॥ | उपकाराग्रेणात्र प्रकृतम्-अधिकारः, यस्मादेतान्याचारस्यैवोपरि वर्तन्ते, तदुक्तविशेषवादितया तत्संबद्धानि, यथा वृक्षपर्वतादेरमाणीति । शेषाणि त्वग्राणि शिष्यमतिव्युत्पत्त्यर्थमस्य चोपकाराग्रस्य सुखप्रतिपत्त्यर्थमिति, तदुक्तम्-"उच्चारि-| अस्स सरिसं जं केणै तं परूवए विहिणा । jeNa'higAro तंमि उ परूविए होइ सुहगेझं ॥ 1 ॥ " तत्रेदमिदानी वाच्यं-केनैतानि नि!ढानि ? किमर्थ ? कुतो वेति ?, अत आह therehi'NuggahaTThA सीसहि हौ पागडत्थं च । आयाराओ अत्थो आयारंगेसु पविभत्तो ॥ 6 ॥ 'स्थविरैः' श्रुतवृद्धैश्चतुर्दशपूर्वविद्भिर्नियूढानीति, किमर्थ ?, शिष्यहितं भवत्वितिकृत्वाऽनुग्रहार्थ, तथाऽप्रकटोऽर्थः 1जीवाः पुद्गलाः समयाः (त्रैकालिकाः) द्रव्याणि प्रदेशाच पर्यवाश्चैव । स्तोकाः अनन्तगुणा अनन्तगुणा विशेषाधिकाः द्वयेऽनन्ताः (अनन्तगुणाः अनन्तगुणाः) A. सू. 54 ॥ ॥ 1 ॥ 2 गाथायां पज्जवा इत्यनेनोपात्तं. 3 उच्चारितस्य सदृशं यत्केनचित् तत् प्ररूप्यते विधिना । येनाधिकारस्तस्मिंस्तु प्ररूपिते भवति सुखग्राह्यम् ॥ 1 ॥ For Personal & Private Use Only www.jaihelibrary.org Page #6 -------------------------------------------------------------------------- ________________ श्रीआचारावृत्तिः (zI0) ॥ 319 ॥ श्रुतस्कं02 उपोद्घातः प्रकटो यथा स्यादित्येवमर्थ च, कुतो नियूढानि?, आचारात्सकाशात्समस्तोऽप्यर्थ आचाराग्रेषु विस्तरेण प्रविभक्त इति ॥ साम्प्रतं यद्यस्मान्निटं तद्विभागेनाचष्ट इतिबीअस्स य पंचमए अट्ठमगस्स बीयंमि उद्देसे । भणिओ पिंडो सिज्जा वत्थं पाउग्गहो चेव ॥ 7 ॥ पंचमगस्स चउत्थे हरिया वणिजई समासेणं । छहस्स य पंचमए भासजायं वियाणाहि ॥ 8 ॥ सत्तिकगाणि सत्तवि निज्जूढाई म्हाप्रिन्नाओ। सत्थपरिन्ना भावण निज्जूढा उ धुय विमुत्ती॥9॥ आयारपकप्पो पुण पच्चक्खाणस्स तिय्व्त्थूओ। आयारनामधिज्जा वीसैमा पाहुद्द्च्छेया॥10॥ ब्रह्मचर्याध्ययनानां द्वितीयमध्ययनं लोकविजयाख्यं, तत्र पञ्चमोद्देशक इदं सूत्रम्-"सव्वामगंधं परिन्नाय निरामगंधो परिव्वए" तत्रामग्रहणेन हननाद्यास्तिस्रः कोट्यो गृहीता गन्धोपादानादपरास्तिस्रः, एताः षडप्यविशोधिकोव्यो गृहीताः, ताश्चेमाः-स्वतो हन्ति घातयति घ्नन्तमन्यमनुजानीते, तथा पचति पाचयति पचन्त (मन्य) मनुजानीत इति, तथा तत्रैव सूत्रम्-"अदिस्समाणो kayavikkaehi"ti, अनेनापि तिस्रो-विशोधिकोव्यो गृहीताः, ताश्चेमाः-क्रीणाति कापयति क्रीणन्तमन्यमनुजानीते, तथाऽष्टमस्य-विमोहाध्ययनस्य द्वितीयोद्देशक इदं सूत्रम्-"भिक्खू परक्कमेजा चिडेज वा निसीएज वा तुयट्टिज वा सुसाणंसि ve"tyAdi यावद् "बहिया विहरिजा तं भिक्खं गाहावती उवसंकमित्तु वएज्जाअहमाउसंतो समणा! तुम्भहाए असणं वा पाणं वा खाइमं वा साइमं वा पाणाई भूयाई जीवाई सत्ताई समारब्भ ॥ 319 ॥ For Personal & Private Use Only Page #7 -------------------------------------------------------------------------- ________________ samahissa कीयं pAmicca"mityAdi, एतानि सर्वाण्यपि सूत्राण्याश्रित्यैकादश पिण्डैषणा नियूढाः, तथा तस्मिन्नेव द्वितीयाध्ययने पञ्चमोद्देशके सूत्रम्-"से वत्थं पडिग्गहं कंबलं पायपुंछणं उग्गहं च kaDAsaNa"miti, तत्र वस्त्रकम्बलपादपुञ्छनग्रहणाद् वस्त्रैषणा नियूंढा, पतब्रहपदात् पात्रैषणा निर्मूढा, अवग्रह इत्येतस्मादवग्रहप्रतिमा निर्मूढा, कटासनमित्येतस्माच्छय्येति, तथा पञ्चमाध्ययनावन्त्याख्यस्य चतुर्थोद्देशके सूत्रम्-"गामाणुगामं दूइजमाणस्स दुजायं दप्परिकंत" इत्यादिनेर्या सङ्केपेण व्यावर्णितेत्यत एव ईर्याध्ययनं नि!ढम्, तथा षष्ठाध्ययनस्य धूताख्यस्य पञ्चमोद्देशके सूत्रम्-"आइक्खइ विहयै किट्टै dhammakAmI"tyetasmAdbhASAjAtAdhyayanamAkRSTamityevaM विजानीयास्त्वमिति । तथा |महापरिज्ञाध्ययने सप्तोदेशकास्तेभ्यः प्रत्येकं सप्तापि सप्तैकका निर्मूढाः, तथा शस्त्रपरिज्ञाध्ययनाद्भावना निर्मूढा, तथा धूताध्ययनस्य द्वितीयचतुर्थोद्देशकाभ्यां विमुक्त्यध्ययनं नि!ढमिति, तथा 'AcAraprakalpaH'nizIthaH, स च प्रत्याख्यानपूर्वस्य यत्तृतीयं वस्तु तस्यापि यदाचाराख्यं विंशतितमं प्राभृतं ततो नियूंढ इति ॥ ब्रह्मचर्याध्ययनेभ्य आचाराग्राणि नियूढान्यतो नियूहनाधिकारादेव तान्यपि शस्त्रपरिज्ञाध्ययनान्नियूढानीति दर्शयति अब्बोगडो उ भणिओ सत्थपरिन्नाय दंडनिक्खेवो । सो पुण विभजमाणो तहा तहा होइ नाय्ब्वो॥11॥ 'अव्याकृतः' अव्यक्तोऽपरिस्फुट इतियावत् 'भणितः' प्रतिपादितः, कोऽसौ?-'दण्डनिक्षेपः' दण्डः-प्राणिपीडालक्षणस्तस्य निक्षेपः-परित्यागः संयम इत्यर्थः, स च शस्त्रपरिज्ञायामव्यक्तोऽभिहितो यतस्तेन पुनः विभज्यमानः अष्टस्वप्यध्ययनेष्वसावेव तथा तथा-अनेकप्रकारो ज्ञातव्यो भवतीति ॥ कथं पुनरयं संयमः सद्धेपाभिहितो विस्तार्यते ? इत्याह ASCCCASCENERASACH For Personal & Private Use Only Page #8 -------------------------------------------------------------------------- ________________ GREC श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 उपोद्घातः ॥ 320 ॥ एगविहो पुण सो संजमुत्ति अज्झत्थ बाहिरो यदुहा । मणवयणकाय तिविहो चउविहो चाउजामो u॥12॥ पंच य महव्वयाइं तु पंचहा राइभोअणे छट्ठा । सीलंगसहस्साणि य आयरिस्सप्पवीभागा ॥ 13 ॥ अविरतिनिवृत्तिलक्षण एकविधः संयमः, स एवाध्यात्मिकबाह्यभेदाद् द्विधा भवति, पुनर्मनोवाक्काययोगभेदात्रिविधः, स एव चतुर्यामभेदाच्चतुर्धा, पुनः पञ्चमहाव्रतभेदात्पञ्चधा, रात्रीभोजनविरतिपरिग्रहाच्च पोढा, इत्यादिकया प्रक्रियया भिद्यमानो यावदष्टादशशीलाङ्गसहस्रपरिमाणो भवतीति ॥ किं पुनरसौ संयमस्तत्र तत्र प्रवचने पञ्चमहाव्रतरूपतया भिद्यते ? इत्याह। आइक्खिउं विभै विन्नाउं चेव सुहतरं होइ । एएण कारणेणं महव्वया पंच पन्नत्ता ॥ 14 ॥ संयमः पञ्चमहाव्रतरूपतया व्यवस्थापितः सन्नाख्यातुं विभक्तुं विज्ञातुं च सुखेनैव भवतीत्यतः कारणात्पञ्चमहाव्रतानि प्रज्ञाप्यन्ते ॥ एतानि च पञ्च महाव्रतानि अस्खलितानि फलवन्ति भवन्त्यतो रक्षायनो विधेयस्तदर्थमाह तेसिं च रक्खणहा य भावणा पंच पंच इकिके। ता सत्थपरिन्नाए एसो अभितरो होई ॥ 15 ॥ __ 'तेषां च महाव्रतानामेकैकस्य तद्वत्तिकल्पाः पञ्च पञ्च भावना भवन्ति, ताश्च द्वितीयाग्रश्रुतस्कन्धे प्रतिपाद्यन्तेऽतोऽयं शस्त्रपरिज्ञाध्ययनाभ्यन्तरो भवतीति ॥ साम्प्रतं चूडानां यथास्वं परिमाणमाहजावोग्गहपडिमाओ पढमा सत्तिकगा बीअचूला भावण विमुत्ति आयारपक्कप्पा तिन्नि इअ पंच ॥ 16 ॥ 1 अद्वारसगस्स निप्फत्ती pra. eso u abbhantaro hoi pra. SC-SACSC-SCAMG-CA // 320 // For Personal & Private Use Only Page #9 -------------------------------------------------------------------------- ________________ पिण्डैषणाध्ययनादारभ्यावग्रह प्रतिमाध्ययनं यावदेतानि सप्ताध्ययनानि प्रथमा चूडा, सप्तसप्तैकका द्वितीया, भावना तृतीया, विमुक्तिश्चतुर्थी, आचारप्रकल्पो निशीथः, सा च पञ्चमी चूडेति । तत्र चूडाया निक्षेपो नामादिः षड्विधः, नामस्थापने क्षुण्णे, द्रव्यचूडा व्यतिरिक्ता सचित्ता कुर्कुटस्य अचित्ता मुकुटस्य चूडामणिः मिश्रा मयूरस्य, क्षेत्रचूडा लोकनिष्कुटरूपा, कालचूडाऽधिकमासकस्वभावा भावचूडा त्वियमेव, क्षायोपशमिकभाववर्त्तित्वात् । इयं च सप्ताध्ययनात्मिका, तत्राद्यमध्ययनं पिण्डैषणा, तस्य चत्वार्यनुयोगद्वाराणि भवन्ति, यावन्नामनिष्पन्ने निक्षेपे पिण्डैषणाऽध्ययनं, तस्य निक्षेपद्वारेण सर्वा पिण्डनिर्युक्तिरत्र भणनीयेति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम् - से भिक्खू वा भिक्खुणी वा गाहावैकुलं पिंडवायपडियाए अणुपविट्ठे समाणे से जं पुण जाणिज्जा असणं वा पाव खाइमं वा साइमं वा पाणेहिं वा पणगेहिं वा बीएहिं वा हरिएहिं वा संसतं उम्मिस्सं सीओदएण वा ओसित्तं रयसा वा परिर्घासियं वा तहपगारं असणं वा पाणं वा खाइमं वा साइमं वा परहत्थंसि वा परपायंसि वा अफासुर्य असणति मन्त्रमाणे लाभेऽवि संते नो पडिग्गाहिज्जा । से य आहच्च पडिग्गहे सिया से तं आयाय एगतमवक्कमिज्जा, एगंतमवकमित्ता अहे आरामंसि वा अहे उवस्तयंसि वा अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए अप्पोसे अप्पुदए अप्पुत्तिंगपणगदगमट्टियमक्कडासंताणए विगिंचिय 2 उम्मीसं विसोहिय 2 तओ संजयामेव भुंजिज्ज वा पीइज्ज वा, जं च नो संचाइज्जा भुत्वा पाय वा से तमायाय एगंतमवक्कमिज्जा, अहे झामथंडिलंसि वा अहिरासिंसि वा किट्टरासिंसि वा तुसरा - 1 परिवासियं प्र एवं वृत्तावपि pra0 For Personal & Private Use Only V.jalnelibrary.org Page #10 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) ॥ 321 ॥ सिसि वा गोमयरासिंसि वा अन्नयरंसि वा तहप्पगारंसि थंडिलंसि पडिलेहिय पडिलेहिय पमज्जिय पमज्जिय तओ संज- श्रुतस्कं02 यामेव परिट्ठविज्जा ॥ (sU0 1) चूलिका 1 'से' इति मागधदेशीवचनतः प्रथमान्तो निर्देशे वर्त्तते, यः कश्चिद्भिक्षणशीलो भावभिक्षुर्मूलोत्तरगुणधारी विवि पिण्डैष01 धाभिग्रहरतः 'भिक्षुणी वा' साध्वी, स भावभिक्षुर्वेदनादिभिः कारणैराहारग्रहणं करोति, तानि चामूनि-"वेअण 1 | उद्देशः 1 वेआवच्चे 2 इरियट्ठाए य 3 संजमाए 4 / तह पाणवत्तियाए 5 छह पुण धम्मचिंताए 6 ॥ 1 ॥ " इत्यादि, अमीषां मध्येऽन्यतमेनापि कारणेनाहारार्थी सन् गृहपतिः-गृहस्थस्तस्य कुलं-गृहं तदनुप्रविष्टः, किमर्थ?-'पिंडवायपडियाएऽत्ति । पिण्डपातो-भिक्षालाभस्तत्प्रतिज्ञया-अहमत्र भिक्षां लप्स्य इति, स प्रविष्टः सन् यत्पुनरशनादि जानीयात् , कथमिति दर्शयति-'प्राणिभिः' रसजादिभिः 'पनकैः' उल्लीजीवैः संसक्तं 'बीजैः' गोधूमादिभिः 'हरितैः' दूर्वाऽङ्करादिभिः 'उन्मिश्र' शबलीभूतं, तथा शीतोदकेन वा 'अवसिक्तम्' आर्द्राकृतं 'रजसा वा' सचित्तेन 'परिघासियंति परिगुण्डितं, कियद्वा वक्ष्यति ? 'तथाप्रकारम्' एवंजातीयमशुद्धमशनादि चतुर्विधमप्याहारं 'परहस्ते' दातृहस्ते परपात्रे वा स्थितम् । 'अप्रासुकं' सचित्तम् 'अनेषणीयम्' आधाकर्मादिदोषदुष्टम् 'इति' एवं मन्यमानः 'स' भावभिक्षुः सत्यपि लाभे न प्रतिगृह्णीयादित्युत्सर्गतः, अपवादतस्तु द्रव्यादि ज्ञात्वा प्रतिगृह्णीयादपि, तत्र द्रव्यं दुर्लभद्रव्यं क्षेत्रं साधारणद्रव्यलाभरहितं सरजस्कादिभावितं वा कालो दुर्भिक्षादिः भावो ग्लानतादिः, इत्यादिभिः कारणैरुपस्थितैरल्पबहुत्वं 1 वेदना वैयावृत्त्यं ईर्थं च संयमार्थं च । तथा प्राणप्रत्ययाय षष्ठं पुनर्धर्मचिन्तायै ॥ 1 ॥ 321 ॥ Jain Education inemalnonal For Personal & Private Use Only Page #11 -------------------------------------------------------------------------- ________________ पर्यालोच्य गीतार्थो गृह्णीयादिति ॥ अथ कथञ्चिदनाभोगात्संसक्तमागामिसत्त्वोन्मिश्रं वा गृहीतं तत्र विधिमाह। 'से आहच्चेऽत्यादि स च भावभिक्षुः 'आहच्चेति सहसा संसक्तादिकमाहारजातं कदाचिदनाभोगात्प्रतिगृह्णीयात् , स चानाभोगो दातृप्रतिगृहीतृपदद्वयाच्चतुर्धा योजनीय इति, 'तम्' एवंभूतमशुद्धमाहारमादायकान्तम् 'अपक्रामेत्' गच्छेत् , तं 'अपक्रम्य, गत्वेति । यत्र सागारिकाणामनालोकमसम्पातं च भवति तदेकान्तमनेकधेति दर्शयतिअथारामे वा अथोपाश्रये वा अथशब्दोऽनापातविशिष्टप्रदेशोपसङ्ग्रहार्थः, वाशब्दो विकल्पार्थः शून्यगृहाद्युपसद्महार्थो वा, तद्विशिनष्टि-'अल्पाण्डे' अल्पशब्दोऽभाववचनः, अपगताण्ड इत्यर्थः, एवमल्पबीजेऽल्पहरिते 'अल्पावश्याये' अवश्याय उदकसूक्ष्मतुषारः, अल्पोदके, तथा 'अल्पोत्तिङ्गपनकदगमृत्तिकामर्कटसन्तानके तत्रोत्तिङ्गस्तृणाग्रौदकबिन्दुः, [भुञ्जीतेत्युत्तरक्रियया सम्बन्धः] पनकः-उल्लीविशेषः, उदकप्रधाना मृत्तिका उदकमृत्तिकेति, मर्कट:-सूक्ष्मजीवविशेषस्तेषां सन्तानः, यदिवा मर्कटकसन्तानः-कोलियकः, तदेवमण्डादिदोषरहिते आरामादिके स्थण्डिले गत्वा प्राग्गृहीताहारस्य यत्संसक्तं तद् 'विविच्य विविच्य' त्यक्त्वा त्यक्त्वा, क्रियाऽभ्यावृत्त्याऽशुद्धस्य परित्यागनिःशेषतामाह, 'उन्मिश्रं वा' आगामुकसत्त्वसंवलितं सत्तुकादि ततः प्राणिनः 'विशोध्य विशोध्य' अपनीयापनीय 'ततः' तदनन्तरं शेषं शुद्धं परिज्ञाय सम्यग्यत एव भुञ्जीत पिबेद्वा रागद्वेषविप्रमुक्तः सन्निति, उक्तञ्च-"वायालीसेसणसंकडंमि 1द्वाचत्वारिंशदेषणासंकटे गहने जीव ! नैव छलितः । इदानीं यथा न छल्यसे भुजन् रागद्वेषाभ्यां (तथा प्र्व्र्त्ख्)॥1॥ रागेण साङ्गार द्वेषेण सधूमकं । | विजानीहि । रागद्वेषविमुक्तो भुञ्जीत वा निर्जराप्रेक्षी ॥ 2 ॥ CAROSSA For Personal & Private Use Only Page #12 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका 1 पिण्डैष01 | उद्देशः1 ॥ 322 ॥ गहणमि जीव! ण हु छलिओ । इण्हि जह न छलिज्जसि भुंजतो रागदोसेहिं ॥1॥रागेन्न् सइंगालं दोसेण सधूमगं वियाणाहि । रागद्दोसविमुक्को भुंजेजा निजरापेही ॥ 2 ॥ " यच्चाहारादिकं पातुं भोक्तुं वा न शक्नुयात्प्राचुर्यादशुद्धपृथक्करणासम्भवाद्वा स भिक्षुः 'तद्' आहारजातमादायैकान्तमपक्रामेत् , अपक्रम्य च तदाहारजातं 'परिष्ठापयेत्' त्यजेदिति सम्बन्धः, यत्र च परिष्ठापयेत्तदर्शयति-'अर्थ' आनन्तर्यार्थे वाशब्द उत्तरापेक्षया विकल्पार्थः 'झामेति दग्धं तस्मिन् वा स्थण्डिलेऽस्थिराशौ वा किट्टो-लोहादिमलस्तद्राशौ वा तुषराशौ वा गोमयराशौ वा, कियद्वा वक्ष्यते इत्युपसंहरति-अन्यतरराशौ वा 'तथाप्रकारे पूर्वसदृशे प्रासुके स्थण्डिले गत्वा तत् प्रत्युपेक्ष्य प्रत्युपेक्ष्य अक्ष्णा प्रमृज्य 2 रजोहरणादिना, अत्रापि द्विवचनमादरख्यापनार्थमिति, प्रत्युपेक्षणप्रमार्जनपदाभ्यां सप्त भङ्गका भवन्ति, तद्यथा-अप्रत्युपेक्षितमप्रमार्जितम् 1, अप्रत्युपेक्षितं प्रमार्जितं 2, प्रत्युपेक्षितमप्रमार्जितं 3, तत्राप्यप्रत्युपेक्ष्य प्रमृजन् स्थानात्स्थानसङ्क्रमणेन त्रसान् विराधयति, प्रत्युपेक्ष्याप्यप्रमृजन्नागन्तुकपृथ्वीकायादीन् विराधयतीति, चतुर्थभङ्गके तु चत्वारोऽमी, तद्यथा-दुष्प्रत्युपेक्षितं दुष्प्रमार्जितं 4, दुष्प्रत्युपेक्षितं सुप्रमार्जितं 5, सुप्रत्युपेक्षितं दुष्प्रमार्जितं 6, सुप्रत्युपेक्षितं सुप्रमार्जितमिति 7, स्थापना । तत्रैवंभूते सप्तमभङ्गायाते स्थण्डिले ऽसंयत एवं सम्यगुपयुक्त एव शुद्धाशुद्धपुञ्जभागपरिकल्पनया 'परिष्ठापयेत्' त्यजेदिति ॥ साम्प्रतमौषधिविषयं विधिमाह से भिक्खू वा भिक्खूणी वा गाहावै0 जाव पविढे समाणे से जाओ पुण ओसहीओ जाणिज्जा-कसिणाओ सासियाओ अविदलकडाओ अतिरिच्छच्छिन्नाओ अवुच्छिण्णाओ तरुणियं वा छिवाडिं अणभिकंतभज्जियं पेहाए अफासुयं अणेसणि ॥ 322 ॥ For Personal & Private Use Only Page #13 -------------------------------------------------------------------------- ________________ जंति मन्नमाणे लाभे संते नो पडिग्गाहिज्जा ॥ से भिक्खू vA0 जाव पविढे समाणे से जाओ पुण ओसहीओ जाणिज्जा-अकसिणाओ असासियाओ विदलकडाओ तिरिच्छच्छिन्नाओ वुच्छिन्नाओ तरुणियं वा छिवाडि अभिकंतं भजियं पेहाए फासुयं एसणिजंति मन्नमाणे लाभे संते पडिग्गाहिज्जा ॥ (sU0 2) स भावभिक्षुहपतिकुलं प्रविष्टः सन् याः पुनः "औषधीः" शालिबीजादिकाः एवंभूता जानीयात् , तद्यथा-'कसिणाओऽत्ति 'कृत्स्नाः' सम्पूर्णा अनुपहताः, अत्र च द्रव्यभावाभ्यां चतुर्भङ्गिका, तत्र द्रव्यकृत्स्ना अशस्त्रोपहताः, भावकृत्स्नाः सचित्ताः, तत्र कृत्स्ना इत्यनेन चतुर्भङ्गकेष्वाद्यं भङ्गत्रयमुपात्तं, 'सासियाओऽत्ति, जीवस्य स्वाम्-आत्मीयामुसत्तिं प्रत्याश्रयो यासु ताः स्वाश्रयाः, अविनष्टयोनय इत्यर्थः, आगमे च कासाञ्चिदौषधीनामविनष्टो योनिकालः पठ्यते, तदुक्तम्-"एतेसि णं भंते ! सालीणं केवइअं कालं जोणी संचिहै?" इत्याद्यालापकाः, 'अविदलकडाओऽत्ति न द्विदलकृताः अद्विदलकृताः, अनूर्ध्वपाटिता इत्यर्थः, 'अतिरिच्छच्छिन्नाओऽत्ति तिरश्चीनं छिन्नाः-कन्दलीकृतास्तत्प्रतिषेधादतिरश्चीनच्छिन्नाः, एताश्च द्रव्यतः कृत्स्ना भावतो भाज्याः, 'अव्वोच्छिन्नाओऽत्ति व्यवच्छिन्ना-जीवरहिता न व्यवच्छिन्नाः अव्यवच्छिन्नाः, भावतः कृत्स्ना इत्यर्थः, तथा 'तरुणियं वा छिवाडिति, *तरुणीम्' अपरिपक्कां 'छिवाडिन्ति मुद्गादेः फलिं, तामेव विशिनष्टि-'aNabhikkaMtabhajiya'nti, नाभिक्रान्ता जीविताद् अनभिक्रान्ता, सचेतनेत्यर्थः, 'अभज्जियं' अभग्नाम्-अमर्दितामविराधितामित्यर्थः, इति 'प्रेक्ष्य' दृष्ट्वा तदेवंभूतमाहारजातमप्रासुकमनेषणीयं वा मन्यमानो लाभे 1 एतेषां भदन्त ! शालीनां कियन्तं कालं योनिः संतिष्ठति. For Personal & Private Use Only Page #14 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका 1 पिण्डैष01 उद्देशः1 ॥ 323 ॥ सति न प्रतिगृह्णीयात् । साम्प्रतमेतदेव सूत्रं विपर्ययेणाह-स एव भावभिक्षुर्याः पुनरौषधीरेवं जानीयात्, तद्यथा-'अकृत्स्नाः' असम्पूर्णा द्रव्यतो भावतश्च पूर्ववच्चर्चः, 'अस्वाश्रयाः' विनष्टयोनयः, 'द्विदलकृता' ऊर्ध्वपाटिताः 'तिरश्चीनच्छिन्नाः' कन्दलीकृताः तथा तरुणिकां वा फलीं जीवितादपक्रान्तां भग्नां चेति, तदेवंभूतमाहारजातं प्रासुकमेषणीयं च मन्यमानो लाभे सति कारणे गृह्णीयादिति ॥ ग्राह्याग्राह्याधिकार एवाहारविशेषमधिकृत्याह से भिक्खू vA0 जाव समाणे से जं पुण जाणिज्जा-पिहुयं वा बहुरयं वा भुंजियं वा मंथु वा चाउलं वा चाउलपलंब वा सई संभज्जियं अफासुयं जाव नो पडिगाहिजा ॥से भिक्खू vA0 जाव समाणे से जं पुण जाणिज्जा-पिहुयं वा जाव चाउलपलंब वा असई भजियं दुक्खुत्तो वा तिक्खुत्तो वा भजियं फासुयं एसणिजं जाव पडिगाहिजा ॥ (sU03) स भावभिक्षुहपतिकुलं प्रविष्टः सन् इत्यादि पूर्ववद्यावत् 'पिहुयं वत्ति पृथुकं जातावेकवचनं नवस्य शालिवीयादेरग्निना ये लाजाः क्रियन्ते त इति, बहु रजः-तुषादिकं यस्मिंस्तद्बहुरजः, 'bhujiya'nti अग्यर्द्धपक्कं गोधूमादेःशीर्षकमन्यद्वा तिलगोधूमादि, तथा गोधूमादेः 'मन्थु चूर्ण तथा 'चाउलाः' तन्दुलाः शालिव्रीह्यादेः त एव चूर्णीकृतास्तत्कणिका वा चाउलपलंबंति, तदेवंभूतं पृथुकाद्याहारजातं सकृद् एकवारं 'संभज्जियंति आमर्दितं किञ्चिदग्निना किञ्चिदपरशस्त्रेणापासुकमनेषणीयं मन्यमानो लाभे सति न प्रतिगृह्णीयात् ॥ एतद्विपरीतं ग्राह्यमित्याह-पूर्ववत्, नवरं यदसकृद्-अनेकशोऽग्यादिना पक्कमामर्दितं वा दुष्पक्कादिदोषरहितं प्रासुकं मन्यमानो लाभे सति गृह्णीयादिति ॥ साम्प्रतं गृहपतिकुलप्रवेशविधिमाह ॥ 323 ॥ For Personal & Private Use Only Page #15 -------------------------------------------------------------------------- ________________ se भिक्खू वा भिक्खुणी वा गाहावैकुलं जाव पविसिउकामे नो अन्नउत्थिएण वा गारथिएण वा परिहारिओ वा अप्परिहारिएणं सद्धिं गाहावैकुलं पिंडवायपडियाए पविसिज वा निक्खमिज वा ॥ से भिक्खू vA0 बहिया वियारभूमि वा विहारभूमि वा निक्खममाणे वा पविसमाणे वा नो अन्नउत्थिएण वा गारथिएण वा परिहारिओ वा अपरिहारिएण सद्धिं बहिया वियारभूमि वा विहारभूमि वा निक्खमिज वा पविसिज वा । / से भिक्खू vA0 गामाणुगामं दूइज्जमाणे नो अन्नउत्थिएण वा जाव गामाणुगाम दूइजिज्जा ॥ (sU04) स भिक्षुर्यावद्गृहपतिकुलं प्रवेष्टुकाम एभिर्वक्ष्यमाणैः सार्द्ध न प्रविशेत् प्राक् प्रविष्टो वा न निष्क्रामेदिति स्म्ब्न्ध्ः। यैः सह न प्रवेष्टव्यं तान् स्वनामग्राहमाह-तत्रान्यतीर्थिकाः-सरजस्कादयः 'गृहस्थाः' पिण्डोपजीविनो धिग्जातिप्रभृतयः, तैः सह प्रविशताममी दोषाः, तद्यथा-ते पृष्ठतो वा गच्छेयुरग्रतो वा, तत्राग्रतो गच्छन्तो यदि साध्वनुवृत्त्या गच्छेयुस्ततस्तत्कृत ईर्याप्रत्ययः कर्मबन्धः प्रवचनलाघवं च, तेषां वा स्वजात्याधुत्कर्ष इति, अथ पृष्ठतस्ततस्तत्रद्वेषो दातुर्वाऽभद्रकस्य, लाभं च दाता संविभज्य दद्यात्तेनावमौदर्यादौ दुर्भिक्षादौ प्राणवृत्तिर्न स्यादित्येवमादयो दोषाः, तथा परिहरणं-परिहारस्तेन चरति पारिहारिकः-पिण्डदोषपरिहरणादुद्युक्तविहारी साधुरित्यर्थः, स एवंगुणकलितः साधुः 'अपरिहारिकेण' पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दरूपेण न प्रविशेत्, तेन सह प्रविष्टानामनेषणीयभिक्षाग्रहणाग्रहणकृता दोषाः, तथाहि-अनेषणीयग्रहणे तत्प्रवृत्तिरनुज्ञाता भवति, अग्रहणे तैः सहासङ्खडादयो दोषाः, तत एतान् 4 दोषान् ज्ञात्वा साधुहपतिकुलं पिण्डपातप्रतिज्ञया तैः सह न प्रविशेन्नापि निष्कामेदिति ॥ तैः सह प्रसङ्गतोऽन्य भादौ प्राणवृत्तिने या, स एवंगुणकालाग्रहणा For Personal & Private Use Only Page #16 -------------------------------------------------------------------------- ________________ श्रुतस्कं02 चलिका 1 पिण्डैष01 उद्देशः1 श्रीआचा- त्रापि गमन प्रतिषेधमाह-स भिक्षुर्बहिः 'विचारभूमि' सञ्ज्ञाव्युत्सर्गभूमि तथा 'विहारभूमि' स्वाध्यायभूमि तैरन्यतीराङ्गवृत्तिः पूर्थिकादिभिः सह दोषसम्भवान्न प्रविशेदिति सम्बन्धः, तथाहि-विचारभूमौ प्रासुकोदकस्वच्छास्वच्छबह्वल्पनिर्लेपनकृतो- (zI0) पघातसद्भावाद्, विहारभूमौ वा सिद्धान्तालापकविकत्थनभयात्सेहाद्यसहिष्णुकलहसद्भावाच्च साधुस्तां तैः सह न प्रविशेन्नापि ततो निष्क्रामेदिति ॥ तथा-स भिक्षुआमाद्धामो ग्रामान्तरमुपलक्षणार्थत्वान्नगरादिकमपि 'दूइज्जमाणोऽत्ति ॥ 324 ॥ गच्छन्नेभिरन्यतीर्थिकादिभिः सह दोषसम्भवान्न गच्छेत् , तथाहि-कायिक्यादिनिरोधे सत्यात्मविराधना, व्युत्सर्गे च प्रासुकाप्रासुकग्रहणादावुपघातसंयमविराधने भवतः, एवं भोजनेऽपि दोषसम्भवो भावनीयः सेहादिविप्रतारणादिदोषश्चेति ॥ साम्प्रतं तदानप्रतिषेधार्थमाह से भिक्खू वा भिक्खूणी vA0 जाव पविढे समाणे नो अन्नउत्थियस्स वा गारत्थियस्स वा परिहारिओ वा अपरिहारियस्स असणं वा पाणं वा खाइमं वा साइमं वा दिजा वा अणुपइज्जा वा ॥ (sU0 5) ___ स भिक्षुर्यावद्गृहपतिकुलं प्रविष्टः सन्नुपलक्षणत्वादुपाश्रयस्थो वा तेभ्योऽन्यतीर्थिकादिभ्यो दोषसम्भवादशनादिकं 4 न दद्यात् स्वतो नाप्यनुप्रदापयेदपरेण गृहस्थादिनेति, तथाहि-तेभ्यो दीयमानं दृष्ट्वा लोकोऽभिमन्यते-एते ह्येवंविधानामपि दक्षिणार्हाः, अपि च तदुपष्टम्भादसंयमप्रवर्त्तनादयो दोषा जायन्त इति ॥ पिण्डाधिकार एवानेषणीयविशेषप्रतिषेधमधिकृत्याह से भिक्खू वा. जाव समाणे असणं वा 4 अस्सिंपडियाए एगं साहम्मियं समुद्दिस्स पाणाई भूयाई जीवाई सत्ताई समा ॥ 324 ॥ For Personal & Private Use Only Page #17 -------------------------------------------------------------------------- ________________ SCRECAMERCACCIMAAAAA% rambha samuhissa कीयं पाभिच्चं अच्छिजं अणिसटुं अभिहडं Aha1 चेएइ, तं तहप्पगारं असणं वा 4 पुरिसंतरकडं वा अपुरिसंतरकडं वा बहिया नीहडं वा अनीहडं वा अत्तट्ठियं वा अणत्तट्ठियं वा परिभुत्तं वा अपरिभुत्तं वा आसेवियं वा अणासेवियं वा अफासुयं जाव नो पडिग्गाहिज्जा, एवं बहवे साहम्मिया एगं साहम्मिणिं बहवे साहम्मिणीओ समुहिस्स चत्तारि आलाक्गा भाणियव्वा ॥ (sU0 6) स-भिक्षुर्यावद्गृहपतिकुलं प्रविष्टः सन्नेवंभूतमाहारजातं मो प्रतिगृह्णीयादिति सम्बन्धः, 'अस्संपडियाएऽति, न विद्यते स्वं-द्रव्यमस्य सोऽयमस्वो-निर्ग्रन्थ इत्यर्थः, तत्प्रतिज्ञया कश्चिद्गृहस्थः प्रकृतिभद्रक एक 'साधर्मिक' साधु 'समुदिश्य' अस्वोऽयमित्यभिसन्धाय 'प्राणिनो भूतानि जीवाः सत्त्वाच' एतेषां किञ्चिद्भेदाभेदः, तान् समारभ्येत्यनेन मध्य ग्रहणात्संरम्भसमारम्भारम्भा गृहीताः, एतेषां च स्वरूपमिदम्-"संकप्पो संरंभो परियावकरो भवे समारंभो । आतरंभो उद्दवओ सुद्धनयाणं तु स्व्सि॥ 1 ॥ " इत्येवं समारम्भादि 'समुद्दिश्य' अधिकृत्याधाकर्म कुर्यादिति, अनेन सर्वाऽविशुद्धिकोटिगृहीता, तथा 'क्रीत' मूल्यगृहीतं 'पामिच्छ' उच्छिन्नकम् 'आच्छेद्य' परस्माद्बलादाच्छिन्नम् 'अणिसिहति 'अनिसृष्टं तत्स्वामिनाऽनुत्सङ्कलितं चोल्लकादि 'अभ्याहृतं' गृहस्थेनानीतं, तदेवंभूतं क्रीताद्याहृत्य 'चेएईत्ति ददाति, अनेनापि समस्ता विशुद्धिकोटिगृहीता, 'तद्' आहारजातं चतुर्विधमपि 'तथाप्रकारम्' आधाकर्मादिदोषदुष्टं यो ददाति तस्मात्पुरुषादपरः पुरुषः पुरुषान्तरं तत्कृतं वा अपुरुषान्तरकृतं वा-तथा तेनैव दात्रा कृतं, तथा गृहान्नि 1 संकल्पः संरम्भः परितापको भवेत् समारंम्भः । आरम्भ उपद्रक्तः शुद्धनयानां च सर्वेषाम् ॥ 1 ॥ भा. sU. 55 dain Education International For Personal & Private Use Only Page #18 -------------------------------------------------------------------------- ________________ श्रीआचारावृत्तिः (zI0) ॥ 325 ॥ र्गतमनिर्गत वा, तथा तेनैव दात्रा स्वीकृतमस्वीकृतं वा, तथा तेनैव दात्रा तस्माद्बहुपरिभुक्तमपरिभुक्तं वा, तथा स्तोक-IM श्रुतस्कं02 मास्वादितमनास्वादितं वा, तदेवमप्रासुकमनेषणीयं च मन्यमानो लाभे सति न प्रतिगृह्णीयादिति । एतच्च प्रथमच-18|चूलिका 1 रमतीर्थकृतोरकल्पनीयं, मध्यमतीर्थकराणां चान्यस्य कृतमन्यस्य कल्पत इति । एवं बहून् साधर्मिकान् समुद्दिश्य प्राग्व- पिण्डैष01 चर्चः । तथा साध्वीसूत्रमप्येकत्वबहुत्वाभ्यां योजनीयमिति ॥ पुनरपि प्रकारान्तरेणाविशुद्धिकोटिमधिकृत्याह उद्देशः 1 से भिक्खू vA0 जाव समाणे से जं पुण जाणिज्जा असणं वा 4 बवे समणा माहणा अतिहि किवणवणीमए पगणिय 2 समुद्दिस्स पाणाई वा 4 समारब्भ जाव नो पडिग्गाहिजा ॥ (sU0 7) स भावभिक्षुर्यावद्गृहपतिकुलं प्रविष्टस्तद्यत्पुनरेवंभूतमशनादि जानीयात् , तद्यथा-बहून् श्रमणानुद्दिश्य, ते च पञ्चविधाः-निर्ग्रन्थशाक्यतापसगैरिकाजीविका इति, ब्राह्मणान् भोजनकालोपस्थाय्यपूर्वो वाऽतिथिस्तानिति कृपणादरिद्रास्तान् वणीमका-बन्दिप्रायास्तानपि श्रमणादीन् बहून् 'उद्दिश्य' प्रगणय्य प्रगणय्योद्दिशति, तद्यथा-द्वित्राः श्रमणाः पञ्चषाः ब्राह्मणा इत्यादिना प्रकारेण श्रमणादीन् परिसड्ख्यातानुद्दिश्य, तथा प्राण्यादीन् समारभ्य यदशनादि संस्कृतं तदासेवितमनासेवितं वाऽप्रासुकमनेषणीयमाधाकर्म, एवं मन्यमानी लाभे सति न प्रतिगृह्णीयादिति ॥ विशोधिकोटिमधिकृत्याह-. . से भिक्खू वा भिक्खूणी vA0 जाव पविढे समाणे से जं पुण जाणिज्जा-असणं वा 4 बहवे समणा माहणा अतिहिं किवण- ॥ 325 ॥ वणीमए समुद्दिस्स जाव चेएइ तं तहप्पगारं असणं वा 4 अपुरिसंतरकडं वा अबहियानीहडं अणत्तट्ठियं अपरिभुत्तं For Personal & Private Use Only Page #19 -------------------------------------------------------------------------- ________________ अणासेवियं अफासुयं अणेसणिज्जं जाव नो पडिग्गाहिज्जा । अह पुण एवं जाणिज्जा पुरिसंतरकडं बहियानीहडं अत्तट्ठियं परिभुत्तं आसेवियं फासूयं एसणिज्जं जाव पडिग्गाहिज्जा । ( sU0 8 ) स भिक्षुर्यत्पुनरशनादि जानीयात् किंभूतमिति दर्शयति- बहून् श्रमणब्राह्मणातिथिकृपणवणीमकान् समुद्दिश्य श्रमणाद्यर्थमिति यावत् प्राणादींश्च समारभ्य यावदाहृत्य कश्चिद् गृहस्थो ददाति तत्तथाप्रकारमशनाद्यपुरुषान्तरकृत। मबहिर्निर्गतमनात्मीकृतमपरिभुक्तमनासेवितमप्रासुकमनेषणीयं मन्यमानों लाभे सति न प्रतिगृह्णीयात् ॥ इयं च "जावंतिया bhikkha"tti, एतद्व्यत्ययेन ग्राह्यमाह - अथशब्दः पूर्वापेक्षी पुनःशब्दो विशेषणार्थः, अथ स भिक्षुः पुनरेवं जानीयात्, तद्यथा - 'पुरुषान्तरकृतम्' अन्यार्थ कृतं बहिर्निर्गतमात्मीकृतं परिभुक्तमासेवितं प्रासुकमेषणीयं च ज्ञात्वा लाभे सति प्रतिगृह्णीयात्, इदमुक्तं भवति - अविशोधिकोटिर्यथा तथा न कल्पते, विशोधिकोटिस्तु पुरुषान्तरकृतात्मीयकृतादिविशिष्टा कल्पत इति ॥ विशुद्धिकोटिमधिकृत्याह सेभिक्खू वा भिक्खुणी वा गाहावैकुलं पिंडवायपडियाए पविसिउकामे से जाई पुण कुलाई जाणिज्जा -- इमेसु खलु कुलेसु नीए पिंडे दिज्जइ अग्गपिंडे दिज्जइ नियए भाए दिज्जइ नियए अवडुभाए दिज्जइ, तहप्पगाराई कुलाई नीयाई नीमाणाई नो भत्ताए वा पाणाए वा पविसिज्ज वा निक्खमिज्ज वा । एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जं सव्वहिं समिए सहिए सया जए ( sU0 9 ) तिबेमि । / पिण्डैषणाध्ययन आद्योदेशकः ॥ 1-1-1 ॥ 1 यावत्यो भिक्षाः. For Personal & Private Use Only Page #20 -------------------------------------------------------------------------- ________________ श्रीआचा- स भिक्षुर्यावद्गृहपतिकुलं प्रवेष्टुकामः से-तच्छब्दार्थे स च वाक्योपन्यासार्थः, यानि पुनरेवंभूतानि कुलानि जानीयात्, श्रुतस्कं02 राङ्गवृत्तिः तद्यथा-इमेषु कुलेषु 'खलु' वाक्यालङ्कारे 'नित्ये' प्रतिदिनं 'पिण्डः' पोषो दीयते, तथा अग्रपिण्डः-शाल्योदनादेः प्रथम- चूलिका 1 (zI0) मुद्धृत्य भिक्षार्थ व्यवस्थाप्यते सोऽग्रपिण्डो नित्यं भागः-अर्धपोषो दीयते, तथा नित्यमुपार्द्धभागः-पोषचतुर्थभागः, पिण्डैष01 तथाप्रकाराणि कुलानि 'नित्यानि' नित्यदानयुक्तानि नित्यदानादेव 'नीउमाणाईन्ति नित्यम् 'umANaM'ti प्रवेशः स्वप- उद्देशः1 ॥ 326 ॥ क्षपरपक्षयोर्येषु तानि तथा, इदमुक्तं भवति-नित्यलाभात्तेषु स्वपक्षः-संयतवर्गः परपक्ष:-अपरभिक्षाचरवर्गः सर्वो भिक्षार्थ प्रविशेत् , तानि च बहुभ्यो दातव्यमिति तथाभूतमेव पाकं कुर्युः, तत्र च षट्रायवधः, अल्पे च पाके तदन्तरायः कृतः । दास्यादित्यतस्तानि नो भक्तार्थ पानार्थ वा प्रविशेन्निष्क्रामेद्वेति ॥ सर्वोपसंहारार्थमाह __एतदिति यदादेरारभ्योक्तं खलुशब्दो वाक्यालङ्कारार्थः, एतत्तस्य भिक्षोः 'सामग्य' समग्रता यदुद्गमोत्पादनग्रहणइ|षणासंयोजनाप्रमाणेङ्गालधूमकारणैः सुपरिशुद्धस्य पिण्डस्योपादानं क्रियते तज्ज्ञानाचारसामग्यं दर्शनचारित्रतपोवीर्याचारसंपन्नता चेति, अथवैतत्सामग्र्यं सूत्रेणैव दर्शयति-यत् 'साथैः' सरसविरसादिभिराहारगतैः यदिवा रूपरसगन्धस्पर्शगतैः सम्यगितः समितः, संयत इत्यर्थः, पञ्चभिर्वा समितिभिः समितः शुभेतरेषु रागद्वेषविरहित इतियावत् , एवंभूतश्च सह हितेन वर्तत इति सहितः, सहितो वा ज्ञानदर्शनचारित्रैः, एवंभूतश्च सदा 'यतेत' संयमयुक्तो भवेदित्युपदेशः, ब्रवीमीति जम्बूनामानं सुधर्मस्वामीदमाह-भगवतः सकाशाच्छ्रुत्वाऽहं ब्रवीमि, न तु स्वेच्छ्येति। शेषं पूर्व ॥ 326 ॥ वदिति ॥ पिण्डैषणाध्ययनस्य प्रथमोद्देशकः समाप्तः । / For Personal & Private Use Only Page #21 -------------------------------------------------------------------------- ________________ उक्तः प्रथमोहेशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पिण्डः प्रतिपादितस्तदिहापि तद्गतामेव विशुद्धकोटिमधिकृत्याह से भिक्खू वा भिक्खुणी वा गाहावैकुलं पिंडवायपडियाए अणुपविढे समाणे से जं पुण जाणिजा-असणं वा 4 अट्टमिपोसहिएसु वा अद्धमासिएसु वा मासिएसु वा दोमासिएसु वा तेमासिएसु वा चाउम्मासिएसु वा पंचमासिएसु वा छम्मासिएसु वा उऊसु वा ऊसंधीसु वा ऊपरियट्टेसु वा बहवे समणमाहणातिहिकिवणवणीमगे एगाओ उक्खाओ परिएसिज्जमाणे पेहाए दोहिं उक्खाहिं परिएसिजमाणे पेहाए तिहिं उक्खाहिं परिएसिजमाणे पेहाए कुंभीमुहाओ वा कलोवाइओ वा संनिहिसंनिचयाओ वा परिएसिज्जमाणे पेहाए तहप्पगारं असणं वा 4 अपुरिसंतरकडं जाव अणासेवियं अफासुयं जाव नो पडिग्गाहिज्जा । अह पुण एवं जाणिज्जा पुरिसंतरकडं जाव आसेवियं फासुयं पडिग्गाहिजा ॥ (sU0 10) स भावभिक्षुर्यत्पुनरशनादिकमाहारमेवंभूतं जानीयात्, तद्यथा-अष्टम्यां पौषधः-उपवासादिकोऽष्टमीपौषधः स विद्यते येषां तेऽष्टमीपौषधिका-उत्सवाः तथाऽर्द्धमासिकादयश्च ऋतुसन्धिः-ऋतोः पर्यवसानम् ऋतुपरिवर्तः-ऋत्वन्तरम् , इत्यादिषु प्रकरणेषु बहून् श्रमणब्राह्मणातिथिकृपणवणीमगामेकस्मापिठरकाद् गृहीत्वा कूरादिकं 'परिएसिजमाणेऽत्ति तद्दीयमानाहारेण भोज्यमानान् 'प्रेक्ष्य' दृष्ट्वा, एवं द्विकादिकादपि पिठरकाद् गृहीत्वेत्यायोजनीयमिति, पिठरक एव सङ्कटमुखः कुम्भी, 'कलोवाइओ वत्ति पिच्छी पिटकं वा तस्माबैकस्मादिति, सन्निधेः-गोरसादेः संनिचयस्तस्माद्वेति, ['तओ एवंविहं जावंतियं पिंडं समणादीणं परिएसिज्जमाणं पेहाएऽत्ति,] एवंभूतं पिण्ड दीयमानं दृष्ट्वा अपुरुषा ***OMOMOMOM माहारमेवंभूतं जानाकादयश्च ऋसुसन्धिआरकाद् गृहीत्वा dan Education International For Personal & Private Use Only . Page #22 -------------------------------------------------------------------------- ________________ श्रीआचा- रामवृत्तिः (zI0) ॥ 327 ॥ न्तरकृतादिविशेषणमप्रासुकमनेषणीयमिति मन्यमानो लाभे सति न प्रतिगृह्णीयादिति ॥ एतदेव सविशेषणं ग्राह्यमाह- श्रुतस्कं02 अथ पुनः स भिक्षुरेवंभूतं जानीयात्तत्तो गृह्णीयादिति सम्बन्धः, तद्यथा-पुरुषान्तरकृतमित्यादि ॥ साम्प्रतं येषु कुलेषु चूलिका 1 भिक्षार्थ प्रवेष्टव्यं तान्यधिकृत्याह पिण्डैष01 से भिक्खू वा 2 जाव समाणे से जाई पुण कुलाई जाणिजा, तंजहा--उग्गकुलाणि वा भोगकुलाणि वा राइन्नकुलाणि उद्देशः 2 वा खत्तियकुलाणि वा इक्खागकुलाणि वा हरिवंसकुलाणि वा एसियकुलाणि वा वेसियकुलाणि वा गंडागकुलाणि वा कोट्टागकुलाणि वा गामरक्खकुलाणि वा बुक्कासकुलाणि वा अन्नयरेसु वा तहप्पगारेसु कुलेसु अदुगुंछिएसु अगरहिएसु असणं वा 4 फासुयं जाव पडिग्गाहिज्जा । / (sU0 11) स भिक्षुर्भिक्षार्थं प्रवेष्टुकामो यानि पुनरेवंभूतानि कुलानि जानीयात्तेषु प्रविशेदिति सम्बन्धः, तद्यथा-उग्रा-आर॥ क्षिकाः, भोगा-राज्ञः पूज्यस्थानीयाः, राजन्याः-सखिस्थानीयाः, क्षत्रिया-राष्ट्रकूटादयः, इक्ष्वाकवः-ऋषभस्वामिवं-15 शिकाः, हरिवंशाः-हरिवंशजाः अरिष्टनेमिवंशस्थानीयाः, 'एसित्ति गोष्ठाः, वैश्या-वणिजः, गण्डको-नापितः, यो हि ग्राम उद्घोषयति, कोट्टागा:-काष्ठतक्षका वर्द्धकिन इत्यर्थः, बोक्कशालिया:-तन्तुवायाः, कियन्तो वा वक्ष्यन्ते इत्युपसंहरति-अन्यतरेषु वा तथाप्रकारेष्वजुगुप्सितेषु कुलेषु, नानादेशविनेयसुखप्रतिपत्त्यर्थं पर्यायान्तरेण दर्शयति-अगषेषु, | यदिवा जुगुप्सितानि चर्मकारकुलादीनि गाणि-दास्यादिकुलानि तद्विपर्ययभूतेषु कुलेषु लभ्यमानमाहारादिकं प्रासुक ॥ 327 ॥ मेषणीयमिति मन्यमानो गृह्णीयादिति ॥ तथा For Personal & Private Use Only Page #23 -------------------------------------------------------------------------- ________________ se भिक्खू वा 2 जाव समाणे से जं पुण जाणिज्जा-असणं वा 4 समवाएसु वा पिंडनियरेसु वा इंदमहेसु वा खंदमहेसु वा एवं रुद्दमहेसु वा मुगुंदमहेसु वा भूयमहेसु वा जक्खमहेसु वा नागमहेसु वा थूभमहेसु वा चेइयमहेसु वा रुक्खमहेसु वा गिरिमहेसु वा दरिमहेसु वा अगडमहेसु वा तलागमहेसु वा दहमहेसु वा नैमहेसु वा सरमहेसु वा सागरमहेसु वा आगरमहेसु वा अन्नयरेसु वा तहप्पगारेसु विरूवरूवेसु महामहेसु वट्टमाणेसु बहवे समणमाहणातिहिकिवणवणीमगे एगाओ उक्खाओ परिएसिज्जमाणे पहाए दोहिं जाव संनिहिसंनिचयाओ वा परिएसिजमाणे पेहाए तहप्पगारं असणं वा 4 अपुरिसंतरकडं जाव नो पडिग्गाहिजा ॥ अह पुण एवं जाणिज्जा दिन्नं जं तेसिं दायव्वं, अह तत्थ भुंजमाणे पेहाए गाहावैभारियं वा गाहावैभगिणिं वा गाहावैपुत्तं वा धूयं वा सुण्हं वा धाई वा दासं वा दासिं वा कम्मकरं वा कम्मकरिं वा से पुत्वामेव आलोइज्जा-आउसित्ति वा भगिणित्ति वा दाहिसि मे इत्तो अन्नयरं भोयणजायं, से सेवं वयंतस्स परो असणं वा 4 आहटु दलैजा तहप्पगारं असणं वा 4 सयं वा पुण जाइजा परो वा से दिजा फासुयं जाव पडिग्गाहिजा । / (sU0 12) स भिक्षुर्यत्पुनरेवंभूतमाहारादिकं जानीयात्तदपुरुषान्तरकृतादिविशेषणमप्रासुकमनेषणीयमिति मन्यमानो नो गृह्णी। यादिति सम्बन्धः, तत्र समवायो-मेलकः शङ्खच्छेदश्रेण्यादेः पिण्डनिकरः-पितृपिण्डो मृतकभक्तमित्यर्थः, इन्द्रोत्सवःप्रतीतः स्कन्दः-स्वामिकार्तिकेयस्तस्य महिमा-पूजा विशिष्टे काले क्रियते, रुद्रादयः-प्रतीताः नवरं मुकुन्दो-बलदेवः, तदेवभूतेषु नानाप्रकारेषु प्रकरणेषु सत्सु तेषु च यदि यः कश्चिच्छ्रमणब्राह्मणातिथिकृपणवणीमगादिरापतति tasmai sa dain Education International For Personal & Private Use Only Page #24 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) ॥ 328 ॥ श्रुतस्कं02 चूलिका 1 पिण्डैष01 उद्देशः2 वस्मै दीयत इति मन्यमानोऽपुरुषान्तरकृतादिविशेषणविशिष्टमाहारादिक न गृह्णीयात्, अथापि सर्वस्मै न दीयते तथाऽपि जनाकीर्णमिति मन्यमान एवंभूते सङ्कडिविशेषे न प्रविशेदिति ॥ एतदेव सविशेषणं ग्राह्यमाह। अथ पुनरेवंभूतमाहारादिकं जानीयात् , तद्यथा-दत्तं यत्तेभ्यः श्रमणादिभ्यो दातव्यम्, 'अथ' अनन्तरं तत्र स्वत एव तान् गृहस्थान भुञ्जानान् 'प्रेक्ष्य' दृष्ट्वाऽऽहारार्थी तत्र यायात् , तान् गृहस्थान् स्वनामग्राहमाह, तद्यथा-गृहपतिभार्यादिकं भुञ्जानं पूर्वमेव 'आलोकयेत्' पश्येत् प्रभुं प्रभुसंदिष्टं वा ब्रूयात् , तद्यथा-आयुष्मति ! भगिनि! इत्यादि, दास्यसि मह्यमन्यतरदोजनजातमिति, एवं वदते साधवे परो-गृहस्थ आहृत्याशनादिकं दद्यात्, तत्र च जनसङ्कल|त्वात्सति वाऽन्यस्मिन् कारणे स्वत एव साधुर्याचेत्, अयाचितो वा गृहस्थो दद्यात् , तत्प्रासुकमेषणीयमिति मन्यमानो गृह्णीयादिति ॥ अन्यग्रामचिन्तामधिकृत्याह से भिक्खू वा 2 परं अद्धजोयणमेराए संखडिं नचा संखडिपडियाए नो अभिसंधारिजा गमणाए ॥ से भिक्खू वा 2 पाईणं संखडि नच्चा पडीणं गच्छे अणाढायमाणे, पडीणं संखडिं नशा पाईणं गच्छे अणाढायमाणे, दाहिणं संखडि नच्चा उदीणं गच्छे अणाढायमाणे, उईणं संखडिं नच्चा दाहिणं गच्छे अणाढायमाणे, जत्थेव सा संखडि सिया, तंजहा--गामंसि वा नगरंसि वा खेडंसि वा कब्बडसि वा मडंबंसि वा पट्टणंसि वा आगरंसि वा दोणमुहंसि वा नेगमंसि वा आसमंसि वा संमिवेसंसि वा जाव रायहाणिसि वा संखडि संखडिपडियाए नो अभिसंधारिजा गमणाए, केवली बूया-आयाणमेयं संखडि संखडिपडियाए अभिधारेमाणे आहाकम्मियं वा उद्देसियं वा मीसजायं वा कीयगडं vA pA CASCASSOCCALCCASSACC-%95% // 328 // For Personal & Private Use Only Page #25 -------------------------------------------------------------------------- ________________ मिचं वा अच्छिज्जं वा अणिसिटुं वा अभिहडं वा आहटू दिजमाणं भुंजिज्जा ॥ स भिक्षुः 'पर' प्रकर्षेणार्द्धयोजनमात्रे क्षेत्रे संखण्ड्यन्ते-विराध्यन्ते प्राणिनो यत्र सा सङ्कडिस्तां ज्ञात्वा त्त्प्तिज्ञ्य्या। नाभिसंधारयेत्' न पर्यालोचयेत्तत्र गमनमिति, न तत्र गच्छेदितियावत् ॥ यदि पुनामेषु परिपाच्या पूर्वप्रवृत्तं गमन तत्र च सङ्खडिं परिज्ञाय यद्विधेयं तदर्शयितुमाह स भिक्षुर्यदि 'प्राचीनां' पूर्वस्यां दिशि संखडि जानीयात्ततः 'प्रतीचीनम्' अपरदिग्भागं गच्छेत् , अथ प्रतीचीनां जानीयात्ततःप्राचीनं गच्छेत् , एवमुत्तरत्रापि व्यत्ययो योजनीयः, कथं गच्छेत् ?-'अनाद्रियमाणः' सङ्कडिमनादरयन्नित्यर्थः, एतदुक्तं भवति-यत्रैवासौ सङ्खडिः स्यात्तत्र न गन्तव्यमिति, क्व चासौ स्यादिति दर्शयति, तद्यथा-ग्रामे वा प्राचुर्येण ग्रामधर्मोपेतत्वात् , करादिगम्यो वा ग्रामः, नास्मिन् करोऽस्तीति नकर, धूलिप्राकारोपेतं खेटं, कर्बट-कुनगरं, सर्वतोऽर्द्धयोजनात्सरेण स्थितग्राम मडम्ब पत्तनं-यस्य जलस्थलपथयोरन्यतरेण पर्याहारप्रवेशः, आकरः-ताम्रादेरुसत्तिस्थानं, द्रोणमुखं यस्य जलस्थलपथावुभावपि, निगमा-वणिजस्तेषां स्थानं नैगमम् , आश्रमं यत्तीर्थस्थानं, राजधानी-यत्र राजा स्वयं तिष्ठति, सन्निवेशो यत्र प्रभूतानां भाण्डानां प्रवेश इति, तत्रैतेषु स्थानेषु सङ्खडिं ज्ञात्वा सङ्खडिप्रतिज्ञया न गमनम् 'अभिसंधारयेत्' न पर्यालोचयेत् , किमिति ?, यतः केवली ब्रूयात् 'आदानमेतत्' कर्मोपादानमेतदिति, पाठान्तरं वा 'AyayaNameya'ti आयतनं-स्थानमेतद्दोषाणां यत्सङ्खडीगमनमिति, कथं दोषाणामायतनमिति दर्शयति-'संखडि संखडिपंडियाएऽत्ति, या या सङ्खडिस्तां ताम् 'अभिसन्धारयतः' तत्प्रतिज्ञया गच्छतः साधोरवश्यमे For Personal & Private Use Only Page #26 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका 1 पिण्डैष01 उद्देशः2 ॥ 329 ॥ SALARSAXA5 तेषां मध्येऽन्यतमो दोषः स्यात्, तद्यथा-आधाकर्म वा औद्देशिकं वा मिश्रजातं वा क्रीतकृतं वा उद्यतकं वा आच्छेद्य वा अनिसृष्टम (ष्टं वा')भ्याहृतमि(तं वेति,) एतेषां दोषाणामन्यतमदोषदुष्टं भुञ्जीत, स हि प्रकरणकत्र्तवमभिसंधारयेत्-यथाऽयं यतिर्मप्रकरणमुद्दिश्येहायातः, तदस्य मया येन केनचित्प्रकारेण देयमित्यभिसन्धायाधाकर्मादि विदध्यादिति, यदिवा यो हि लोलुपतया सङ्खडिप्रतिज्ञया गच्छेत् स तत एवाधाकर्माद्यपि भुञ्जीतेति ॥ किञ्च-सङ्खडिनिमित्तमागच्छतः साधूनुद्दिश्य गृहस्थ एवंभूता वसतीः कुर्यादित्याह अस्संजए भिक्खुपडियाए खुड्डियदुवारियाओ महल्लियदुवारियाओ कुजा, महल्लियदुवारियाओ खुड्डियदुवारियाओ कुजा, समाओ सिजाओ विसमाओ कुज्जा, विसमाओ सिज्जाओ समाओ कुज्जा, पवायाओ सिज्जाओ निवायाओ कुज्जा, निवायाओ सिजाओ पवायाओ कुज्जा, अंतो वा बहिं वा उवस्सयस्स हरियाणि छिंदिय छिंदिय दालिय दालिय संथारगं संथारिज्जा, एस विलुंगयामों सिज्जाए, तम्हा से संजए नियंठे तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडि संखडिपडियाए नो अभिसं धारिजा गमणाए, एयं खलु तस्स भिक्खुस्स जाव सया जए (sU0 13) त्तिबेमि । / पिण्डैषणाध्ययने द्वितीयः 1-1-2 'असंयतः' गृहस्थः स च श्रावकः प्रकृतिभद्रको वा स्यात् , तत्रासौ साधुप्रतिज्ञया क्षुद्रद्वाराः-सङ्कटद्वाराः सत्यस्ता । महाद्वाराः कुर्यात् , व्यत्ययं वा कार्यापेक्षया कुर्यात् , तथा समाः शय्या-वसतयो विषमाः सागारिकापातभयात् कुर्यात् , |साधुसमाधानार्थ वा व्यत्ययं कुर्यात् , तथा प्रवाताः शय्याः शीतभयान्निवाताः कुर्यात् , ग्रीष्मकालापेक्षया वा व्यत्ययं विदध्यादिति, तथाऽन्तः-मध्ये उपाश्रयस्य बहिर्वा हरितानि छित्त्वा छित्त्वा विदार्य विदार्य उपाश्रयं संस्कुर्यात् , संस्ता ॥ 329 ॥ Main Education International For Personal & Private Use Only Page #27 -------------------------------------------------------------------------- ________________ रकं वा संस्तारयेत्, गृहस्थश्चानेनाभिसन्धानेन संस्कुर्याद्-यथैषः-साधुः शय्यायाः संस्कारे विधातव्ये ऽविलुंगयामोऽत्ति निर्ग्रन्थः अकिञ्चन इत्यतः स गृहस्थः कारणे संयतो वा स्वयमेव संस्कारयेदित्युपसंहरति-तस्मात् 'तथाप्रकाराम्' अनेकदोषदुष्टां सङ्खडिं विज्ञाय सा पुरःसङ्खडिः पश्चात्सङ्खडिवो भवेत् , जातनामकरणविवाहादिका पुरःसङ्कडिः तथा मतकसङडिः पश्चात्सङ्घडिरिति, यदिवा पुरः-अग्रतः सङ्खडिर्भविष्यति अतोऽनागतमेव यायात , वसतिं वा गृहस्थः संस्कुर्यात् , वृत्ता वा सङ्खडिरतोऽत्र तच्छेषोपभोगाय साधवः समागच्छेयुरिति, सर्वथा सर्वा सङ्घडि सङ्कडिप्रतिज्ञया 'नोऽभिसंधारयेत्' न पर्यालोचयेद्गमनक्रियामिति, एवं तस्य भिक्षोः सामग्र्यं-सम्पूर्णता भिक्षुभावस्य यत्सर्वथा सङ्खडिवर्जनमिति ॥ प्रथमस्य द्वितीयः स्माप्त्ः॥ CALSCREESOMSANCCC __उक्तो द्वितीयः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके दोषसंभवात्सङ्खडिगमनं निषिद्धं, प्रकारान्तरेणापि तद्गतानेव दोषानाह" से एगइओ अन्नयरं संखडिं आसित्ता पिबित्ता छड्डिज वा वमिज्ज वा भुत्ते वा से नो सम्मं परिणमिज्जा अन्नयरे वा से दुक्खे रोगायके समुप्पजिज्जा केवली बूया आयाणमेयं ॥ (sU0 14) इह खलु भिक्खू गाहावईहिं वा गाहावईणीहिं वा परिवायएहिं वा परिवाईयाहिं वा एगजं सद्धिं सुंडं पाउं भो वैमिस्सं हुरत्था वा उवस्मयं पडिलेहेमाणो नो लभिज्जा तमेव उवस्सयं संमिस्सीभावमावजिजा, अन्नमणे वा से मत्ते विपरियासियभूए इत्थिविग्गहे वा किलीबे वा तं भिक्खुं CCE For Personal & Private Use Only Page #28 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका 1 पिण्डैष01 उद्देशः3 / * उवसंकमित्तु बूया-आउसंतो समणा! अहे आरामंसि वा अहे उवस्सयंसि वा राओ वा वियाले वा गामधम्मनियंतियं कट्ट रहस्सियं मेहुणधम्मपरियारणाए आउटामो, तं चेवेगईओ सातिजिजा-अकरणिजं चेयं संखाए एए आयाणा (आयतणाणि) संति संविजमाणा पच्चवाया भवंति, तम्हा से संजए नियंठे तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडिं संखडिपडियाए नो अभिसंधारिजा गमणाए ॥ (sU0 15) स भिक्षुः 'एकदा' कदाचिद् एकचरो वा 'अन्यतरां' काञ्चित्पुरःसङ्घडिं पश्चात्सङ्खडिं वा 'saGkhaDi'miti सङ्खडिभक्तम् 'आस्वाद्य' भुक्त्वा तथा पीत्वा शिखरिणीदुग्धादि, तच्चातिलोलुपतया रसगृद्ध्याऽऽहारितं सत् 'छड्डेज वा' छर्दि विदध्यात्, कदाचिच्चापरिणतं सद्विशूचिकां कुर्यात् , अन्यतरो वा रोगः-कुष्ठादिकः आतङ्कस्त्वाशुजीवितापहारी शूलादिकः समुत्पद्येत, केवली-सर्वज्ञो ब्रूयात् , यथा 'एतत्' सङ्खडीभक्तम् 'आदानं' कर्मोपादानं वर्तत इति । यथैतदादानं भवति तथा दर्शयति-'इहेति सङ्कडिस्थानेऽस्मिन् वा भवेऽमी अपायाः आमुष्मिकास्तु दुर्गतिगमनादयः, खलुशब्दो वाक्यालङ्कारे, भिक्षणशीलो भिक्षुः स गृहपतिभिस्तद्भार्याभिर्वा परिव्राजकैः परिव्राजिकाभिवो सार्द्धमेकद्यम्-एकवाक्यतया संप्रधार्य 'भो' इत्यामन्त्रणे एतानामन्य चैतद्दर्शयति-सङ्खडिगतस्य लोलुपतया सर्व संभाव्यत इत्यतस्तैर्व्यतिमिश्रं 'soMDa'ti सीधुमन्यद्वा प्रसन्नादिकं 'पातुं' पीत्वा ततः 'हुरवत्था वा' बहिर्वा निर्गत्योपाश्रयं याचेत, यदा च प्रत्युपेक्षमाणो विवक्षितमुपाश्रयं न लभेत ततस्तमेवोपाश्रयं यत्रासौ सङ्घडिस्तत्रान्यत्र वा गृहस्थपरित्राजिकादिभिर्मि- श्रीभावमापद्येत, तत्र चासावन्यमना मत्तो गृहस्थादिको विपर्यासीभूत आत्मानं न स्मरति, स वा भिक्षुरात्मानं na smaret , ॥ 33 // // 30 // dain Education International For Personal & Private Use Only Page #29 -------------------------------------------------------------------------- ________________ अस्मरणाच्चैवं चिन्तयेद्-यथाऽहं गृहस्थ एव, यदिवा-स्त्रीविग्रहे शरीरे 'विपर्यासीभूतः' अध्युपपन्नः 'क्लीवे वा' नपुंसके वा, सा च स्त्री नपुंसको वा, तं भिक्षुम् 'उपसक्रम्य' आसन्नीभूय ब्रूयात् , तद्यथा-आयुष्मन् ! श्रमण ! त्वया सहै कान्तमहं प्रार्थयामि, तद्यथा-आरामे वोपाश्रये वा कालतश्च रात्री वा विकाले वा, तं भिक्षु ग्रामधः-विषयोपभोगगतैबाआपारैनियन्त्रितं कृत्वा, तद्यथा-मम त्वया विप्रियं न विधेयं, प्रत्यहमहमनुसर्पणीयेति, एवमादिभिर्नियम्य ग्रामासन्ने । वा कुत्रचिद्रहसि मिथुनं-दाम्पत्यं तत्र भवं मैथुनम्-अब्रह्मेति तस्य धर्माः-तद्गता व्यापारास्तेषां परियारणा-आसेवना जातया 'आउट्टामो त्ति प्रव महे, इदमुक्तं भवति-साधुमुद्दिश्य रहसि मैथुनप्रार्थनां काचित्कुर्यात् , तां चैकः कश्चिदे काकी वा 'साइजेजत्ति अभ्युपगच्छेत् , अकरणीयमेतद् एवं 'सङ्घयाय' ज्ञात्वा सङ्खडिगमनं न कुर्याद्, यस्मातानि 'आयतनानि' कर्मोपादानकारणानि 'सन्ति' भवन्ति 'संचीयमानानि' प्रतिक्षणमुपचीयमानानि, इदमुक्तं भवति-अन्यान्यपि कर्मोपादानकारणानि भवेयुः, यत एवमादिकाः प्रत्यपाया भवन्ति तस्मादसौ संयतो निर्ग्रन्थस्तथाप्रकारां स डिं पुरःसङ्खडिं पश्चात्सङ्घडि वा सङ्कडिं ज्ञात्वा सङ्खडिप्रतिज्ञया 'नाभिसंधारयेद् गमनाय' गन्तुं न प्र्यालोच्येदित्य्र्थ्ः॥ तथा से भिक्खू वा 2 अन्नयरिं संखडिं सुच्चा निसम्म संपहावै उस्सुयभूएण अप्पाणेणं, धुवा संखडी, नो संचाएइ तत्थ इयरेयरेहि कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं पडिग्गाहित्ता आहारं आहारित्तए, माइहाणं संफासे, नो एवं करिजा ॥ से तत्थ कालेण अणुपविसित्ता तत्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं पडिगाहित्ता आहार aahaarijaa॥ (sU. 16) sU. 56 For Personal & Private Use Only Page #30 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) ॥ 331 ॥ श्रुतस्कं02 चूलिका 1 पिण्डैष01 उद्देशः 3 स भिक्षुरन्यतरां पुरःसङ्खडि पश्चात्सङ्घडि वा श्रुत्वाऽन्यतः स्वतो वा 'निशम्य' निश्चित्य कुतश्चिद्धेतोस्ततस्तदभिमुखं । संप्रधावत्युत्सुकभूतेनात्मना-यथा ममात्र भविष्यत्यद्भुतभूतं भोज्यं, यतस्तत्र 'ध्रुवा' निश्चिता सङ्खडिरस्ति, 'नो संचाएइत्ति न शक्नोति 'तत्र' सङ्खडिग्रामे इतरेतरेभ्यः कुलेभ्यः सङ्घडिरहितेभ्यः 'सामुयाणियंति भैक्षं, किम्भूतम् ? -'एषणीयम्' आधाकर्मादिदोषरहितं 'वेसियंति केवलरजोहरणादिवेषाल्लब्धमुत्सादनादिदोषरहितम् , एवंभूतं पिण्डपातम्-आहारं परिगृह्याभ्यवहर्तुं न शक्नोतीति सम्बन्धः, तत्र चासौ मातृस्थानं संस्पृशेत् , तस्य मातृस्थानं संभाव्येत, कथं यद्यपीतरकुलाहारप्रतिज्ञया गतो, न चासौ तमभ्यवहर्तुमलं पूर्वोक्तया नीत्या, ततोऽसौ सङ्खडिमेव गच्छेत् , एवं च मातृस्थानं । तस्य संभाव्येत, तस्मान्नैवं कुर्याद्-ऐहिकामुष्मिकापायभयात् सङ्कडिग्रामगमनं न विदध्यादिति ॥ यथा च kuryAttathA''ha'saH' भिक्षुः 'तत्र' सङ्खडिनिवेशे कालेनानुप्रविश्य तत्रेतरेतरेभ्यो गृहेभ्यः उग्रकुलादिभ्यः 'सामुदानिक' समुदान-भिक्षा तत्र भवं सामुदानिकम् 'एषणीयं' प्रासुकं 'वैषिक' केवलवेषावाप्तं धात्रीपिण्डादिरहितं पिण्डपातं प्रतिगृह्याहारमाहारयेदिति ॥ पुनरपि सङ्घडिविशेषमधिकृत्याह से भिक्खू वा 2 से जं पुण जाणिज्जा गाम वा जाव रायहाणिं वा इमंसि खलु गामंसि वा जाव रायहाणिसि वा संखडी सिया तंपि य गाम वा जाव रायहाणिं वा संखडि संखडिपडियाए नो अभिसंधारिजा गमणाए ॥ केवली बूया आयाणमेयं आइन्नाऽवमा णं संखडिं अणुपविस्समाणस्स-पाएण वा पाए अकंतपुव्वे भवै, हत्थेण वा हत्थे संचालियपुग्वे भवेइ, पाएंण वा पाए आवडियपुव्वे भवै, सीसेण वा सीसे संघट्टियपुब्बे भवै, कारण वा काए संखोमियपुग्वे SANCHARACANCARSAA%% For Personal & Private Use Only Page #31 -------------------------------------------------------------------------- ________________ bhavai, दंडेण वा अट्ठीण वा मुट्ठीण वा लेलुणा वा कवालेण वा अभिहयपुव्वेण वा भवै, सीओदएण वा उस्सित्तपुब्वे भवै, रयसा वा परिघासियपुव्वे भवै, अणेसणिज्जे वा परिभुत्तपुव्वे भवै, अन्नेसिं वा दिज्जमाणे पडिग्गाहियपुव्वे भवै, तम्हा से संजए नियंठे तहप्पगारं आइन्नावमा णं संखर्डि संखडिपडियाए नो अभिसंधारिजा गमणाए । (सू. 17) स भिक्षुर्यदि पुनरेवंभूतं ग्रामादिकं जानीयात्, तद्यथा-प्रामे वा नगरे वा यावद्राजधान्यां वा सङ्घडिर्भविष्यति, तत्र च चरकादयोऽपरे वा भिक्षाचराः स्युरतस्तदपि ग्रामादिकं सङ्घडिप्रतिज्ञया 'नाभिसन्धारयेद्गमनाय' न तत्र गमनं कुर्यादित्यार्थः ॥ तद्गतांश्च दोषान् सूत्रेणैवाह -- केवली ब्रूयाद् यथैतदादानं - कर्मोपादानं वर्त्तत इति दर्शयति-सा च सङ्घडिः आकीर्णा वा भवेत् - चरकादिभिः सङ्कुला 'अवमा' हीना शतस्योपस्कृते पञ्चशतोपस्थानादिति, तां चाकीर्णामवमां चानुप्रविशतोऽमी । दोषाः, तद्यथा- पादेन परस्य पाद आक्रान्तो भवेत् हस्तेन वा हस्तः संचालितो भवेत्, 'पात्रेण वा' भाजनेन वा 'पात्रं ' भाजनमापतितपूर्वं भवेत्, शिरसा वा शिरः सङ्घट्टितं भवेत्, कायेनापरस्य - चरकादेः कायः सङ्क्षोभितपूर्वो भवेदिति, स च चरकादिरारुषितः कलहं कुर्यात्, कुपितेन च तेन दण्डेनास्था वा मुष्टिना वा लोष्ठेन वा कपालेन वा साधुरभिहतपूर्वो भवेत्, तथा शीतोदकेन वा कश्चित्सिञ्चेत्, रजसा वा परिधर्षितो भवेत् । एते तावत्सङ्कीर्णदोषाः, अवमदोषाश्चामी -अनेषणीयपरिभोगो भवेत्, स्तोकस्य संस्कृतत्वात्मभूतत्वाच्चार्थिनां, प्रकरणकारस्यायमाशयः स्याद्-यथा मत्प्रकरणमुद्दिश्यैते समायातास्तत एतेभ्यो मया यथाकथञ्चिदेयमित्यभिसन्धिनाऽऽधाकर्माद्यपि कुर्याद्, अतोऽनेषणीयपरिभोगः स्यादिति, कदाचिद्वा दात्राऽन्यस्मै दातुमभिवाञ्छितं तच्चान्यस्मै दीयमानमन्तराले साधुर्गृह्णीयात्, तस्मादेतान् दोषानभिसंप्रधार्य For Personal & Private Use Only Page #32 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) ॥ 332 ॥ संयतो निर्ग्रन्थस्तथाप्रकारामाकीर्णामवमा वा सङ्घडि विज्ञाय सङ्घडिप्रतिज्ञया नाभिसंधारयेद् गमनायेति ॥ साम्प्रतं 102 सामान्येन पिण्डशङ्कामधिकृत्याह - चूलिका 1 पिण्डैष01 से भिक्खू वा 2 जाव समाणे से जं पुण जाणिज्जा असणं वा 4 एसणिज्जे सिया अणेसणिज्जे सिया वितिगिंछसमाव उद्देशः 3 नेण अप्पाणेण असमाहडाए लेसाए तहप्पगारं असणं वा 4 लाभे संते नो पडिगाहिज्जा । / (सू. 18 ) स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनराहारजातमेपणीयमध्येवं शङ्केत, तद्यथा - विचिकित्सा - जुगुप्सा वाऽनेषणीयाशङ्का तथा समापन्नः - शङ्कागृहीत आत्मा यस्य स तथा तेन शङ्कासमापन्नेनात्मना 'असमाहडाए' अशुद्धया लेश्यया- उद्गमादिदोषदुष्टमिदमित्येवं चित्तविलुत्याऽशुद्धा लेश्या - अन्तःकरणरूपोपजायते तया सत्या 'तथाप्रकारम्' अनेषणीयं शङ्कादोषदुष्टमाहारादिकं सति लाभे ""जं संके तं समावजे" इति वचनान्न प्रतिगृह्णीयादिति ॥ साम्प्रतं गच्छनिर्गतानधिकृत्य सूत्रमाह से मिक्खू0 गाहावैकुलं पविसिउकामे सव्वं भंडगमायाए गाहावैकुलं पिंडवायपडियाए पविसिज्ज वा निक्खमिज्ज वा । / सेभिक्खू वा 2 बहिया विहारभूमिं वा वियारभूमिं वा निक्खममाणे वा पविसमाणे वा सव्वं भंडगमायाए बहिया विहा रभूमिं वा वियारभूमिं वा निक्खमिज्ज वा पविसिज्ज वा । / से भिक्खू वा 2 ग्रामाणुगामं दूइजमाणे सव्वं भंडगमायाए गामाणुगामं दूइज्जिज्जा । / (सू. 19) 1 यं शङ्केत तं समापयेत. For Personal & Private Use Only // 332 // Page #33 -------------------------------------------------------------------------- ________________ sa भिक्षुर्गच्छनिर्गतो जिनकल्पिकादिर्गृहपतिकुलं प्रवेष्टुकामः 'सर्व' निरवशेषं 'भण्डकं' धर्मोपकरणम् 'आदाय' गृहीत्वा गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशेद्वा ततो निष्क्रामेद्वा । तस्य चोपकरणमनेकधेति, तद्यथा - " दुग तिग चक्क पंचग नव दस एक्कारसेव बारसहेत्यादि । तत्र जिनकल्पिको द्विविधः - छिद्रपाणिरच्छिद्रपाणिश्च तत्राच्छिद्रपाणेः शक्त्यनुरूपाभिग्रहविशेषाद् द्विविधमुपकरणं, तद्यथा - रजोहरणं मुखवस्त्रिका च, कस्यचित्त्वक्त्राणार्थं क्षौमपटपरिग्रहात्रिविधम्, अपरस्योदकबिन्दुपरितापादिरक्षणार्थमौर्णिकपटपरिग्रहाच्चतुर्द्धा, तथाऽसहिष्णुतरस्य द्वितीयक्षौमपटपरिग्रहापञ्चधेति । छिद्रपाणेस्तु जिनकल्पिकस्य सप्तविधपात्रनिर्योगसमन्वितस्य रजोहरणमुख वस्त्रिकादिग्रहणक्रमेण यथायोगं नवविधो दशविध एकादशविधो द्वादशविधश्चोपधिर्भवति, पात्रनिर्योगश्च - "पेत्तं 1 पत्ताबंधो 2 पायडवणं 3 च पायकेसरिया 4 / पडलाइ 5 रयत्ताणं 6 च गोच्छओ 7 पायनिज्जोगो ॥ 1 ॥ " अन्यत्रापि गच्छता सर्वमुपकरणं गृहीत्वा गन्तव्यमित्याह - स भिक्षुग्रमादेर्वहिर्विहारभूमिं स्वाध्यायभूमिं वा तथा 'विचारभूमिं विष्ठोत्सर्गभूमिं सर्वमुपकरणमादाय प्रविशेन्निष्क्रामेद्वा एतद्वितीयं, एवं ग्रामान्तरेऽपि तृतीयं सूत्रम् ॥ साम्प्रतं गमनाभावे निमित्तमाह से भिक्खू0 अह पुण एवं जाणिज्जा --- तिव्वदेसियं वासं वासेमाणं पेहाए तिव्वदेसियं महियं संनिचयमाणं पेहाए महवाएण वा रयं समुद्धयं पेहाए तिरिच्छसंपाइमा वा तसा पाणा संथडा संनिचयमाणा पेहाए से एवं नचा नो सव्वं भंडग 1 पात्रं पात्रबन्धः पात्रस्थापनं च पात्रकेशरिका । पटलानि रजस्त्राणं च गोच्छकः पात्रनिर्योगः ॥ 1 ॥ For Personal & Private Use Only Page #34 -------------------------------------------------------------------------- ________________ श्रीआचारावृत्तिः (zI0) श्रुतस्कं02 चूलिका 1 पिण्डैष01 ॥ 333 ॥ मायाए गाहावैकुलं पिंडवायपडियाए पविसिज वा निक्खमिज वा बहिया विहारभूमि वा वियारभूमि वा निक्खमिज वा पविसिज वा गामाणुगामं दूइजिज्जा ॥ (sU0 20) स भिक्षुरथ पुनरेवं विजानीयात् , तद्यथा-तीव्र-बृहद्वारोपेतं देशिक-बृहत्क्षेत्रव्यापि तीनं च तद्देशिकं चेति समासः बृहद्वारं महति क्षेत्रे वर्षन्तं प्रेक्ष्य, तथा तीव्रदेशिका-महति देशेऽन्धकारोपेतां 'महिकां वा' धूमिका संनिपतन्तीं 'प्रेक्ष्य उपलभ्य, तथा महावातेन वा समुद्भूतं रजः प्रेक्ष्य तिरश्चीनं वा संनिपततो-गच्छतः 'प्राणिनः' पतङ्गादीन् 'संस्कृ(स्तु)तान्' घनान् प्रेक्ष्य स भिक्षुरेवं ज्ञात्वा गृहपतिकुलादौ सूत्रत्रयोद्दिष्टं सर्वमादाय न गच्छेन्नापि निष्कामेद्वेति, इदमुक्तं भवति-सामाचार्येवैषा यथा गच्छता साधुना गच्छनिर्गतेन तदन्तर्गतेन वा उपयोगो दातव्यः, तत्र यदि व्र्स्स्म्हिकादिक्। जानीयात्ततो जिनकल्पिको न गच्छत्येव, यतस्तस्य शक्तिरेषा यया षण्मासं यावत्पुरीपोत्सर्गनिषे(रो), विदध्यात्, इतरस्तु सति कारणे यदि गच्छेत् न सर्वमुपकरणं गृहीत्वा गच्छेदिति तात्प्र्यार्थ्ः॥ अधस्ताज्जुगुप्सितेषु दोषदर्शनात्प्रवेशप्रतिषेध उक्तः, साम्प्रतमजुगुप्सितेष्वपि केषुचिद्दोषदर्शनात्प्रवेशप्रतिषेधं दर्शयितुमाह से भिक्खू वा 2 से जाई पुण कुलाई जाणिज्जा तंजहा-खत्तियाण वा राईण वा कुराईण वा रायपेसियाण वा रायवसट्ठियाण वा अंतो वा बाहिं वा गच्छंताण वा संनिविट्ठाण वा निमंतेमाणाण वा अनिमंतेमाणाण वा असणं वा 4 लाभे __ संते नो पडिगाहिज्जा (sU0 21 ) ॥ 1-1-3 // पिण्डैषणायां तृतीय उद्देशकः ॥ स भिक्षुर्यानि पुनरेवंभूतानि कुलानि जानीयात् , तद्यथा-क्षत्रियाः-चक्रवर्तिवासुदेवबलदेवप्रभृतयस्तेषां कुलानि, *RECHTSANAKAGA // 333 // For Personal & Private Use Only Page #35 -------------------------------------------------------------------------- ________________ राजानः-क्षत्रियेभ्योऽन्ये, कुराजानः-प्रत्यन्तराजानः, राजप्रेष्याः-दण्डपाशिकप्रभृतयः, राजवंशे स्थिता-राज्ञो मातलभागिनेयादयः, एतेषां कुलेषु संपातभयान्न प्रवेष्टव्यं, तेषां च गृहान्तबेहिवों स्थितीनां 'गच्छतां पथि वहतां स्ण्निवि.| ष्टानाम्' आवासितानां निमन्त्रयतामनिमन्त्रयतां वाऽशनादि. सति लाभे न गृह्णीयादिति ॥ प्रथमस्याध्ययनस्य तंतीय ॥ उद्देशकः स्माप्त्ः॥ 1-1-3 ॥ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके सङ्कडिगतो विधिरभिहितस्तदिहापि तच्छेषविधेः प्रतिपादनार्थमाह से भिक्खू vA0 जाव समाणे से जं पुण जाणेज्जा मंसाइयं वा मच्छाइयं वा मसखलं वा मच्छखलं वा आहेणं वा पहेणं वा हिंगोलं वा संमेलं वा हीरमाणं पेहाए अंतरा से मग्गा बहुपाणा बहुबीया बहुहरिया बहुओसा बहूदया बहूत्तिंगपणगदगमट्टीयमक्कडासंताणया बहवे तत्थ समणमाणातिहिकिवणवणीमगा उवागया उवागमिस्संति ( उवागच्छंति) तत्थाइन्ना वित्ती नो पन्नस्स निक्खमणपवेसाए नो पन्नस्स वायणपुच्छणपरियट्टणाणुप्पेहधम्माणुओगचिंताए, से एवं नच्चा तहप्पग्2आरं पुरेसंखडि वा पच्छासंखडिं वा संखडि संखडिपडिआए नो अभिसंधारिजा गमणाए ॥ से भिक्खू vA0 से जं पुण जाणिज्जा मंसाइयं वा मच्छाइयं वा जाव हीरमाणं वा पेहाए अंतरा से मग्गा अप्पा पाणा जाव संताणगा नो जत्थ बहवे समण जाव उवागमिस्संति अप्पाइन्ना वित्ती पन्नस्स निक्खमणपवेसाए पन्नस्स वायणपुच्छणपरियट्टणाणुप्पेहधम्माणुओगचिंताए, सेवं नच्चा तहप्पगारं पुरेसंखडिं vA0 अभिसंधारिज गमणाए । / (sU0 22) For Personal & Private Use Only Page #36 -------------------------------------------------------------------------- ________________ श्रीआचा- स भिक्षुः क्वचिद्रामादौ भिक्षार्थ प्रविष्टः सन् यद्येवंभूता सङ्खडिं जानीयात् तत्प्रतिज्ञया नाभिसंधारयेद् गमनाये श्रुतस्कं02 राङ्गवृत्तिः त्यन्ते क्रिया, यादृग्भूतां च सङ्खडिं न गन्तव्यं तां दर्शयति-मांसमादौ प्रधानं यस्यां सा मांसादिका तामिति, इद- चूलिका 1 (zI0) ॥ मुक्तं भवति-मांसनिवृत्तिं कर्तुकामाः पूर्णायां वा निवृत्तौ मांसप्रचुरां सङ्खडिं कुर्युः, तत्र कश्चित्स्वजनादिस्तदनुरूपमेव पिण्डैष01 किश्चिन्नयेत्, तच्च नीयमानं दृष्ट्वा न तत्र गन्तव्यं, तत्र दोषान् वक्ष्यतीति, तथा मत्स्या आदौ प्रधानं यस्यां सा तथा, उद्देशः4 ॥ 334 ॥ एवं मांसखलमिति, यत्र सङ्खडिनिमित्तं मांसं छित्त्वा छित्त्वा शोष्यते शुष्कं वा पुञ्जीकृतमास्ते तत्तथा, क्रिया पूर्ववत्, एवं मत्स्यखलमपीति, तथा 'AheNaM'ti यद्विवाहोत्तरकालं वधूप्रवेशे वरगृहे भोजनं क्रियते, 'पहेणं ति वध्वा नीयमा|नाया यत्पितगृहभोजनमिति, "hiMgolaM'ti मृतकभक्तं यक्षादियात्राभोजनं वा, 'saMmelaM'ti परिजनसन्मानभक्तं गोष्ठीभक्तं वा, तदेवंभूतां सङ्घडिं ज्ञात्वा तत्र च केनचित्स्वजनादिना तन्निमित्तमेव किञ्चिद् 'हियमाणं' नीयमानं प्रेक्ष्य तत्र भिक्षार्थ ॥ न गच्छेद् , यतस्तत्र गच्छतो गतस्य च दोषाः संभवन्ति, तांश्च दर्शयति-गच्छतस्तावदन्तरा-अन्तराले 'तस्य' भिक्षोः ॥ |'मार्गाः' पन्थानो बहवः प्राणा:-प्राणिनः-पतङ्गादयो येषु ते तथा, तथा बहुबीजा बहुहरिता बहवश्याया बहूदका बहूत्तिङ्गपनकोदकमृत्तिकामर्कटसन्तानकाः, प्राप्तस्य च तत्र सङ्कडिस्थाने बहवः श्रमणब्राह्मणातिथिकृपणवणीमगा उपागता उपागमिष्यन्ति तथोपागच्छन्ति च, तत्राकीर्णा चरकादिभिः 'वृत्तिः' वर्त्तनम् अतो न तत्र प्राज्ञस्य निष्क्रमणप्रवेशाय वृत्तिः कल्पते, नापि प्राज्ञस्य वाचनाप्रच्छनापरिवर्त्तनाऽनुप्रेक्षाधर्मानुयोगचिन्तायै वृत्तिः कल्पते, न तत्र ॥ ॥ 334 ॥ जनाकीर्णे गीतवादित्रसम्भवात् स्वाध्यायादिक्रियाः प्रवर्त्तन्त इति भावः, स भिक्षुरेवं गच्छगतापेक्षया बहुदोषां तथाप्रकारां । dain Education International For Personal & Private Use Only Page #37 -------------------------------------------------------------------------- ________________ मांसप्रधानादिकां पुरःसङ्घडि पश्चात्सङ्खडिं वा ज्ञात्वा तत्प्रतिज्ञया नाभिसन्धारयेद्गमनायेति ॥ साम्प्रतमपवादमाह -स भिक्षुरध्वानक्षीणो ग्लानोत्थितस्तपश्चरणकर्षितो वाऽवमौदर्य वा प्रेक्ष्य दुर्लभद्रव्यार्थी वा स यदि पुनरेवं जानीयात्-मांसादिकमित्यादि पूर्ववदालापका यावदन्तरा-अन्तराले 'से' तस्य भिक्षोर्गच्छतो मार्गा अल्पप्राणा अल्पबीजा अल्पहरिता इत्यादि व्यत्ययेन पूर्ववदालापकः, तदेवमल्पदोषां सङ्खडिं ज्ञात्वा मांसादिदोषपरिहरणसमर्थः सति कारणे तत्प्रतिज्ञयाऽभिसंधारयेद्गमनायेति ॥ पिण्डाधिकारेऽनुवर्तमाने भिक्षागोचरविशेषमधिकृत्याह से भिक्खू वा 2 जाव पविसिउकामे से जं पुण जाणिज्जा खीरिणियाओ गावीओ खीरिजमाणीओ पेहाए असणं वा 4 उवसंखडिजमाणं पेहाए पुरा अप्पजूहिए सेवं नच्चा नो गाहावैकुलं पिंडवायपडियाए निक्खमिज वा पविसिज्ज वा ॥ से तमादाय एर्गतमवक्कमिज्जा अणावायमसंलोए चिट्ठिज्जा, अह पुण एवं जाणिजा-खीरिणियाओ गावीओ खीरियाओ पेहाए असणं वा 4 उवक्खडियं पेहाए पुराए जूहिए सेवं नच्चा तओ संजयामेव गाहा0 निक्खमिज वा ॥ (sU0 23) स भिक्षुर्गृहपतिकुलं प्रवेष्टुकामः सन्नथ पुनरेवं विजानीयाद्, यथा क्षीरिण्यो गावोऽत्र दुह्यन्ते, ताश्च दुह्यमानाः प्रेक्ष्य तथाऽशनादिकं चतुर्विधमप्याहारमुपसंस्क्रियमाणं प्रेक्ष्य तथा 'अप्पजूहिएऽत्ति सिद्धेऽप्योदनादिके 'पुरा' पूर्वमन्येषामदत्ते सति प्रवर्त्तमानाधिकरणापेक्षी पूर्वत्र च प्रकृतिभद्रकादिः कश्चिद्यतिं दृष्ट्वा श्रद्धावान् बहुतरं दुग्धं ददामीति वत्सकपीडां कुर्यात् त्रसेयुर्वा दुह्यमाना गावस्तत्र संयमात्मविराधना, अर्द्धपक्कौदने च पाकार्थ त्वरयाऽधिकं यत्नं कुर्यात् For Personal & Private Use Only Page #38 -------------------------------------------------------------------------- ________________ श्रुतस्कं02 चूलिका 1 पिण्डैष01 (zI0) श्रीआचा- ततः संयमविराधनेति, तदेवं ज्ञात्वा स भिक्षुहपतिकुलं पिण्डपातप्रतिज्ञया न प्रविशेन्नापि निष्क्रामेदिति ॥ यच्च कुर्याराङ्गवृत्तिः भत्तदर्शयितुमाह ___ 'सः' भिक्षुः 'तम्' अर्थ गोदोहनादिकम् 'आदाय' गृहीत्वाऽवगम्येत्यर्थः, तत एकान्तमपक्रामेद् , अपक्रम्य च गृः॥335॥ स्थानामनापातेऽसंलोके च तिष्ठेत् , तत्र तिष्ठन्नथ पुनरेवं जानीयाद् यथा क्षीरिण्यो गावो दुग्धा इत्यादि पूर्वव्यत्ययेना-1 लापका नेया यावन्निष्कामेत्प्रविशेद्वेति ॥ पिण्डाधिकार एवेदमाह भिक्खागा नामेगे एवमाहंसु-समाणा वा वसमाणा वा गामाणुगामं दूइज्जमाणे खुड्डाए खलु अयं गामे संनिरुद्धाए नो महालए से हंता भयंतारो बाहिरगाणि गामाणि भिक्खायरियाए वयह, संति तत्थेगैयस्स भिक्खुस्स पुरेसंथुया वा पच्छासंथुया वा परिवसंति, तंजहा-पाहावई वा गाहावइणीओ वा गाहावैपुत्ता वा गाहावैधूयाओ वा गाहावईसुण्हाओ वा धाइओ वा दासा वा दासीओ वा कम्मकरा वा कम्मकरीओ वा, तहप्पगाराई कुलाई पुरेसंथुयाणि वा पच्छासंथुयाणि वा पुवामेव मिक्खायरियाए अणुपविसिस्सामि, अविय इत्थ लमिस्सामि पिंडं वा लोयं वा खीरं वा दहिं वा नवणीयं वा घयं वा गुल्लं वा तिल्लं वा महुं वा मज्जं वा मंसं वा सकुलिं वा फाणियं वा पूयं वा सिहिरिणिं वा, तं पुध्वामेव भुच्चा पिच्चा पडिग्गहं च संलिहिय संमजिय तओ पच्छा भिक्खूहिं सद्धिं गाहा. पविसिस्सामि वा निक्खमिस्सामि वा, माइट्ठाणं संफासे, तं नो एवं करिजा ॥ से तत्थ भिक्खूहिं सद्धिं कालेण अणुपविसित्ता तत्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं ROSAROSLUCHOSUN // 335 // dain Education International For Personal & Private Use Only Page #39 -------------------------------------------------------------------------- ________________ वेसियं पिंडवायं पडिगाहित्ता आहारं आहारिजा, एयं खलु तस्स भिक्खुस्स वा मिक्खुणीए वा सामग्गिय0 (suu024)॥ 1-1-4 // पिण्डैषणायो चतुर्थ उद्देशकः ॥ भिक्षणशीला भिक्षुका नामैके साधवः केचनैवमुक्तवन्तः, किम्भूतास्ते इत्याह-'समानाः' इति जडतबलपरिक्षीणतयैकस्मिन्नेव क्षेत्रे तिष्ठन्तः, तथा 'वसमानाः' मासकल्पविहारिणः, त एवंभूताः प्राघूर्णकान् समायातान् ग्रोमानुग्राम यमानान्-गच्छत एवमूचुः-यथा क्षुल्लकोऽयं ग्रामोऽल्पगृहभिक्षादो वा, तथा संनिरुद्धः-सूतकादिना, नो महानिति पुनवचनमादरख्यापनार्थम् , अतिशयेन क्षुल्लक इत्यर्थः, ततो हन्त! इत्यामन्त्रणं, यूयं भवन्तः-पूज्या बहिआमेषु भिक्षाचर्यार्थ व्रजतेत्येवं कुर्यात् , यदिवा तत्रैकस्य वास्तव्यस्य भिक्षोः 'पुरःसंस्तुताः' भ्राव्यादयः 'पश्चात्संस्तुताः' श्वशुरकुलसंबद्धाः परिवसन्ति, तान् स्वनामग्राहमाह, तद्यथा-गृहपतिर्वेत्यादि सुगमं यावत्तथाप्रकाराणि कुलानि पुरःपश्चात्संस्तुतानि पूर्वमेव भिक्षाकालादहमेतेषु भिक्षार्थ प्रवक्ष्यामि, अपि चैतेषु स्वजनादिकुलेष्वभिप्रेतं लाभ लप्स्ये, तदेव दर्शयति-'पिण्डं' शाल्योदनादिकं 'लोयम्' इतीन्द्रियानुकूलं रसाधुपेतमुच्यते, तथा क्षीरं वेत्यादि सुगम यावत्सिहरिणीं वेति, नवरं मद्यमांसे छेदसूत्राभिप्रायेण व्याख्येये, अथवा कश्चिदतिप्रमादावष्टब्धोऽत्यन्तगृभुतया मधुमद्यमांसान्यप्याश्रयेदतस्तदुपादानं, 'phANiya'ti उदकेन द्रवीकृतो गुडः क्वथितोऽकथितो वा शिखरिणी मार्जिता, तल्लब्धं पूर्वमेव भुक्त्वा पेयं च पीत्वा पतगृहं संलिह्य निरवयवं कृत्वा संमृज्य च वस्त्रादिनाऽऽर्द्रतामपनीय ततः पश्चादुपागते भिक्षाकालेऽविकृत Fer Jan Education International For Personal & Private Use Only Page #40 -------------------------------------------------------------------------- ________________ श्रीआचा- राङ्गवृत्तिः (zI0) वदनः प्राघूर्णकभिक्षुभिः सार्द्ध गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रवेक्ष्यामि निष्क्रमिष्यामि चेत्यभिसन्धिना मातृस्थान । श्रुतस्क02 संस्पृशेदसावित्यतः प्रतिषिध्यते-नैवं कुर्यादिति ॥ कथं च कुर्यादित्याह चूलिका 1 / 'सः' भिक्षुः 'तत्र' ग्रामादौ प्राघूर्णकभिक्षुभिः सार्द्ध 'कालेन' भिक्षावसरेण प्राप्तेन गृहपतिकुलमनुप्रविश्य तत्र 'इत-पिण्डैष01 कारतरेभ्यः' उच्चावचेभ्यः कुलेभ्यः 'सामुदानिक' भिक्षापिण्डम् 'एषणीयम्' उद्गमादिदोषरहितं 'वैषिक' केवलवेषावाप्तं ॥ उद्देशः 4 धात्रीदूतनिमित्तादिपिण्डदोषरहितं 'पिण्डपातं' भैक्षं प्रतिगृह्य प्राघूर्णकादिभिः सह ग्रासैषणादिदोषरहितमाहारमाहारयेद् , एतत्तस्य भिक्षोः 'सामग्र्यं' संपूर्णो भिक्षुभाव इति ॥ प्रथमस्य चतुर्थः समाप्तः 1-1-4 ॥ ॥ 336 // उक्तश्चतुर्थोद्देशकः, अधुना पञ्चमः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पिण्डग्रहणविधिरभिहितः, अत्रापि स एवाभिधीयत इत्याह से मिक्खू वा 2 जाव पविढे समाणे से जं पुण जाणिज्जा-अग्गपिंडं उक्खिप्पमाणं पेहाए अग्गपिंडं निक्खिप्पमाणं पेहाए अग्गपिंडं हीरमाणं पेहाए अग्गपिंडं परिभाइजमाणं पहाए अग्गपिंडं परिभुजमाणं पेहाए अग्गपिंडं परिहविजमाणं पेहाए पुरा असिणाइ वा अवहाराइ वा पुरा jattha'NNe समण वणीमगा खद्धं 2 उवसंकमंति से हंता अहमवि खद्धं 2 उवसंक मामि, माइट्ठाणं संफासे, नो एवं करेज्जा ॥ (sU0 25) स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनरेवं जानीयात्तद्यथा-अग्रपिण्डो-निष्पन्नस्य शाल्योदनादेराहारस्य देवताद्यर्थ ॥ 336 ॥ Jain Educationa l For Personal & Private Use Only Page #41 -------------------------------------------------------------------------- ________________ यमानं, तथा परिभुज्यापिण्डमशितवन्तः, तथापिण्डादौ श्रमणादयः । स्तोकस्तोकोद्धारस्तमुत्क्षिष्यमाणं दृष्ट्वा, तथाऽन्यत्र निक्षिप्यमाणं, तथा 'ह्रियमाणं' नीयमानं देवतायतनादौ, तथा 'परिभज्यमानं' विभज्यमानं स्तोकं स्तोकमन्येभ्यो दीयमानं, तथा परिभुज्यमानं, तथा परित्यज्यमानं-देवायतनाच्चतुर्दिक्षु |क्षिप्यमाणं, तथा 'पुरा असिणाइ वत्ति-'पुराऽपूर्वमन्ये श्रमणादयो येऽमुमग्रपिण्डमशितवन्तः, तथा पूर्वमपहृतवन्तो व्यवस्थयाऽव्यवस्थया वा गृहीतवन्तः, तदभिप्रायेण पुनरपि पूर्वमिव वयमत्र लप्स्यामह इति यत्रामपिण्डादौ श्रमणादयः 'खद्धं खद्धंति त्वरितं त्वरितमुपसंक्रामन्ति, स भिक्षुरेतदपेक्ष्य कश्चिदेवं 'कुर्याद्' आलोचयेद्, यथा 'हन्त' इति वाक्योपन्यासार्थः अहमपि त्वरितमुपसंक्रमामि, एवं च कुर्वन् भिक्षुर्मातृस्थानं संस्पृशेदित्यतो नैवं कुर्यादिति ॥ साम्प्रतं भिक्षाटनविधिप्रदर्शनार्थमाह से भिक्खू vA0 जाव समाणे अंतरा से वप्पाणि वा फलिहाणि वा पागाराणि वा तोरणाणि वा अग्गलाणि वा अग्गलपासगाणि वा सति परकमे संजयामेव परिकमिजा, नो उजुयं गच्छिज्जा, केवली बूया आयाणमेयं, से तत्थ परक्कममाणे पयलिज्ज वा पक्खलेज वा पवडिज वा, से तत्थ पयलमाणे वा पक्खलेजमाणे वा पवडमाणे वा, तत्थ से काए उच्चारण वा पासवणेण वा खेलेण वा सिंघाणेण वा वंतेण वा पित्तेण वा पूएण वा सुक्केण वा सोणिएण वा उवलित्ते सिया, तहप्पगारं कायं नो अणंतरहियाए पुढवीए नो ससिणिद्धाए पुढवीए नो ससरक्खाए पुढवीए नो चित्तमंताए सिलाए नो चित्तमंताए लेलूए कोलावासंसि वा दारुए जीवपइट्ठिए सांडे सपाणे जाव ससंताणए नो आमजिज वा पमजिज वा संलिहिज्ज वा निलिहिज्ज वा उव्वलेज वा उव्वट्टिज वा आयाविज वा पयाविज वा, से पुवामेव अप्पससरखं तणं वा था. sU. 57 Join Education Interational For Personal & Private Use Only Page #42 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) ॥ 337 ॥ RECARRORLDSLAMSAUGARCANKALGA पत्तं वा कटुं वा सक्करं वा जाइज्जा, जाइत्ता से तमायाय एगंतमवक्कमिज्जा 2 अहे झामथंडिलंसि वा जाव अन्नयरंसि वा श्रुतस्कं02 तहप्पगारंसि पडिलेहिय पडिलेहिय पमन्जिय पमज्जिय तओ संजयामेव आमजिज्ज वा जाव पयाविज वा ॥ (sU0 26) चूलिका 1 स भिक्षुर्भिक्षार्थ गृहपतिकुलं-पाटकं रथ्यां ग्रामादिकं वा प्रविष्टः सन् मार्ग प्रत्युपेक्षेत, तत्र यदि 'अन्तरा' अन्तराले पिण्डैष01 'से' तस्य भिक्षोर्गच्छत एतानि स्युः, तद्यथा-वप्राः' समुन्नता भूभागा ग्रामान्तरे वा केदाराः, तथा परिखा वा प्राकारा उद्देशः 5 वा गृहस्य पत्तनस्य वा, तथा तोरणानि वा, तथाऽर्गला वाऽर्गलपाशका वा-यत्रार्गलाऽग्राणि निक्षिपन्ते, एतानि चान्तराले ज्ञात्वा प्रक्रम्यतेऽनेनेति प्रक्रमो-मार्गस्तस्मिन्नन्यस्मिन् सति संयत एव तेन 'पराक्रमेत' गच्छेत् , नैवर्जुना गच्छेत् , किमिति?, यतः 'केवली' सर्वज्ञो ब्रूयाद् 'आदानं' कर्मादानमेतत् , संयमात्मविराधनातः, तामेव दर्शयति-'स' भिक्षुः । 'तत्र' तस्मिन् वप्रादियुक्ते मार्गे 'पराक्रममाणः' गच्छन् विषमत्वान्मार्गस्य कदाचित् 'प्रचलेत्' कम्पेत् प्रस्खलेद्वा तथा प्रपतेद्वा, स तत्र प्रस्खलन् प्रपतन् वा षण्णां कायानामन्यतमं विराधयेत्, तथा तत्र 'से' तस्य काय उच्चारेण वा प्रत्रवणेन वा श्लेष्मणा वा सिङ्घानकेन वा वान्तेन वा पित्तेन वा पूतेन वा शुक्रेण वा शोणितेन वा उपलिप्तः स्यादित्यत एवं-18 भूतेन पथा न गन्तव्यम्, अथ मार्गान्तराभावात्तेनैव गतः प्रस्खलितः सन् कर्दमाद्युपलिप्तकायो नैवं कुर्यादिति दर्शयति-स यतिस्तथाप्रकारम्-अशुचिकर्दमाधुपलिप्तं कायमनन्तर्हितया-अव्यवहितया पृथिव्या तथा 'सस्निग्धया' आर्द्रया एवं सरजस्कया वा, तथा 'चित्तवत्या' सचित्तया शिलया, तथा चित्तवता 'लेलुना' पृथिवीशकलेन वा, एवं कोला-18 ॥ 337 ॥ घुणास्तदावासभूते दारुणि जीवप्रतिष्ठिते साण्डे सप्राणिनि यावत्ससन्तानके 'नो' नैव सकृदामृज्यानापि पुनः पुनः AAAACARENCE dain Education International For Personal & Private Use Only Page #43 -------------------------------------------------------------------------- ________________ प्रमृज्यात्, कर्दमादि शोधयेदित्यर्थः, तथा तत्रस्थ एव 'न संलिहेजाऽऽन संलिखेत्, नोद्वर्तनादिनोद्वलेत , नापि तदेवेषच्छुष्कमुद्वर्त्तयेत् , नापि तत्रस्थ एव सकृदातापयेत् , पुनः पुनर्वा प्रतापयेत्, यत्कुर्यात्तदाह-स भिक्षुः पूर्वमेव तदनन्तरमेवाल्परजस्कं तृणादि याचेत, तेन चैकान्तस्थण्डिले स्थितः सन् गात्रं 'प्रमृज्यात्' शोधयेत्, शेषं सुगममिति ॥ किञ्च से भिक्खू vA0 से जं पुण जाणिज्जा गोणं वियालं पडिपहे पेहाए महिसं वियालं पडिपहे पेहाए, एवं मणुस्सं आसं हत्थिं सीहं वग्धं विगं दीवियं अच्छं तरच्छं परिसरं सियालं बिरालं सुणयं कोलसुणयं कोकंतियं चित्ताचिल्लडयं वियालं पडिपहे पेहाए सइ परक्कमे संजयामेव परक्कमेजा, नो उज्जुयं गच्छिज्जा । से भिक्खू vA0 समाणे अंतरा से उवाओ वा खाणुए वा कंटए वा घसी वा भिलुगा वा विसमे वा विजले वा परियावजिज्जा, सइ परक्कमे संजयामेव, नो उज्जुयं गच्छिज्जा ॥ (sU0 27) स भिक्षुर्भिक्षार्थ प्रविष्टः सन् पथ्युपयोगं कुर्यात् , तत्र च यदि पुनरेवं जानीयाद् यथाऽत्र किश्चिद्गवादिकमास्त इति तन्मार्ग रुन्धानं 'गां' बलीवर्दै 'व्यालं' दृप्तं दुष्टमित्यर्थः, पन्थानं प्रति प्रतिपथस्तस्मिन् स्थितं प्रत्युपेक्ष्य, शेषं सुगम, यावत्सति पराक्रमे-मार्गान्तरे ऋजुना पथाऽऽत्मविराधनासम्भवान्न गच्छेत् , नवरं 'vigaM'ti वृकं 'द्वीपिनं' चित्रकम् 'अच्छंति ऋक्षं 'parisara'nti सरभं 'कोलसुणयं' महासूकरं 'कोकतियन्ति शृगालाकृतिलोमटको रात्रौ को को इत्येवं रारटीति, 'cittAcillaDaya'ti आरण्यो जीवविशेषस्तमिति ॥ तथा-स भिक्षुर्भिक्षार्थ प्रविष्टः सन् मार्गोपयोगं दद्यात्, तत्रान्तराले यद्येतत्पर्यापद्येत-स्यात् , तद्यथा-'अवपातः' गर्त्तः स्थाणुर्वा कण्टको वा घसी नाम-स्थलादधस्तादवतरणं For Personal & Private Use Only Page #44 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका 1 पिण्डैष01 उद्देशः 5 ॥ 338 ॥ 'bhiluga'tti स्फुटितकृष्णभूराजिः विषम-निनोन्नतं विजलं-कर्दमः तत्रात्मसंयमविराधनासम्भवात् 'पराक्रमे मार्गान्तरे सति ऋजुना पथा न गच्छेदिति ॥ तथा से भिक्खू vA0 गाहावैकुलस्स दुवारबाहं कंटगबुंदियाए परिपिहियं पेहाए तेसिं पुव्वामेव उग्गहं अणणुन्नविय अपडिलेहिय अप्पमजिय नो अवंगुणिज वा पविसिज वा निक्खमिज वा, तेसिं पुवामेव उग्गहं अणुनविय पडिलेहिय पडिलेहिय पमजिय पमज्जिय तओ संजयामेव अवंगुणिज वा पविसेज वा निक्खमेज वा ॥ ( sU0 28 ) | स भिक्षुर्भिक्षार्थ प्रविष्टः सन् गृहपतिकुलस्य 'दुवारबाहंति द्वारभागस्तं कण्टकशाखया 'पिहितं' स्थगितं प्रेक्ष्य येषां तद्गृहं तेषामवग्रहं पूर्वमेव 'अननुज्ञाप्य' अयाचित्वा, तथा अप्रत्युपेक्ष्य चक्षुषाऽप्रमृज्य च रजोहरणादिना 'नोऽवंगुणे-| जत्ति नैवोद्घाटयेद्, उद्घाय्य च न प्रविशेन्नापि निष्क्रामेत् , दोषदर्शनात् , तथाहि-गृहपतिः प्रद्वेषं गच्छेत् , नष्टे च । वस्तुनि साधुविषया शङ्कोत्पद्येत, उद्घाटद्वारे चान्यत् पश्वादि प्रविशेदित्येवं च संयमात्मविराधनेति । सति कारणेऽप-| वादमाह-स भिक्षुर्येषां तद्नुहं तेषां सम्बन्धिनमवग्रहम् 'अनुज्ञाप्य' याचित्वा प्रत्युपेक्ष्य प्रमृज्य च गृहोद्घाटनादि कुर्यादिति, एतदुक्तं भवति-स्वतो द्वारमुद्घाव्य न प्रवेष्टव्यमेव, यदि पुनर्लानाचार्यादिप्रायोग्यं तत्र लभ्यते वैद्यो वा त-॥ त्रास्ते दुर्लभं वा द्रव्यं तत्र भविष्यति अवमौदर्ये वा सत्येभिः कारणैरुपस्थितैः स्थगितद्वारि व्यवस्थितः सन् शब्दं कुर्यात्, स्वयं वा यथाविध्युद्घाट्य प्रवेष्टव्यमिति ॥ तत्र प्रविष्टस्य विधि दर्शयितुमाह से भिक्खू वा 2 से जं पुण जाणिज्जा समणं वा माहणं वा गामपिंडोलगं वा अतिहिं वा पुव्वपविट्ठ पेहाए नो तेसिं सं ॥ 338 ॥ Jain Education UIAL For Personal & Private Use Only Page #45 -------------------------------------------------------------------------- ________________ loe सपडिदुवारे चिट्ठिजा, से तमायाय एर्गतमवक्कमिज्जा 2 अणावायमसलोए चिट्ठिजा, से से परो अणावायमसंलोए चिट्ठमाणस्स असणं वा 4 आहटु दलैजा, से य एवं वैजा-आउसंतो समणा ! इमे भे असणे वा 4 सव्वजणाए निसट्टे तं भुंजह वा णं परिभाएह वा णं, तं गइओ पडिगाहित्ता तुसिणीओ उवेहिज्जा, अवियाई एयं मममेव सिया, माइहाणं संफासे, नो एवं करिजा, से तमायाए तत्थ गच्छिज्जा 2 से पुवामेव आलोइज्जा-आउसंतो समणा! इमे भे असणे वा 4 सव्वजणाए निसिढे तं भुंजह वा णं जाव परिभाएह वा णं, सेणमेवं वयंतं परो वैजा-आउसंतो समणा ! तुम चेव णं परिभाएहि, से तत्थ परिभाएमाणे नो अप्पणो खद्धं 2 डायं 2 ऊसढं 2 रसियं 2 मणुन्नं 2 निद्धं 2 लुक्खं 2, से तत्थ अमुच्छिए अगिद्धे अग(ना)ढिए अणज्झोववन्ने बहुसममेव परिभाइजा, से णं परिभाएमाणं परो वैज्जा-आउसंतो समणा! मा णं तुमं परिभाएहि सव्वे वेगइआ ठिया उ भुक्खामो वा पाहामो वा, से तत्थ भुंजमाणे नो अप्पणा खद्धं - खद्धं जाव लुक्खं, से तत्थ अमुच्छि ए 4 बहुसममेव अएण्जिज्जा वा पाइज्जा वा ॥ (sU0 29) / स भिक्षुआमादौ भिक्षार्थं प्रविष्टो यदि पुनरेवं विजानीयाद् यथाऽत्र गृहे श्रमणादिः कश्चित्प्रविष्टः, तं च पूर्वप्रविष्टं प्रेक्ष्य दातृप्रतिग्राहकासमाधानान्तरायभयान्न तदालोके तिष्ठेत् , नापि तन्निर्गमद्वारं प्रति दातृप्रतिग्राहकासमाधानान्तरायभयात्, किन्तु स भिक्षुस्तं श्रमणादिकं भिक्षार्थमुपस्थितम् 'आदाय' अवगम्यैकान्तमपक्रामेत्, अपक्रम्य चान्येषां चानापाते-विजनेऽसंलोके च संतिष्ठेत् , तत्र च तिष्ठतः स गृहस्थः 'से' तस्य भिक्षोश्चतुर्विधमप्याहारमाहृत्य दद्यात् , प्रयच्छंश्चैतद्याद्-यथा यूयं बहवो भिक्षार्थमुपस्थिता अहं च व्याकुलत्वान्नाहारं विभाजयितुमलमतो he in Education international For Personal & Private Use Only Page #46 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) ॥ 339 ॥ आयुष्मन्तः! श्रमणाः! अयमाहारश्चतुर्विधोऽपि 'भे' युष्मभ्यं सर्वजनार्थ मया निसृष्टो-दत्तस्तत्साम्प्रतं स्वरुच्या तमा- श्रुतस्क02 हारमेकत्र वा भुड्नध्वं परिभजध्वं वा-विभज्य वा गृहीतेत्यर्थः, तदेवंविध आहार उत्सर्गतो न ग्राह्यः, दुर्भिक्षे वा- |चूलिका 1 ध्वाननिर्गतादौ वा द्वितीयपदे कारणे सति गृह्णीयाद् , गृहीत्वा च नैवं कुर्याद् यथा तमाहारं गृहीत्वा तूष्णीको गच्छ- पिण्डैष01 नेवमुत्प्रेक्षेत-यथा ममैवायमेकस्य दत्तोऽपि चायमल्पत्वान्ममैवैकस्य स्याद् , एवं च मातृस्थानं संस्पृशेद्, अतो नैवं उद्देशः 5 | कुर्यादिति, यथा च कुर्यात्तथा च दर्शयति-स भिक्षुस्तमाहारं गृहीत्वा तत्र श्रमणाद्यन्तिके गच्छेद् , गत्वा च सः 'पू. वमेव' आदावेव तेषामाहारम् 'आलोकयेत्' दर्शयेत्, इदं च ब्रूयाद्-यथा भो आयुष्मन्तः! श्रमणादयः! अयमश-| नादिक आहारो युष्माकं सर्वजनार्थमविभक्त एव गृहस्थेन निसृष्टो-दत्तस्तद्यूयमेकत्र भुध्वं विभजध्वं वा, 'से' अथैनं साधुमेवं ब्रुवाणं कश्चिच्छ्रमणादिरेवं ब्रूयाद्-यथा भो आयुष्मन् ! श्रमण ! त्वमेवास्माकं परिभाजय, नैवं तावत्कुर्यात् , अथ सति कारणे कुर्यात् तदाऽनेन विधिनेति दर्शयति-स भिक्षुर्विभाजयन्नात्मनः 'खद्धं 2' प्रचुरं 2 'डागंति शाकम् 'UsaDhaM'ti उच्छ्रितं वर्णादिगुणोपेतं, शेषं सुगमं यावद्क्षमिति न गृह्णीयादिति । अपि च 'स' भिक्षुः 'तत्र' आहारे-10 |'मूर्छितोऽगृद्धोऽनादृतोऽनध्युपपन्न इति, एतान्यादरख्यापनार्थमेकाथिकान्युपात्तानि कथञ्चिद्देदाद्वा व्याख्यातव्या-| नीति, बहुसम मिति सर्वमत्र समं किञ्चित्सिक्थादिना यद्यधिकं भवेदिति, तदेवं प्रभूतसमं परिभाजयेत् , तं च साधु ॥ 339 ॥ परिभाजयन्तं कश्चिदेवं ब्रूयाद्, यथा-आयुष्मन् ! श्रमण ! मा त्वं परिभाजय, किन्तु सर्व एव चैकत्र व्यवस्थिता वयं भोक्ष्यामहे पास्यामो वा, तत्र परतीर्थिकैः सार्द्धं न भोक्तव्यं, स्वयूथ्यैश्च पार्श्वस्थादिभिः सह सम्भोगिकैः सहोघा dain Education International For Personal & Private Use Only Page #47 -------------------------------------------------------------------------- ________________ MANASALAMA लोचनां दत्त्वा भञ्जानानामयं विधिः, तद्यथा-नो आत्मन इत्यादि, सुगममिति ॥ इहानन्तरसूत्रे बहिरालोकस्थानं निषिद्धं. साम्प्रतं तत्प्रवेशप्रतिषेधार्थमाह से भिक्खू वा से जं पुण जाणिज्जा समणं वा माहणं वा गामपिंडोलगं वा अतिहिं वा पुब्वपविट्ठ पेहाए नो ते उवाइक्कम्म पविसिज वा ओभासिज वा, से तमायाय एगंतमवक्कमिज्जा 2 अणावायमसंलोए चिट्ठिजा, अह पुणेवं जाणिज्जा-पडिसेहिए वा दिन्ने वा, तओ तंमि नियत्तिए संजयामेव पविसिज वा ओभासिज्ज वा एयं0 सामग्गियं0 (sU0 30) ॥ 2-1-1-5 // पिण्डैषणायां पञ्चम उद्देशकः । / __ स भिक्षुर्भिक्षार्थ ग्रामादौ प्रविष्टः सन् यदा पुनरेवं विजानीयात् , तद्यथा-अत्र गृहपतिकुले श्रमणादिकः प्रविष्टः, तं च 6 पूर्वप्रविष्टं श्रमणादिकं प्रेक्ष्य ततो न तान् श्रमणादीन् पूर्वप्रविष्टानतिक्रम्य प्रविशेत् , नापि तत्स्थ एव 'अवभाषेत' दा-| तारं याचेत् , अपि च-स तम् 'आदाय' अवगम्यैकान्तमपक्रामेद् अनापातासंलोके च तिष्ठेत् तावद्यावच्छ्रमणादिके प्रतिषिद्धे पिण्डे वा तस्मै दत्ते, ततस्तस्मिन् 'निवृत्ते' गृहान्निर्गते सति ततः संयत एवं प्रविशेदवभाषेत वेति, एवं च तस्य भिक्षोः 'सामग्र्यं' सम्पूणों भिक्षुभाव इति ॥ प्रथमस्य पञ्चमोद्देशकः स्माप्त्ः॥ 4GSAXCASSACROG | पञ्चमोद्देशकानन्तरं षष्ठः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके श्रमणाद्यन्तरायभयाग्रहप्रवेशो निनिषिद्धः, तदिहाप्यपरप्राण्यन्तरायप्रतिषेधार्थमाह For Personal & Private Use Only Page #48 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका 1 पिण्डैष01 उद्देशः6 से भिक्खू vA0 से जं पुण जाणिज्जा-रसेसिणो बहवे पाणा घासेसणाए संथडे संनिवइए पेहाए, तंजहा-कुकुडजाइयं वा सूयरजाइयं वा अग्गपिंडंसि वा वायसा संथडा संनिवैया पेहाए सइ परक्कमे संजया नो उज्जुयं गच्छिज्जा ॥ (sU0 31) / स भिक्षुर्भिक्षार्थ प्रविष्टः सन् यदि पुनरेवं विजानीयात् , तद्यथा-बहवः 'प्राणाः' प्राणिनः रस्यते-आस्वाद्यत इति रसस्तमेष्टुं शीलमेषां ते रसैषिणः, रसान्वेषिण इत्यर्थः, ते तदर्थिनः सन्तः पश्चाद् ग्रासार्थ क्वचिद्रथ्यादौ संनिपतितास्ताश्चाहारार्थ संस्कृ(स्तृ)तान्-धनान् संनिपतितान् प्रेक्ष्य ततस्तदभिमुखं न गच्छेदिति सम्बन्धः, तांश्च प्राणिनः स्वनामग्राहमाह-कुक्कटजातिकं वेत्यनेन च पक्षिजातिरुद्दिष्टा, सूकरजातिकमित्यनेन च चतुष्पदजातिरिति, 'अग्रपिण्डे वा' काकपिण्ड्यां वा बहिः क्षिप्तायां वायसाः संनिपतिता भवेयुः, तांश्च दृष्ट्वाऽग्रतः, ततः सति पराक्रमे-अन्यस्मिन् मार्गान्तरे 'संयतः' सम्यगुपयुक्तः संयतामन्त्रणं वा ऋजुस्तदभिमुखं न गच्छेद् , यतस्तत्र गच्छतोऽन्तरायं भवति, तेषां चान्यत्र संनिपतितानां वधोऽपि स्यादिति ॥ साम्प्रतं गृहपतिकुलं प्रविष्टस्य साधोर्विधिमाह से भिक्खू वा 2 जाव नो गाहावैकुलस्स वा दुवारसाहं अवलंबिय 2 चिट्ठिज्जा, नो gA0 दगच्छड्डणमत्तए चिट्ठिज्जा, नो gA0 चंदणिउयए चिट्ठिज्जा, नो gA0 सिणाणस्स वा वच्चस्स वा संलोए सपडिदुवारे चिट्ठिजा, नो. आलोयं वा थिग्गलं वा संधि वा दगभवणं वा बाहाओ पगिज्झिय 2 अंगुलियाए वा उद्दिसिय 2 उण्णमिय 2 अवनमिय 2 निज्झाइज्जा, नो गाहावइअंगुलियाए उद्दिसिय 2 जाइजा, नो गा. अंगुलिए चालिय 2 जाइज्जा, no gA0 aM0 tajjiya 2 M // 34 // dain Education International For Personal & Private Use Only Page #49 -------------------------------------------------------------------------- ________________ जाइजा, नो gA0 aM0 उक्खुलंपिय [ उक्खलुंदिय] 2 जाइजा, नो गाहावई बंदिय 2 जाइजा नो वयणं फरुसं वैजा ॥ ( sU0 32) स भिक्षुर्भिक्षार्थ गृहपतिकुलं प्रविष्टः सन्नैतत्कुर्यात् , तद्यथा-नो गृहपतिकुलस्य द्वारशाखाम् 'अवलम्ब्यावलम्ब्य' पौनःपुन्येन भृशं वाऽवलम्ब्य तिष्ठेद् , यतः सा जीर्णत्वात्पतेद् दुष्प्रतिष्ठितत्वाद्वा चलेत् ततश्च संयमात्मविराधनेति, तथा 'उदकप्रतिष्ठापनमात्रके' उपकरणधावनोदकप्रक्षेपस्थाने प्रवचनजुगुप्साभयान्न तिष्ठेत् , तथा 'caMdaNiudaya'tti आचमनोदकप्रवाहभूमौ न तिष्ठेद् , दोषः पूर्वोक्त एव, तथा स्नानवर्चःसंलोके तत्प्रतिद्वारं वा न तिष्ठेत् , एतदुक्तं भवति यत्र स्थितैः स्नानवर्चःक्रिये कुर्वन् गृहस्थः समवलोक्यते तत्र न तिष्ठेदिति, दोषश्चात्र दर्शनाशङ्कया निःशङ्कतक्रियाया है अभावेन निरोधप्रद्वेषसम्भव इति, तथा नैव गृहपतिकुलस्य 'आलोकम्' आलोकस्थान-गवाक्षादिकं, 'thiggalaM'ti प्रदे शपतितसंस्कृतं, तथा 'saMdhi'tti चौरखातं भित्तिसन्धिं वा, तथा 'उदकभवनम्' उदकगृहं, सर्वाण्यप्येतानि भुजां 'प्रगृह्य प्रगह्य' पौनःपुन्येन प्रसार्य तथाऽङ्गल्योद्दिश्य तथा कायमवनम्योन्नम्य च न निध्यापयेत्-न प्रलोकयेन्नाप्यन्यस्मै प्रदर्शयेत् , सर्वत्र द्विवचनमादरख्यापनार्थ, तत्र हि हृतनष्टादौ शङ्कोत्पद्यत इति ॥अपि च-स भिक्षुर्गहपतिकुलं प्रविष्टः सन्नैव गृहपतिमङ्गल्याऽत्यर्थमुद्दिश्य तथा चालयित्वा तथा 'तर्जयित्वा' भयमुपदर्य तथा कण्डूयनं कृत्वा तथा गृहपति वन्दित्वा' वाग्भिः स्तुत्वा प्रशस्य नो याचेत, अदत्ते च नैव तद्गृहपतिं परुष वदेत् , तद्यथा-यक्षस्त्वं परगृहं रक्षसि, कुतस्ते तथा नैव गृहपतित तत्र न तिष्ठेदिति, दातदारं वा न तिष्ठत JainEducation international For Personal & Private Use Only Page #50 -------------------------------------------------------------------------- ________________ श्रुतस्कं02 चूलिका1 पिण्डैष01 उद्देश6 श्रीआचा-पादानं?, वातैव भद्रिका भवतो न पुनरनुष्ठानम् , अपि च-"अक्षरद्वयमेतद्धि, नास्ति नास्ति यदुच्यते । तदिदं देहि राङ्गवृत्तिः देहीति, विपरीतं भविष्यति ॥ 1 ॥ " अन्यच्च(zI0) अह तत्थ कंचि भुंजमाणं पेहाए गाहावई vA0 जाव कम्मकरिं वा से पुवामेव आलोइज्जा-आउसोत्ति वा भइणित्ति वा ॥ 341 ॥ दाहिसि मे इत्तो अन्नयरं भोयणजायं?, से सेवं वयंतस्स परो हत्थं वा मत्तं वा दविं वा भायणं वा सीओदगवियडेण वा उसिणोद्गवियडेण वा उच्छोलिज्ज वा पहोइज वा, से पुब्वामेव आलोइजा-आउसोत्ति वा भइणित्ति वा! मा एवं तुम हत्थं vA0 4 सीओदगवियडेण वा 2 उच्छोलेहि वा 2, अभिकखसि मे दाउं एवमेव दलयाहि, से सेवं वयंतस्स परो हत्थं वा 4 sIo0 usi0 उच्छोलित्ता पहोइत्ता आहटु दलइज्जा, तहप्पगारेणं पुरेकम्मकएणं हत्थेण वा 4 असणं वा 4 अफासुयं जाव नो पडिगाहिजा । अह पुण एवं जाणिज्जा नो पुरेकम्मकएणं उदउल्लेणं तहप्पगारेणं वा उदुल्लेण वा हत्थेण वा 4 असणं वा 4 अफासुयं जाव नो पडिगाहिज्जा । अह पुणेवं जाणिजा-नो उदउल्लेण ससिणिद्धेण सेसं तं चेव एवं-ससरक्खे उदउल्ले, ससिणिद्धे मट्टिया उसे। हरियाले हिंगुलुए, मणोसिला अंजणे लोणे ॥ 1 ॥ गेरुय वन्निय सेडिय सोरट्ठिय पिट्ठ कुकुस उकुट्ठसंसटेण । अह पुणेवं जाणिज्जा नो असंसढे संसढे तहप्पगारेण संसट्टेण हत्थेण वा 4 असणं वा 4 फासुयं जाव पडिगाहिज्जा ॥ (sU0 33) अथ भिक्षुस्तत्र गृहपतिकुले प्रविष्टः सन् कञ्चन गृहपत्यादिकं भुञ्जानं प्रेक्ष्य स भिक्षुः पूर्वमेवालोचयेद्-यथाऽयं गृहपतिस्तद्भार्या वा यावत्कर्मकरी वा भुङ्क्ते, पर्यालोच्य च सनामग्राहं याचेत, तद्यथा-'Ausetti vetti, amuka iti GHEOPHICAGASSASASARA** CARROCACACACAAAAAA // 341 // For Personal & Private Use Only Madrainelibrary.org Page #51 -------------------------------------------------------------------------- ________________ गृहपते ! भगिनि ! इति वा इत्याद्यामन्त्रय दास्यसि मेऽस्मादाहारजातादन्यतरद्भोजनजातमित्येवं याचेत, तच्च न वर्त्तते कर्त्तु, कारणे वा सत्येवं वदेत्-अथ 'से' तस्य भिक्षोरेवं वदतो याचमानस्य परो गृहस्थः कदाचिद्धस्तं मात्रं दव भाजनं वा 'शीतोदकविकटेन' अप्कायेन 'उष्णोदकविकटेन' उष्णोदकेनामासुकेनात्रिदण्डोद्वृत्तेन पश्चाद्वा सचित्तीभूतेन 'उच्छोलेज्जत्ति सकृदुदकेन प्रक्षालनं कुर्यात्, 'pahoeja'tti प्रकर्षेण वा हस्तादेर्द्धावनं कुर्यात् स भिक्षुर्हस्तादिकं पूर्व। मेव प्रक्षाल्यमानमालोचयेद्, दत्तावधानो भवेदित्यर्थः तच्च प्रक्षाल्यमानमालोच्यामुक इत्येवं स्वनामग्राहं निवारयेद्, यथा - मैवं कृथास्त्वमिति, यदि पुनरसौ गृहस्थो हस्तादिकं सचित्तोदकेन प्रक्षाल्य दद्यात्तदप्रासुकमिति ज्ञात्वा न प्रतिगृ। हीयादिति ॥ किञ्च - अथासौ भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं विजानीयात्, तद्यथा - 'नो' नैव साधुभिक्षादानार्थ पुरः- अग्रतः कृतं प्रक्षालनादिकं कर्म - क्रिया यस्य हस्तादेः स तथा तेनोदकेनार्द्रेणेति - गलद्विन्दुनेति, एतदुक्तं भवति-साधुभिक्षादानार्थं नैव हस्तादिकं प्रक्षालितं किन्तु तथाप्रकार एव स्वतः कुतोऽप्यनुष्ठानादुदकाद्र हस्तस्तेन, एवं मात्रादिना 'पि गलद्विन्दुना दीयमानं चतुर्विधमप्याहारमप्रासुकमनेपणीयमिति मत्वा नो गृह्णीयादिति ॥ अथ पुनरेवं विजानीयात्, तद्यथा - नैव 'उदकार्द्रेण' गलद्विन्दुना हस्तादिना दद्यात् किन्तु 'सस्निग्धेन' शीतोदकस्तिमितेनापि हस्तादिना दीयमानं न प्रतिगृह्णीयात्, 'एव' मिति प्राक्तनं न्यायमतिदिशति यथोदकस्निग्धेन हस्तेन न ग्राह्यं तथाऽन्येन रजसाऽपि एवं मृत्तिकाद्यप्यायोज्यमिति, तत्रोषः - क्षारमृत्तिका हरितालहिङ्गुलकमनःशिलाऽञ्जनलवणगेरुकाः प्रतीताः, सचित्ताश्च खनिविशेषोत्पत्तेः, वर्णिका-पीतमृत्तिका, सेटिका - खटिका, सौराष्ट्रका - तुबरिका, pi For Personal & Private Use Only Page #52 -------------------------------------------------------------------------- ________________ zrutaska02 श्रीआचा- राङ्गवृत्तिः (zI0) पिण्डैष01 उद्देशः6 ॥ 342 ॥ ष्टम्-अच्छटिततन्दुलचूर्णः, कुक्कुसाः-प्रतीताः, 'उक्कुईति पीलुपर्णिकादेरुदूखलचूर्णितमार्द्रपर्णचूर्णमित्येवमादिना सस्त्रि- ग्धेन हस्तादिना दीयमानं न गृह्णीयात्, इत्येवमादिना तु असंसृष्टेन तु गृह्णीयादिति । अथ पुनरेवं जानीयान्नोऽसंसृष्टः किं तर्हि?-संसृष्टस्तज्जातीयेनाहारादिना तेन संसृष्टेन हस्तादिना प्रासुकमेषणीयमिति गृह्णीयात् , अत्र चाष्टौ भङ्गाः, तद्यथा-"असंसहे हत्थे असंसहे मत्ते निरवसेसे दवे" इत्येकैकपदव्यभिचारान्नेयाः, स्थापना चेयम्-अथ पुनरसौ भिक्षुरेवं जानीयात् , तद्यथा-उदकादिनाऽसंसृष्टो हस्तादिस्ततो गृह्णीयात् , यदिवा तथाप्रकारेण दातव्यद्रव्यजातीयेन संसृष्टो हस्तादिस्तेन तथा प्रकारेण हस्तादिना दीयमानमाहारादिकं प्रासुकमेषणीयमितिकृत्वा प्र्तिगृह्न्नीयादिति॥ किश्च से भिक्खू वा 2 से जं पुण जाणिज्जा पिहुयं वा बहुरयं वा जाव चाउलपलंब वा असंजए भिक्खुपडियाए चित्तमंताए सिलाए जाव संताणाए कुट्टिसु वा कुटुइंति वा कुट्टिस्संति वा उप्फणिंसु वा 3 तहप्पगारं पिहुयं vA0 अप्फासुयं नो पडिगाहिज्जा ॥ (sU0 34) स भिक्षुर्भिक्षार्थ गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं विजानीयात् , तद्यथा-'पृथुक' शाल्यादिलाजान् 'बहुरयति पहुंकं 'चाउलपलंब ति अर्द्धपक्कशाल्यादिकणादिकमित्येवमादिकम् 'असंयतः' गृहस्थः 'भिक्षुप्रतिज्ञया' भिक्षुमुद्दिश्य चित्तमत्यां शिलायां तथा सबीजायां सहरितायां साण्डायां यावन्मर्कटसन्तानोपेतायाम् 'अकुट्टिषुः' कुट्टितवन्तः तथा कुट्टन्ति कुटिष्यन्ति वा, एकवचनाधिकारेऽपि छान्दसत्वात्तिव्यत्ययेन बहुवचनं द्रष्टव्यं, पूर्वत्र वा जातावेकवचनं, ॥ 342 ॥ For Personal & Private Use Only Page #53 -------------------------------------------------------------------------- ________________ PEACARRORAREx तच्च पृथुकादिकं सचित्तमचित्तं वा चित्तमत्यां शिलायां कुट्टयित्वा 'उप्फणिंसुत्ति साध्वर्थ वाताय दत्तवन्तो ददति dA4 स्यन्ति वा, तदेवं तथाप्रकारं पृथुकादि ज्ञात्वा लाभे सति नो प्रतिगृह्णीयादिति ॥ किञ्च से भिक्खू वा 2 जाव समाणे से जं. बिलं वा लोणं उभियं वा लोणं अस्संजए जाव संताणाए भिंदिसु 3 रुचिंसु वा 3 बिलं वा लोणं उभियं वा लोणं अफासुयं0 नो पडिगाहिजा । / (sU0 35) ___ स भिक्षुर्यदि पुनरेवं विजानीयात् , तद्यथा-बिलमिति खनिविशेषोत्पन्नं लवणम् , अस्य चोपलक्षणार्थत्वात्सैन्धवसौवर्चलादिकमपि द्रष्टव्यं, तथोद्भिज्जमिति समुद्रोपकण्ठे क्षारोदकसम्पर्काद् यदुद्भिद्यते लवणम्, अस्याप्युपलक्षणार्थत्वारक्षारोदकसेकाद्यद्भवति रुमकादिकं तदपि ग्राह्य, तदेवंभूतं लवणं पूर्वोक्तविशेषणविशिष्टायां शिलायामभैत्सुः-कणिकाकारं कुर्युः, तथा साध्वर्थमेव भिन्दन्ति भेत्स्यन्ति वा तथा श्लक्ष्णतरार्थ 'ruciMsuva'tti पिष्टवन्तः पिंषन्ति पेक्ष्यन्ति वा, तदपि लवणमेवंप्रकारं ज्ञात्वा नो (प्रति) गृह्णीयात् ॥ अपि च से मिक्खू vA0 से 0 असणं वा 4 अगणिनिक्खित्तं तहप्पगारं असणं वा 4 अफासुयं no0, केवली वूया आयाणमेयं, अस्संजए मिक्खुपडियाए उसिंचमाणे वा निस्सिंचमाणे वा आमज्जमाणे वा पमजमाणे वा ओयारेमाणे वा उव्वत्तमाणे वा अगणिजीवे हिंसिज्जा, अह भिक्खूणं पुब्वोवइट्ठा एस पइन्ना एस हेऊ एस कारणे एसुवएसे जं तहप्पगारं असणं वा 4 अगणिनिक्खित्तं अफासुयं no0 पडि0 एयं0 सामग्गियं ॥ (sU0 36) ॥ पिण्डैषणायां षष्ठ उद्देशकः 2-1-1-6 ॥ स भिक्षुहपतिकुलं प्रविष्टश्चतुर्विधमप्याहारमन्नावुपरि निक्षिप्तं तथाप्रकारं ज्वालासंवर्द्ध लाभे सति न प्रतिगृह्णी वा 4 अगलीयात् ॥ अवि लक्ष्णतरावशेषणविशिष्ट A sU. 58 For Personal & Private Use Only Page #54 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) ॥ 343 ॥ यात् । अत्रैव दोषमाह-केवली ब्रूयात् 'आदान' कर्मादानमेतदिति, तथाहि 'असंयतः' गृहस्थो भिक्षुप्रतिज्ञया तत्रा- श्रुतस्क02 ग्युपरिव्यवस्थितमाहारम् 'उत्सिञ्चन्' आक्षिपन् 'निःसिञ्चन्' दत्तोद्वरित प्रक्षिपन्, तथा 'आमर्जयन्' सकृद्धस्तादिना॥चूलिका 1 शोधयन् , तथा प्रकर्षेण मार्जयन्-शोधयन् , तथाऽवतारयन् , तथा 'अपवर्तयन्' तिरश्चीनं कुर्वन्नग्निजीवान् हिंस्या पिण्डैष01 दिति । 'अर्थ' अनन्तरं 'भिक्षूणां' साधूनां पूर्वोपदिष्टा एषा प्रतिज्ञा एष हेतुरेतत्कारणमयमुपदेशः यत्तथाप्रकारमग्निसं उद्देशः 7 बद्धमशनाद्यग्निनिक्षिप्तमप्रासुकमनेषणीयमिति ज्ञात्वा लाभे सति न प्रतिगृह्णीयात् , एतत्खलु भिक्षोः 'सामग्र्यं' समग्रो भिक्षुभाव इति ॥ प्रथमाध्ययनस्य षष्ठ उद्देशकः समाप्तः ॥ 2-1-1-6 ॥ पष्ठोद्देशकानन्तरं सप्तमः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके संयमविराधनाऽभिहिता, इह तु संयमात्मदातृविराधना तया च विराधनया प्रवचनकुत्सेत्येतदत्र प्रतिपाद्यत इति से भिक्खू वा 2 से जं. असणं वा 4 खधंसि वा थंभंसि वा मंचंसि वा मालंसि वा पासायंसि वा हम्मियतलंसि वा अन्नयरंसि वा तहप्पगारंसि अंतलिक्खजायंसि उवनिक्खित्ते सिया तहप्पगारं मालोहडं असणं वा 4 अफासुयं no0, केवली बूया आयाणमेयं, अस्संजए भिक्खुपडियाए पीढं वा फलगं वा निस्सेणिं वा उदूहलं वा आहट्ट उस्सविय दुरूहिज्जा, से तत्थ दुरूहमाणे पयलिज वा पवडिज वा, से तत्थ पयलमाणे वा 2 हत्थं वा पायं वा बाहुं वा ऊरं वा उदरं वा सीसं ॥ 343 ॥ For Personal & Private Use Only Page #55 -------------------------------------------------------------------------- ________________ vA अन्नयरं वा कार्यसि इंदियजालं लूसिज वा पाणाणि वा 4 अभिहणिज वा वित्तासिज्ज वा लेसिज वा संघसिज्ज वा संघट्टिज वा परियाविज वा किलामिज वा ठाणाओ ठाणं संकामिज वा, तं तहप्पगारं मालोहडं असणं वा 4 लाभे संते नो पडिगाहिज्जा, से भिक्खू वा 2 जाव समाणे से जं. असणं वा 4 कुट्ठियाओ वा कोलेज्जाउ वा अस्संजए मिक्खुपडियाए उक्कुज्जिय अवौजिय ओहरिय आहटु दलैजा, तहप्पगारं असणं वा 4 लाभे संते नो पडिगाहिज्जा ॥ (sU0 37) ॥ स भिक्षुर्भिक्षार्थं प्रविष्टः सन् यदि पुनरेवं चतुर्विधमप्याहारं जानीयात् , तद्यथा-स्कन्धे' अर्द्धप्राकारे 'स्तम्भे वा' शैलदारुमयादौ, तथा मञ्चके वा माले वा प्रासादे वा हर्म्यतले वा अन्यतरस्मिन् वा तथाप्रकारेऽन्तरिक्षजाते स आहारः 'उपनिक्षिप्तः' व्यवस्थापितो भवेत् , तं च तथाप्रकारमाहारं मालाहृतमिति मत्वा लाभे सति न प्रतिगृह्णीयात् , केवली ब्रूयाद्यत आदानमेतदिति, तथाहि-असंयतो भिक्षुप्रतिज्ञया साधुदानार्थ पीठकं वा फलक वा निश्रेणिं वा उदूखलं वाऽऽहत्य-ऊर्ध्व व्यवस्थाप्यारोहेत्, स तत्रारोहन प्रचलेद्वा प्रपतेद्वा, स तत्र प्रचलन् प्रपतन् वा हस्तादिकमन्यतरद्वा काये इन्द्रियजातं 'लूसेज्जत्ति विराधयेत्, तथा प्राणिनो भूतानि जीवान् सत्त्वानभिहन्याद्वित्रासयेद्वा लेषयेद्वा-संश्लेषं वा कुर्यात् तथा संघर्ष वा कुर्यात् तथा सङ्घट्ट वा कुर्यात्, एतच्च कुर्वस्तान् परितापयेद्वा क्लामयेद्वा स्थानात्स्थानं सङ्कामयेद्वा, तदेतज्ज्ञात्वा यदाहारजातं तथाप्रकारं मालाहृतं तल्लाभे सति नो प्रतिगृह्णीयादिति ॥ स भिक्षुर्यदि पुनरेवंदभूतमाहारं जानीयात्, तद्यथा-'कोष्ठिकातः' मृन्मयकुशूलसंस्थानायाः तथा 'कोलेजाओऽत्ति अधोवृत्तखाताकाराद् । असंयतः 'भिक्षुप्रतिज्ञया' साधुमुद्दिश्य कोष्ठिकातः 'उक्कुन्जियत्ति ऊर्द्धकायमुन्नम्य ततः कुब्जीभूय, तथा कोलेज्जाओ 25% For Personal & Private Use Only Page #56 -------------------------------------------------------------------------- ________________ G श्रीआचाराङ्गवृत्तिः (zI0) ॥ 344 ॥ 'अवौजित्ति अधोऽवनम्य, तथा 'ohariya'tti तिरश्चीनो भूत्वाऽऽहारमाहृत्य दद्यात्, तच्च भिक्षुस्तथाप्रकारमधो- श्रुतस्कं02 मालाहृतमितिकृत्वा लाभे सति न प्रतिगृह्णीयादिति ॥ अधुना पृथिवीकायमधिकृत्याह |चूलिका 1 से भिक्खू vA0 से 0 असणं वा 4 मट्टियाउलित्तं तहप्पगारं असणं वा 4 लाभे saM0, केवली0, अस्संजए bhi0 म- पिण्डैष01 ट्टिओलित्तं असणं vA0 उभिदमाणं पुढविकायं समारंभिज्जा तह तेउवाउवणस्सइतसकायं समारंभिजा, पुणरवि उल्लिंपमाणे उद्देशः7 पच्छाकम्मं करिजा, अह भिक्खूणं पुव्वो0 जं तहप्पगार मट्टिओलित्तं असणं वा लाभे0 / से भिक्खू0 से 0 असणं वा 4 पुढविकायपइट्ठियं तहप्पगारं असणं vA0 अफासुयं0 / से भिक्खू0 ja0 असणं वा 4 आउकायपइट्ठियं चेव, एवं अगणिकायपइट्ठियं लाभे0 केवली0, अस्संज0 mi0 अगणिं उस्सकिय निस्सक्किय ओहरिय Aha1 दलइज्जा अह भिक्खूणं0 जाव नो पडि0 ॥ (sU0 38) ॥ ___sa भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं जानीयात् , तद्यथा-पिठरकादौ मृत्तिकयाऽवलिप्तमाहारं 'tathAprakAra'mityavaliptaM केनचित्सरिज्ञाय पश्चात्कर्मभयाच्चतुर्विधमप्याहारं लाभे सति न प्रतिगृह्णीयात्, किमिति?, यतः केवली ब्रूयात्कर्मादानमेतदिति, तदेव दर्शयति-'असंयतः' गृहस्थो भिक्षुप्रतिज्ञया मृत्तिकोपलिप्तमशनादिकम्-अशनादिभाजनं तच्चोद्भिन्दन् पृथिवीकार्य समारभेत, स एव केवल्याह, तथा तेजोवायुवनस्पतित्रसकायं समारभेत, दत्ते सत्युत्तरकालं पुनरपि शेषरक्षार्थ तद्भाजनमवलिम्पन् पश्चात्कर्म कुर्यात् , अथ भिक्षूणां पूर्वोपदिष्टा एषा प्रतिज्ञा एष हेतुरेत्त्कार्न्न्म्य्-8॥344॥ मुपदेशः यत्तथाप्रकारं मृत्तिकोपलिप्तमशनादिजातं लाभे सति नो प्रतिगृह्णीयादिति ॥ स भिक्षुर्गृहपतिकुलं प्रविष्टः san dain Education International For Personal & Private Use Only Page #57 -------------------------------------------------------------------------- ________________ yadi पुनरेवंभूतमशनादि जानीयात् , तद्यथा-'सचित्तपृथिवीकायप्रतिष्ठितं' पृथ्वीकायोपरिव्यवस्थितमाहारं विज्ञ्याय्। पृथिवीकायसङ्घट्टनादिभयाल्लाभे सत्यप्रासुकमनेषणीयं च ज्ञात्वा न प्रतिगृह्णीयादिति ॥ एवमकायप्रतिष्ठितमग्निकायप्रतिष्ठितं लाभे सति न प्रतिगृह्णीयाद्, यतः केवली ब्रूयादादानमेतदिति । तदेव दर्शयति-असंयतो भिक्षुप्रतिज्ञयाऽग्निकायमुल्मुकादिना 'osakkiya'tti प्रज्वाल्य (निषिच्य), तथा 'ohariya'tti अग्निकायोपरि व्यवस्थितं पिठरकादिकमाहारभाजनमपवृत्त्य तत आहृत्य-गृहीत्वाऽऽहारं दद्यात्, तत्र भिक्षूणां पूर्वोपदिष्टा एषा प्रतिज्ञा यदेतत्तथाभूतमाहारं नो प्रतिगृह्णीयादिति ॥ से भिक्खू वा 2 से ja0 असणं वा 4 अचुसिणं अस्संजए bhi0 सुप्पेण वा विहुयणेण वा तालियंटेण वा पत्तेण वा साहाए वा साहाभंगेण वा पिहुणेण वा पिहुणहत्थेण वा चेलेण वा चेलकण्णेण वा हत्थेण वा मुहेण वा फुमिज वा वीइज वा, से पुव्वामेव आलोइज्जा-आउसोत्ति वा भइणित्ति वा! मा एतं तुमं असणं वा अचुसिणं सुप्पेण वा जाव फुमाहि वा वीयाहि वा अभिकंखसि मे दाउं, एमेव दलयाहि, से सेवं वयंतस्स परो सुप्पेण वा जाव वीइत्ता आहटु दलइज्जा तह प्पगारं असणं वा 4 अफासुयं वा नो पडि0 ॥ (sU0 39) ॥ ___sa भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदिपुनरेवं जानीयाद् यथाऽत्युष्णमोदनादिकमसंयतो भिक्षुप्रतिज्ञया शीतीकरणार्थ सूर्पण वा वीजनेन वा तालवृन्तेन वा मयूरपिच्छकृतव्यजनेनेत्यर्थः, तथा शाखया शाखाभङ्गेन पल्लवेनेत्यर्थः, तथा बर्हेण वा बर्हकलापेन वा, तथा वस्त्रेण वस्त्रकर्णेन वा हस्तेन वा मुखेन वा तथाप्रकारेणान्येन वा केनचित् 'फुमेज्जा veti For Personal & Private Use Only Page #58 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) ॥ 345 ॥ RESPOSTASAPAISASA मुखवायुना शीतीकुर्याद वस्त्रादिभिर्वा वीजयेत् , स भिक्षुः पूर्वमेव 'आलोकयेद' दत्तोपयोगो भवेत, तथाकुर्वाणं च श्रुतस्कं02 दृष्ट्वैतद्वदेत् , तद्यथा-अमुक! इति वा भगिनि! इति वा इत्यामन्य मैवं कृथा यद्यभिकाङ्कसि मे दातुं तत एवंस्थितमेव चूलिका 1 ददस्व, अथ पुनः स परो-गृहस्थः 'से' तस्य भिक्षोरेवं वदतोऽपि सूर्पण वा यावन्मुखेन वा वीजयित्वाऽऽहत्य तथाप्रकार- 18 पिण्डैष01 मशनादिकं दद्यात् , स च साधुरनेषणीयमिति मत्वा न परिगृह्णीयादिति ॥ पिण्डाधिकार एवैषणादोषमधिकृत्याह- उद्देशः7 से भिक्खू वा 2 से जं. असणं वा 4 वणस्सइकायपइट्टियं तहप्पगारं असणं वा 4 वण. लाभे संते नो पडिः । एवं तसकाएवि । / (suu040)॥ स भिक्षुहपतिकुलं प्रविष्टः सन् यत्पुनरेवं जानीयाद्-वनस्पतिकायप्रतिष्ठितं, तं चतुर्विधमप्याहारं न गृह्णीयादिति ॥ एवं त्रसकायसूत्रमपि नेयमिति । अत्र च वनस्पतिकायप्रतिष्ठितमित्यादिना निक्षिप्ताख्य एषणादोषोऽभिहितः, एवमन्येऽप्येषणादोषा यथासम्भवं सूत्रेस्स्वेवायोज्याः। ते चामी-"संकिय 1 मक्खिय.2 निक्खित्त 3 पिहिय 4 साहरिय 5 दायगु 6 म्मीसे 7 / अपरिणय 8 लित्त 9 छड्डिय 10 एसणदोसा दस हवंति ॥ 1 ॥ " तत्र शङ्कितमाधाकर्मादिना 1, बक्षितमुदकादिना 2, निक्षिप्तं पृथिवीकायादौ 3, पिहितं बीजपूरकादिना 4, 'sAhariya'ti मात्रकादेस्तुषाद्यदेयमन्यत्र सचित्तपृथिव्यादौ संहृत्य तेन मात्रकादिना यद्ददाति तत्संहृतमित्युच्यते 5, 'dAyaga'tti दाता बालवृद्धाद्ययोग्यः 6, u|न्मिश्र-सचित्तमिश्रम् 7, अपरिणतमिति यद्देयं न सम्यगचित्तीभूतं दातृग्राहकयोर्वा न सम्यग्भावोपेतं 8, लिप्तं वसादिना 9, 'छड्डियंति परिशाटव 10 दित्येषणादोषाः ॥ साम्प्रतं पानकाधिकारमुद्दिश्याह1 शङ्कितं म्रक्षितं निक्षिप्तं पिहितं संहृतं दायकदोषदुष्टं उन्मिश्रम् । अपरिणतं लिप्तं छदितं एषणादोषा. daza bhavanti // 1 // CHAIRPORELASICA OASIS // 345 // dain Education International For Personal & Private Use Only Page #59 -------------------------------------------------------------------------- ________________ se भिक्खू वा 2 से जं पुण पाणगजायं जाणिज्जा, तंजहा-उस्सेइमं वा 1 संसेइमं वा 2 चाउलोदगं वा 3 अन्नयरं वा तहप्पगारं पाणगजायं अहुणाधोयं अणंबिलं अव्वुकंतं अपरिणयं अविद्धत्थं अफासुयं जाव नो पडिगाहिज्जा । अह पुण एवं जाणिज्जा चिराधोयं अंबिलं वुक्कंतं परिणयं विद्धत्थं फासुयं पडिगाहिज्जा । से भिक्खू vA0 से जं पुण पाणगजायं जाणिज्जा, तंजहा-तिलोदगं वा 4 तुसोदगं वा 5 जवोदगं वा 6 आयाम वा 7 सोवीरं वा 8 सुद्धवियर्ड वा 9 अन्नयरं वा तहप्पगारं वा पाणगजायं पुत्वामेव आलोइजा-आउसोत्ति वा भइणित्ति वा ! दाहिसि मे इत्तो अन्नयरं पाणगजायं ?, से सेवं वयंतस्स परो वैज्जा-आउसंतो समणा ! तुमं चेवेयं पाणगजायं पडिग्गहेण वा उस्सिंचिया णं उयत्तिया णं गिण्हाहि, तहप्पगारं पाणगजायं सयं वा गिहिज्जा परो वा से दिज्जा, फासुयं लाभे संते पडिगाहिज्जा । / (sU0 41) | स भिक्षुर्ग्रहपतिकुलं पानकाथै प्रविष्टः सन् यत्पुनरेवं जानीयात् तद्यथा-'उस्सेइमं वेति पिष्टोत्स्वेदनार्थमुदकं 1 |'संसेइमं वेति तिलधावनोदकं, यदिवाऽरणिकादिसंस्विन्नधावनोदकं 2, तत्र प्रथमद्वितीयोदके प्रासुके एव, तृतीयचतुर्थे तु मिश्रे, कालान्तरेण परिणते भवतः, 'cAulodaya'ti तन्दुलधावनोदकम् 3, अत्र च त्रयोऽनादेशाः, तद्यथा-बुद्बुद|विगमो वा 1 भाजनलग्नबिन्दुशोषो वा 2 तन्दुलपाको वा 3, आदेशस्त्वयम्-उदकस्वच्छीभावः, तदेवमाधुदकम् 'अनाम्ल' स्वस्वादादचलितम् अव्युत्क्रान्तमपरिणतमविध्वस्तमप्रासुकं यावन्न प्रतिगृह्णीयादिति ॥ एतद्विपरीतं तु ग्राह्यमि-15 त्याह-अहेत्यादि सुगमम् । पुनः पानकाधिकार एव विशेषार्थमाह-स भिक्षुहपतिकुलं प्रविष्टो यत्पुनः पानकजातमेवं RSSCRECORRECAMSARAM For Personal & Private Use Only Page #60 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) ॥ 346 ॥ जानीयात् , तद्यथा-'तिलोदक' तिलैः केनचित्प्रकारेण प्रासुकीकृतमुदकम् 4, एवं तुषैर्यवैर्वा 5-6, तथा 'आचाम्लम्' श्रुतस्कं02 अवश्यानं 7, 'सौवीरम्' आरनालं 8 'शुद्धविकटं' प्रासुकमुदकम् 9, अन्यद्वा तथाप्रकारं द्राक्षापानकादि 'पानकजातं' चूलिका 1 पानीयसामान्यं पूर्वमेव 'अवलोकयेत्' पश्येत्, तच्च दृष्ट्वा तं गृहस्थम् अमुक! इति वा भगिनि! इति वेत्यामन्यैवं पिण्डैष01 ब्रूयाद्-यथा दास्यसि मे किञ्चित्पानकजातं?, स परस्तं भिक्षुमेवं वदन्तमेवं ब्रूयाद्-यथा आयुष्मन् ! श्रमण! त्वमेवेदं उद्देशः7 पानकजातं स्वकीयेन पतग्रहेण टोप्परिकया कटाहकेन वोत्सिश्यापवृत्त्य वा पानकभाण्डकं गृहाण, स एवमभ्यनुज्ञातः स्वयं गृह्णीयात् परो वा तस्मै दद्यात्, तदेवं लाभे सति प्रतिगृह्णीयादिति ॥ किञ्च से भिक्खू vA0 से जं पुण पाणगं जाणिज्जा-अणंतरहियाए पुढवीए जाव संताणए उद्धटु 2 निक्खित्ते सिया, असंजए भिक्खुपडियाए उदउल्लेण वा ससिणिद्धेण वा सकसाएण वा मत्तेण वा सीओदगेण वा संभोइत्ता आहट्ट दलइज्जा, तहप्पगारं पाणगजायं अफासुयं0 एयं खलु सामग्गिय0 ॥ (sU0 42) ॥ पिण्डैषणायां सप्तमः 2-1-1-7 / / स भिक्षुर्यदि पुनरेवं जानीयात् तत्सानकं सचित्तेष्वव्यवहितेषु पृथिवीकायादिषु तथा मर्कटकादिसन्तानके वाऽन्यतो भाजनादुद्भुत्योद्धृत्य 'निक्षिप्तं' व्यवस्थापितं स्यात् , यदिवा स एव 'असंयतः' गृहस्थः 'भिक्षुप्रतिज्ञया' भिक्षुमुद्दिश्य 'उदकाट्टैण' गलद्विन्दुना 'सस्निग्धेन' गलदुदकबिन्दुना 'सकपायेण' सचित्तपृथिव्याद्यवयवगुण्ठितेन 'मात्रेण' भाजनेन । शीतोदकेन वा 'संभोएत्ता' मिश्रयित्वाऽऽहृत्य दद्यात्, तथाप्रकार पानकजातमप्रासुकमनेषणीयमिति मत्वा न परिगृह्णी-| यात्, एतत्तस्य भिक्षोभिक्षुण्या वा 'सामग्र्यं' समग्रो भिक्षुभाव इति ॥ प्रथमस्य सप्तमः समाप्तः ॥ 2-1-1-7 ॥ K // 346 // For Personal & Private Use Only Page #61 -------------------------------------------------------------------------- ________________ उक्तः सप्तमोद्देशकः, साम्प्रतमष्टमः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पानकविचारः कृतः, इहापि तद्गतमेव विशेषमधिकृत्याह से भिक्खू वा 2 से जं पुण पाणगजायं जाणिज्जा, तंजहा-अंबपाणगं वा 10 अंबाडगपाणगं वा 11 कविट्ठपाण0 12 माउलिंगपा0 13 मुद्दियापा0 14 दालिमपा0 15 खजूरपा0 16 नालियेरपा0 17 करीरपा0 18 कोलपा0 19 आमलपा0 20 चिंचापा0 22 अन्नयरं वा तहप्पगारं पाणगजातं साट्ठियं सकणुयं सबीयगं अस्संजए भिक्खुपडियाए छब्बेण वा दूसेण वा वालगेण वा आविलियाण परिवीलियाण परिसावियाण आहुटु दलैजा तहप्पगारं पाणगजायं अफा0 लाभे संते नो पडिगाहिजा ॥ (sU0 43) ॥ स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनरेवंभूतं पानकजातं जानीयात् , तद्यथा-'अंबगपाणगं वेऽत्यादि सुगम, नवरं 'मुद्दिया' द्राक्षा कोलानि-बदराणि, एतेषु च पानकेषु द्राक्षाबदराम्बिलिकादिकतिचित्पानकानि तत्क्षणमेव संमर्य क्रि-1 यन्ते अपराणि त्वामाम्बाडकादिपानकानि द्विवादिदिनसन्धानेन विधीयन्त इत्येवंभूतं पानकजातं तथाप्रकारमन्यदपि 'सास्थिकं' सहास्थिना कुलकेन यद्वर्त्तते, तथा सह कणुकेन-त्वगाद्यवयवेन यद्वर्त्तते, तथा बीजेन सह यद्वर्त्तते, अस्थि बीजयोश्चामलकादौ प्रतीतो विशेषः, तदेवंभूतं पानकजातम् 'असंयतः' गृहस्थो भिक्षुमुद्दिश्य-साध्वर्थ द्राक्षादिकमामी * पुनर्वशत्वग्निष्पादितच्छब्बकेन वा, तथा दूसं-वस्त्रं तेन वा, तथा 'vAlageNaM'ti गवादिवालधिवालनिष्पन्नचालनकेन सुघ रिकागृहकेन वा इत्यादिनोपकरणेनास्थ्याद्यपनयनार्थ सकृदापीड्य पुनःपुनः परिपीड्य, तथा परिस्राव्य निर्गाल्याहृत्य For Personal & Private Use Only Page #62 -------------------------------------------------------------------------- ________________ श्रीआचा- च साधुसमीपं दद्यादिति, एवंप्रकारं पानकजातमुद्गमदोषदुष्टं सत्यपि लाभेन प्रतिगृह्णीयात्, ते चामी उद्गमदोषाः श्रुतस्कं02 राङ्गवृत्तिः "आहाकम्मु 1 हेसिअ 2 पूतीकम्मे 3 अ मीसजाए a4 / ठवणा 5 पाहुडियाए 6 पाओअर 7 कीय 8 पामिच्चे 9 चूलिका (zI0) ॥ ॥ 1 ॥ परियट्टिए 10 अभिहडे 11 उन्भिन्ने 12 मालोहडे 13 इअ । अच्छेजे 14 अणिसढे 15 अज्झोअरए 16 a8 पिण्डैष01 सोलसमे ॥ 2 ॥ " साध्वर्थं यत्सचित्तमचित्तीक्रियते अचित्तं वा यत्सच्यते तदाधाकर्म 1 / तथाऽऽत्मार्थं यत्पूर्वसिद्धमेव ॥ 347 ॥ उद्देशः8 लड्डुकचूर्णकादि साधुमुद्दिश्य पुनरपि [संत] गुडादिना संस्क्रियते तदुद्देशिकं सामान्येन, विशेषतो विशेषसूत्रादवगन्तव्यमिति 2 / यदाधाकर्माद्यवयवसम्मिश्रं तत्पूतीकर्म 3 / संयतासंयताद्यर्थमादेरारभ्याहारपरिपाको मिश्रम् 4 / साध्वर्थ क्षीरादिस्थापनं स्थापना भण्यते 5 / प्रकरणस्य साध्वर्थमुत्सर्पणमवसर्पणं वा प्राभृतिका 6 / साधूनुद्दिश्य गवाक्षादिप्रका-18 शकरणं बहिर्वा प्रकाशे आहारस्य व्यवस्थापन प्रादुष्करणम् 7 / द्रव्यादिविनिमयेन स्वीकृतं क्रीतम् 8 / साध्वर्थ यदन्यस्मादुच्छिन्नकं गृह्यते तत्सामिच्चंति 9 / यच्छाल्योदनादि कोद्रवादिना प्रातिवेशिकगृहे परिवर्त्य ददाति तत्परिवर्तितम् 4|10 / यद्गृहादेः साधुवसतिमानीय ददाति तदाहृतम् 11 / गोमयाद्युपलिप्तं भाजनमुद्भिद्य ददाति तदुद्भिन्नम् 12 ॥ मालाद्यवस्थितं निश्रेण्यादिनाऽवतार्य ददाति तन्मालाहृतम् 13 / भृत्यादेराच्छिद्य यद्दीयते तदाच्छेद्यम् 14 / सामान्य श्रेणीभक्तकाद्येकस्य ददतोऽनिसृष्टम् 15 / स्वार्थमधिश्रयणादौ कृते पश्चात्तन्दुलादिप्रसृत्यादिप्रक्षेपादध्यवपूरकः 16 / ॥ 347 ॥ मातदेवमन्यतमेनापि दोषेण दुष्टं न प्रतिगृह्णीयादिति ॥ पुनरपि भक्तपानविशेषमधिकृत्याह For Personal & Private Use Only Page #63 -------------------------------------------------------------------------- ________________ सेभिक्खू vA0 2 आगंतारेसु वा आरामागारेसु वा गाहावईगिहेसु वा परियावसहेसु वा अन्नगंधाणि वा पाणगंधाणि वा सुरभिगंधाणि वा आघाय 2 से तत्थ आसायपडियाए मुच्छिए गिद्धे गढिए अज्झोववन्ने अहो गंधो 2 नो गंधमाघाइज्जा ( sU0 44 ) 'आगंतारेसु va'tti पत्तनाद्बहिर्गृहेषु तेषु ह्यागत्यागत्य पथिकादयस्तिष्ठन्तीति, तथाऽऽरामगृहेषु वा गृहपतिगृहेषु वा 'पर्यावसथेषु' इति भिक्षुकादिमठेषु वा, इत्येवमादिष्वन्नपानगन्धान् सुरभीनाम्रायाघ्राय स भिक्षुस्तेष्वास्वादनप्रतिज्ञया मूर्छितो गृद्धो ग्रथितोऽभ्युपपन्नः सन्नहो ! गन्धः अहो ! गन्ध इत्येवमादरवान् न गन्धं जिघ्रेदिति ॥ पुनरप्याहारमधिकृत्याह - से भिक्खू वा 2 से jaM0 सालुयं वा बिरालियं वा सासवनालियं वा अन्नयरं वा तहप्पगारं आमगं असत्थपरिणयं अफा0 / से भिक्खू vA0 से जं पुण0 पिप्पलिं वा पिप्पलचुण्णं वा मिरियं वा मिरियचुण्णं वा सिंगबेरं वा सिंगबेरचुरणं वा अन्नयरं वा तहप्पगारं वा आमगं वा असत्थ pa0 / से भिक्खू vA0 से जं पुण पलंबजायं जाणिज्जा, तंजा - अंबपलंबं वा अंबाडगपलंबं वा तालप0 झिज्झिरिप0 सुरहि0 सल्लरप0 अन्नयरं तहप्पगारं पलंबजायं आमगं असत्थप0 / सेभिक्खू 5 से जं पुण पवालजायं जाणिज्जा, तंजहा - आसोट्ठपवालं वा निग्गोहप0 पिलुंखुप0 निपूरप0 सल्लैप0 अन्नयरं वा तहप्पगारं पवालजायं आमगं असत्यपरिणयं । से bhi0 से जं पुण0 सरडुयजायं जाणिज्जा, तंजहा -- सरडुयं वा कविट्ठसर 0 दाडिमसर0 बिल्लस 0 अन्नयरं वा तहप्पगारं सरडुयजायं आमं असत्थ परिणयं 0 / से भिक्खू vA0 से जं pu0 तंजा - उंबरमंथुं वा नग्गोहमं0 पिलुंखुमं0 आसोत्थमं0 अन्नयरं वा तहप्पगारं वा मंधुजायं आमयं दुरुकं साणुवीयं अफासुयं 0 ॥ ( sU0 45 ) // For Personal & Private Use Only Page #64 -------------------------------------------------------------------------- ________________ zrIAcArAGgavRttiH (zI0) // 348 // Jain Education सुगमं, 'सालुकम्' इति कन्दको जलजः 'बिरालियं' इति कन्द एव स्थलज:, 'सासवणालिअ 'न्ति सर्षपकन्दल्य इति ॥ किञ्च - पिप्पलीमरिचे-प्रतीते 'श्रृङ्गबेरम्' आर्द्रकं तथाप्रकारमामलकादि आमम्-अशस्त्रोपहतं न प्रतिगृह्णीयादिति ॥ सुगमं, नवरं लम्बजातमिति फलसामान्यं झिज्झिरी-वल्ली पलाशः सुरभिः - शतप्रुरिति ॥ गतार्थ, नवरम् ' आसोट्ठे ऽत्ति अश्वत्थः 'piluMkhu'tti पिप्परी णिपूरो- नन्दीवृक्षः ॥ पुनरपि फलविशेषमधिकृत्याह - सुगमं, नवरं 'सरडुअं वे ऽति अबद्धास्थिफलं तदेव विशिष्यते कपित्थादिभिरिति ॥ स्पष्ट, नवरं 'मंथुन्ति चूर्ण: 'दुरुक्कं 'ति ईषत्पिष्टं 'sANutrIya'nti अविध्वस्तयोनिबीजमिति ॥ से भिक्खू vA0 से जं पुण0 आमडागं वा पूइपिन्नागं वा महुं वा मज्जं वा सपि वा खोलं वा पुराणगं वा इत्थ पाणा - पसूयाई जायाई संबुडाई अब्बुक्ताई अपरिणया इत्थ पाणा अविद्धत्था नो पडिगाहिज्जा । ( sU0 46 ) | स भिक्षुर्यत्पुनरेवं जानीयत्, तद्यथा - 'आमडागं वेऽति 'आमपत्रम्' अरणिकतन्दुलीयकादि तच्चार्द्धपक्कमपक्कं वा, 'प्रतिपिन्नाग 'न्ति कुथितखलं मधुमद्ये प्रतीते 'सर्पिः' घृतं 'खोलं' मद्याधः कर्दमः, एतानि पुराणानि न ग्राह्याणि, यत एतेषु प्राणिनोऽनुप्रसूता जाताः संवृद्धा अव्युत्क्रान्ता अपरिणताः - अविध्वस्ताः, नानादेशजविनेयानुग्रहार्थमेकार्थिकान्येवैतानि किञ्चिद्भेदाद्वा भेदः ॥ से भिक्खू vA0 से jaM0 उच्छुमेरगं वा अंककरेलुगं वा कसेरुगं वा सिंघाडगं वा पूइआलुगं वा अन्नयरं vA0 / से भिक्खू vA0 से jaM0 उप्पलं वा उप्पलनालं वा मिसं वा भिसमुणालं वा पुक्खलं वा पुक्खलविभंगं वा अन्नयरं वा तहष्पगारं 0 / (sU0 47) For Personal & Private Use Only 2 श्रुतस्कं0 2 4 चूलिका 1 पिण्डैष0 1 उद्देशः 8 ॥ 348 ॥ Page #65 -------------------------------------------------------------------------- ________________ 'ucchumeragaM'ti अपनीतत्वगिक्षुगण्डिका 'अंककरेलुवा' इत्येवमादीन् वनस्पतिविशेषान् जलजान् अन्यद्वा तथाप्रकारमामम्-अशस्त्रोपहतं नो प्रतिगृह्णीयादिति ॥ स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-'उसलं' नीलोत्पलादि नालं-तस्यैवाधारः, 'भिसं' पद्मकन्दमूलं 'भिसमुणालं' पद्मकन्दोपरिवर्तिनी लता 'पोक्खलं' पद्मकेसरं 'पोक्खलविभंग पद्मकन्दः अन्यद्वा तथाप्रकारमामम्-अशस्त्रोपहतं न प्रतिगृह्णीयादिति ॥ से भिक्खू वा 2 से जं pu0 अग्गबीयाणि वा मूलबीयाणि वा खंधबीयाणि वा पोरबी0 अग्गजायाणि वा मूलजा0 खंधजा0 पोरजा0 नन्नत्थ तक्कलिमत्थए ण वा तकलिसीसे ण वा नालियेरमत्थएण वा खजूरिमत्थएण वा तालम0 अन्नयरं वा तह । से भिक्खू वा 2 से jaM0 उच्छु वा काणगं वा अंगारियं वा संमिस्सं विगदूमियं वित(त्त)ग्गगं वा कंदलीऊसुगं अन्नयरं वा तहप्पगा0 / से भिक्खू vA0 से jaM0 लसुणं वा लसुणपत्तं वा ल. नालं वा लसुणकंदं वा la0 चोयगं वा अन्नयरं vA0 / से भिक्खू vA0 से jaM0 अच्छियं वा कुंभिपकं तिदुर्ग वा वेलुगं वा कासवनालियं वा अन्नयरं वा तहप्पगारं आमं astthp0| se मिक्खू vA0 से 0 कणं वा कणकुंडगं वा कणपूयलियं वा चाउलं वा चाउलपिढे वा तिलं वा तिलपिटुं वा तिलपप्पडगं वा अन्नयरं वा तहप्पगारं आमं असत्थप0 लाभे संते नो pa0, एवं खलु तस्स भिक्खुस्स सामग्गियं । / (sU0 48) 2-1-1-8 // पिण्डैषणायामष्टम उद्देशकः ॥ स भिक्षुर्यत्पुनरेवं जानीयात् , तद्यथा-'अग्रबीजानि' जपाकुसुमादीनि 'मूलबीजानि' जात्यादीनि 'स्कन्धबीजानि' 18 सलक्यादीनि 'पर्वबीजानि' इक्ष्वादीनि, तथा अग्रजातानि मूलजातानि स्कन्धजातानि पर्वजातानीति, 'Nannattha'tti nAnyaA. sU. 59|| TRASAARCA- C For Personal & Private Use Only Page #66 -------------------------------------------------------------------------- ________________ PRIG श्रीआचाराङ्गवृत्तिः (zI0) ॥ 349 ॥ स्मादग्रादेरानीयान्यत्र प्ररोहितानि किन्तु तत्रैवाग्रादौ जातानि, तथा 'तक्कलिमत्थए ण वा' तक्कली-कन्दली 'ण' इति वा- श्रुतस्कं02 क्यालङ्कारे तन्मस्तकं-तन्मध्यवर्ती गर्भः, तथा 'कन्दलीशीर्ष' कन्दलीस्तबकः, एवं नालिकेरादेरपि द्रष्टव्यमिति, अथवा चूलिका 1 कन्दल्यादिमस्तकेन सदृशमन्यद्यच्छिन्नानन्तरमेव ध्वंसमुपयाति तत्तथाप्रकारमन्यदामम्-अशस्त्रपरिणतं न प्रतिगृह्णीयादि-नापण्डष01 ति ॥ स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-इक्षु वा 'काणगंति व्याधिविशेषात्सच्छिद्रं, तथा 'अंगारकिर्त' विवर्णीभूतं, उद्देशः 8 तथा 'सम्मिश्र' स्फुटितत्वक् 'vigadUmiya'ti वृकैः शृगालैर्वा ईषद्भक्षितं, न ह्येतावता रन्धाधुपद्रवेण तलासुकं भवतीति सूत्रोपन्यासः, तथा वेत्राग्रं 'kaMdalIUsuya'ti कन्दलीमध्यं, तथाऽन्यदप्येवंप्रकारमामम्-अशस्त्रोपहतं न प्र्तिगृह्न्नीयादिति॥ एवं लशुनसूत्रमपि सुगम, नवरं 'चोअगंति कोशिकाकारा लशुनस्य बाह्यत्वक, सा च यावत्साद्रों तावत्सचित्तेति ॥ 'अ|cchiya'ti वृक्षविशेषफलं 'teMdurya'ti टेम्बरूयं 'वेलुयं ति बिल्वं 'कासवनालियंति श्रीपर्णीफलं, कुम्भीपक्वशब्दः प्रत्येकमभिसंबध्यते, एतदुक्तं भवति-yadacchikaphalAdiga"dAvaprAptapAkakAlameva बलात्पाकमानीयते तदामम्-अपरिणतं न प्रति-16 गृह्णीयादिति ॥ 'कणम्' इति शाल्यादेः कणिकास्तत्र कदाचिन्नाभिः संभवेत् 'कणिककुण्डं' कणिकाभिर्मिश्राः कुक्कुसाः 'कणपूयलिति कणिकाभिर्मिश्राः पूपलिकाः कणपूपलिकाः, अत्रापि मन्दपक्कादौ नाभिः संभाव्यते, शेष सुगमं यावत्तस्य भिक्षोः 'सामग्र्यं' सम्पूर्णो भिक्षुभाव इति ॥ प्रथमस्याष्टमोद्देशकः smaaptH॥ M ॥ 349 // G ERSCHARSASCA For Personal & Private Use Only Page #67 -------------------------------------------------------------------------- ________________ उक्तोऽष्टमोद्देशकः, साम्प्रतं नवम आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरमनेषणीय पिण्डपरिहार उक्तः, इहापि प्रकारान्तरेण स एवाभिधीयते-- इह खलु पाईणं वा 4 संतेगैया सड्डा भवंति, गाहावई वा जाव कम्मकरी वा, तेसिं च णं एवं वृत्तपुव्वं भवै-जे इमे भवंति समणा भगवंता सीलवंतो वयवंतो गुणवंतो संजया संवुडा बंभयारी उवरया मेहुणाओ धम्माओ, नो खलु एएसिं कप्पइ आहाकम्मिए असणे वा 4 भुत्तए वा पायए वा, से जं पुण इमं अम्हं अप्पणो अट्ठाए निट्ठियं तं असणं 4 संव्वमेयं समणाणं निसिरामो, अवियाई वयं पच्छा अप्पणो अट्ठाए असणं वा 4 चेइस्सामो, एयप्पगारं निग्घोसं सुचा निसम्म तहप्पगारं असणं वा 4 अफासुयं0 ॥ ( sU0 49 ) 'इहेऽति वाक्योपन्यासे प्रज्ञापकक्षेत्रे वा, खलुशब्दो वाक्यालङ्कारे प्रज्ञापकाद्यपेक्षया प्राच्यादौ दिशि सन्ति-विद्यन्ते पुरुषाः तेषु च केचन श्रद्धालवो भवेयुः ते च श्रावकाः प्रकृतिभद्रका वा, ते चामी -गृहपतिर्यावत्कर्मकरी वेति, तेषां । चेदमुक्तपूर्वं भवेत् -- 'णम्' इति वाक्यालङ्कारे, ये इमे ऽश्रमणाः साधवो भगवन्तः 'शीलवन्तः' अष्टादशशीलाङ्गसहस्रधारिणः 'व्रतवन्तः' रात्रिभोजन विरमणषष्ठपञ्चमहाव्रतधारिणः 'गुणवन्तः' पिण्डविशुद्ध्याद्युत्तरगुणोपेताः 'संयताः' इन्द्रि यनोइन्द्रियसंयमवन्तः 'संवृताः पिहितास्रवद्वारा: 'ब्रह्मचारिणः' नवविधब्रह्मगुप्तिगुप्ताः 'उपरता मैथुनाद्धर्मात्' अष्टादशविकल्पब्रह्मोपेता (संयता):, एतेषां च न कल्पते आधाकर्मिकमशनादि भोक्तुं पातुं वा, अतो यदात्मार्थमस्माकं निष्ठितं - सिद्धमशनादि 4 तत्सर्वमेतेभ्यः श्रमणेभ्यः 'णिसिरामो' त्ति प्रयच्छामः, अपि च-वयं पश्चादात्मार्थमशनाद्यन्यत् "ceta For Personal & Private Use Only Page #68 -------------------------------------------------------------------------- ________________ C zrataska02 चूलिका 1 पिण्डैष01 उद्देशः9 श्रीआचा सायिष्यामः' सङ्कल्पयिष्यामो निर्वर्तयिष्याम इतियावत् , तदेवं साधुरेवं 'निर्घोष' ध्वनि स्वत एव श्रुत्वाऽन्यतो वा कुत- रावृत्तिः श्चित् 'निशम्य' ज्ञात्वा तथाप्रकारमशनादि पश्चात्कर्मभयादप्रासुकमित्यनेषणीयं मत्वा लाभे सति न प्रतिगृह्णीयादिति ॥ (zI0) किञ्च से भिक्खू vA0 वसमाणे वा गामाणुगाम वा दूइज्जमाणे से जं. गामं वा जाव रायहाणिं वा इमंसि खलु गामंसि वा राय्॥35 ॥ हाणिसि वा संतेगैयस्स भिक्खुस्स पुरेसंथुया वा पच्छासंथुया वा परिवसंति, तंजहा-गाहावई वा जाव कम्म0 तहप्पगाराई कुलाई नो पुवामेव भत्ताए वा निक्खमिज वा पविसेज वा 2, केवली बूया-आयाणमेयं, पुरा पेहाए तस्स परो अट्ठाए असणं वा 4 उवकरिज वा उवक्खडिज वा, अह भिक्खूणं पुन्वोवइट्ठा 4 जं नो तहप्पगाराइं कुलाई पुवामेव भत्ताए वा पाणाए वा पविसिज वा निक्खमिज वा 2, से तमायाय एगंतमवक्कमिज्जा 2 अणावायमसंलोए चिट्ठिजा, से तत्थ कालेणं अणुपविसिज्जा 2 तत्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं एसित्ता आहारं आहारिजा, सिया से परो कालेण अणुपविट्ठस्स आहाकम्मियं असणं वा उवकरिज वा उवक्खडिज वा तं गइओ तुसिणीओ उवेहेज्जा, आहडमेव पच्चाइक्खिस्सामि, माइट्ठाणं संफासे, नो एवं करिज्जा, से पुवामेव आलोइजा-आउसोसि वा भइणित्ति वा! नो खलु मे कप्पइ आहाकम्मियं असणं वा 4 भुत्तए वा पायए वा, मा उवकरेहि मा उवक्खडेहि, से सेवं वयं तस्स परो आहाकम्मियं असणं वा 4 उवक्खडावित्ता Aha1 दलैजा तहप्पगारं असणं vA0 अफासुय्ण्0॥ (sU0 50) स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-ग्रामं वा यावद्राजधानी वा, अस्मिंश्च ग्रामादौ 'सम्ति' विद्यन्ते कस्यचिनिक्षोः ARRESARGA ॥ 350 // dain Education International For Personal & Private Use Only www.janelibrary.org Page #69 -------------------------------------------------------------------------- ________________ | 'पूर्वसंस्तुताः' पितृव्यादयः 'पश्चात्संस्तुता वा' श्वशुरादयः, ते च तत्र बद्धगृहाः प्रबन्धेन प्रतिवसन्ति, ते चामी-गृहपतिर्वा यावत्कर्मकरी वा, तथाप्रकाराणि च कुलानि भक्तपानाद्यर्थ न प्रविशेत् नापि निष्क्रामेत् , स्वमनीषिकापरिहारार्थमाह-केवली ब्रूयात्कर्मोपादानमेतत्, किमिति?, यतः पूर्वमेवैतत् 'प्रत्युपेक्षेत' पर्यालोचयेत्, तथा 'एतस्य' भिक्षोः कृते 'परः' गृहस्थोऽशनाद्यर्थम् 'उपकुर्यात्' ढोकयेदुपकरणजातम् , 'uvakkhaDeja'tti तदशनादि पचेद्वेति, 'अर्थ' अनन्तरं भिश्रूणां पूर्वोपदिष्टमेतत्प्रतिज्ञादि, यथा-नो तथाप्रकाराणि स्वजनसम्बन्धीनि कुलानि पूर्वमेव-भिक्षाकालादारत एव भक्ताद्यर्थ प्रविशेद्वा निष्कामेद्वेति । यद्विधेयं तदर्शयति-'सें tamAdAya'ti 'सः' साधुः 'एतत्' स्वजनकुलम् 'आदाय' ज्ञात्वा केनचित्स्वजनेनाज्ञात एवैकान्तमपक्रामेद्, अपक्रम्य च स्वजनाद्यनापातेऽनालोके च तिष्ठेत् , स च तत्र स्वजनसम्बद्धग्रामादौ 'कालेन' भिक्षाऽवसरेणानुप्रविशेत् , अनुप्रविश्य च 'इतरेतरेभ्यः कुलेभ्यः' स्वजनरहितेभ्यः 'esiya'ti एषणीयम्-उद्गमादिदोषरहितं 'वेसियंति वेषमात्रादवाप्तमुत्पादनादिदोषरहितं 'पिण्डपातं' भिक्षाम् 'एषित्वा' अन्विष्य एवंभूतं ग्रासैषणादोषरहितमाहारमाहारयेदिति । ते चामी उत्पादनादोषाः, तद्यथा-"धाई 1 दूइ 2 निमित्ते 3 आजीव 4| वणीमगे 5 तिगिच्छा 6 य । कोहे 7 माणे 8 माया 9 लोभे 10 य हवन्ति दस एए॥1॥ पुचिपच्छासंथव 11 विज्जा |12 मंते 13 अ चुण्ण 14 जोगे 15 य । उप्पायणाय दोसा सोलसमे मूलकम्मे य 16 ॥ 2 ॥ " तत्राशनाद्यर्थं दातुरपत्योपकारे वर्तत इति धात्रीपिण्डः 1, तथा कार्यसङ्घट्टनाय दौत्यं विधत्ते इति दूतीपिण्डः 2, निमित्तम्-अङ्गुष्ठप्रश्नादि तदवाप्तो निमित्तपिण्डः 3, तथा जात्याद्याजीवनादवाप्त आजीविकापिण्डः 4, दातुर्यस्मिन् भक्तिस्तत्प्रशंसयाऽवाप्तो va dan Education International For Personal & Private Use Only Page #70 -------------------------------------------------------------------------- ________________ श्रीआचा- हाणीमगपिण्डः 5, सूक्ष्मेतरचिकित्सयाऽवाप्तश्चिकित्सापिण्डः 6, एवं क्रोधमानमायालोभैरवाप्तः क्रोधादिपिण्डः 10, भि- श्रुतस्कं02 राङ्गवृत्तिः क्षादानात्पूर्व पश्चाद्वा दातुः 'कर्णायते bhavAni'tyevaM संस्तवादवाप्तः पूर्वपश्चात्संस्तवपिण्डः 11, विद्ययाऽवाप्तो विद्यापिण्डः । चूलिका 1 (zI0) 12, तथैव मन्त्रजापावाप्तो मन्त्रपिण्डः 13, वशीकरणाद्यर्थ द्रव्यचूर्णादवाप्तश्चूर्णपिण्डः 14, योगाद्-अञ्जनादेरवाप्तो पिण्डैष01 उद्देशः9 ॥ 351 ॥ ट्रयोगपिण्डः 15, यदनुष्ठानाद्गर्भशातनादेर्मूलमवाप्यते तद्विधानादवाप्तो मूलपिण्डः 16, तदेवमेते साधुसमुत्थाः षोडशोत्पा से दनादोषाः । ग्रासैषणादोषाश्चामी-"संजोअणा 1 पमाणे 2 इंगाले 3 धूम 4 कारणे 5 चेव । " तत्राहारलोलुपतया दधिगुडादेः संयोजनां विदधतः संयोजनादोषः 1, द्वात्रिंशत्कवलप्रमाणातिरिक्तमाहारमाहारयतः प्रमाणदोषः 2, tathAs'hArarAgAgAbhAd भुञानस्य चारित्राङ्गारत्वापादनादगारदोषः 3, तथाऽन्तप्रान्तादावाहारद्वेषाच्चारित्रस्याभिधूमनालूसदोषः 4, वेदनादिकारणमन्तरेण भुञ्जानस्य कारणदोषः 5, इत्येवं वेषमात्रावाप्तं ग्रासैषणादिदोषरहितः सन्नाहारमाहारयेदिति । अथ कदाचिदेवं स्यात् , सः 'परः' गृहस्थः कालेनानुप्रविष्टस्यापि भिक्षोराधाकर्मिकमशनादि विदध्यात्, | तच्च कश्चित्साधुस्तूष्णीभावेनोत्प्रेक्षेत, किमर्थम्?, आहृतमेव प्रत्याख्यास्यामीति, एवं च मातृस्थानं संस्पृशेत् , न चैवं कुर्यात् , यथा च कुर्यात्तदर्शयति-स पूर्वमेव 'आलोकयेत्' दत्तोपयोगो भवेत्, दृष्ट्वा चाहारं संस्क्रियमाणमेवं वदे-| ॥ 351 ॥ यथा अमुक! इति वा भगिनि! इति वा न खलु मम कल्पत आधाकर्मिक आहारो भोक्तुं वा पातुं वाऽतस्तदर्थ यत्नो न विधेयः, अथैवं वदतोऽपि पर आधाकर्मादि कुर्यात्ततो लाभे सति न प्रतिगृह्णीयादिति ॥ For Personal & Private Use Only Page #71 -------------------------------------------------------------------------- ________________ SNSARSURANGABAR se भिक्खू वा से jaM0 मंसं वा मच्छं वा भजिजमाणं पेहाए तिल्लपूयं वा आएसाए उवक्खडिजमाणं पेहाए नो खद्धं 2 उवसंकमित्तु ओभासिज्जा, नन्नत्थ गिलाणणीसाए ॥ (sU0 51) स पुनः साधुर्यदि पुनरेवं जानीयात् , तद्यथा-मांसं वा मत्स्यं वा 'bhajyamAna'miti पच्यमानं तैलप्रधानं वा पूपं, तच्च किमर्थ क्रियते इति दर्शयति-यस्मिन्नायाते कण्यादिश्यते परिजनः स आदेशः-प्राघूर्णकस्तदर्थ संस्क्रियमाणमाहारं प्रेक्ष्य लोलुपतया 'नो' नैव 'खद्धं 2'ति शीघ्रं 2, द्विर्वचनमादरख्यापनार्थमुपसंक्रम्यावभाषेत-याचेत, अन्यत्र ग्लानादिकार्यादिति ॥ से भिक्खू vA0 अन्नयरं भोयणजायं पडिगाहित्ता सुभि सुभि भुच्चा दुभि 2 परिहवेइ, माइट्ठाणं संफासे, नो एवं करिज्जा । सुभि वा दुभि वा सव्वं भुंजिज्जा नो किंचिवि परिट्ठविज्जा ॥ (sU0 52) स भिक्षुरन्यतरद् भोजनजातं परिगृह्य सुरभि सुरभि भक्षयेत् दुर्गन्धं 2 परित्यजेत् , वीप्सायां द्विर्वचनं, मातृस्थानं चैवं संस्पृशेत् , तच्च न कुर्यात्, यथा च कुर्यात् तदर्शयति-सुरभि वा दुर्गन्धं वा सर्व भुञ्जीत न परित्यजेदिति ॥ से भिक्खू वा 2 अन्नयरं पाणगजायं पडिगाहित्ता पुर्फ 2 आवीत्ता कसायं 2 परिहवेइ, माइट्ठाणं संफासे, नो एवं करिजा । पुष्पं पुप्फेइ वा कसायं कसाइ वा सव्वमेयं भुंजिज्जा, नो किंचिवि परि0 / / (sU0 53) एवं पानकसूत्रमपि, नवरं वर्णगन्धोपेतं पुष्पं तद्विपरीतं कषायं, वीप्सायां द्विर्वचनं, दोषश्चानन्तरसूत्रयोराहारगाआत् सूत्रार्थहानिः karmabandhazceti // For Personal & Private Use Only Page #72 -------------------------------------------------------------------------- ________________ श्रीआचा-1 राङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका 1 पिण्डैष01 | उद्देशः9 ॥ 352 ॥ ANAGAGARRAC% से भिक्खू vA0 बहुपरियावन्नं भोयणजायं पडिगाहित्ता बहवे साहम्मिया तत्थ वसंति संभोइया समणुन्ना अपरिहारिया अदूरगया, तेसिं अणालोइया अणामते परिट्ठवेइ, माइट्ठाणं संफासे, नो एवं करेजा, से तमायाए तत्थ गच्छिज्जा 2 से पुवामेव आलोइज्जा-आउसंतो समणा ! इमे मे असणे वा पाणे वा 4 बहुपरियावन्ने तं भुंजह णं, से सेवं वयंत परो वैज्जा-आउसंतो समणा! आहारमेयं असणं वा 4 जावैयं 2 सरै तावैयं 2 भुक्खामो वा पाहामो वा सव्वमेयं परिस डै सव्वमेयं भुक्खामो वा पाहामो वा ॥ (sU0 54) स भिक्षुर्बह्वशनादि पर्यापन्नं-लब्धं परिगृह्य बहुभिर्वा प्रकारैराचार्यग्लानप्राघूर्णकाद्यर्थ दुर्लभद्रव्यादिभिः पर्यापनमाहारजातं परिगृह्य तद्बहुत्वाद्भोक्तुमसमर्थः, तत्र च साधर्मिकाः सम्भोगिकाः समनोज्ञा अपरिहारिका एकार्थाश्चालापकाः, |इत्येतेषु सत्स्वदूरगतेषु वा ताननापृच्छय प्रमादितया 'परिष्ठापयेत्' परित्यजेत् , एवं च मातृस्थानं संस्पृशेत् , नैवं कुर्यात्, यच्च कुर्यात्तद्दर्शयति-स भिक्षुस्तदधिकमाहारजातं परिगृह्य तत्समीपं गच्छेद् , गत्वा च पूर्वमेव 'आलोकयेत्' दर्शयेत्, एवं च ब्रूयाद्-आयुष्मन् ! श्रमण! ममैतदशनादि बहु पर्यापन्नं नाहं भोक्तुमलमतो यूयं किञ्चिद् भुङ्गध्वं, तस्य चैवं वदतः स परो ब्रूयाद्-यावन्मानं भोक्तुं शक्नुमस्तावन्मानं भोक्ष्यामहे पास्यामो वा, सर्व वा 'परिशटति' उपयुज्यते तत्सर्व भोक्ष्यामहे पास्याम इति ॥ से भिक्खू वा 2 से जं. असणं वा 4 परं समुद्दिस्स बहिया नीहडं जं परेहिं असमणुनायं अणिसिह~ अफा. जाव ko PRECAAAA ॥ 352 // For Personal & Private Use Only Page #73 -------------------------------------------------------------------------- ________________ पडिगाहिज्जा जं परेहिं समणुण्णायं सम्मं णिसिद्धं फासूयं जाव पडिगाहिज्जा, एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं ( sU0 55 ) ॥ 2 - 1 - 1 - 9 // पिण्डैषणायां नवम उद्देशकः । स पुनर्यदेवंभूतमाहारजातं जानीयात्, तद्यथा - 'परं' चारभटादिकमुद्दिश्य गृहान्निष्क्रान्तं यच्च परैर्यदि भवान् क। स्मैचिद्ददाति ददात्वित्येवं समनुज्ञातं नेतुर्दातुर्वा स्वामित्वेनानिसृष्टं वा तद् बहुदोषदुष्टत्वादप्रासुकमनेषणीयमिति मत्वा न प्रतिगृह्णीयात्, तद्विपरीतं तु प्रतिगृह्णीयादिति, एतत्तस्य भिक्षोः सामग्रयमिति ॥ प्रथमाध्ययनस्य नवमोद्देशकः परि समाप्तः ॥ उक्त नवमोऽधुना दशम आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरं पिण्डग्रहणविधिः प्रतिपादितः, इह तु साधारणादिपिण्डावाप्तौ वसतौ गतेन साधुना यद्विधेयं तद्दर्शयितुमाह से एगइओ साहारणं वा पिंडवायं पडिगाहित्ता ते साहम्मिए अणापुच्छित्ता जस्स जस्स इच्छइ तस्स तस्स खद्धं खद्धं दलई, माइट्ठाणं संफासे, नो एवं करिज्जा से तमायाय तत्थ गच्छिज्जा 2 एवं वैज्जा - आउसंतो समणा ! संति मम पुरेसंथुया वा पच्छा0 तंजहा - आयरिए वा 1 उवज्झाए वा 2 पवित्ती वा 3 थेरे वा 4 गणी वा 5 गणहरे वा 6 गणावच्छेइए वा 7 अवियाई एएसिं खद्धं खद्धं दाहामि, सेणेवं वयंतं परो वैज्जा - कामं खलु आउसो ! अहापज्जतं निसिराहि, जावैयं 2 परो वदै तावैयं 2 निसिरिज्जा, सव्वमेवं परो वयै सव्वमेयं निसिरिज्जा । ( sU0 56 ) For Personal & Private Use Only Page #74 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) ॥ 353 ॥ ला 'सः भिक्षुः 'एकतरः' कश्चित् 'साधारणं' बहूनां सामान्येन दत्तं वाशब्दः पूर्वोत्तरापेक्षया पक्षान्तरद्योतकः पिण्डपातं श्रुतस्क02 परिगृह्य तान् साधर्मिकाननापृच्छय यस्मै यस्मै रोचते तस्मै तस्मै स्वमनीषिकया 'खद्धं खद्धति प्रभूतं प्रभूतं प्रयच्छति, चूलिका 1 एवं च मातृस्थानं संस्पृशेत् तस्मान्नैवं कुर्यादिति ॥ असाधारणपिण्डावाप्तावपि यद्विधेयं तदर्शयति 6 पिण्डैष01 I 'सः' भिक्षुः 'तम्' एषणीयं केवलवेषावाप्तं पिण्डमादाय 'तत्र' आचार्याद्यन्तिके गच्छेत् , गत्वा चैवं वदेद्, यथा उद्देशः10 आयुष्मन् ! श्रमण ! 'सन्ति' विद्यन्ते मम 'पुरःसंस्तुताः' यदन्तिके प्रबजितस्तत्सम्बन्धिनः 'पश्चात्संस्तुता वा' यदन्तिके|'धीतं श्रुतं वा तत्सम्बन्धिनो वाऽन्यत्रावासिताः, तांश्च स्वनामग्राहमाह, तद्यथा-'आचार्य' अनुयोगधरः 1 'उपा-IN ध्यायः' अध्यापकः 2 प्रवृत्तिर्यथायोगं वैयावृत्त्यादौ साधूनां प्रवर्तकः 3, संयमादौ सीदतां साधूनां स्थिरीकरणात्स्थविरः 4, गच्छाधिपो गणी 5, यस्त्वाचार्यदेशीयो गुर्वादेशात् साधुगणं गृहीत्वा पृथग्विहरति स गणधरः 6, गणावच्छेदकस्तु गच्छकार्यचिन्तकः 7, 'अवियाईति इत्येवमादीनुद्दिश्यैतद्वदेद्-यथाऽहमेतेभ्यो युष्मदनुज्ञया 'खद्धं खद्धं ति प्रभूतं प्रभूतं दास्यामि, तदेवं विज्ञप्तः सन् 'परः' आचार्यादिर्यावन्मात्रमनुजानीते तावन्मात्रमेव 'निसृजेत्' दद्यात् सर्वानुज्ञया सर्व वा दद्यादिति ॥ किञ्चसे एगइओ मणुन्नं भोयणजायं पडिगाहित्ता पंतेण भोयणेण पलिच्छाएइ मा मेयं दाइयं संतं दट्ठणं सयमाइए आयरिए ॥ 353 ॥ वा जाव गणावच्छेए वा, नो खलु मे कस्सइ किंचि दायव्वं सिया, माइट्ठाणं संफासे, नो एवं करिज्जा । से तमायाए For Personal & Private Use Only Page #75 -------------------------------------------------------------------------- ________________ वर्णम् अन्तान से ja0 अंतास खल पाडवा मसं वा मळ या मच्छेण वा तत्थ गच्छिज्जा 2 पुवामेव उत्ताणए हत्थे पडिग्गहं कटु इमं खलु इमं खलुत्ति आलोइजा, नो किंचिवि णिगूहिज्जा । से एगइओ अन्नयरं भोयणजायं पडिगाहित्ता भद्दयं 2 भुच्चा विवन्नं विरसमाहरै, mAi0, नो एवं0 ॥ (sU0 57) सुगम, यावन्नैवं कुर्यात् , यच्च कुर्यात्तदर्शयति-'सः' भिक्षुः 'तं' पिण्डमादाय 'तत्र' आचार्याद्यन्तिके गच्छेद्, गत्वा |च सर्वं यथाऽवस्थितमेव दर्शयेत् , न किञ्चित् 'अवगूहयेत्' प्रच्छादयेदिति ॥ साम्प्रतमटतो मातृस्थानप्रतिषेधमाह 'सः' भिक्षुः 'एकतरः' कश्चित् 'अन्यतरत्' वर्णाधुपेतं भोजनजातं परिगृह्याटन्नेव रसगृभुतया भद्रकं 2 भुक्त्वा यद् 'विवर्णम्' अन्तप्रान्तादिकं तत्प्रतिश्रये 'समाहरति' आनयति, एवं च मातृस्थानं संस्पृशेत्, न चैवं कुर्यादिति ॥ किञ्च से भिक्खू vA0 से जं. अंतरुच्छियं वा उच्छुगंडियं वा उच्छुचोयगं वा उच्छुमेरगं वा उच्छुसालगं वा उच्छुडालगं वा सिंबलिं वा सिंबलथालगं वा अस्सि खलु पडिग्गहियंसि अप्पे भोयणजाए बहूज्झियधम्मिए तहप्पगारं अंतरुच्छुयं vA0 अफा0॥से भिक्खू वा 2 से जं. बहुअट्ठियं वा मंसं वा मच्छं वा बहुकंटयं अस्सि खलु0 तहप्पगारं बहुअट्ठियं वा मंसं0 लाभे संतो0 / से भिक्खू vA0 सिया णं परो बहुअट्ठिएणं मंसेण वा मच्छेण वा उवनिमंतिजा-आउसंतो समणा! अभिकंखसि बहुअट्ठियं मंसं पडिगाहित्तए ? एयप्पगारं निग्धोसं सुच्चा निसम्म से पुव्वामेव आलोइज्जा-आउसोत्ति वा 2 नो खलु मे कप्पइ बहु0 पडिगा0, अभिकखसि मे दाउं जावैयं तावैयं पुग्गलं दलयाहि, मा य अट्ठियाई, से सेवं वयंतस्स परो अभिहट्ट अंतो पडिग्गहगंसि बहु0 परिभाइत्ता निह1 दलइज्जा, तहप्पगारं पडिग्गहं परहत्थंसि वा परपायंसि वा अफा0 no0 / से आहच्च पडिगाहिए सिया तं नोहित्ति वैजा नो अणिहित्ति वैज्जा, से तमायाय एगंतम For Personal & Private Use Only Page #76 -------------------------------------------------------------------------- ________________ श्रुतस्कं02 श्रीआचाराङ्गवृत्तिः (zI0) ॥ 354 ॥ वक्कमिजा 2 अहे आरामंसि वा अहे उवस्सयंसि वा अप्पंडे जाव संताणए मंसगं मच्छगं भुच्चा अट्ठियाई कंटए गहाय से तमायाय एगतमवक्कमिज्जा 2 अहे झामथंडिलंसि वा जाव पमज्जिय पमज्जिय परदृविज्जा ॥ (sU0 58) चूलिका 1 स भिक्षुर्यत्पुनरेवंभूतमाहारजातं जानीयात् , तद्यथा-अंतरुच्छुअं वत्ति इक्षुपर्वमध्यम् 'इक्षुगंडियंति sprvekssushklNpinnddaiss01| 'चोयगो' पीलितेक्षुच्छोदिका 'मेरुक' त्यग्रं 'sAlagaM'ti दीर्घशाखा 'DAlagaM'ti शाखैकदेशः 'siMbali'nti मुद्गादीनां विध्वस्ता।5॥ उद्देशः10 फलिः 'siMbaliyAlagaM'ti वल्यादिफलीनां स्थाली फलीनां वा पाकः, अत्र चैवंभूते परिगृहीतेऽप्यन्तरिक्ष्वादिकेऽल्पमश-| नीयं बहुपरित्यजनधर्मकमिति मत्वा न प्रतिगृह्णीयादिति । एवं मांससूत्रमपि नेयम् , अस्य चोपादानं क्वचिल्लूताद्युपशमनार्थ सद्वैद्योपदेशतो बाह्यपरिभोगेन स्वेदादिना ज्ञानाद्युपकारकत्वात्फलवदृष्टं, भुजिश्चात्र बहिःपरिभोगार्थे नाभ्यव-1।3॥ हारार्थे पदातिभोगवदिति ॥ एवं गृहस्थामन्त्रणादिविधिपुद्गलसूत्रमपि सुगममिति, तदेवमादिना छेदसूत्राभिप्रायेण ग्रहणे सत्यपि कण्टकादिप्रतिष्ठापनविधिरपि सुगम इति ॥ से भिक्खू0 सिया से परो अभिहट्ट अंतो पडिग्गहे बिलं वा लोणं उब्भियं वा लोणं परिभाइत्ता नीहट्ट दलइज्जा, तहप्पगारं पडिग्गहं परहत्थंसि वा 2 अफासुयं नो पडि0, से आच्च पडिगाहिए सिया तं च नाइदूरगए जाणिज्जा, से तमायाए तत्थ गच्छिज्जा 2 पुवामेव आलोइजा-आउसोत्ति वा 2 इमं किं ते जाणया दिन्नं उयाहु अजाणया ?, से य भणिज्जानो खलु मे जाणया दिन्नं, अजाणया दिन्नं, काम खलु आउसो! इयाणिं निसिरामि, तं भुंजह वा णं परिभाएह वा गं तं D ॥ 354 ॥ परेहिं समणुनायं समणुसहूं तओ संजयामेव a~jijja वा पीइज वा, जं च नो संचाएइ भोत्तए वा पायए वा साहम्मिया For Personal & Private Use Only Page #77 -------------------------------------------------------------------------- ________________ tattha वसंति संभोइया समणुना अपरिहारिया अदूरगया, तेसिं अणुप्पयायव्वं सिया, नो जत्थ साहम्मिया जहेब बहुपरियावन्नं कीरै तहेव कायव्वं सिया, एवं खलु0 ॥ (sU0 59) ॥ 2-1-1-10 // पिण्डैषणायां दशम उद्देशकः ॥ स bhikSaZhAdau प्रविष्टः, तस्य च स्यात्-कदाचित् 'परः' गृहस्थः 'अभिहट्ट अंतो' इति अन्तः प्रविश्य पतनहे-काष्ठ|च्छब्बकादौ ग्लानाद्यर्थ खण्डादियाचने सति 'बिडं वा लवणं' खनिविशेषोत्पन्नम् 'उद्भिजं वा' लवणाकराद्युत्पन्नं 'paribhAetta'tti दातव्यं विभज्य दातव्यद्रव्यात्कञ्चिदंशं गृहीत्वेत्यर्थः, ततो निःसृत्य दद्यात्, तथाप्रकारं परहस्तादिगतमेव प्रतिषेधयेत्, तच्च 'आहच्चेति सहसा प्रतिगृहीतं भवेत् , तं च दातारमदूरगतं ज्ञात्वा स भिक्षुस्तल्लवणादिकमादाय तसमीपं गच्छेद्, गत्वा च पूर्वमेव तल्लवणादिकम् 'आलोकयेत्' दर्शयेद्, एतच्च ब्रूयाद्-अमुक! इति वा भगिनि! इति वा, एतच्च लवणादिकं किं त्वया जानता दत्तमुताजानता?, एवमुक्तः सन् पर एवं वदेद्-यथा पूर्व मयाऽजानता दत्तं, साम्प्रतं तु यदि भवतोऽनेन प्रयोजनं ततो दत्तम् , एतत्सरिभोगं कुरुध्वं, तदेवं परैः समनुज्ञातं समनुसृष्टं सत्तासुकं कारणवशादप्रासुकं वा भुञ्जीत पिबेद्वा, यच्च न शक्नोति भोक्तुं पातुं वा तत्साधर्मिकादिभ्यो दद्यात्, तदभावे बहुपर्यापन्नविधि प्राक्तनं विदध्यात्, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ प्रथमस्य दशमः स्माप्त्ः॥2-1-1-10॥ उक्तो दशमः, अधुनैकादशः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके लब्धस्य पिण्डस्य विधिरुक्तः, तदिहापि विशेषतः sa evocyate dain Education International For Personal & Private Use Only www.janelibrary.org Page #78 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) भिक्खागा नामेगे एवमाहंसु समाणे वा वसमाणे वा गामाणुगामं वा दूइज्जमाणे मणुन्नं भोयणजायं लभित्ता से भिक्खू श्रुतस्कं02 गिलाइ, से हंदह णं तस्साहरह, से य भिक्खू नो a~jijjA तुमं चेव णं a~jijjAsi, से एगइओ भोक्खामित्तिकट्ठ पलिउं- चूलिका 1 चिय 2 आलोइज्जा, तंजहा-इमे पिंडे इमे लोए इमे तित्ते इमे कडुयए इमे कसाए इमे अंबिले इमे महुरे, नो खलु पिण्डैष01 इत्तो किंचि गिलाणस्स सयैत्ति माइट्ठाणं संफासे, नो एवं करिज्जा, तहाठियं आलोइज्जा जहाठियं गिलाणस्स सयैत्ति, | उद्देशः11 तं तित्तयं तित्तएत्ति वा कडुयं कडुयं कसायं कसायं अंबिलं अंबिलं महुरं महुरं0 ॥ (sU0 60) . भिक्षामटन्ति भिक्षाटाः भिक्षणशीलाः साधव इत्यर्थः, नामशब्दः सम्भावनायां, वक्ष्यमाणमेषां संभाव्यते, 'एके' के|चन एवमाहुः-साधुसमीपमागत्य वक्ष्यमाणमुक्तवन्तः, ते च साधवः 'समाना वा' साम्भोगिका भवेयुः, वाशब्दादसाम्भोगिका वा, तेऽपि च 'वसन्तः' वास्तव्या अन्यतो वा ग्रामादेः समागता भवेयुः, तेषु च कश्चित्साधुः 'ग्लायति' ग्ला-3 निमनुभवति, तत्कृते तान् सम्भोगिकादींस्ते भिक्षाटा मनोज्ञभोजनलाभे सत्येवमाहुरिति सम्बन्धः, 'से' इति एतन्मनोज्ञमाहारजातं 'हन्दह' गृह्णीत यूयं 'णम्' इति वाक्यालङ्कारे 'तस्य' ग्लानस्य 'आहरत' नयत, तस्मै प्रयच्छत इत्यर्थः, ग्लानश्चेन्न भुते ग्राहक एवाभिधीयते त्वमेव भुड्क्ष्वेति, स च भिक्षुर्भिक्षोर्हस्ताद् ग्लानार्थं गृहीत्वाऽऽहारं त्त्राध्युप्प्न्न्ः। सन्नेक एवाहं भोक्ष्य इतिकृत्वा तस्य ग्लानस्य 'पलिउंचिअ paliuMciya'tti मनोज्ञं गोपित्वा गोपित्वा वातादिरोगमुदिश्य तथा तस्य 'आलोकयेत्' दर्शयति यथाऽपथ्योऽयं पिण्ड इति बुद्धिरुत्पद्यते, तद्यथा-अग्रतो ढौकयित्वा वदति |-अयं पिण्डो भवदर्थ साधुना दत्तः, किन्त्वयं 'लोएऽत्ति रूक्षः, तथा तिक्तः कटुः कषायोऽम्लो मधुरो वेत्यादि दोषदुष्ट स्य ग्लानस्य 'पलिजांचन रु त्पद्यते, तद्यथा- ॥ 355 त्यादि दोषदुष्ट For Personal & Private Use Only Page #79 -------------------------------------------------------------------------- ________________ त्वान्नातः किञ्चिद् ग्लानस्य 'स्वदतीति' उपकारे न वर्तत इत्यर्थः, एवं च मातृस्थानं संस्पृशेत्, न चैतत्कुर्यादिति । यथा च कुर्यात्तदर्शयति-तथाऽवस्थितमेव ग्लानस्यालोकयेद्यथाऽवस्थितमिति, एतदुक्तं भवति-मातृस्थानपरित्यागेन यथाऽव8 स्थितमेव ब्रूयादिति, शेषं सुगमम् ॥ तथा मिक्खागा नामेगे एवमाहंसु-समाणे वा वसमाणे वा गामाणुगामं दूइज्जमाणे वा मणुन्नं भोयणजायं लमित्ता से य. मिक्खू गिलाइ से हंदह णं तस्स आहरह, से य भिक्खू नो भुजिज्जा आहारिजा, से णं नो खलु मे अंतराए आहरिस्सामि, इच्चेयाई आयतणाई उवाइक्कम्म ॥ (sU0 61) 'भिक्षादाः' साधवो मनोज्ञमाहारं लब्ध्वा समनोज्ञांस्तांश्च वास्तव्यान् प्राघूर्णकान् वा ग्लानमुद्दिश्यैवमूचुः-एतन्मनोज्ञमाहारजातं गृह्णीत यूयं ग्लानाय नयत, स चेन्न भुङ्क्ते ततोऽस्मदन्तिकमेव ग्लानाद्यर्थम् 'आहरेत्' आनयेत् , स चैवमुक्तः सन्नेवं वदेद्-यथाऽन्तरायमन्तरेणाहरिष्यामीति प्रतिज्ञयाऽऽहारमादाय ग्लानान्तिकं गत्वा प्राक्तनान् भक्तादिरूक्षादिदोषानुद्घाट्य ग्लानायादत्त्वा स्वत एव लौल्याद्भुक्त्वा ततस्तस्य साधोर्निवेदयति, यथा मम शूलं वैयावृत्त्यकालापर्याप्त्यादिकमन्तरायिकमभूदतोऽहं तद् ग्लानभक्तं गृहीत्वा नायात इत्यादि मातृ[सं] स्थानं संस्पृशेत्, एतदेव दर्शयतीत्येतानि-पूर्वोक्तान्यायतनानि-कर्मोपादानस्थानानि 'उपातिक्रम्य' सम्यक् परिहृत्य मातृस्थानपरिहारेण ग्लानाय वा दद्यादातृसाधुसमीपं वाऽऽहरेदिति ॥ पिण्डाधिकार एव सप्तपिण्डैषणा अधिकृत्य सूत्रमाह अह भिक्खू जाणिज्जा सत्त पिंडेसणाओ सत्त पाणेसणाओ, तत्थ खलु इमा पढमा पिंडेसणा-असंसट्टे हत्थे असंसद्धे For Personal & Private Use Only Page #80 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) ॥ 356 ॥ मत्ते, तह पगारेण असंसद्वेण हत्थेण वा मत्तेण वा असणं वा 4 सयं वा णं जाइज्जा परो वा से दिज्जा फासूयं पडिगा - हिज्जा, पढमा पिंडेसणा 1 ॥ अहावरा दुवा पिंडेसणा - संसट्टे हत्थे संसट्ठे मत्ते, तहेव दुच्चा पिंडेसणा 2 ॥ अ हावरा तच्चा पिंडेसणा -- इह खलु पाईणं वा 4 संतेगैया सड्डा भवंति -- गाहावई वा जाव कम्मकरी वा, तेसिं चणं अन्नयरेसु विरूवरूवेसु भायणजाए उवनिक्खित्तपुव्वे सिया, तंजहा--थालंसि वा पिढरंसि वा सरगंसि वा परगंसि वा वरगंसि वा, अः पुणेवं जाणिज्जा - असंसट्टे हत्थे संसट्ठे मत्ते, संसट्ठे वा हत्थे असंसठ्ठे मत्ते से य पडिग्गहधारी सिया पाणिपडिग्गहिए वा, से पुव्वामेव0 - आउसोत्ति वा ! 2 एएण तुमं असंसट्ठेण हत्थेण संसद्वेण मत्तेणं संसट्टेण वा हत्थेण असंसण मत्तेण अस्सि पडिग्गहगंसि वा पाणिसि वा निहट्टु उचित्तु दलयाहि तहप्पगारं भोयणजायं सयं वाणं जाइज्जा 2 फासूयं 0 पडिगाहिज्जा, तैया पिंडेसणा 3 ॥ अहावरा चउत्था पिंडेसणा-से भिक्खू vA0 से jaM0 पिहूयं वा जाव चाउलपलंबं वा अस्सि खलु पडिग्गहियंसि अप्पे पच्छाकम्मे अप्पे पज्जवजाए, तहप्पगारं पिहूयं वा जाव चाउलपलंबं वा सयं वा NaM0 जाव पडि0, चउत्था पिंडेसणा 4 ॥ अहावरा पंचमा पिंडेसणा-से भिक्खू वा 2 उग्गहयमेव भोयणजायं जाणिज्जा, तंजा--सरावंसि वा डिंडिमंसि वा कोसगंसि वा, अह पुणेवं जाणिज्जा बहुपरियाबन्ने पाणीसु दगलेवे, तहप्पगारं असणं वा 4 सयं0 जाव पडिगाहि0, पंचमा पिंडेसणा 5 ॥ अहावरा छट्ठा पिंडेसणासे भिक्खू वा 2 पग्गहियमेव भोयणजायं जाणिज्जा, जंच सयट्ठाए पग्गाहियं, जं च परट्ठाए पग्गहियं, तं पायपरियावन्नं तं पाणिपरियावन्नं फासूयं पडि0, छट्ठा पिंडेसणा 6 ॥ अहावरा सत्तमा पिंडेसणा-से भिक्खू vA0 bahuujjhi For Personal & Private Use Only श्रुतस्कं02 चूलिका 1 | पिण्डैष 01 उद्देशः 11 / / 356 ॥ Page #81 -------------------------------------------------------------------------- ________________ यधम्मियं भोयणजायं जाणिज्जा, जं ca'nne बहवे दुपयचउप्पयसमणमाहणातिहिकिवणवणीमगा नावकखंति, तहप्पगारं उज्झियधम्मियं भोयणजायं सयं वा णं जाइज्जा परो वा से दिज्जा जाव पडि0, सत्तमा पिंडेसणा 7 ॥ इच्चेयाओ सत्त पिंडेसणाओ, अहावराओ सत्त पाणेसणाओ, तत्थ खलु इमा पढमा पाणेसणा-असंसढे हत्थे असंसहे मत्ते, तं चेव भाणियव्वं, नवरं चउत्थाए नाणत्तं । से भिक्खू vA0 से jaM0 पुण पाणगजायं जाणिज्जा, तंजहा-तिलोदगं वा 6, अस्सि खलु पडिग्गहियंसि अप्पे पच्छाकम्मे तहेव पडिगाहिजा ॥ (sU0 62) अथशब्दोऽधिकारान्तरे, किमधिकुरुते?, सप्त पिण्डैषणाः पानैषणाश्चेति, 'अर्थ' अनन्तरं भिक्षुर्जानीयात् , काः?-सप्तपिण्डैषणाः पानैषणाश्च, ताश्चेमाः, तद्यथा-"असंसट्ठा 1 संसट्ठा 2 उद्धडा 3 अप्पलेवा 4 उग्गहिआ 5 पग्गहिया 64 ujjhiyadhamme"ti, अत्र च द्वये साधवो-गच्छान्तर्गता गच्छविनिर्गताश्च, तत्र गच्छान्तर्गतानां सप्तानामपि ग्रहणमनुज्ञातं, गच्छनिर्गतानां पुनराद्ययोईयोरग्रहः पञ्चस्वभिग्रह इति, तत्राद्यां तावदर्शयति-तत्र' तासु मध्ये 'खलु' इत्यलङ्कारे, इमा। प्रथमा पिण्डैषणा, तद्यथा-असंसृष्टो हस्तोऽसंसृष्टं च मात्र, द्रव्यं पुनः सावशेष वा स्यान्निरवशेषं वा, तत्र निरवशेषे पश्चात्कर्मदोषस्तथाऽपि गच्छस्य बालाद्याकुलत्वात्तन्निषेधो नास्ति, अत एव सूत्रे तच्चिन्ता न कृता, शेषं सुगमम् ॥ तथाप्राऽपरा द्वितीया पिण्डैषणा, तद्यथा-संसृष्टो हस्तः संसृष्टं मात्रकमित्यादि सुगमम् ॥ अथापरा तृतीया पिण्डैषणा, तद्यथा । 8॥ इह खलु प्रज्ञापकापेक्षया प्राच्यादिषु दिक्षु सन्ति केचित् श्रद्धालवः, ते चामी-गृहपत्यादयः कर्मकरीपर्यन्ताः, तेषां च गृहेष्वन्यतरेषु नानाप्रकारेषु भाजनेषु पूर्वमुत्क्षिप्तमशनादि स्यात् , भाजनानि च स्थालादीनि सुबोध्यानि नवरं 'saragam' iti । For Personal & Private Use Only Page #82 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) ॥ 357 ॥ शरिकाभिः कृतं सूर्णादि 'परगं' वंशनिष्पन्नं छब्बकादि 'वरगं' मण्यादि महार्घमूल्यं, शेषं सुगमं यावत्परिगृह्णीयादिति, श्रुतस्कं02 अत्र च संसृष्टासंसृष्टसावशेषद्रव्यैरष्टौ भङ्गाः, तेषु चाष्टमो भङ्गः संसृष्टो हस्तः संसृष्टं मात्रं सावशेष द्रव्यमित्येष गच्छ- चूलिका 1 निर्गतानामपि कल्पते, शेषास्तु भङ्गा गच्छान्तर्गतानां सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पन्त इति ॥ अपरा चतुर्थी पिण्डैष01 पिण्डैषणाऽल्पलेपा नाम, सा यत्पुनरेवमल्पलेपं जानीयात्, तद्यथा-'पृथुकम्' इति भुग्नशाल्याद्यपगततुषं यावत् 'तन्दु- उद्देशः11 लपलम्ब' इति भुग्नशाल्यादितन्दुलानिति, अत्र च पृथुकादिके गृहीतेऽप्यल्पं पश्चात्कर्मादि, तथाऽल्पं पर्यायजातमल्पं तुषादि त्यजनीयमित्येवंप्रकारमल्पलेपम् , अन्यदपि वल्लचनकादि यावत्परिगृह्णीयादिति ॥ अथापरा पञ्चमी पिण्डैषणा-8 वगृहीता नाम, तद्यथा-स भिक्षुर्यावदुपहृतमेव भोक्तुकामस्य भाजनस्थितमेव भोजनजातं ढौकितं जानीयात् , तत्पुन - जनं दर्शयति, तद्यथा-'शरावं' प्रतीतं "डिण्डिम' कंश (कांस्य) भाजनं 'कोशक' प्रतीतं, तेन च दात्रा कदाचित् पूर्वमेवोदकेन हस्तो मात्रकं वा धौतं स्यात् , तथा च निषिद्धं ग्रहणम् , अथ पुनरेवं जानीयाद्बहुपर्यापन्नः-परिणतः पाण्यादिषूदकलेपः, तत एवं ज्ञात्वा यावद् गृह्णीयादिति ॥ अथापरा षष्ठी पिण्डैषणा प्रगृहीता नाम-स्वार्थ परार्थ वा पिठरकादेरुवृत्त्य चट्टकादिनोत्क्षिप्ता परेण च न गृहीता प्रव्रजिताय वा दापिता सा प्रकर्षण गृहीता प्रगृहीता तां तथाभूतां प्राभृतिका पात्रपर्यापन्नां वा' पात्रस्थितां 'पाणिपर्यापन्नां वा' हस्तस्थितां वा यावत्सतिगृह्णीयादिति ॥ अथापरा सप्तमी पिण्डै ॥ 357 ॥ |षणा उज्झितधर्मिका नाम, सा च सुगमा ॥ आसु च सप्तस्वपि पिण्डैषणासु संसृष्टाद्यष्टभङ्गका भणनीयाः, नवरं चतु लं नानात्वमिति, तस्या अलेपत्वात्संसृष्टाद्यभाव इति ॥ एवं पानैषणा अपि नेया भङ्गकाश्चायोज्या, नवरं चतुर्थी For Personal & Private Use Only Page #83 -------------------------------------------------------------------------- ________________ नानात्वं, स्वच्छत्वाच्च तस्या अल्पलेपत्वं, ततश्च संसृष्टाद्यभाव इति, आसां चैषणाना यथोत्तरं विशुद्धितारतम्यादेष एव क्रमो न्याय्य इति ॥ साम्प्रतमेताः प्रतिपद्यमानेन पूर्वप्रतिपन्नेन वा यद्विधेयं तद्दर्शयितुमाह___ इचयासिं सत्तण्हं पिंडेसणाणं सत्तण्हं पाणेसणाणं अन्नयरं पडिमं पडिवजमाणे नो एवं वैजा-मिच्छापडिवन्ना खलु एए भयंतारो, अहमेगे सम्म पडिवन्ने, जे एए भयंतारो एयाओ पडिमाओ पडिवजित्ता णं विहरति जो य अहमंसि एयं पडिमं पडिवजित्ताणं विहरामि सव्वेऽवि ते उ जिणाणाए उवट्ठिया अनुन्नसमाहीए, एवं च णं विहरति, एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गिय ॥ (sU0 63) 2-1-1-11 पिण्डैषणायामेकादश उद्देशकः ॥ इत्येतासां सप्तानां पिण्डैषणानां पानैषणानां वाऽन्यतरां प्रतिमां प्रतिपद्यमानो नैतद्वदेत्, तद्यथा-'मिथ्याप्रतिपन्नाः' न सम्यक् पिण्डैपणाद्यभिग्रहवन्तो भगवन्तः-साधवः, अहमेवैकः सम्यक्प्रतिपन्नो, यतो मया विशुद्धः पिण्डैष णाभिग्रहः कृत एभिश्च न, इत्येवं गच्छनिर्गतेन गच्छान्तर्गतेन वा समदृष्ट्या द्रष्टव्याः, नापि गच्छान्तर्गतेनोत्तरोत्तरपिताण्डैषणाभिग्रहवता पूर्वपूर्वतरपिण्डैषणाभिग्रहवन्तो दृष्या इति, यच्च विधेयं तद्दर्शयति य एते भगवन्तः-साधव एताः 'प्रतिमाः' पिण्डैषणाद्यभिग्रहविशेषान् 'प्रतिपद्य' गृहीत्वा ग्रामानुग्राम 'विहरन्ति' यथायोगं पर्यटन्ति, यां चाहं प्रतिमा प्रतिपद्य विहरामि, सर्वेऽप्येते जिनाज्ञायां जिनाज्ञया वा 'समुत्थिताः' अभ्युद्यतविहारिणः संवृत्ताः, ते चान्योऽन्यसमाधिना यो यस्य गच्छान्तर्गतादेः समाधिरभिहितः, तद्यथा-सप्तापि गच्छवासिना, तन्निर्गतानां तु द्वयोरग्रहः पञ्चस्वभिग्रहः For Personal & Private Use Only Page #84 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः इत्यनेन 'विहरन्ति' यतन्त इति, तथाविहारिणश्च सर्वेऽपि ते जिनाज्ञां नातिलचन्ते, तथा चोक्तम्-"जोऽवि दुवत्थ- तिवत्थो बहुवत्थ अचेलओव्व संथरै । न हु ते हीलंति परं सब्वेवि अ ते जिणाणाए ॥ 1 ॥ " एतत्तस्य भिक्षोभिक्षुण्या वाऽसामग्र्य' सम्पूर्णो भिक्षुभावो यदात्मोत्कर्षवर्जनमिति 2-1-1-11 ॥ द्वितीयश्रुतस्कन्धे प्रथमाध्ययनटीका प्रिस्माप्ता॥ श्रुतस्कं02 चूलिका 1 पिण्डैष01 उद्देशः11 (zI0) ॥ 358 // // 358 // 1.योऽपि द्विवस्त्रस्त्रिवस्त्रो बहुवस्त्रोऽचेलको वा संस्तरति । नैव ते हीलन्ति परान् सर्वेऽपि च ते जिनाझायाम् ॥ 1 ॥ dan Education International For Personal & Private Use Only Page #85 -------------------------------------------------------------------------- ________________ ACCOR atha द्वितीयं शय्यैषणाख्यमध्ययनम् RECASSROGRAM । उक्तं प्रथममध्ययनं, साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने धर्माधारशरीरपरिपालनार्थमादावेव पिण्डग्रहणविधिरुक्तः, स च गृहीतः सन्नवश्यमल्पसागारिके प्रतिश्रये भोक्तव्य इत्यतस्तद्गतगुणदोषनिरूपणार्थ द्वितीयमध्ययनम् , अनेन च सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावर्णनीयानि, तत्र नामनिष्पन्ने निक्षेपे शय्यैषणेति, तस्या निक्षेपविधानाय पिण्डैषणानियुक्तियत्र संभवति तां तत्रातिदिश्य प्रथमगाथया अपरासां च नियुक्तीनां यथायोगं संभवं द्वितीयगाथया आविर्भाव्य निक्षेपं च तृतीयगाथया शय्याषटनिक्षेपे प्राप्ते नामस्थापने अनादृत्य नियुक्तिकृदाह दब्वे खित्ते काले भावे सिज्जा य जा तहिं पगयं । केरिसिया सिज्जा खलु संजयजोगत्ति नायव्वा ॥ 298 ॥ द्रव्यशय्या क्षेत्रशय्या कालशय्या भावशय्या, अत्र च या द्रव्यशय्या तस्यां प्रकृतं, तामेव च दर्शयति-कीदृशी सा द्रव्यशय्या? संयतानां योग्येत्येवं ज्ञातव्या भविष्यति ॥ द्रव्यशय्याव्याचिख्यासयाऽऽहतिविहा य व्वसिज्जा सचित्ताऽचित्त मीसगा चेव । खित्तंमि जंमि खित्ते काले जा जंमि कालंमि ॥ 299 ॥ त्रिविधा द्रव्यशय्या भवति, तद्यथा-सचित्ता अचित्ता मिश्रा चेति, तत्र सचित्ता पृथिवीकायादौ, अचित्ता तत्रैव प्रा For Personal & Private Use Only Page #86 -------------------------------------------------------------------------- ________________ COS श्रीआचाराङ्गवृत्तिः (zI0) ॥ 359 ॥ सुके, मिश्राऽपि तत्रैवार्द्धपरिणते, अथवा सचित्तामुत्तरगाथया स्वत एव नियुक्तिकृद् भावयिष्यति । 'kSetra'miti तु क्षेत्र क्षत्र मिति तु क्षेत्र-लश्रुतस्कं02 शय्या, सा च यत्र ग्रामादिके क्षेत्रे क्रियते, कालशय्या तु या यस्मिन्नूतुबद्धादिके काले क्रियते ॥ तत्र सचित्तद्रव्यशय्यो- चूलिका 1 दाहरणार्थमाह । शय्यैष02 उक्कलकलिंग गोअम वग्गुमई चेव होइ नायव्वा । एयं तु उदाहरणं नायव्वं दवसिजाए ॥ 30 ॥ उद्देशः 1 अस्या भावार्थः कथानकादवसेयः, तच्चेदम्-एकस्यामटव्यां द्वौ भ्रातरावुत्कलकलिङ्गाभिधानी विषमप्रदेशे पलिं niveshy। चौर्येण वर्तेते, तयोश्च भगिनी वल्गुमती नाम, तत्र कदाचिद् गौतमाभिधानो नैमित्तिकः समायातः, ताभ्यां च प्रति-18 पन्नः, तया च वल्गुमत्योक्तं-यथा नायं भद्रकः, अत्र वसन् यदा तदाऽयमस्माकं पल्लिविनाशाय भविष्यत्यतो निर्भाव्यते, ततस्ताभ्यां तद्वचनान्निआटितः, स तस्यां प्रद्वेषमापन्नः प्रतिज्ञामग्रहीद्, यथा-नाहं गौतमो भवामि यदि वल्गुमत्युदरं विदार्य तत्र न स्वपिमीति, अन्ये तु भणन्ति-सैव वल्गुमत्यपत्यानां लघुत्वात्पलिस्वामिनी, उत्कलकलिङ्गौ नैमित्तिको, सा तयोर्भक्त्या गौतमं पूर्वनैमित्तिकं निर्वाटितवती, अतस्तद्वेषाप्रतिज्ञामादाय सर्षपान् वपन्निर्गतः, सर्षपाच वर्षाकालेन जाताः, ततस्तदनुसारेणान्यं राजानं प्रवेश्य सा पल्ली समस्ता लुण्टिता दग्धा च, गौतमेनापि वल्गुमत्या उदरं पाटयित्वा सावशेषजीवितदेहाया उपरि सुप्तमित्येषा वा सचित्ता द्रव्यशय्येति ॥ भावशय्याप्रतिपादनार्थमाह दुविहा य भावसिज्जा कायगए छविहे य भावंमि । भावे जो जत्थ जया सुहदुहगन्भाइसिज्जासु ॥ 301 ॥ ॥ 359 // द्वे विधे-प्रकारावस्याः सा द्विविधा, तद्यथा-कायविषया षड्भावविषया च, तत्र यो जीवः 'यत्र' औदयिकादौ भावे dain Education International For Personal & Private Use Only www.janelibrary.org Page #87 -------------------------------------------------------------------------- ________________ 'यदा' यस्मिन् काले वर्तते सा तस्य षड्भावरूपा भावशय्या, शयनं शय्या स्थितिरितिकृत्वा, तथा ख्यादिकायगतो गर्भत्वेन स्थितो यो जीवस्तस्य ख्यादिकाय एव भावशय्या, यतः स्यादिकाये सुखिते दुःखिते सुप्ते उत्थिते वा तादृगवस्थ एव तदन्तर्वर्ती जीवो भवति, अतः कायविषया भावशय्या द्वितीयेति ॥ अध्ययनार्थाधिकारः सर्वोऽपि शय्याविषयः, , उद्देशार्थाधिकारप्रतिपादनाय नियुक्तिकृदाह। सब्वेवि य सिजविसोहिकारगा तहवि अस्थि उ विसेसो । उद्देसे उद्देसे वुच्छामि समासओ किंचि ॥ 30 ॥ 'सर्वेऽपि त्रयोऽप्युद्देशका यद्यपि शय्याविशुद्धिकारकास्तथाऽपि प्रत्येकमस्ति विशेषस्तमहं लेशतो वक्ष्य इति ॥ एतदेवाहउग्गमदोसा पढमिल्लयंमि संसत्तपच्चवाया y1|बीय्ण्मि सोअवाई बहुविहसिज्जाविवेगो 2 य ॥ 303 ॥ तत्र प्रथमोद्देशके वसतेरुद्गमदोषाः-आधाकर्मादयस्तथा गृहस्थादिसंसक्तप्रत्यपायश्च चिन्त्यन्ते ?, तथा द्वितीयोद्देशके शौचवादिदोषा बहुप्रकारः शय्याविवेकश्च-त्यागश्च प्रतिपाद्यत इत्ययमर्थाधिकारः 2 ॥ तइए जयंतछलणा sajjhAyassa'Nuvarohi जइयव्वं । समविसमाईएसु य समणेणं निजरहाए 3 ॥ 304 ॥ _तृतीयोद्देशके यतमानस्य-उद्गमादिदोषपरिहारिणः साधोर्या छलना स्यात्तपरिहारे यतितव्यं, तथा स्वाध्यायानुपरोधिनि समविषमादौ प्रतिश्रये साधुना निर्जरार्थिना स्थातव्यमित्ययमर्थाधिकारः 3 ॥ गतो निर्युक्त्यनुगमः, अधुना सूत्रानुगमे सूत्रमुचारयितव्यं, taccedam For Personal & Private Use Only Jan Educon International Page #88 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) ॥ 360 ॥ सेभिक्खू vA0 अभिकंखिजा उवस्सयं एसित्तए अणुपविसित्ता गामं वा जाव रायहाणिं वा, से जं पुण उवस्सयं जाणिज्जा सांडं जाव ससंताणयं तहप्पगारे उवस्सए नो ठाणं वा सिज्जं वा निसीहियं वा चेइज्जा । / से भिक्खू vA0 से जं पुण उवस्यं जाणिजा अप्पंडं जाव अप्पसंताणयं तहप्पगारे उवस्सए' पडिलेहित्ता पमजित्ता तओ संजयामेव ठाणं वा 3 चेइज्जा ॥ से जं पुण उवस्सयं जाणिज्जा अस्सि पडियाए एगं साहम्मियं समुद्दिस्स पाणाई 4 समारम्भ समुद्दिस्स कीयं पामिचं अच्छिज्जं अणिस अभिहडं आह चेएइ, तहप्पगारे उवस्सए पुरिसंतरकडे वा जाव अणासेविए वा नो ठाणं वा 3 चेइज्जा । एवं बहवे साहम्मिया एगं साहम्मिणि बहवे साहम्मिणीओ ॥ से भिक्खू vA0 से जं पुण u0 बहुवे समणवणीमए पगणिय 2 समुद्दिस्स तं चैव भाणियव्वं ॥ से भिक्खू vA0 से jaM0 बहवे समण0 समुद्दिस्स पाणाई 4 जाव चेएति, तहप्पगारे उवस्सए अपुरिसंतरकडे जाव अणासेविए नो ठाणं वा 3 चेइज्जा 3, अह पुणेवं जाणिज्जा पुरिसंतरकडे जाव सेविए पडिलेहित्ता 2 तओ संजयामेव चेइज्जा ॥ से भिक्खू vA0 से जं पुण अस्संजए भिक्खुपडियाए कडिए वा उक्कंबिए वा छान्ने वा लित्ते वा घट्टे वा मट्ठे वा संमट्ठे वा संपधूमिए वा तहपगारे उवस्सए अपुरिसंतरकडे जाव अणासेविए नो ठाणं वा सेज्जं वा निसीहिं वा चेइज्जा, अह पुण एवं जाणिज्जा पुरिसंतरकडे जाव आसेविए पडिलेहित्ता 2 तओ चेइज्जा ॥ (sU0 64 ) स भिक्षुः 'उपाश्रयं' वसतिमेषितुं यद्यभिकाङ्गेत्ततो ग्रामादिकमनुप्रविशेत्, तत्र च प्रविश्य साधुयोग्यं प्रतिश्रयमन्वेषयेत्, तत्र च यदि साण्डादिकमुपाश्रयं जानीयात्ततस्तत्र स्थानादिकं न विदध्यादिति दर्शयति-सुगमं, नवरं For Personal & Private Use Only श्रुतस्कं0 2 चूलिका 1 शय्यैष0 2 उद्देशः 1 ॥ 360 ॥ Page #89 -------------------------------------------------------------------------- ________________ A. सू. 61 'स्थानं' कायोत्सर्गः 'शय्या' संस्तारकः 'निषीधिका' स्वाध्यायभूमिः 'णो चेइज्ज' त्ति नो चेतयेत् -नो कुर्यादित्यर्थः ॥ एतद्विपरीते तु प्रत्युपेक्ष्य स्थानादीनि कुर्यादिति ॥ साम्प्रतं प्रतिश्रयगतानुगमादिदोषान् विभणिषुराह - 'सः' भावभिक्षुर्यत्पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा - 'अस्सिंपडियाए त्ति एतत्प्रतिज्ञया एतान् साधून् प्रतिज्ञाय - उद्दिश्य प्राण्युपमर्देन साधु प्रतिश्रयं कश्चिच्छ्राद्धः कुर्यादिति । एतदेव दर्शयति - एकं साधर्मिकं 'साधुम् अर्हत्प्रणीतधर्मानुष्ठायिनं । सम्यगुद्दिश्य - प्रतिज्ञाय प्राणिनः 'समारभ्य' प्रतिश्रयार्थमुपमर्द्य प्रतिश्रयं कुर्यात्, तथा तमेव साधुं सम्यगुद्दिश्य 'क्रीतं' मूल्येनावाप्तं, तथा 'पामिच्चं 'ति अन्यस्मादुच्छिन्नं गृहीतम् ' आच्छेद्यमिति भृत्यादेर्बलादाच्छिद्य गृहीतम् 'अनिसृष्टं' स्वामिनाऽनुत्सङ्कलितम् ' अभ्याहृतं ' निष्पन्नमेवान्यतः समानीतम् एवंभूतं प्रतिश्रयम् ' आहृत्य' उपेत्य 'चेएइ त्ति साधवे ददाति, तथाप्रकारे चोपाश्रये पुरुषान्तरकृतादौ स्थानादि न विदध्यादिति ॥ एवं बहुवचनसूत्रमपि नेयम् ॥ तथा साध्वीसूत्रमप्येकवचनबहुवचनाभ्यां नेयमिति ॥ किञ्च -सूत्रद्वयं पिण्डेषणानुसारेण नेयं, सुगमं च ॥ तथास भिक्षुर्यत्पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा - भिक्षुप्रतिज्ञया 'असंयतः' गृहस्थः प्रतिश्रयं कुर्यात् स चैवंभूतः स्यात्, तद्यथा - 'कटकितः' काष्ठादिभिः कुद्ध्यादौ संस्कृतः 'उक्कंबिओऽत्ति वंशादिकम्बाभिरवबद्धः 'छन्ने वत्ति दर्भा। दिभिश्छादितः लिप्तः गोमयादिना घृष्टः सुधादिखरपिण्डेन मृष्टः स एव लेवनिकादिना समीकृतः 'संसृष्टः ' भूमिकर्मादिना संस्कृतः 'संप्रधूपितः' दुर्गन्धापनयनार्थं धूपादिना धूपितः, तदेवंभूते प्रतिश्रयेऽपुरुषान्तरस्वीकृते यावदनासेविते स्थानादि न कुर्यात्, पुरुषान्तरकृतासेवितादौ प्रत्युपेक्ष्य स्थानादि कुर्यादिति ॥ For Personal & Private Use Only Page #90 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) ACCORRC- श्रुतस्क02 चूलिका 1 शय्यैष02 उद्देशः 1 ॥ 361 ॥ से भिक्खू vA0 से jaM0 पुण उवस्सयं jA0 अस्संजए मिक्खुपडियाए खुडियाओ दुवारियाओ महल्लियाओ कुजा, जहा पिंडेसणाए जाव संथारगं संथारिजा बहिया वा निन्नक्खु तहप्पगारे उवस्सए apu0 नो ठाणं0 3 अह पुणेवं0 पुरिसंतरकडे आसेविए पडिलेहित्ता 2 तओ संजयामेव आव चेइज्जा ॥ से भिक्खू vA0 से जं. अस्संजए भिक्खुपडियाए उदग्गप्पसूयाणि कंदाणि वा मूलाणि वा पत्ताणि वा पुप्फाणि वा फलाणि वा बीयाणि वा हरियाणि वा ठाणाओ ठाणं साहरै बहिया वा निण्णक्खू ta0 apu0 नो ठाणं वा चेइज्जा, अह पुण0 पुरिसंतरकडं चेइज्जा ॥ से मिक्खू वा से जं. अस्संज0 bhi0 पीढं वा फलगं वा निस्सेणिं वा उदूखलं वा ठाणाओ ठाणं साहरै बहिया वा निण्णक्खू तहप्पगारे u0 apu0 नो ठाणं वा चेइज्जा, अह पुण0 पुरिसं0 चेइज्जा ॥ (sU0 65) स भिक्षुर्य पुनरेवंभूतं प्रतिश्रयं जानीयात् , तद्यथा-'असंयतः' गृहस्थः साधुप्रतिज्ञया लघुद्वारं प्रतिश्रयं महाद्वार विदध्यात् , तत्रैवंभूते पुरुषान्तरास्वीकृतादौ स्थानादि न विदध्यात्, पुरुषान्तरस्वीकृतासेवितादौ तु विदध्यादिति, अत्र । सूत्रद्वयेऽप्युत्तरगुणा अभिहिताः, एतद्दोषदुष्टाऽपि पुरुषान्तरस्वीकृतादिका कल्पते, मूलगुणदुष्टा तु पुरुषान्तरस्वीकृतापिन कल्पते, ते चामी मूलगुणदोषाः-"पट्टी वंसो दो धारणाउ चत्तारि मूलवेलीओ" एतैः पृष्ठवंशादिभिः साधुप्रतिज्ञया या वसतिः क्रियते सा मूलगुणदुष्टा ॥ स भिक्षुर्य पुनरेवम्भूतं प्रतिश्रयं जानीयात् , तद्यथा-गृहस्थः साधुप्रतिज्ञया उदकप्रसूतानि कन्दादीनि स्थानान्तरं सङ्क्रामयति बहिर्वा 'niNNakkhu'tti निस्सारयति तथाभूते प्रतिश्रये पुरुषा। 1 पृष्ठिवंशो द्वे धारणे चतस्रो मूलवेल्यः. RC ॥ 361 ॥ For Personal & Private Use Only Page #91 -------------------------------------------------------------------------- ________________ नापीको स्थानादिन कात, पुरुषान्तरस्वीकृते तु कुयोदिति ॥ एवमचित्तनिःसारणसूत्रमपि नेयम्, अत्र च त्रसादिविराधना स्यादिति भाव्ः॥ किश्च से भिक्ख vA0 से jaM0 तंजहा-खंधसि वा मंचंसि वा मालंसि वा पासा0 हम्मि0 अन्नयरंसि वा तहप्पगारंसि अंतलिक्खजायंसि, नन्नत्थ आगाढाणागाढेहिं कारणेहिं ठाणं वा नो चेइज्जा ॥ से आहच चेइए सिया नो तत्थ सीओदगवियडेण वा 2 हत्थाणि वा पायाणि वा अच्छीणि वा दंताणि वा मुहं वा उच्छोलिज्ज वा पहोइज्ज वा, नो तत्थ उसढं पकरेजा, तंजहा--उच्चारं वा pA0 khe0 siM0 वंतं वा पित्तं वा पूर्व वा सोणियं वा अन्नयरं वा सरीरावयवं वा, केवली बूया आयाणमेयं, से तत्थ ऊसढं पगरेमाणे पयलिज वा 2, से तत्थ पयलमाणे वा पवडमाणे वा हत्थं वा जाव सीसं वा अन्नयरं वा कायंसि इंदियजालं लूसिज्ज वा पाणिं 4 अभिहणिज वा जाव ववरोविज वा, अथ भिक्खूणं पुवोवइट्ठा 4 जं तहप्पगारं उवस्सए अंतलिक्खजाए नो ठाणंसि वा 3 चेइज्जा । / (sU066) स भिक्षुर्य पुनरेवंभूतमुपाश्रयं जानीयात् , तद्यथा-स्कन्धः-एकस्य स्तम्भस्योपर्याश्रयः, मञ्चमालौ-प्रतीती, प्रासादोद्वितीयभूमिका, हर्म्यतलं-भूमिगृहम् , अन्यस्मिन् वा तथाप्रकारे प्रतिश्रये स्थानादि न विदध्यादन्यत्र तथाविधप्रयोज15 नादिति, स चैवंभूतः प्रतिश्रयस्तथाविधप्रयोजने सति यद्याहृत्य-उपेत्य गृहीतः स्यात्तदानीं यत्तत्र विधेयं तदर्शयति-ना तत्र शीतोदकादिना हस्तादिधावनं विदध्यात्, तथा न च तत्र व्यवस्थितः 'उत्सृष्टम्' उत्सर्जनं-त्यागमुच्चारादेः कुर्यात्, केवली ब्रूयात्कर्मोपादानमेतदात्मसंयमविराधनातः, एतदेव दर्शयति-स तत्र त्यागं कुर्वन् पतेद्वा पतंश्चान्यतरं शरीराव Jain Education Inter nal For Personal & Private Use Only Page #92 -------------------------------------------------------------------------- ________________ श्रीआचा-यमिक राङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका 1 | शय्यैष02 | उद्देशः 1 ॥ 362 ॥ यवमिन्द्रियं वा विनाशयेत्, तथा प्राणिनश्चाभिहन्याद्यावज्जीविताद् 'व्यपरोपयेत्' प्रच्यावयेदिति, अथ भिक्षणां पूर्वोप- दिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूतेऽन्तरिक्षजाते प्रतिश्रये स्थानादि न विधेयमिति ॥ अपि च से भिक्खू vA0 से jaM0 सइत्थियं सखुडं सपसुभत्तपाणं तहप्पगारे सागारिए उवस्सए नो ठाणं वा 3 चेइजा । आयाणमेयं भिक्खुस्स गाहावैकुलेण सद्धिं संवसमाणस्स अलसगे वा विसूइया वा छड्डी वा उव्वाहिज्जा अन्नयरे वा से दुक्खे रोगायके समुपजिज्जा, अस्संजए कलुणपडियाए तं भिक्खुस्स गायं तिल्लेण वा घएण वा नवणीएण वा वसाए वा अभंगिज वा मक्खिज वा सिणाणेण वा कक्केण वा लुद्धेण वा वण्णेण वा चुण्णेण वा पउमेण वा आघंसिज्ज वा पघंसिज्ज वा उव्वलिज वा उव्वट्टिज वा सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलिज वा पक्खालिज्ज वा सिणाविज वा सिंचिज वा दारुणा वा दारुपरिणामं कटु अगणिकायं उज्जालिज वा पजालिज्ज वा उज्जालित्ता कायं आयाविजा वा pa0 अह मिक्खूणं पुव्वोवइट्ठा0 जं तहप्पगारे सागारिए उवस्सए नो ठाणं वा 3 चेइज्जा । / (sU0 67) स भिक्षुर्य पुनरेवंभूतमुपाश्रयं जानीयात् तद्यथा-यत्र स्त्रियं तिष्ठन्तीं जानीयात् , तथा 'sakhuDu'nti सबालं, यदिवा सह क्षुदैरवबद्धः-सिंहश्वमार्जारादिभिर्यो वर्त्तते, तथा पशवश्च भक्तपाने च, यदिवा पशूनां भक्तपाने तद्युक्तं, तथाप्रकारे सागारिके गृहस्थाकुलप्रतिश्रये स्थानादि न कुर्याद्, यतस्तत्रामी दोषाः, तद्यथा-आदानं कर्मोपादानमेतद्, भिक्षोगृहपतिकुटुम्बेन सह संवसतो यतस्तत्र भोजनादिक्रिया निःशङ्का न संभवति, व्याधिविशेषो वा कश्चित्संभवेदिति दर्शयति-'अलसगेऽत्ति हस्तपादादिस्तम्भः श्वयथुर्वा, विशूचिकाछर्दी प्रतीते, एते व्याधयस्तं साधुमुद्भाधेरन्, अन्यतरद्धा COMCALCALCCASSACOCCAS // 362 // For Personal & Private Use Only Page #93 -------------------------------------------------------------------------- ________________ 6 दुःखं 'रोगः' ज्वरादिः 'आतङ्कः' सद्यः प्राणहारी शूलादिस्तत्र समुत्पद्येत, तं च तथाभूतं रोगातङ्कपीडितं दृष्ट्वाऽसंयतः कारुण्येन भक्त्या वा तद्भिक्षुगात्रं तैलादिनाऽभ्यज्यात् तथेषन्म्रक्षयेद्वा पुनश्च स्नान-सुगन्धिद्रव्यसमुदयः, कल्कः-कपायद्रव्यक्वाथः, लोभ्रं-प्रतीतं, वर्णकः-कम्पिल्लकादिः, चूर्णो यवादीनां पद्मक-प्रतीतम् , इत्यादिना द्रव्येण ईषत्पुनः ॥ पुनर्वा घर्षयेत् , घृष्ट्वा चाभ्यङ्गापनयनार्थमुद्वर्त्तयेत् , ततश्च शीतोदकेन वा उष्णोदकेन वा 'uccholeja'tti ईषदुच्छोलनं विदध्यात् प्रक्षालयेत्, पुनः पुनः स्नानं वा-सोत्तमाङ्गं कुर्यात्सिञ्चेद्वेति, तथा दारुणा वा दारूणां परिणामं कृत्वा-संघर्ष कृत्वाऽग्निमुज्वालयेत्प्रज्वालयेद्वा, तथा च कृत्वा साधुकायम् 'आतापयेत्' सकृत् प्रतापयेत्पुनः पुनः । अथ साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूते ससागारिके प्रतिश्रये स्थानादिकं न कुर्यादिति ॥ आयाणमेयं भिक्खुस्स सागारिए उवस्सए संवसमाणस्स इह खलु गाहावई वा जाव कम्मकरी वा अन्नमन्नं अकोसंति वा पचंति वा रुंभंति वा उद्दविंति वा, अह भिक्खूणं उच्चावयं मणं नियंछिज्जा, एए खलु अन्नमन्नं अक्कोसंतु वा मा वा अकोसंतु जाव मा वा उद्दविंतु, अह भिक्खूणं पुब्व0 जं तहप्पगारे sA0 नो ठाणं वा 3 चेइज्जा ॥ (sU068) कर्मोपादानमेतद्भिक्षोः ससागारिके प्रतिश्रये वसतो, यतस्तत्र बहवः प्रत्यपायाः संभवन्ति, तानेव दर्शयति-'इह' इत्थंभूते प्रतिश्रये गृहपत्यादयः परस्परत आक्रोशादिकाः क्रियाः कुर्युः, तथा च कुर्वतो दृष्ट्वा स साधुः कदाचिदुच्चावचं मनः। कुर्यात् , तत्रोच्चं नाम मैवं कुर्वन्तु, अवचं नाम कुर्वन्त्विति, शेषं सुगममिति ॥ आयाणमेयं भिक्खुस्स गाहावईहिं सद्धिं संवसमाणस्स, इह खलु गाहावई अप्पणो सयट्ठाए अगणिकायं उज्जालिज्जा vA dain Education International For Personal & Private Use Only www.janelibrary.org Page #94 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका 1 शय्यैष02 उद्देशः 1 पज्जालिज्ज वा विज्झविज वा, अह भिक्खू उच्चावयं मणं नियंछिज्जा, एए खलु अगणिकायं u0 वा 2 मा वा u0 पज्जा लिंतु वा मा वा 50, विज्झवितु वा मा वा vi0, अह भिक्खूणं pu0 जं तहप्पगारे u0 नो ठाणं वा 3 चेइज्जा ॥ (sU069) एतदपि गृहपत्यादिभिः स्वार्थमग्निसमारम्भे क्रियमाणे भिक्षोरुच्चाक्चमनःसम्भवप्रतिपादकं सूत्रं सुगमम् ॥ अपि च आयाणमेयं भिक्खुस्स गाहावईहिं सद्धिं संवसमाणस्स, इह खलु गाहावैस्स कुंडले वा गुणे वा मणी वा मुत्तिए वा हिरण्णेसु वा सुवण्णेसु वा कडगाणि वा तुडियाणि वा तिसराणि वा पालंबाणि वा हारे वा अद्धहारे वा एगावली वा क*णगावली वा मुत्तावली वा रयणावली वा तरुणीयं वा कुमारिं अलंकियविभूसियं पेहाए, अह भिक्खू उच्चाव. एरिसिया वा सा नो वा एरिसिया इय वा णं बूया इय वा णं मणं साइजा, अह भिक्खूणं pu04 जं तहप्पगारे उवस्सए no0 ThA0 ॥ (sU0 70) गृहस्थैः सह संवसतो भिक्षोरेते च वक्ष्यमाणा दोषाः, तद्यथा-अलङ्कारजातं दृष्ट्वा कन्यकां वाऽलङ्कतां समुपलभ्य ईदृशी तादृशी वा शोभनाऽशोभना वा मद्भार्यासदृशी वा तथाऽलङ्कारो वा शोभनोऽशोभन इत्यादिकां वाचं ब्रूयात् , तथोच्चावचं शोभनाशोभनादौ मनः कुर्यादिति समुदायार्थः, तत्र गुणो-रसना हिरण्यं-दीनारादिद्रव्यजातं त्रुटितानिमृणालिकाः प्रालम्बः-आप्रदीपन आभरणविशेषः, शेषं सुगमम् ॥ किश्च-. आयाणमेयं भिक्खुस्स गाहावईहिं सद्धिं संवसमाणस्स, इह खलु गाहावइणीओ वा गाहावैधूयाओ वा gA0 सुण्हाओ वा gA0 धाईओ वा gA0 दासीओ वा gA0 कम्मकरीओ वा तासिं च णं एवं वुत्तपुव्वं भवै-जे इमे भवंति समणा ॥ 363 ॥ Jain Education international For Personal & Private Use Only Page #95 -------------------------------------------------------------------------- ________________ भगवंतो जाव उवरया मेहुणाओ धम्माओ, नो खलु एएसि कप्पइ मेहुणधम्म परियारणाए आउट्टित्तए, जा य खलु एएहिं सद्धिं मेहुणधम्म परियारणाए आउट्टाविजा पुत्तं खलु सा लभिज्जा उयस्सि तेयस्सि वच्चस्सि जसस्सिं संपराइयं आलोयणदरसणिजं, एयप्पगारं निग्धोसं सुच्चा निसम्म तासिं च णं अन्नयरी सड्डी तं तवस्सि भिक्खुं मेहुणधम्मपडियारणाए आउट्टाविजा, अह भिक्खूणं pu0 जं तहप्पगारे sA0 u0 नो ठा 3 चेइज्जा एयं खलु तस्स0 ॥ (sU071) पढमा सिंजा सम्मत्ता 2-1-2-1 ॥ पूर्वोक्ते गृहे वसतो भिक्षोरमी दोषाः, तंद्यथा-गृहपतिमार्यादय एवमालोचयेयुः-यथैते श्रमणा मैथुनादुपरताः, तदेतेभ्यो यदि पुत्रो भवेत्ततोऽसौ 'ओजस्वी' बलवान् 'तेजस्वी' दीप्तिमान् 'वर्चस्वी' रूपवान् 'यशस्वी' कीर्तिमान् , इत्येवं संप्रधार्य तासां च मध्ये एवंभूतं शब्दं काचित्पुत्रश्रद्धालुः श्रुत्वा तं साधु मैथुनधर्म(स्य) 'पडियारणाएऽत्ति आसेवनार्थम् 'AuTTAveja'tti अभिमुखं कुर्यात् , अत एतद्दोषभयात्साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूते प्रतिश्रये स्थानादि न कार्यमिति, एतत्तस्य भिक्षोभिक्षुण्या वा 'सामग्य' सम्पूर्णो भिक्षुभाव इति ॥ द्वितीयाध्ययनस्य प्रथमोद्देशकः स्माप्त्ः॥2-1-2-1॥ उक्तः प्रथमोद्देशकः, अधुना द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके सागारिकप्रतिबद्धवसतिदोषाः प्रतिपादिताः, इहापि तथाविधवसतिदोषविशेषप्रतिपादनायाह For Personal & Private Use Only Page #96 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) ॥ 364 ॥ श्रुतस्कं02 चूलिका 1 शय्यैष02 उद्देशः 2 गाहावई नामेगे सुइसमायारा भवंति, से भिक्खू य असिणाणए मोयसमायारे से तग्गंधे दुग्गंधे पडिकूले पडिलोमे यावि भवै, जं पुव्वं कम्मं तं पच्छा कम्मं जं पच्छा कम्मं तं पुरे कम्म, तं मिक्खुपडियाए वट्टमाणा करिज्जा वा नो करिज्जा वा, अह भिक्खूणं pu0 जं तहप्पगारे u0 नो ठाणं0 ॥ (sU0 72) 'एके' केचन गृहपतयः शुचिः समाचारो येषां ते तथा, ते च भागवतादिभक्ता भवन्ति भोगिनो वा-चन्दनागुरुकुङ्कमकर्पूरादिसेविनः, भिक्षुश्चास्नानतया तथाकार्यवशात् 'मोयात्ति कायिका तत्समाचरणात्स भिक्षुस्तद्गन्धो भवति, तथा च दुर्गन्धः, एवंभूतश्च तेषां गृहस्थानां 'प्रतिकूलः' नानुकूलोऽनभिमतः, तथा 'प्रतिलोमः' तद्गन्धाद्विपरीतगन्धो भवति, एकार्थिको वैतावतिशयानभिमतत्वख्यापनार्थावुपात्ताविति, तथा ते गृहस्थाः साधुप्रतिज्ञया यत्तत्र भोजनस्वाध्यायभूमौ स्नानादिकं पूर्व कृतवन्तस्तत्तेषामुपरोधात्पश्चात्कुर्वन्ति यद्वा पश्चात्कृतवन्तस्तत्पूर्व कुर्वन्ति, एवमवसर्पणोत्सर्पणक्रियया साधूनामधिकरणसम्भवः, यदिवा ते गृहस्थाः साधूपरोधात्प्राप्तकालमपि भोजनादिकं न कुर्युः, ततश्चान्तरायमनःपीडादिदोषसम्भवः, अथवा त एव साधवो गृहस्थोपरोधाद्यत्पूर्व कर्म-प्रत्युपेक्षणादिकं तत्पश्चात्कुयुर्विपरीतं वा कालातिक्रमेण कुर्युन कुर्युर्वा, अथ भिक्षूणां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाविधे प्रतिश्रये स्थानादिकं न कार्यमिति ॥ किञ्च आयाणमेयं भिक्खुस्स गाहावईहिं सद्धिं saM0, इह खलु गाहावैस्स अप्पणो सयट्ठाए विरूवरूवे भोयणजाए उवक्खडिए सिया, अह पच्छा मिक्खुपडियाए असणं वा 4 उवक्खडिज वा उवकरिज वा, तं च मिक्खू अभिकंखिजा भुत्तए वा पायए वा वियट्टित्तए वा, अह bhi0 जं नो तह ॥ (sU073 ) आयाणमेयं भिक्खुस्स गाहावइणा सद्धिं संव0 ॥ 364 ॥ For Personal & Private Use Only Page #97 -------------------------------------------------------------------------- ________________ iha khalu गाहावैस्स अप्पणो सयट्ठाए विरूवरूवाई दारुयाई भिन्नपुव्वाई भवंति, अह पच्छा भिक्खुपडियाए विरूवरूवाई दारुयाई मंदिज्ज वा किणिज्ज वा पामिच्चेज्ज वा दारुणा वा दारुपरिणामं कट्टु अगणिकायं u0 pa0, तत्थ भिक्खू अभिकंखिज्जा आयावित्तए वा पयावित्तए वा वियट्टित्तए वा, अह भिक्खू0 जं नो तहृपगारे0 ॥ (sU0 74 ) कर्मोपादानमेतद्भिक्षोर्यद्गृहस्थावबद्धे प्रतिश्रये स्थानमिति, तद्यथा - ' गाहावैस्स अप्पणो त्ति, तृतीयार्थे षष्ठी, गृहपतिना आत्मना स्वार्थ 'विरूपरूपः ' नानाप्रकार आहारः संस्कृतः स्यात्, 'अथ' अनन्तरं पश्चात्साधूनुद्दिश्याशनादिपाकं वा कुर्यात्, तदुपकरणादि वा ढौकयेत् तं च तथाभूतमाहारं साधुर्भोक्तुं पातुं वाऽभिकाङ्गेत्, 'विअट्टित्तए va'tti तत्रैवाहारगृद्ध्या विवर्त्तितुम् - आसितुमाकाङ्गेत् शेषं पूर्ववदिति ॥ एवं काष्ठाग्निप्रज्वालनसूत्रमपि नेयमिति ॥ किञ्च से भिक्खू vA0 उच्चारपासवणेण उव्वाहिज्जमाणे राओ वा वियाले वा गाहावईकुलस्स दुवारबाहं अवंगुणिज्जा, तेणे य तस्संधिचारी अणुपविसिज्जा, तस्स भिक्खुस्स नो कप्पर्3a एवं वैत्तए -- अयं तेणो पविसइ वा नो वा पविसइ उवल्लिय वा नो vA0 आवयै वा नो vA0 वयै वा नो vA0 तेण हडं अनेण हडं तस्स हड अन्नरस हुडं अयं तेणे अयं उवच रए अयं हंता अयं इत्थमकासी तं तवरिंस भिक्खु अतेणं तेणंति संकै, अह भिक्खूणं pu0 जाव नो ThA0 ॥ ( sU0 75 ) स भिक्षुस्तत्र गृहस्थसंसक्ते प्रतिश्रये वसन्नुच्चारादिना बाध्यमानो विकालादौ प्रतिश्रयद्वारभागमुद्घाटयेत्, तत्र च 'स्तेनः ' चौरः ' तत्सन्धिचारी' छिद्रान्वेषी अनुप्रविशेत्, तं च दृष्ट्वा तस्य भिक्षोनैवं वक्तुं कल्पते - यथाऽयं चौरः प्रविशति न वेति, तथोपलीयते न वेति, तथाऽयमतिपतति न वेति, तथा वदति वा न वदति वा, तेनामुकेनापहृतम् anyena vA, For Personal & Private Use Only Page #98 -------------------------------------------------------------------------- ________________ श्रीआचा- तस्यापहतमन्यस्य वा, अयं स स्तेनस्तदुपचारको वा, अयं गृहीतायुधोऽयं हन्ता अयमत्राकाषींदित्यादि न वदनीय, श्रुतस्कं02 रामवृत्तिः यत एवं तस्य चौरस्य व्यापत्तिः स्यात् , स वा प्रद्विष्टस्तं साधु व्यापादयेदित्यादिदोषाः, अभणने च तमेव तपस्विनं चूलिका 1 (zI0) ॥ भिक्षुमस्तेनं स्तेनमित्याशङ्केतेति, शेषं पूर्ववदिति ॥ पुनरपि वसतिदोषाभिधित्सयाऽऽह शय्यैष02 से भिक्खू वा से jaM0 तणपुंजेसु वा पलालपुंजेसु वा सांडे जाव ससंताणए तहप्पगारे u0 नो ठाणं vA0 ॥ 3 ॥ से उद्देशः 2 ॥ 365 ॥ भिक्खू vA0 से jaM0 तणपुं0 पलाल0 अप्पंडे जाव चेइज्जा ॥ (sU0 76) 18| सुगमम्, एतद्विपरीतसूत्रमपि सुगम, नवरमल्पशब्दोऽभाववाची ॥ साम्प्रतं वसतिपरित्यागमुद्देशकार्थाधिकारनिर्दिष्ट-॥ मधिकृत्याह से आगंतारेसु आरामागारेसु वा गाहावैकुलेसु वा परियावसहेसु वा अभिक्खणं साहम्मिएहि उवयमाणेहिं नो उवइज्जा ॥ (sU0 77) | यत्र ग्रामादेर्बहिरागत्यागत्य पथिकादयस्तिष्ठन्ति तान्यागन्तागाराणि, तथाऽऽराममध्यगृहाण्यारामागाराणि, पर्यावसथा-मठाः, इत्यादिषु प्रतिश्रयेषु 'अभीक्ष्णम्' अनवरतं 'साधर्मिकैः' अपरसाधुभिः 'अवपतद्भिः' आगच्छद्भिर्मासादिविहारिभिश्छर्दितेषु 'नावपतेत्' नागच्छेत्-तेषु मासकल्पादि न कुर्यादिति ॥ साम्प्रतं कालातिक्रान्तवसतिदोषमाह से आगंतारेसु वा 4 जे भयंतारो उडुबद्धियं वा वासावासियं वा कप्पं उवाइणित्ता तत्थेव भुजो संवसंति, अयमाउसो ! कालाइक्वंतकिरियावि भवति 1 ॥ (sU0 78) ॥ 365 // तेष्वागन्तागारादिषु ये भगवन्तः 'ऋतुबद्धम्' इति शीतोष्णकालयोर्मासकल्पम् 'उपनीय' अतिवाह्य वर्षासु vA catu For Personal & Private Use Only Page #99 -------------------------------------------------------------------------- ________________ रोमासानतिवाह्य तत्रैव पुनः कारणमन्तरेणासते, अयमायुष्मन्! कालातिक्रमदोषः संभवति, तथा च रूयादिप्रतिवन्धः स्नेहादुद्गमादिदोषसम्भवो वेत्यतस्तथा स्थानं न कल्पत इति 1 ॥ इदानीमुपस्थानदोषमभिधित्सुराह___ से आगंतारेसु वा 4 जे भयंतारो uDu0 वासा0 कप्पं उवाइणावित्ता तं दुगुणा दु(ति)गुणेण वा अपरिहरित्ता तत्थेव भुजो0 अयमाउसो! उवट्ठाणकि0 2 ॥ (sU0 79) ये 'भगवन्तः' साधव आगन्तागारादिषु ऋतुबद्धं वर्षा वाऽतिवाह्यान्यत्रमासमेकं स्थित्वा 'द्विगुणत्रिगुणादिना' मास(सादि)कल्पेन अपरिहृत्य-द्वित्रैर्मासैर्व्यवधानमकृत्वा पुनस्तत्रैव वसन्ति, अयमेवंभूतः प्रतिश्रय उपस्थानक्रियादोषदुष्टो भवत्यतस्तत्रावस्थातुं न कल्पत इति 2 ॥ इदानीमभिकान्तवसतिप्रतिपादनायाह इह खलु पाईणं वा 4 संतेगैया sar3A भवंति, तंजहा-गाहावई वा जाव कम्मकरीओ वा, तेसिं च णं आयारगोयरे नो सुनिसंते भवै, तं सद्दहमाणेहिं पत्तियमाणेहिं रोयमाणेहिं बहवे समण माहण अतिहिकिवणवणीमए समुद्दिस्स तत्थ 2 अगारीहिं अगाराई चेइयाई भवंति, तंजहा-आएसणाणि वा आयतणाणि वा देवकुलाणि वा सहाओ वा पवाणि वा पणियगिहाणि वा पणियसालाओ वा जाणगिहाणि वा जाणसालाओ वा सुहाकम्मंताणि वा दब्भकम्मंताणि वा वद्धकं0 वक्यकं0 इंगालकम्म0 कट्ठक0 सुसाणक0 सुण्णागारगिरिकंदरसंतिसेलोवट्ठाणकम्मंताणि वा भवणगिहाणि वा, जे भयंतारो तहप्पगाराई आएसणाणि वा जाव गिहाणि वा तेहिं उवयमाणेहिं उवयंति अयमाउसो ! अभिकंतकिरिया यावि भवै 3 ॥ (sU080) इह प्रज्ञापकाद्यपेक्षया प्राच्यादिषु दिक्षु श्रावकाः प्रकृतिभद्रका वा गृहपत्यादयो भवेयुः, तेषां च साध्वाचारगोचरः 'No For Personal & Private Use Only www.janelibrary.org Page #100 -------------------------------------------------------------------------- ________________ श्रुतस्कं02 चूलिका 1 | शय्यैष02 उद्देशः 2 श्रीआचा- सुणिसंतो भवईत्ति न सुष्टु निशान्तः-श्रुतोऽवगतो भवति, साधूनामेवंभूतः प्रतिश्रयः कल्पते नैवंभूत इत्येवं न ज्ञातं राङ्गवृत्तिः दभवतीत्यर्थः, प्रतिश्रयदानफलं च स्वर्गादिकं तैः कुतश्चिदवगतं, तच्छ्रद्दधानः प्रतीयमानै रोचयद्भिरित्येकार्था एते किश्चि(zI0) झेदाद्वा भेदः, तदेवंभूतैः 'अगारिभिः' गृहस्थैर्बहून् श्रमणादीन् उद्दिश्य तत्र तत्रारामादौ यानशालादीनि स्वार्थं कुर्वद्भिः श्रमणाद्यवकाशार्थ 'चेइयाई' महान्ति कृतानि भवन्ति, तानि चागाराणि स्वनामग्राहं दर्शयति, तद्यथा-'आदेशनानि' ॥ 366 ॥ लोहकारादिशालाः 'आयतनानि' देवकुलपापवरकाः 'देवकुलानि' प्रतीतानि 'सभाः' चातुर्वैद्यादिशालाः 'प्रपाः' उदकदानस्थानानि 'पण्यगृहाणि वा' पण्यापणाः 'पण्यशालाः' घशालाः 'यानगृहाणि' रथादीनि यत्र यानानि तिष्ठन्ति 'यानशालाः' यत्र यानानि निष्पाद्यन्ते 'सुधाकर्मान्तानि' यत्र सुधापरिकर्म क्रियते, एवं दर्भवर्धवल्कजाङ्गारकाष्ठकर्मकाठगृहाणि द्रष्टव्यानि, 'श्मशानगृहं प्रतीतं (शून्यागारं-विविक्तगृह) शान्तिकर्मगृह-यत्र शान्तिको क्रियते गिरिगृह-पर्वतोपरिगृहं कन्दरं-गिरिगुहा संस्कृता शैलोपस्थापनं-पाषाणमण्डपः, तदेवंभूतानि गृहाणि तैश्चरकब्राह्मणादिभिरभिकान्तानि पूर्व पश्चाद् 'भगवन्तः' साधवः 'अवपतन्ति' अवतरन्ति, इयमायुष्मन् ! विनेयामन्त्रणम् , अभिक्रान्तक्रिया वसतिर्भवति, अल्पदोषा चेयम् 3 ॥ इह खलु पाईणं वा जाव रोयमाणेहिं बहवे समणमाहणातिहिकिवणवणिमए समुद्दिस्स तत्थ तत्थ अगारिहिं अगाराई चेइयाई भवंति, taM0 -आएसणाणि वा जाव भवणगिहाणि वा, जे भयंतारो तहप्प0 आएसणाणि जाव गिहाणि वा तेहिं अणोवयमाणेहिं उवयंति अयमाउसो! अणभिकंतकिरिया यावि bhavai । / (sU0 81) // 366 // dain Education International For Personal & Private Use Only Page #101 -------------------------------------------------------------------------- ________________ A. sU. 62 सुगमं, नवरं चरकादिभिरनवसेवितपूर्वा अनभिक्रान्तक्रिया घसतिर्भवति, इयं चानभिक्रान्तत्वादेवाकल्पनीयेति 4 ॥ साम्प्रतं वर्ज्याभिधानां वसतिमाह इह खलु पाईणं वा 4 जाव कम्मकरीओ वा, तेसिं च णं एवं वृत्तपुव्वं भवै - जे इमे भवंति समणा भगवंतो जाव उवरया मेहुणाओ धम्माओ, नो खलु एएसिं भयंताराणं कप्पइ आहाकंम्मिए उवस्सए वत्थए, से जाणिमाणि अम्हं अप्पणो सयट्ठाए चेइयाई भवति, taM0 आएसणाणि वा जाव गिहाणि वा, सव्वाणि ताणि समणाणं निसिरामो, अवियाई वयं पच्छा अप्पणो सयट्ठाए चेइस्सामो, taM0 आएसणाणि वा जाव0, एयप्पगारं निग्घोसं सुच्चा निसम्म जे भयंतारो तहम्प 0 आसणाणि वा जाव गिहाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहिं वट्टंति, अयमाउसो ! वज्जकिरियावि भवै 5 ॥ (sU0 82) इह खल्वत्यादि प्रायः सुगमं, समुदायार्थस्त्वयम् - गृहस्यैः साध्वाचाराभिज्ञैर्यान्यात्मार्थ गृहाणि निर्वर्त्तितानि तानि साधुभ्यो दत्त्वाऽऽत्मार्थ त्वन्यानि कुर्वन्ति, ते च साधवस्तेष्वितरेतरेषूच्चावचेषु 'pAhuDehiM'ti प्रदत्तेषु गृहेषु यदि वर्त्तन्ते ततो वर्ज्यक्रियाभिधाना वसतिर्भवति, सा च न कल्पत इति 5 ॥ इदानीं महावर्ज्याभिधानां वसतिमधिकृत्याह इह खलु पाईणं वा 4 संतेगइआ सड्डा भवंति, तेसिं च णं आयारगोयरे जाव तं रोयमाणेहिं बहवे समणमाहण जाव वणीमगे पगणिय 2 समुद्दिस्स तत्थ 2 अगारीहिं अगाराई चेइयाई भवंति, taM0 - आएसणाणि वा जाव गिहाणि वा, जे भयंतारो तह पगाराई आएसणाणि वा जाव गिहाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहिं0, अयमाउसो ! महावज्जकिरियावि bhavai 6 ॥ ( sU0 83 ) For Personal & Private Use Only Kelibrary.org Page #102 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका 1 | शय्यैष02 | उद्देशः 2 ॥ 367 ॥ इहेत्यादि प्रायः सुगममेव, नवरं श्रमणाद्यर्थ निष्पादिताया यावन्तिकवसतौ स्थानादि कुर्वतो महावाभिधाना व- सतिभवति, अतः अकल्प्या चेयं विशुद्धकोटिश्चेति 6 ॥ इदानीं सावद्याभिधानामधिकृत्याह इह खलु पाईणं वा 4 संतेगैया जाव तं सद्दहमाणेहिं तं पत्तियमाणेहिं तं रोयमाणेहिं बहवे समणमाहणातिहिकिवणवणीमगे पगणिय 2 समुद्दिस्स तत्थ 2 अगाराइं चेइयाई भवंति taM0-आएसणाणि वा जाव भवणगिहाणि वा, जे भयंतारो तहप्पगाराणि आएसणाणि वा जाव भवणगिहाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहिं, अयमाउसो! सावजकि रिया यावि भवै 7 ॥ (sU0 84) | इत्यादि प्रायः सुगम, नवरं पञ्चविधश्रमणाद्यर्थमेवैषा कल्पिता, ते चामी श्रमणा:-"निग्गंथ 1 सक्क 2 तावस 3 गेरुअ4 आजीव 5 पंचहा स्म्न्ना|" इति, अस्यां च स्थानादि कुर्वतः सावधक्रियाऽभिधाना वसतिर्भवति, अकल्पनीया, चेयं विशुद्धकोटिश्चेति 7 ॥ महासावद्याभिधानामधिकृत्याह इह खलु पाईणं वा 4 जाव तं रोयमाणेहिं एग समणजायं समुद्दिस्स तत्थ 2 अगारीहिं अगाराई चेइयाई भवन्ति, taM0 आएसणाणि जाव गिहाणि वा महया पुढविकायसमारंभेणं जाव मया तसकायसमारंभेणं महया विरूवरूवेहिं पावकम्मकिच्चेहि, तंजहा-छायणओ लेवणओ संथारदुवारपिहणओ सीओदए वा परट्ठवियपुव्वे भवै अगणिकाए वा उज्जालियपुब्वे 1 निम्रन्थाः शाक्याः तापसा गैरिका आजीविकाः पश्चधाः श्रमणाः. ॥367 ॥ dain Education International For Personal & Private Use Only Page #103 -------------------------------------------------------------------------- ________________ bhavai, je भयंतारो तह0 आएसणाणि vA0 उवागच्छंति इयराइयरेहिं पाहुडेहिं दुपक्खं ते कम्मं सेवंति, अयमाउसो! महासावजकिरिया यावि भवै 8 ॥ ( sU0 85) इह कश्चिद्गृहपत्यादिरेकं साधर्मिकमुद्दिश्य पृथिवीकायादिसंरम्भसमारम्भारम्भैरन्यतरेण वा महता तथा 'विरूपरूपैः' नानारूपैः पापकर्मकृत्यैः-अनुष्ठानैः, तद्यथा-छादनतो लेपनतस्तथा संस्तारकार्थ द्वारढक्कनार्थ च, इत्यादीनि प्रयोजनान्युद्दिश्य शीतोदकं त्यक्तपूर्व भवेत् अग्निर्वा प्रज्वालितपूर्वो भवेत् , तदस्यां वसतौ स्थानादि कुर्वन्तस्ते द्विपक्षं कर्मा। सेवन्ते, तद्यथा-प्रव्रज्याम् आधाकर्मिकवसत्यासेवनामृहस्थत्वं च रागद्वेषं च ईर्यापथं साम्परायिकं च, इत्यादिदोषान्महासावधक्रियाऽभिधाना वसतिर्भवतीति 8 ॥ इदानीमल्पक्रियाऽभिधानामधिकृत्याह इह खलु पाईणं vA0 रोयमाणेहिं अप्पणो सयट्ठाए तत्थ 2 अगारीहिं जाव उज्जालियपुव्वे भवै, जे भयंतारो तहप्प0 आएसणाणि vA0 उवागच्छंति इयराइयरेहिं पाहुडेहिं एगपक्खं ते कम्मं सेवंति, अयमाउसो! अप्पसावजकिरिया यावि भवै 9 ॥ एवं खलु तस्स0 ( sU0 86) ॥ 2-1-2-2 // शय्यैषणायां द्वितीयोद्देशकः ॥ सुगम, नवरमल्पशब्दोऽभाववाचीति 9 / एतत्तस्य भिक्षोः 'सामग्र्यं' संपूर्णो भिक्षुभाव इति ॥ "कालाइकंतु 1 वठाण 2 अभिकंता 3 चेव अणभिकंता 4 य । वजा य 5 महावज्जा 6 सावज 7 मह 8 'प्पकिरिआ 9 y॥1॥" 1 कालातिकान्ता उपस्थाना अभिकान्ता चैवानभिक्रान्ता च । वा च महावा सावद्या महासावद्या अल्पक्रिया ca ॥ 1 ॥ For Personal & Private Use Only Page #104 -------------------------------------------------------------------------- ________________ Ke श्रीआचाराङ्गवृत्तिः (zI0) ॥ 368 ॥ श्रुतस्कं02 चूलिका |शय्यैष02 उद्देशः 3 एताश्च नव वसतयो यथाक्रमं नवभिरनन्तरसूत्रैः प्रतिपादिताः, आसु चाभिकान्ताल्पक्रिये योग्ये शेषास्त्वयोग्या इति॥ द्वितीयाध्ययनस्य द्वितीय्ः॥2-1-2-2॥ | उक्तो द्वितीयोद्देशकोऽधुना तृतीयः समारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तरसूत्रेऽल्पक्रिया शुद्धा वसतिरभिहिता, इहाप्यादिसूत्रेण तद्विपरीतां दर्शयितुमाह से य नो सुलभे फासुए उंछे अहेसणिजे नो य खलु सुद्धे इमेहिं पाहुडेहिं, तंजहा-छायणओ लेवणओ संथारदुवारपिहणओ पिंडवाएसणाओ, से य भिक्खू चरियारए ठाणरए निसीहियारए सिज्जासंथारपिंडवाएसणारए, संति भिक्खुणो एवमक्खाइणो उज्जुया नियागपडिवन्ना अमायं कुब्वमाणा वियाहिया, संतेगैया पाहुडिया उक्खित्तपुव्वा भवै, एवं निक्खित्तपुव्वा भवै, परिभाइयपुव्वा भवै, परिभुत्तपुव्वा भवै परिद्ववियपुव्वा भवै, एवं वियागरेमाणे समियाए वियागरेइ ?, . हंता भवै ॥ (sU0 87) अत्र च कदाचित्कश्चित्साधुर्वसत्यन्वेषणार्थ भिक्षार्थ वा गृहपतिकुलं प्रविष्टः सन् केनचिच्छ्रद्धालुनैवमभिधीयते, तद्यथा-प्रचुरान्नपानोऽयं ग्रामोऽतोऽत्र भवतां वसतिमभिगृह्य स्थातुं युक्तमित्येवमभिहितः सन्नेवमाचक्षीत-न केवलं पिण्डपातः प्रासुको दुर्लभस्तदवाप्तावपि यत्रासौ भुज्यते स च प्रासुकः-आधाकर्मादिरहितः प्रतिश्रयो दुर्लभः, 'उंछ' इति छादनाधुत्तरगुणदोषरहितः, एतदेव दर्शयति-'अहेसणिजेऽत्ति यथाऽसौ मूलोत्तरगुणदोषरहितत्वेनैषणीयो भवति तथा ॥ 368 ॥ For Personal & Private Use Only Page #105 -------------------------------------------------------------------------- ________________ भूतो दुर्लभ इति, ते चामी मूलोत्तरगुणा:-"पट्टी वंसो दो धारणाओ चत्तारि मूलवेलीओ । मूलगुणेहिं विसुद्धा एसा आहागडा वसही ॥ 1 ॥ वंसगकडणोकंपण छायण लेवण दुवार्भूमीओ। परिकम्मविप्पमुक्का एसा मूलुत्तरगुणेसु ॥ 2 ॥ दूमिअधूमिअवासिअउज्जोवियबलिकडा अ वत्ता य । सित्ता सम्मावि अ विसोहिकोडीगया वसही ॥ 3 ॥ " अत्र च प्रायशः सर्वत्र सम्भवित्वादुत्तरगुणानां तानेव दर्शयति, न चासौ शुद्धा भवत्यमीभिः कर्मोपादानकर्मभिः, तद्यथा-'छादनतः' दर्भादिना, 'लेपनतः' गोमयादिना संस्तारकम्-अपवर्त्तकमाश्रित्य, तथा द्वारमाश्रित्य बृहल्लघुत्वापादानतः, तथा द्वारस्थगनं-कपाटमाश्रित्य, तथा पिण्डपातैषणामाश्रित्य, तथाहि-कस्मिंश्चित्प्रतिश्रये प्रतिवसतः साधून शय्यातरः पिण्डेनोपनिमन्त्रयेत् , तहे निषिद्धाचरणमग्रहे तत्पद्वेषादिसम्भव इत्यादिभिरुत्तरगुणैः शुद्धः प्रतिश्रयो दुरापः, शुद्धे च प्रतिश्रये साधुना स्थानादि विधेयं, यत उक्तम्-"मूलुत्तरगुणसुद्धं थीपसुपंडगविवज्जियं वसहिं । सेवेज सव्वकालं विवज्जए हुंति दोसा उ ॥ 1 ॥ " मूलोत्तरगुणशुद्धावाप्तावपि स्वाध्यायादिभूमीसमन्वितो विविक्तो दुराप इति दर्शयति-'से' इत्यादि, तत्र च भिक्षवः चर्यारताः-निरोधासहिष्णुत्वाच्चङ्क्रमणशीलाः, तथा 'स्थानरताः' कायोत्सर्गकारिणः 'निषीधिकारताः' स्वाध्यायध्यायिनः शय्या-सर्वाङ्गिकी संस्तारकः-अर्द्धतृतीयहस्तप्रमाणः, यदिवा शयनं शय्या 1 पृष्टिवैशो द्वे धारणे चतस्रो मूलवेल्यः । मूलगुणैर्विशुद्धा एषा यथाकृता व्स्तिः॥1 वंशककटनोत्कम्पनच्छादनलेपनं द्वारभूमेः । परिकर्मविप्रमुक्ता एषा । मूलोत्तरगुणैः ॥ 2 ॥ धवलिता धूपिता वासिता उद्योतिता कृतबलिका च व्यक्ता च । सिक्का संमृष्टाऽपि च विशोधिकोटीगता वसतिः ॥ 3 ॥ 2 मूलोत्तरगुणशुद्धां । स्त्रीपशुपण्डकविवर्जितां वसतिम् । सेवेत सदाकालं विपर्यये तु भवन्ति दोषाः ॥ 1 ॥ For Personal & Private Use Only Page #106 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) ॥ 369 ॥ तदर्थ संस्तारकः शय्या संस्तारकस्तत्र केचिद्रताः ग्लानादिभावात्, तथा लब्धे पिण्डपाते ग्रासैषणारतास्तदेवं 'सन्ति' भवन्ति केचन भिक्षवः 'एवमाख्यायिनः' यथाऽवस्थितवसतिगुणदोषाख्यायिनः ऋजवो नियागः - संयमो मोक्षो वा तं प्रतिपन्नाः, तथा अमायाविनः, एवंविशिष्टाः साधवः 'व्याख्याताः' प्रतिपादिताः, तदेवं वसतिगुणदोषानाख्याय गतेषु तेषु तैश्च श्रावकैरेवंभूतैषणीयवसत्यभावे साध्वर्थमादेरारभ्य वसतिः कृता पूर्वकृता वा छादनादिना संस्कृता भवेत्, पुनश्च तेष्वन्येषु वा साधुषु समागतेषु 'सन्ति' विद्यन्ते तथाभूताः केचन गृहस्थाः य एवंभूतां छलनां विदध्युः, तद्यथा - प्राभृतिकेव प्राभृतिका - दानार्थं कल्पिता वसतिरिह गृह्यते, सा च तैर्गृहस्थैः 'उत्क्षिप्तपूर्वा' तेषामादौ दर्शिता यथाऽस्यां वसत यूयमिति, तथा 'निक्षिप्तपूर्वा' पूर्वमेव अस्माभिरात्मकृते निष्पादिता, तथा 'paribhAiyaputra'ti पूर्वमेवास्माभिरियं भ्रातृव्यादेः परिकल्पितेत्येवंभूता भवेत्, तथाऽन्यैरपीयं परिभुक्तपूर्वा, तथा पूर्वमेवास्माभिरियं परित्यक्तेति, यदि च भगवतां नोपयुज्यते ततो वयमेनामपनेष्यामः इत्येवमादिका छलना पुनः सम्यग् विज्ञाय परिहर्त्तव्येति, ननु किमेवं छलनासम्भवेऽपि यथाऽवस्थितवसतिगुणदोषादिकं गृहस्थेन पृष्टः साधुर्व्याकुर्वन् - कथयन् सम्यगेव व्याकरोति ?, यदि - वैवं व्याकुर्वन् सम्यग् व्याकर्त्ता भवति ?, आचार्य आह-हन्त इति शिष्यामन्त्रणे सम्यगेव व्याकर्त्ता भवतीति ॥ तथा। विधकार्यवशाञ्चरककार्पटिकादिभिः सह संवासे विधिमाह सेभिक्खू बा 0 से जं पुण उवस्सयं जाणिज्जा खुड्डियाओ खुडदुवारियाओ निययाओ संनिरुद्धाओ भवन्ति, तहप्पगा0 उवस्सए राओ वा वियाले वा निक्खममाणे वा pa0 पुरा हत्थेण वा पच्छा पाएण वा तओ संजयामेव nikkhamija vA 2, For Personal & Private Use Only श्रुतस्कं0 2 चूलिका 1 शय्यैष0 2 उद्देशः 3 ॥ 369 ॥ Page #107 -------------------------------------------------------------------------- ________________ केवल बूया आयाणमेयं, जे तत्थ समणाण वा माहणाण वा छत्तए वा मत्तए वा दंडए वा लट्ठिया वा मिसिया वा नालिया वा चेलं वा चिलिमिली वा चम्मए वा चम्मकोसए वा चम्मछेयणए वा दुब्बद्धे दुन्निक्खित्ते अणिकंपे चलाचले भिक्खू य राओ वा वियाले वा निक्खममाणे वा 2 पयलिज्ज वा 2, से तत्थ पयलमाणे vA0 हत्थं vA0 लूसिज्ज वा पाणा वा 4 जाव ववरोविज्ज वा, अह भिक्खूणं पुव्वोवइटुं जं तह0 उवस्सए पुरा हत्थेण निक्ख0 वा पच्छा पाएणं तओ संजयामेव ni0 पविसिज्ज वा ॥ ( sU0 88 ) स भिक्षुर्य पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा - 'क्षुद्रिकाः' लध्यः तथा क्षुद्रद्वाराः 'नीचाः उच्चैस्त्वरहिताः 'संनिरुद्धा:' गृहस्थाकुला वसतयो भवन्ति, ताश्चैवं भवन्ति तस्यां साधुवसतौ शय्यातरेणान्येषामपि कतिपयदिवस स्थायिनां चरकादीनामवकाशो दत्तो भवेत्, तेषां वा पूर्वस्थितानां पश्चात्साधूनामुपाश्रयो दत्तो भवेत्, तत्र कार्यवशाद्वसता रात्र्यादौ निर्गच्छता प्रविशता वा यथा चरकाद्युपकरणोपघातो न भवति तदवयवोपघातो वा तथा पुरो हस्तकरणादिकया गमनागमनादिक्रियया यतितव्यं, शेषं कण्ठ्यं, नवरं 'चिलिमिली' यमनिका 'धर्मकोशः' पाष्णित्रं खल्लकादिः ॥ इदानीं वसतियाज्जाविधिमधिकृत्याह से आगंतारेसु वा अणुवीय उवस्सयं जाइज्जा, जे तत्थ ईसरे जे तत्थ समहिट्ठाए ते उवस्सयं अणुन्नविज्जा -- कामं खलु आउसो ! अहालंं अहापरिभायं वसिस्सामो जाव आउसंतो ! जाव आउसंतस्स उवस्सए जाव साहम्मियाई ततो उवस्सयं गिहिस्सामो तेण परं विहरिस्सामो ॥ ( sU0 89 ) For Personal & Private Use Only Page #108 -------------------------------------------------------------------------- ________________ श्रीआचा- स भिक्षुरागन्तागारादीनि गृहाणि पूर्वोक्तानि तेषु प्रविश्यानुविचिन्त्य च-किंभूतोऽयं प्रतिश्रयः? कश्चात्रेश्वरः? i- श्रुतस्कं02 राङ्गवृत्तिः इत्येवं पर्यालोच्य च प्रतिश्रयं याचेत, यस्तत्र 'ईश्वरः' गृहस्वामी यो वा तत्र 'समधिष्ठाता' प्रभुनियुक्तस्तानुपाश्रयमनु- चूलिका 1 (zI0) ज्ञापयेत् , तद्यथा-'काम' तवेच्छया आयुष्मन् ! त्वया यथापरिज्ञातं प्रतिश्रयं कालतो भूभागतश्च तथैवाधिवत्स्यामः, शय्यैष02 एवमुक्तः स कदाचिद् गृहस्थ एवं ब्रूयाद्-यथा कियत्कालं भवतामत्रावस्थानमिति ?, एवं गृहस्थेन पृष्टः साधुः वसति- उद्देशः 3 ॥ 37 ॥ प्रत्युपेक्षक एतद् ब्रूयाद्-यथा कारणमन्तरेण ऋतुबद्धे मासमेकं वर्षासु चतुरो मासानवस्थानमिति, एवमुक्तः कदाचिसरो ब्रूयात्-नैतावन्तं कालं ममात्रावस्थानं वसतिर्वा, तत्र साधुस्तथाभूतकारणसद्भावे एवं ब्रूयाद्-यावत्कालमिहायुष्मन्त आसते यावद्वा भवत उपाश्रयस्तावत्कालमेवोपाश्रयं गृहीष्यामः, ततः परेण विहरिष्याम इत्युत्तरेण सम्बन्धः, साधुप्रमाणप्रश्ने चोत्तरं दद्याद् यथा समुद्रसंस्थानीयाः सूरयो, नास्ति परिमाणं, यतस्तत्र कार्यार्थिनः केचनागच्छन्ति । | अपरे कृतकायों गच्छन्त्यतो यावन्तः साधर्मिकाः समागमिष्यन्ति तावतामयमाश्रयः, साधुपरिमाणं न कथनीयमिति भावार्थ्ः॥ किञ्च से भिक्खू vA0 जस्सुवस्सए संवसिजा तस्स पुवामेव नामगुत्तं जाणिज्जा, तओ पच्छा तस्स गिहे निमंतेमाणस्स वा अनिमंतेमाणस्स वा असणं वा 4 अफासुयं जाव नो पडिगाहेजा ॥ (sU0 90) / सुगम, नवरं साधूनां सामाचार्येषा, यदुत शय्यातरस्य नामगोत्रादि ज्ञातव्यं, तत्परिज्ञानाच्च सुखेनैव प्राघूर्णिकादयो भिक्षामटन्तः शय्यातरगृहप्रवेशं परिहरिष्यन्तीति । किञ्च ॥ 370 ॥ For Personal & Private Use Only Page #109 -------------------------------------------------------------------------- ________________ se मिक्खू vA0 से jaM0 ससागारियं सागणियं सौदयं नो पन्नस्स निक्खमणपवेसाए jAva'NuciMtAe तहपगारे उवस्सए नो ThA0 ॥ ( sU0 91 ) स भिक्षुर्य पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा - ससागारिकं साग्निकं सोदकं तत्र स्वाध्यायादिकृते स्थानादि न विधेयमिति ॥ तथा से भिक्खू vA0 से jaM0 गाहावैकुलस्स मज्झंमज्येणं गंतुं पंथए पडिबद्धं वा नो पन्नस्स जाव चिंताए तह u0 नो ThA0 ॥ ( sU0 92 ) यस्योपाश्रयस्य गृहस्थगृहमध्येन पन्थास्तत्र बह्वपायसम्भवात्तत्र न स्थातव्यमिति ॥ तथा से भिक्खू vA0 से jaM0, इह खलु गाहावई vA0 कम्मकरीओ वा अन्नमन्नं अक्कोसंति वा जाव उद्दवंति वा नो पन्नस्स 0, सेवं नचा तपगारे u0 नो ThA0 ॥ ( sU0 93 ) से भिक्खू vA0 से जं पुण0 इह खलु गाहावई वा कम्मारीओ वा अन्नमन्नस्स गायं तिल्लेण वा नव0 gha0 वसाए वा अब्भंगेति वा मक्खेति वा नो पण्णस्स जाव तहप्प0 uva0 नो ThA0 (sU0 94 ) से भिक्खू vA0 से जं पुण0 - इह खलु गाहावई वा जाव कम्मकरीओ अन्नमन्नस्स गायं सिणाणेण वा ka0 lu0 cu0 pa0 आघंसंति वा पघंसंति वा उव्वलंति वा उव्वहिंति वा नो पन्नस्स0 ( sU0 95 ) से भिक्खू0 से जं पुण उवस्सयं जाणिज्जा, इह खलु गाहावती वा जाव कम्मकरी वा अण्णमण्णस्स गायं सीओदग0 उसिणो0 उच्छो0 पहोयंति सिंचंति सिणावंति वा नो पन्नस्स जाव नो ठाणं0 ॥ ( sU0 96 ) For Personal & Private Use Only Page #110 -------------------------------------------------------------------------- ________________ श्रीआचा- राङ्गवृत्तिः (zI0) श्रुतस्क02 चूलिका 1 शय्यैष02 उद्देशः 3 ॥ 371 ॥ सुगम, नवरं यत्र प्रातिवेशिकाः प्रत्यहं कलहायमानास्तिष्ठन्ति तत्र स्वाध्यायाधुपरोधान्न स्थेयमिति ॥ एवं तैलाद्य- भ्यङ्गकल्काद्युद्वर्तनोदकप्रक्षालनसूत्रमपि नेयमिति ॥ किञ्च से भिक्खू vA0 से jaM0 इह खलु गाहावई वा जाव कम्मकरीओ वा निगिणा ठिया निगिणा उल्लीणा मेहुणधम्मं विनविं ति रहस्सियं वा मंतं मंतंति नो पन्नस्स जाव नो ठाणं वा 3 चेइज्जा ॥ (sU0 97) यत्र प्रातिवेशिकस्त्रियः 'णिगिणात्ति मुक्तपरिधाना आसते, तथा 'उपलीनाः' प्रच्छन्ना मैथुनधर्मविषयं किञ्चिद्रहस्य रात्रिसम्भोगं परस्परं कथयन्ति, अपरं वा रहस्यमकार्यसंबद्ध मन्त्र मन्त्रन्यते, तथाभूते प्रतिश्रये न स्थानादि विधेयं, यतस्तत्र स्वाध्यायक्षितिचित्तविप्लुत्यादयो दोषाः समुपजायन्त इति ॥ अपि च से भिक्खू वा से जं पुण u0 आइन्नसंलिक्खं नो पन्नस्स0 ॥ (sU0 98) कण्ठ्यं, नवरं, तत्रायं दोषः-चित्रभित्तिदर्शनात्स्वाध्यायक्षितिः, तथाविधचित्रस्थस्यादिदर्शनात्पूर्वक्रीडिताक्रीडितस्मरणकौतुकादिसम्भव इति ॥ साम्प्रतं फलहकादिसंस्तारकमधिकृत्याह से भिक्खू vA0 अभिकंखिज्जा संथारगं एसित्तए, से जं. संथारगं जाणिज्जा सांडं जाव ससंताणयं, तहप्पगारं संथारं लाभे संते नो प्द्दि01॥ से भिक्खू वा से jaM0 अप्पंडं जाव संताणगरुयं तहप्पगारं नो pa0 2 ॥ से भिक्खू vA0 अप्पंडं लहुयं अपाडिहारियं तह 0 नोप0 3 ॥ से भिक्खू vA0 अप्पंडं जाव अप्पसंताणगं लहुअं पाडिहारियं नो अहाबद्धं ॥ 371 ॥ For Personal & Private Use Only Page #111 -------------------------------------------------------------------------- ________________ तहप्पगारं लाभे संते नो पडिगाहिज्जा 4 ॥ से मिक्खू वा 2 से जं पुण संथारगं जाणिजा अप्पंडं जाव संताणगं लहुअं पाडिहारिअं अहाबद्धं, तहप्पगारं संथारगं लाभे संते पडिगाहिजा 5 ॥ (sU0 99) स भिक्षुर्यदि फलहकादिसंस्तारकमेषितुमभिकासयेत्, तच्चैवंभूतं जानीयात् , तद्यथा-प्रथमसूत्रे साण्डादित्वात्संयमविराधनादोषः 1, द्वितीयसूत्रे गुरुत्वादुत्क्षेपणादावात्मविराधनादिदोषः 2, तृतीयसूत्रेऽप्रतिहारकत्वात्तत्परित्यागादिदोषः 3, चतुर्थसूत्रे त्वबद्धत्वात्तद्वन्धनादिपलिमन्थदोषः 4, पञ्चमसूत्रे त्वल्पाण्डं यावदल्पसन्तानकलघुपातिहारिकावबद्धत्वात्सर्वदोषविप्रमुक्तत्वात्संस्तारको ग्राह्य इति सूत्रपञ्चकसमुदायार्थः 5 ॥ साम्प्रतं संस्तारकमुद्दिश्याभिग्रहविशेषानाह इच्छयाई आयतणाई उवाइकम-अह भिक्खू जाणिज्जा इमाई चौहिं पडिमाहिं संथारगं एसित्तए, तत्थ खलु इमा पढमा पडिमा-से भिक्खू वा 2 उद्दिसिय 2 संथारगं जाइज्जा, तंजहा-इकडं वा कढिणं वा जंतुयं वा परगं वा मोरगं वा तणगं वा सोरगं वा कुसं वा कुच्चगं वा पिप्पलगं वा पलालगं वा, से पुव्वामेव आलोइजा-आउसोति वा bha0 दाहिसि मे इत्तो अन्नयरं संथारगं ? तह0 संथारगं सयं वा णं जाइजा परो वा देजा फासुयं एसणिजं जाव पडि0, पढमा पडिमा । / (sU0 100) . 'इत्येतानि' पूर्वोक्तानि 'आयतनादीनि दोषरहितस्थानानि वसतिगतानि संस्तारकगतानि च 'उपातिक्रम्य परिहत्य विश्यमाणांश्च दोषान् परिहृत्य संस्तारको ग्राह्य इति दर्शयति-'अर्थ' आनन्तर्ये स भावभिक्षुर्जानीयात् 'आभिः करणभूतांभिश्चतसृभिः 'प्रतिमाभिः' अभिग्रहविशेषभूताभिः संस्तारकमन्वेष्टुं, ताश्चेमाः-उद्दिष्ट 1 प्रेक्ष्य 2 tasvaiva 3 SSACROSSSSCIE- For Personal & Private Use Only Page #112 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) ॥ 372 ॥ यथासंस्तृत 4 रूपाः, तत्रोद्दिष्टा फलहकादीनामन्यतमद्रहीष्यामि नेतरदिति प्रथमा 1, यदेव प्रागुद्दिष्टं तदेव द्रक्ष्यामि श्रुतस्क02 ततो ग्रहीष्यामि नान्यदिति द्वितीया प्रतिमा 2, तदपि यदि तस्यैव शय्यातरस्य गृहे भवति ततो ग्रहीष्यामि नान्यत चूलिका 1 आनीय तत्र शयिष्य इति तृतीया 3 तदपि फलहकादिकं यदि यथासंस्तृतमेवास्ते ततो गृहीष्यामि नान्यथेति चतुर्थी । शय्यैष02 प्रतिमा 4 / आसु च प्रतिमास्वाद्ययोः प्रतिमयोर्गच्छनिर्गतानामग्रहः, उत्तरयोरन्यतरस्यामभिग्रहः, गच्छान्तर्गतानां तु उद्देशः 3 चतम्रोऽपि कल्पन्त इति, एताश्च यथाक्रम सूत्रर्दर्शयति-तत्र खल्विमा प्रथमा प्रतिमा तद्यथा-उद्दिश्योद्दिश्येकडादी-II नामन्यतमहीष्यामीत्येवं यस्याभिग्रहः सोऽपरलाभेऽपि न प्रतिगृह्णीयादिति, शेषं कण्ठ्यं नवरं 'कठिनं' वंशकटादि 'जन्तुक' तृणविशेषोत्पन्नं 'परकं' येन तृणविशेषेण पुष्पाणि ग्रथ्यन्ते ऽमोरगति मयूरपिच्छनिष्पन्नं 'कुच्चगति येन कूर्चकाः । क्रियन्ते, एते चैवंभूताः संस्तारका अनूपदेशे सार्द्रादिभूम्यन्तरणार्थमनुज्ञाता इति ॥ अहावरा दुच्चा पडिमा-से मिक्खू vA0 पेहाए संथारगं जाइजा, तंजहागाहावई वा कम्मकरिं वा से पुब्वामेव आलोइजा-Au0 ! भै0! दाहिसि मे ? जाव पडिगाहिज्जा, दुच्चा ,पडिमा 2 ॥ अहावरा तच्चा पडिमा से भिक्खू vA0 जस्सुवस्सए संवसिज्जा जे तत्थ अहासमन्नागए, तंजहा-इकडे इ वा जाव पलाले इ वा तस्स लाभे संवसिज्जा तस्सालाभे उकुडुए वा नेसजिए वा विहरिजा तच्चा पडिमा 3 ॥ (sU0 101) // 372 // अत्रापि पूर्ववत्सर्व भणनीयं, यदि परं तमिकडादिकं संस्तारकं दृष्टा याचते नादृष्टमिति ॥ एवं तृतीयाऽपि नेया,॥ For Personal & Private Use Only Page #113 -------------------------------------------------------------------------- ________________ A. sU. 63 इयांस्तु विशेषः - गच्छान्तर्गतो निर्गतो वा यदि वसतिदातैव संस्तारकं प्रयच्छति ततो गृह्णाति, तदभावे उत्कटुको वा निषण्णो वा पद्मासनादिना सर्वरात्रमास्त इति ॥ अहावरा चउत्था पडिमा - से भिक्खू वा अहासंथडमेव संथारगं जाइजा, तंजहा-- पुढविसिलं वा कट्ठसिलं वा अहासंथडमेव, तस्स लाभे संते संवसिज्जा, तस्स अलाभे उक्कडुए वा 2 विहरिजा, चउत्था पडिमा 4 ॥ ( sU0 102 ) एतदपि सुगमं, केवलमस्यामयं विशेषः- यदि शिलादिसंस्तारकं यथासंस्तृतं शयनयोग्यं लभ्यते ततः शेते नान्यथेति ॥ किञ्च - इच्चेयाणं चउन्हं पडिमाणं अन्नयरं पडिमं पडिवजमाणे तं चेव जाव अन्नोऽन्नसमाहीए एवं च णं विहरंति ॥ ( sU0 103 ) आसां चतसृणां प्रतिमानामन्यतरां प्रतिपद्यमानोऽन्यमपरप्रतिमाप्रतिपन्नं साधुं न हीलयेद्, यस्मात्ते सर्वेऽपि जिना - | ज्ञामाश्रित्य समाधिना वर्त्तन्त इति । साम्प्रतं प्रातिहारक संस्तारकप्रत्यर्पणे विधिमाह - से भिक्खू vA0 अभिकंखिज्जा संथारगं पञ्चप्पिणित्तए, से जं पुण संथारगं जाणिज्जा सांडं जाव ससंताणयं तप0 संथारगं नो पञ्चप्पिणिज्जा ॥ ( sU0 104 ) स भिक्षुः प्रातिहारिकं संस्तारकं यदि प्रत्यर्पयितुमभिकाङ्क्षदेवंभूतं जानीयात् तद्यथा - गृहको किलकाद्यण्डकसंबद्धमप्रत्युपेक्षणयोग्यं ततो न प्रत्यर्पयेदिति ॥ किञ्च - For Personal & Private Use Only Page #114 -------------------------------------------------------------------------- ________________ श्रुतस्कं02 श्रीआचाराङ्गवृत्तिः (zI0) (sU0 105त्याह- चूलिका 1 शय्यैष02 वा पुवामन गो वा उद्देशः 3 ॥ 373 ॥ से मिक्खू0 अभिकंखिज्जा saM0 से jaM0 अप्पंडं0 तहप्पगारं0 संथारगं पडिलेहिय 2 pa0 2 आयाविय 2 विहुणिय 2 तओ संजयामेव पञ्चप्पिणिज्जा ॥ (sU0 105) सुगमम् । साम्प्रतं वसतौ वसतां विधिमधिकृत्याह से भिक्खू vA0 समाणे वा वसमाणे वा गामाणुगाम दूइज्जमाणे वा पुवामेव पन्नस्स उच्चारपासवणभूमि पडिलेहिजा, केवली बूया आयाणमेयं-अपडिलेहियाए उच्चारपासवणभूमीए, से भिक्खू vA0 राओ वा वियाले वा उच्चारपासवणं परिढवेमाणे पयलिज्ज वा 2, से तत्थ पयलमाणे वा 2 हत्थं वा पायं वा जाव लूसेज व पाणाणि वा 4 ववरोविज्जा, अह भिक्खू णं pu0 जं पुवामेव पन्नस्स u0 भूमि पडिलेहिज्जा ॥ (sU0 106) सुगम, नवरं साधूनां सामाचार्येषा, यदुत-विकाले प्रश्रवणादिभूमयः प्रत्युपेक्षणीया इति ॥ साम्प्रतं संस्तारकभूमिमधिकृत्याह से भिक्खू वा 2 अभिकंखिज्जा सिज्जासंथारगभूमि पडिलेहित्तए नन्नत्थ आयरिएण वा u0 जाव गणावच्छेएण वा बालेण वा वुड्रेण वा सेहेण वा गिलाणेण वा आएसेण वा अंतेण वा मझेण वा समेण वा विसमेण वा पवारण वा निवाणए वा, तओ संजयामेव पडिलेहिय 2 पमजिय 2 तओ संजयामेव बहुफासुयं सिजासंथारगं संथरिजा । / (sU0 107) स भिक्षुराचार्योपाध्यायादिभिः स्वीकृतां भूमि मुक्त्वाऽन्यां स्वसंस्तरणाय प्रत्युपेक्षेत, शेषं सुगम, नवरमादेशःप्राघूर्णक इति, तथाऽन्तेन वेत्यादीनां पदानां तृतीया सप्तम्यर्थ इति ॥ इदानीं शयनविधिमधिकृत्याह ॥ 373 dain Education International For Personal & Private Use Only Page #115 -------------------------------------------------------------------------- ________________ se भिक्खू vA0 बहु0 संथरित्ता अभिकंखिज्जा बहुफासुए सिज्जासंथारए दुरुहित्तए । से भिक्खू0 बहु0 दुरूहमाणे पुव्वामेव ससीसोवरियं कायं पाए य पमज्जिय 2 तओ संजयामेव बहु0 दुरूहित्ता तओ संजयामेव बहु0 सइज्जा । ( sU0 108) से इत्यादि स्पष्टम् । इदानीं सुप्तविधिमधिकृत्याह से भिक्खू vA0 बहु0 सयमाणे नो अन्नमन्नस्स हत्थेण हत्थं पाएण पायं काएण कार्य आसाइज्जा, से अणासायमाणे तओ संजयामेव बहु0 सइज्जा । से भिक्खू वा उस्सासमाणे वा नीसासमाणे वा कासमाणे वा छीयमाणे वा जंभायमाणे वा उड्डोए वा वायनिसग्गं वा करेमाणे पुव्वामेव आसयं वा पोसयं वा पाणिणा परिपेहित्ता तओ संजयामेव ऊससिज्जा वा आव वायनिसग्गं वा करेज्जा । / ( sU0 109 ) निगदसिद्धम्, इयमत्र भावना - स्वपद्भिर्हस्तमात्र व्यवहितसंस्तारकैः स्वप्तव्यमिति ॥ एवं सुप्तस्य निःश्वसितादिविधिसूत्रमुत्तानार्थ, नवरम् ' आसयं va'tti आस्यं 'पोसयं वा' इत्यधिष्ठानमिति ॥ साम्प्रतं सामान्येन शय्यामङ्गीकृत्याह से भिक्खू vA0 समा वेगया सिज्जा भविज्जा विसमा वेगया si0 पवाया ve0 निवाया ve0 ससरक्खा ve0 अप्पससरक्खा ve0 सद्समसगा वेगया अप्पदंसमसगा0 सपरिसाडा ve0 अपरिसाडा0 सौवसग्गा ve0 निरुवसग्गा ve0 तहप्पगाराहिं सिज्जाहिं संविज्जमाणाहिं पग्गहियतरागं विहारं विहरिज्जा तो किंचिवि गिलाइजा, एवं खलु0 जं सव्वद्वेहिं सहिए सया ettibemi ( sU0 110) 2-1-2-2 // For Personal & Private Use Only Page #116 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) ॥ 374 ॥ सुखोन्नेयं यावत्तथाप्रकारासु वसतिषु विद्यमानासु 'प्रगृहीततर' मिति यैव काचिद्विषमसमादिका वसतिः संपन्ना तामेव समचित्तोऽधिवसेत् न तत्र व्यलीकादिकं कुर्यात्, एतत्तस्य भिक्षोः सामग्र्यं यत्सर्वार्थैः सहितः सदा यतेतेति ॥ द्वितीयमध्ययनं शय्याख्यं समाप्तम् ॥ 2-1-2-2 ॥ उक्तं द्वितीयमध्ययनं साम्प्रतं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः - इहाद्येऽध्ययने धर्मशरीरपरिपालनार्थ पिण्डः प्रतिपादितः स चावश्यमैहिकामुष्मिकापायरक्षणार्थं वसतौ भोक्तव्य इति द्वितीयेऽध्ययने वसतिः प्रतिपादिता, साम्प्रतं तयोरन्वेषणार्थं गमनं विधेयं, तच्च यदा यथा विधेयं यथा च न विधेयमित्येतत्प्रतिपाद्यम्, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र निक्षेपनिर्युक्त्यनुगमे नामनिक्षेपणार्थं निर्युक्तिकृदाहनामं 1 ठेवणाइरिया 2 दव्वे 3 खित्ते 4 य काल 5 भावे 6 य । एसो खलु हरियाए निक्खेवो छव्विहो होइ ॥ 305 ॥ कण्ठ्यं । नामस्थापने क्षुण्णत्वादनादृत्य द्रव्येर्याप्रतिपादनार्थमाह ङोअइरियाओं तिविहा सचित्ताचित्तमी सगा चैव । खित्तंमि जंमि खित्ते काले कालो जहिं होइ ॥ 306 ॥ तत्र द्रव्येर्या सचित्ताचित्तमिश्रभेदात्रिविधा, ईरणमीर्या गमनमित्यर्थः, तत्र सचित्तस्य- वायुपुरुषादेर्द्रव्यस्य यद्गमनं सा सचित्तद्रव्येर्या, एवं परमाण्वादिद्रव्यस्य गमनमचित्तद्रव्येर्या, तथा मिश्रद्रव्येर्या रथादिगमनमिति, क्षेत्रेर्या यस्मिन् क्षेत्रे गमनं क्रियते ईर्ष्या वा वर्ण्यते, एवं कालेर्याऽपि द्रष्टव्येति ॥ भावेर्याप्रतिपादनायाह For Personal & Private Use Only श्रुतस्कं02 चूलिका 1 I0 3 उद्देशः 1 ॥ 374 ॥ Page #117 -------------------------------------------------------------------------- ________________ BRNRRRRRG भावैरियाओ दुविहा चरणरिया चेव संजमरिया य । समणस्स कहं गमणं निहोसं होई परिसुद्धं ? ॥ 307 ॥ ___ भावविषयेर्या द्विधा-चरणेर्या संयमेर्या च, तत्र संयमेर्या सप्तदशविधसंयमानुष्ठानं, यदिवाऽसख्येयेषु संयमस्थाने। प्वेकस्मात्संयमस्थानादपरं संयमस्थानं गच्छतः संयमेर्या भवति, चरणेर्या तु 'अभ्र वभ्रमभ्र चर गत्यर्थाः' चरते वे ल्युट् चरणं तद्रूपेर्या चरणेर्या, चरणं गतिर्गमनमित्यर्थः, तच्च श्रमणस्य 'कथं' केन प्रकारेण भावरूपं गमनं निर्दोष भवति ? इति ॥ आह आलंबणे य काले मग्गे जयणाइ चेव परिसुद्धं । भंगेहिं सोलसविहं जं परिसुद्धं पसत्थं तु ॥ 308 ॥ 'आलम्बनं' प्रवचनसङ्घगच्छाचार्यादिप्रयोजनं 'काल' साधूनां विहरणयोग्योऽवसरः 'मार्गः' जनैः पद्भ्यां क्षुण्णः पन्थाः 'यतना' उपयुक्तस्य युगमात्रदृष्टित्वं, तदेवमालम्बनकालमार्गयतनापदैरेकैकपदव्यभिचाराद् ये भङ्गास्तैः षोडश[विधं गमनं भवति ॥ तस्य च यत्परिशुद्धं तदेव प्रशस्तं भवतीति दर्शयितुमाह। चौकारणपरिसुद्धं अहवावि (ह)होज कार्न्न्जाए। आलंबणजयणाए काले मग्गे य जइयव्वं ॥ 309 ॥ चतुर्भिः कारणैः साधोर्गमनं परिशुद्धं भवति, तद्यथा-आलम्बनेन दिवा मार्गेण यतनया गच्छत इति, अथवाऽकालेऽपि ग्लानाद्यालम्बनेन यतनया गच्छतः शुद्धमेव गमनं भवति, एवंभूते च मार्गे साधुना यतितव्यमिति ॥ उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतमुद्देशार्थाधिकारमधिकृत्याह सब्वेवि ईरियविसोहिकारगा तहवि अस्थि उ विसेसो। उहेसे उसे बुच्छामि जहकम किंचि ॥ 31 ॥ - - dain Education International For Personal & Private Use Only Page #118 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका 1 ISa03 उद्देशः 1 'सर्वेऽपि त्रयोऽपि यद्यपीर्याविशुद्धिकारकास्तथाऽपि प्रत्युद्देशकमस्ति विशेषः, तं च यथाक्रमं किञ्चिद्वक्ष्याम इति ॥ यथाप्रतिज्ञातमाह। पढमे उवागमण निग्गमो य अद्धाण नावजयणा य । बीए आरूढ छलणं जंघासंतार पुच्छा य ॥ 311 ॥ प्रथमोद्देशके वर्षाकालादावुपागमनं-स्थान तथा निर्गमश्च शरत्कालादौ यथा भवति तदत्र प्रतिपाद्यमध्वनि यतना चेति, द्वितीयोद्देशके नावादावारूढस्य छलनं-प्रक्षेपणं vyAvaya'te, जवासन्तारे च पानीये यतना, तथा नानाप्रकारे च प्रश्ने साधुना यद्विधेयमेतच्च प्रतिपाद्यमिति ॥ | तैयंमि अदायणया अप्पडिबंधो य होइ उवहिंमि । वजेयव्वं च सया संसारियरायगिहगमणं ॥ 312 ॥ | तृतीयोद्देशके यदि कश्चिदुदकादीनि पृच्छति, तस्य जानताऽप्यदर्शनता विधेयेत्ययमधिकारः, तथोपधावप्रतिबन्धो विधेयः, तदपहरणे च स्वजनराजगृहगमनं च वर्जनीयं, न च तेषामाख्येयमिति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् अब्भुवगए खलु वासावासे अभिपवुढे बहवे पाणा अभिसंभूया बहवे बीया अहुणाभिन्ना अंतरा से मग्गा बहुपाणा बहुबीया जाव ससंताणगा अणभिकता पंथा नो विन्नाया मग्गा सेवं नच्चा नो गामाणुगामं दूइज्जिज्जा, तओ संजयामेव वासावासं उवल्लीजा ॥ (sU0 111) आभिमुख्येनोपगतासु वर्षासु अभिप्रवृष्टे च पयोमुचि, अत्र वर्षाकालवृष्टिभ्यां चत्वारो भङ्गाः, तत्र साधूनां सामा ॥ 375 ॥ dain Education International For Personal & Private Use Only Page #119 -------------------------------------------------------------------------- ________________ नाम वा जाव रायशाग नो मुलझे जाव चिता चार्येवैषा, यदुत-निर्व्याघातेनाप्राप्त एवाषाढचतुर्मासके तृणफलकडगलकभस्ममात्रकादिपरिग्रहः, किमिति !, यतो जातायां |वृष्टौ बहवः 'प्राणिनः' इन्द्रगोपकबीयावकगर्दभकादयः 'अभिसंभूताः' प्रादुर्भूताः, तथा बहूनि 'बीजानि' अभिनवाङ्करितानि, अन्तराले च मार्गास्तस्य-साधोर्गच्छतो बहुप्राणिनो बहुबीजा यावत्ससन्तानका अनभिक्रान्ताश्च पन्थानः, अत । एव तृणाकुलत्वान्न विज्ञाताः मार्गाः, स-साधुरेवं ज्ञात्वा न ग्रामानामान्तरं यायात्, ततः संयत एव वर्षासु यथाऽवसरप्राप्तायां वसतावुपलीयेत-वर्षाकालं कुर्यादिति ॥ एतदपवादार्थमाह से भिक्खू vA0 सेजं गामं वा जाव रायहाणिं वा इमंसि खलु गामंसि वा जाव राय0 नो महई विहारभूमी नो महई वियारभूमी नो सुलभे पीढफलगसिज्जासंथारगे नो सुलभे फासुए उंछे अहेसणिज्जे जत्थ बहवे समण0 वणीमगा उवागया उवागमिस्संति य अच्चाइन्ना वित्ती नो पन्नस्स निक्खमणे जाव चिंताए, सेवं नच्चा तहप्पगारं गामं वा नगरं वा जाव रायहाणिं वा नो वासावासं उवल्लीज्जा ॥ से bhi0 से jaM0 गामं वा जाव राय0 इमंसि खलु गामंसि वा जाव महई विहारभूमी महई वियार0 सुलभे जत्थ पीढ 4 सुलभे phA0 नो जत्थ बहवे समण0 उवागमिस्संति वा अप्पाइन्ना वित्ती जाव रायहाणिं वा तओ संजयामेव वासावासं उवलीजा ॥ (sU0 112) स भिक्षुर्यत्पुनरेवं राजधान्यादिकं जानीयात् , तद्यथा-अस्मिन् ग्रामे यावद् राजधान्यां वा न विद्यते महती 'विहा|रभूमिः' स्वाध्यायभूमिः, तथा 'विचारभूमिः' बहिर्गमनभूमिः, तथा नैवात्र सुलभानि पीठफलहकशय्यासंस्तारकादीनि, तथा न सुलभः प्रासुकः पिण्डपातः, "उंछेऽत्ति एषणीयः, एतदेव दर्शयति-'अहेसणीजेत्ति यथाऽसावुद्धमादिदोषर dain Education International For Personal & Private Use Only Page #120 -------------------------------------------------------------------------- ________________ श्रुतस्कं02 चूलिका 1 इयेष0 3 उद्देशः 1 श्रीआचा- हित एषणीयो भवति तथाभूतो दुर्लभ इति, यत्र च ग्रामनगरादौ बहवः श्रमणब्राह्मणकृपणवणीमगादय उपागता अपरे राङ्गवृत्तिः चोपागमिष्यन्ति, एवं च तत्रात्याकीर्णा वृत्तिः, वर्त्तनं-वृत्तिः, सा च भिक्षाटनस्वाध्यायध्यानबहिर्गमनकार्येषु जनसङ्क(zI0) लत्वादाकीर्णा भवति, ततश्च न प्राज्ञस्य तत्र निष्क्रमणप्रवेशौ यावच्चिन्तनादिकाः क्रिया निरुपद्रवाः संभवन्ति, स साधुरेवं ज्ञात्वा न तत्र वर्षाकालं विदध्यादिति ॥ एवं च व्यत्ययसूत्रमपि व्यत्ययेन नेयमिति ॥ साम्प्रतं गतेऽपि व्र्स्सा॥376॥ हाकाले यदा यथा च गन्तव्यं तदधिकृत्याह अह पुणेवं जाणिजा-चत्तारि मासा वासावासाणं वीइक्ता हेमंताण य पंचदसरायकप्पे परिपुसिए, अंतरा से मग्गे बहुपाणा जाव ससंताणगा नो जत्थ बहवे जाव उवागमिस्संति, सेवं नच्चा नो गामाणुगामं दूइजिज्जा ॥ अह पुणेवं जाणिज्जा चत्तारि मासा0 कप्पे परिवुसिए, अंतरा से मग्गे अप्पंडा जाव ससंताणगा बहवे जत्थ समण0 उवागमिस्संति, सेवं नया तओ संजयामेव0 दूइजिज ॥ (sU0 113) अथैवं जानीयाद् यथा चत्वारोऽपि मासाः प्रावृट्कालसम्बन्धिनोऽतिक्रान्ताः, कार्तिकचातुर्मासिकमतिक्रान्तमित्यर्थः, तत्रोत्सर्गतो यदि न वृष्टिस्ततः प्रतिपद्येवान्यत्र गत्वा पारणकं विधेयम्, अथ वृष्टिस्ततो हेमन्तस्य पञ्चसु दशसु वा दिनेषु 'पर्युषितेषु' गतेषु गमनं विधेयं, तत्रापि यद्यन्तराले पन्थानः साण्डा यावत्ससन्तानका भवेयुर्न च तत्र बहवः श्रमणब्राह्मणादयः समागताः समागमिष्यन्ति वा ततः समस्तमेव मार्गशिरं यावत्तत्रैव स्थेयं, तत ऊर्द्ध यथा तथाऽस्तु न स्थेयमिति ॥ एवमेतद्विपर्ययसूत्रमप्युक्तार्थम् ॥ इदानी मार्गयतनामधिकृत्याह ॥ 376 ॥ SASE For Personal & Private Use Only Page #121 -------------------------------------------------------------------------- ________________ se भिक्खू वा. गामाणुगामं दूइज्जमाणे पुरओ जुगमायाए पेहमाणे दट्टण तसे पाणे उद्धटु पादं रीइज्जा साहट्ट पायं रीइज्जा वितिरिच्छं वा कट्ट पायं रीइज्जा, सइ परकमे संजयामेव परिकमिज्जा नो उज्जुयं गच्छिज्जा, तओ संजयामेव गामाणुगाम दूइजिजा ॥ से भिक्खू vA0 गामा0 दूइजमाणे अंतरा से पाणाणि वा bI0 हरि0 उदए वा मट्टिआ वा अविद्धत्थे सइ परकमे जाव नो उज्जुयं गच्छिज्जा, तओ संजया0 गामा0 दूइज्जिज्जा ॥ (sU0 114) स भिक्षुर्यावद् ग्रामान्तरं गच्छन् 'पुरतः' अग्रतः 'युगमात्रं चतुर्हस्तप्रमाणं शकटोसिंस्थितं भूभागं पश्यन् गच्छेत् , तत्र च पथि दृष्ट्वा 'त्रसान् प्राणिनः' पतङ्गादीन् 'उद्धट्टत्ति पादमुद्धृत्त्याग्रतलेन पादपातप्रदेशं वाऽतिक्रम्य गच्छेत् , एवं संहृत्य-शरीराभिमुखमाक्षिप्य पादं विवक्षितपादपातप्रदेशादारत एव विन्यस्य उत्क्षिप्य वाऽग्रभागं पाणिकया गच्छेत् , तथा तिरश्चीनं वा पादं कृत्वा गच्छेत् , अयं चान्यमार्गाभावे विधिः, सति त्वन्यस्मिन् पराक्रमे-मनमार्गे संयतः संस्तेनैव 'पराक्रमेत्' गच्छेत् न ऋजुनेत्येवं ग्रामान्तरं गच्छेत् सर्वोपसंहारोऽयमिति ॥ से इत्यादि, उत्तानार्थम् ॥ अपि च से भिक्खू vA0 गामा0 दूइज्जमाणे अंतरा से विरूवरूवाणि पञ्चंतिगाणि दुसुगाययाणि मिलक्खूणि अणायरियाणि दुसनप्पाणि दुप्पन्नवणिज्जाणि अकालपडिबोहीणि अकालपरिभोईणि सइ लाढे विहाराए संथरमाणेहिं जाणवएहिं नो विहारवडियाए पवजिज्जा गमणाए, केवली बूया आयाणमेयं, तेणं वाला अयं तेणे अयं उवचरए अयं ततो आगएत्तिकट्ट तं मिक्खुं अकोसिज्ज वा जाव उद्दविज वा वत्थं pa0 kaM0 पाय. अच्छिदिज्ज वा भिंदिज्ज vA avarija vA parihavija For Personal & Private Use Only Page #122 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0 ) ॥ 377 ॥ वा, अह भिक्खूणं pu0 जं तहप्पगाराई विरु0 पञ्चंतियाणि दस्सुगा0 जाव विहारवत्तियाए नो पवज्जिज्ज वा गमणाए तओ संजया gA0 dU0 ॥ ( sU0 115 ) स भिक्षुग्रमान्तरं गच्छन् यत्पुनरेवं जानीयात्, तद्यथा - 'अन्तरा' ग्रामान्तराले 'विरूपरूपाणि' नानाप्रकाराणि प्रात्यन्तिकानि दस्यूनां - चौराणामायतनानि - स्थानानि 'milakkhUNi'tti वर्वरशवर पुलिन्द्रादिम्लेच्छप्रधानानि 'अना - र्याणि' अर्द्धषडिशजनपदबाह्यानि 'दुः सञ्ज्ञाप्यानि ' दुःखेनार्यसञ्ज्ञां ज्ञाप्यन्ते, तथा 'दुष्प्रज्ञाप्यानि ' दुःखेन धर्मसञ्ज्ञो - | पदेशेनानार्यसङ्कल्पान्निवर्त्यन्ते 'अकालप्रतिबोधीनि' न तेषां कश्चिदपर्यटनकालोऽस्ति, अर्द्धरात्रादावपि मृगयादौ गमनसम्भवात्, तथाऽकालभोजीन्यपीति, सत्यन्यस्मिन् ग्रामादिके विहारे विद्यमानेषु चान्येष्वार्यजनपदेषु न तेषु म्लेच्छस्थानेषु विहरिष्यामीति गमनं न प्रतिपद्येत, किमिति ?, यतः केवली ब्रूयात्कर्मोपादानमेतत्, संयमात्मविराधनातः, तत्रात्मविराधने संयमविराधनाऽपि संभवतीत्यात्मविराधनां दर्शयति- 'ते' म्लेच्छाः 'णम्' इति वाक्यालङ्कारे एवमूचुः, तद्यथा-अयं स्तेनः, अयमुपचरकः- चरोऽयं तस्मादस्मच्छत्रुग्रामादागत इतिकृत्वा वाचाऽऽक्रोशयेयुः, तथा दण्डेन ताडयेयुः यावज्जीविताद्व्यपरोपयेयुः, तथा वस्त्रादि 'आच्छिन्द्युः' अपहरेयुः, ततस्तं साधुं निर्द्धादयेयुरिति । अथ साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूतेषु म्लेच्छस्थानेषु गमनार्थं न प्रतिपद्यते, ततस्तानि परिहरन् संयत एव ग्रामान्तरं गच्छेदिति ॥ तथा से भिक्खू0 दूइज्जमाणे अंतरा से अरायाणि वा गणरायाणि वा जुवरायाणि वा दोरज्जाणि वा वेरजाणि वा विरुद्धरज्जाणि For Personal & Private Use Only श्रुतस्कं0 2 चूलिका 1 ISa0 3 उद्देशः 1 ॥ 377 ॥ Page #123 -------------------------------------------------------------------------- ________________ वा सइ लाढे विहाराए संथ0 जण0 नो विहारवडियाए0, केवली बूया आयाणमेयं, तेणं बाला तं चेव जाव गमणाए तओ saM0 gA0 dU0 ॥ (sU0 116) कण्ठ्यं, नवरम् 'अराजानि' यत्र राजा मृतः 'युवराजानि' यत्र नाद्यापि राज्याभिषेको भवतीति ॥ किञ्च से भिक्खू वा गा. दूइज्जमाणे अंतरा से विहं सिया, से जं पुण विहं जाणिज्जा एगाहेण वा दुआहेण वा तिआहेण वा चउआहेण वा पंचाहेण वा पाउणिज वा नो पाउणिज्ज वा तहप्पगारं विहं अणेगाहगमणिजं सइ लाढे जाव गमणाए, केवली बूया आयाणमेयं, अंतरा से वासे सिया पाणेसु वा पणएसु वा बीएसु वा हरि0 uda0 मट्टियाए वा अविद्धत्थाए, अह भिक्खू जं तह0 अणेगाह0 जाव नो पव0, तओ saM0 gA0 dU0 ॥ (sU0 117) / स भिक्षुआमान्तरं गच्छन् यत्पुनरेवं जानीयात् 'अन्तरा' ग्रामान्तराले मम गच्छतः 'विहति अनेकाहगमनीयः पन्थाः 'स्यात्' भवेत् , तमेवंभूतमध्वानं ज्ञात्वा सत्यन्यस्मिन् विहारस्थाने न तत्र गमनाय मतिं विदध्यादिति, शेष सुगम् ॥ साम्प्रतं नौगमनविधिमधिकृत्याह से mi0 गामा0 दूइज्जिज्जा0 अंतरा से नावासंतारिमे उदए सिया, से जं पुण नावं जाणिज्जा असंजए अ भिक्खु- . पडियाए किणिज वा पामिच्चेज वा नावाए वा नावं परिणाम कट्ठ थलाओ वा नावं जलंसि ओगाहिज्जा जलाओ वा नावं थलंसि उक्कसिज्जा पुण्णं वा नावं उस्सिचिजा सन्नं वा नावं उप्पीलाविजा तहप्पगारं नावं ur3अगामिणं vA ahe For Personal & Private Use Only Page #124 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका 1 | ईयैष03 उद्देशः 1 ॥ 378 ॥ SACCESCAMESSAMACCESS gA0 तिरियगामि0 परं जोयणमेराए अद्धजोयणमेराए अप्पतरे वा भुजतरे वा नो दूरुहिज्जा गमणाए ॥ से मिवखू vA0 पुब्वामेव तिरिच्छसंपाइमं नावं जाणिज्जा, जाणित्ता से तमायाए एगंतमवक्कमिज्जा 2 भण्डगं पडिलेहिज्जा 2 एगओ भोयणभंडगं करिजा 2 ससीसोवरियं कार्य पाए पमजिज्जा सागारं भत्तं पच्चक्खाइज्जा, एगं पायं जले किच्चा एगं पायं थले किच्चा तओ saM0 नावं दूरूहिज्जा ॥ (sU0 118) स भिक्षुआमान्तराले यदि नौसंतार्यमुदकं जानीयात् , नावं चैवंभूतां विजानीयात्, तद्यथा-'असंयतः' गृहस्थो भिक्षुप्रतिज्ञया नावं क्रीणीयात् , अन्यस्मादुच्छिन्नां वा गृह्णीयात्, परिवर्तनां वा कुर्यात् , एवं स्थलाद्यानयनादिक्रियोपेतां नावं ज्ञात्वा नारुहेदिति, शेषं सुगमम् ॥ इदानीं कारणजाते नावारोहणविधिमाह-सुगमम् ॥ तथा से मिक्खू vA0 नावं दुरूहमाणे नो नावाओ पुरओ दुरूहिज्जा नो नावाओ मग्गओ दुरूहिज्जा नो नावाओ मज्झओ दुरूहिजा नो बाहाओ पगिज्झिय 2 अंगुलियाए उद्दिसिय 2 ओणमिय 2 उन्नमिय 2 निज्झाइज्जा । से णं परो नावागओ नावागयं वैज्जा-आउसंतो! समणा एवं ता तुमं नावं उक्कसाहिज्जा वा वुक्कसाहि वा खिवाहि वा रजयाए वा गहाय आकासाहि, नो से तं परिन्नं परिजाणिज्जा, तुसिणीओ उवेहिज्जा। से णं परो नावागओ नावाग0 vai0-आउसं0 नो संचाएसि तुमं नावं उक्कसित्तए वा 3 रजूयाए वा गहाय आकसित्तए वा आहर एयं नावाए रज्जूयं सयं चेव णं वयं नावं उक्कसिस्सामो वा जाव रजूए वा गहाय आकसिस्सामो, नो से तं pa0 तुसि0 / से णं pa0 आउसं0 एअंता तुम नावं आलित्तेण वा पीढएण वा वंसेण वा बलएण वा अवलुएण वा वाहेहि, नो से तं pa0 तुसि0 / से णं परो0 एयं ता तुमं 378 ॥ dain Education International For Personal & Private Use Only Page #125 -------------------------------------------------------------------------- ________________ नावाए उदयं हत्थेण वा पाएण वा मत्तेण वा पडिग्गहेण वा नावाउसिंचणेण वा उम्सिचाहि, नो से taM0 सेणं परो0 समणा! एयं तुम नावाए उत्तिंग हत्थेण वा पाएण वा बाहुणा वा ऊरुणा वा उदरेण वा सीसेण वा कारण वा उस्सिंचणेण वा चेलेण वा मट्टियाए वा कुसपत्तएण वा कुविंदएण वा पिहेहि, नो से tN0॥ से भिक्खू वा 2 नावाए उत्तिंगेण उदयं आसवमाणं पेहाए उवरुवरिं नावं कजलावेमाणि पेहाए नो परं उवसंकमित्तु एवं बूया-आउसंतो! गाहावै एयं ते नावाए उदयं उत्तिंगेण आसवै उवरुवरि नावा वा कजलावेइ, एयप्पगारं मणं वा वायं वा नो पुरओ कटु विहरिजा अप्पुस्सुए अबहिल्लेसे एगंतगएण अप्पाणं विउसेज्जा समाहीए, तओ saM0 नावासंतारिमे व्यौदए आहारियं रीइजा, एयं खलु सया जै जासि तिबेमि ॥ इरियाए पढमो उद्देसो (sU0 119) 2-1-3-1 // स्पष्टं, नवरं नो नावोऽग्रभागमारुहेत् निर्यामकोपद्रवसम्भवात् , नावारोहिणां वा पुरतो नारोहेत्, प्रवर्त्तनाधिकरणसम्भवात् , तत्रस्थश्च नौव्यापार नापरेण चोदितः कुर्यात् , नाप्यन्यं कारयेदिति । 'uttiMga'ti रन्ध्र 'kajjalAvemANa'ti प्लाव्यमानम् 'अप्पुस्सुएत्ति अविमनस्कः शरीरोपकरणादौ मूर्छामकुर्वन् तस्मिंश्चोदके नावं गच्छन् 'ahAriya'miti । यथाऽऽयं भवति तथा गच्छेद्, विशिष्टाध्यवसायो यायादित्यर्थः, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ तृतीयस्याध्ययनस्य ॥ प्रथमोद्देशकः समाप्तः 2-1-3-1 ॥ भा.sU.64 dan Education Internation For Personal & Private Use Only Page #126 -------------------------------------------------------------------------- ________________ श्रीआचारामवृत्तिः (zI0) ॥ 379 ॥ उक्तः प्रथमोद्देशकोऽधुना द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके नावि व्यवस्थितस्य विधि- श्रुतस्कं02 रभिहितस्तदिहापि स एवाभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् चूलिका 1 से णं परो णावा0 आउसंतो! समणा एवं ता तुमं छत्तगं वा जाव चम्मछेयणगं वा गिण्हाहि, एयाणि तुमं विरूवरूवाणि ईर्याध्य03 सत्थजायाणि धारेहि, एयं ता तुम दारगं वा पजेहि, नो से taM0 ॥ (sU0 120) है उद्देशः 2 सः 'परः' गृहस्थादिर्नावि व्यवस्थितस्तत्स्थमेव साधुमेवं ब्रूयात् , तद्यथा-आयुष्मन् ! श्रमण ! एतन्मदीयं तावच्छत्रकादि गृहाण, तथैतानि 'शस्त्रजातानि' आयुधविशेषान् धारय, तथा दारकाधुदकं पायय, इत्येतां 'परिज्ञा' पार्थना परस्य न शृणुयादिति ॥ तदकरणे च परः प्रद्विष्टः सन् यदि नावः प्रक्षिपेत्तत्र यत्कर्त्तव्यं तदाह सेणं परो नावागए नावागयं वएज्जा-आउसंतो! एस णं समणे नावाए भंडभारिए भवै, से गं बाहाए गहाय ना. वाओ उदगंसि पक्खिविज्जा, एयप्पगारं निग्घोसं सुच्चा निसम्म से य चीवरधारी सिया खिप्पामेव चीवराणि उब्वेढिज्ज वा निवेढिज वा उप्फेसं वा करिजा, aha0 अभिकंतकूरकम्मा खलु बाला बाहाहिं गहाय nA0 पक्खिविज्जा से पुवामेव वैजा-आउसंतो! गाहावई मा मेत्तो बाहाए गहाय नावाओ उद्गंसि पक्खिवह, सयं चेव णं अहं मावाओ उद्गंसि ओगाहिस्सामि, से णेवं वयंतं परो सहसा बलसा बाहाहिं ga0 पक्खिविज्जा तं नो सुमणे सिया नो दुम्मणे सिया नो उच्चावयं मणं नियंछिज्जा नो तेसिं बालाणं घायाए वहाए समुट्ठिज्जा, अप्पुस्सुए जाव समाहीए तओ saM0 उद्गसि ॥ 379 ॥ पविजा ॥ (sU0 121) For Personal & Private Use Only Page #127 -------------------------------------------------------------------------- ________________ sa परः 'णम्' इति वाक्यालङ्कारे नौगतस्तत्स्थं साधुमुद्दिश्यापरमेवं ब्रूयात्, तद्यथा-आयुष्मन् ! अयमत्र श्रमणो भाण्डवन्निश्चेष्टत्वाद् गुरुः भाण्डेन वोपकरणेन गुरुः, तदेनं च बाहुग्राहं नाव उदके प्रक्षिपत यूयमित्येवंप्रकारं शब्दं श्रुत्वा तथाऽन्यतो वा कुतश्चित् 'निशम्य' अवगम्य 'सः' साधुर्गच्छगतो निर्गतो वा तेन च चीवरधारिणैतद्विधेयं-क्षिप्रमेव ॥ चीवराण्यसाराणि गुरुत्वान्निहितुमशक्यानि च 'उद्वेष्टयेत्' पृथक् कुर्यात् , तद्विपरीतानि तु 'निर्वेष्टयेत्' सुबद्धानि कुर्यात् , तथा 'उप्फेसं वा कुजत्ति शिरोवेष्टनं वा कुर्याद् येन संवृतोपकरणो निर्व्याकुलत्वात्सुखेनैव जलं तरति, तांश्च धर्मदेशनयाऽनुकूलयेत्, अथ पुनरेवं जानीयादित्यादि कण्ठ्यमिति ॥ साम्प्रतमुदकं प्लवमानस्य विधिमाह से मिक्खू vA0 उदगंसि पवमाणे नो हत्येण हत्थं पाएण पायं कारण कार्य आसाइजा, से अणासायणाए अणासायमाणे तओ saM0 उदगंसि पविज्जा ॥ से भिक्खू vA0 उदगंसि पवमाणे नो उम्मुग्गनिमुग्गियं करिज्जा, मामेयं उदगं कन्नेसु वा अच्छीसु वा नकसि वा मुहंसि वा परियावज्जिज्जा, tao0 संजयामेव उद्गंसि पविज्जा ॥ से भिक्खू वा उदगंसि पवमाणे दुब्बलियं पाउणिज्जा खिप्पामेव उवहिं विगिंचिन्न वा विसोहिज्ज वा, नो चेव णं साइज्जिज्जा, अह pu0 पारए सिया उदगाओ तीरं पाउणित्तए, तओ संजयामेव उदउल्लेण वा ससिणद्धेण वा काएण उद्गतीरे चिट्ठिजा ॥ से भिक्खू vA0 उदउल्लं वा 2 कायं नो आमजिज्जा वा णो पमज्जिज्जा वा संलिहिज्जा वा निल्लिहिज्जा वा उव्वलिज्जा वा उव्वट्टिज्जा वा आयाविज वा पया0, अह pu0 विगओदओ मे काए छिन्नसिणेहे काए तहप्पगारं काय आमजिज वा पयाविज्ज वा तओ saM0 गामा0 दूइजिजा ॥ (sU0 122) For Personal & Private Use Only Page #128 -------------------------------------------------------------------------- ________________ श्रुतस्कं02 श्रीआचाराङ्गवृत्तिः (zI0) चूलिका 1 ईर्याध्य03 उद्देशः 2 ॥ 380 ॥ स भिक्षुरुदके प्लवमानो हस्तादिकं हस्तादिना 'नासादयेत्' न संस्पृशेद् , अप्कायादिसंरक्षणार्थमिति भावः, ततस्तथा कुर्वन् संयत एवोदकं प्लवेदिति ॥ तथा-स भिक्षुरुदके प्लवमानो मन्जनोन्मजने नो विदध्यादिति (शेष ) सुगममिति ॥ किञ्च स भिक्षुरुदके प्लवमानः 'दौर्बल्यं श्रमं प्राप्नुयात् ततः क्षिप्रमेवोपधिं त्यजेत् तद्देशं वा विशोधयेत्-त्यजेदिति, नैवोपधावासक्तो भवेत् । अथ पुनरेवं जानीयात् 'पारए सित्ति समर्थोऽहमस्मि सोपधिरेवोदकपारगमनाय ततस्तस्मादुदकादुत्तीर्णः सन् संयत evodakAi~Na गलद्विन्दुना कायेन सस्निग्धेन वोदकतीरे तिष्ठेत्, तत्र चेर्यापथिकां च प्रतिकामेत् ॥ न चैतत्कुर्यादित्याह-स्पष्टं, नवरमत्रेयं सामाचारी-यदुदका वस्त्रं तत्स्वत एव यावन्निष्प्रगलं भवति तावदुदकतीर एव स्थेयम्, अथ चौरादिभयाद्गमनं स्यात्ततःप्रलम्बमानं कायेनास्पृशता नेयमिति ॥ तथा___se भिक्खू वा गामाणुगामं दूइज्जमाणे नो परेहिं सद्धिं परिजविय 2 गामा0 dUi0, tao0 saM0 गामा0 दूइ0॥(suu0123) कण्ठ्यं, नवरं 'parijaviyara'tti परैः सार्द्ध भृशमुल्लापं कुर्वन्न गच्छेदिति ॥ इदानीं जङ्घासंतरणविधिमाह से मिक्खू वा गामा0 dU0 अंतरा से जंघासंतारिमे उद्गे सिया, से पुवामेव ससीसोवरियं कार्य पाए य पमजिज्जा 2 एगं पायं जले किच्चा एगं पायं थले किच्चा तओ saM0 उदगंसि आहारियं रीएजा ॥ से mi0 आहारियं रीयमाणे नो हत्थेण हत्थं जाव अणासायमाणे तओ संजयामेव जंघासंतारिमे उदए अहारियं रीएजा ॥ से भिक्खू vA0 जंघासंतारिमे उदए अहारियं रीयमाणे नो सायावडियाए नो परिदाहपडियाए महैमहालयंसि उदयंसि कार्य विउसिज्जा, तओ संजयामेव जंघासंतारिमे उदए अहारियं रीएज्जा, अह पुण एवं जाणिज्जा पारए सिया उद्गाओ तीरं पाउणित्तए, तओ संजयामेव ॥ 38 ॥ Jan Education International For Personal & Private Use Only Page #129 -------------------------------------------------------------------------- ________________ +++++ उदउल्लेण वा 2 काएण दगतीरए चिट्ठिना ॥ से bhi0 उदउल्लं वा कार्य ससि0 कार्य नो आमज्जिज्ज वा no0 अह pu0 विगओदए मे काए छिन्नसिणेहे तह पगारं कार्य आमज्जिज्ज vA0 पयाविज्ञ वा तओ saM0 गामा0 dUi0 ॥ ( sU0 124) 'तस्य' भिक्षोर्ग्रामान्तरं गच्छतो यदा अन्तराले जानुदघ्नादिकमुदकं स्यात्तत ऊर्द्धकायं मुखवस्त्रिकया अधः कार्यं च रजोहरणेन प्रमृज्योदकं प्रविशेत्, प्रविष्टश्च पादमेकं जले कृत्वाऽपरमुत्क्षिपन् गच्छेत्, न जलमालोडयता गन्तव्यमित्यर्थः, 'अहारियं rIeja'tti यथा ऋजु भवति तथा गच्छेन्नार्दवितर्द विकारं वा कुर्वन् गच्छेदिति ॥ स भिक्षुर्यथाऽऽर्यमेव गच्छन् महत्युदके महाश्रये वक्षःस्थलादिप्रमाणे जङ्घातरणीये नदीहदादौ पूर्वविधिनैव कायं प्रवेशयेत्, प्रविष्टश्च यद्युपकरणं निर्वाहयितुमसमर्थस्ततः सर्वमसारं वा परित्यजेत्, अथैवं जानीयाच्छतोऽहं पारगमनाय ततस्तथाभूत एव गच्छेत्, उत्तीर्णश्च कायोत्सर्गादि पूर्ववत्कुर्यादिति ॥ आमर्जनप्रमार्जनादिसूत्रं पूर्ववन्नेयमिति ॥ साम्प्रतमुदकोत्तीर्णस्य गमनविधिमाह सेभिक्खू vA0 गामा0 दूइज्जमाणे नो मट्टियागएहिं पाएहिं हरियाणि छिंदिय 2 विकुज्जिय 2 विफालिय 2 उम्मग्गेण हरियवहाए गच्छिज्जा, जमेयं पाएहिं मट्टियं खिप्पामेव हरियाणि अवहरंतु, माइट्ठाणं संफासे, नो एवं करिज्जा, से पुव्वामेव अप्पहरियं मग्गं पडिलेहिज्जा tao0 saM0 गामा 0 ॥ से भिक्खू वा 2 गामाणुगामं दूइज्जमाणे अंतरा से वप्पाणि वा pha0 pA0 to0 a0 अग्गलपासगाणि वा गड्डाओ वा दरीओ वा सइ परक्कमे संजयामेव परिक्कमिज्जा नो उज्जु0, केवली 0, से तत्थ परक्कममाणे पयलिज्ज वा 2, से तत्थ पयलमाणे वा 2 रुक्खाणि वा गुच्छाणि वा गुम्माणि वा लयाओ वा वल्लीओ For Personal & Private Use Only Page #130 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) ॥ 381 ॥ श्रुतस्कं02 चूलिका 1 ईर्याध्य03 उद्देशः 2 वा तणाणि वा गहणाणि वा हरियाणि वा अवलंबिय 2 उत्तरिजा, जे तत्थ पाडिपहिया उवागच्छंति ते पाणी जाइजा 2, तओ saM0अवलंबिय 2 उत्तरिजा तओ sa0 गामा0 duu0॥ से भिक्खू vA0 गा. दूइज्जमाणे अंतरा से जवसाणि वा सगडाणि वा रहाणि वा सचक्काणि वा परचक्काणि वा से णं वा विरूवरूवं संनिरुद्धं पेहाए सइ परक्कमे saM0 नो u0, से णं परो सेणागओ वैजा आउसंतो! एस णं समणे सेणाए अभिनिवारियं करेइ, से णं बाहाए गहाय आगसह, से णं परो । बाहाहिं गहाय आगसिज्जा, तं नो सुमणे सिया जाव समाहीए तओ saM0 गामा0 dU0 ॥ (sU0 125) स भिक्षुरुदकादुत्तीर्णः सन् कर्दमाविलपादः सन्(नो)हरितानि भृशं छित्त्वा तथा विकुब्जानि कृत्वा एवं भृशं पाटयित्वोन्मार्गेण हरितवधाय गच्छेद्-यथैनां पादमृत्तिका हरितान्यपनयेयुरित्येवं मातृस्थानं संस्पृशेत्, न चैतत्कुर्याच्छेषं सुगममिति ॥s भिक्षुआमान्तराले यदि वप्रादिकं पश्येत्ततः सत्यन्यस्मिन् सङ्कमे तेन ऋजुना पथा न गच्छेद्, यतस्तत्र गर्तादौ |निपतन् सचित्तं वृक्षादिकमवलम्बेत, तच्चायुक्तम्, अथ कारणिकस्तेनैव गच्छेत्, कथञ्चित्पतितश्च गच्छगतो वल्यादिकमप्यवलम्ब्य प्रातिपथिक हस्तं वा याचित्वा संयत एव गच्छेदिति ॥ किञ्च-स भिक्षुर्यदि ग्रामान्तराले 'यवसं' गोधूमा-1 दिधान्यं शकटस्कन्धावारनिवेशादिकं वा भवेत् तत्र बहपायसम्भवात्तन्मध्येन सत्यपरस्मिन् पराक्रमे न गच्छेत् , शेष सुगममिति ॥ तथा से मिक्खू vA0 गामा0 दूइज्जमाणे अंतरा से पाडिवहिया उवागच्छिज्जा, ते णं पाडिवहिया एवं वैज्जा-Au0 समणा! केवइए एस गामे वा जाव रायहाणी वा केवईया इत्थ आसा हत्थी गामपिंडोलगा मणुस्सा परिवसंति ! se bahubhase SAROKAR // 381 // For Personal & Private Use Only Page #131 -------------------------------------------------------------------------- ________________ bahuudae बहुजणे बहुजवसे से अप्पमचे अप्पुदए अप्पजणे अप्पजवसे ?, एयप्पगाराणि पसिणाणि पुच्छिज्जा, एयप्प0 पुट्ठो वा अपुट्ठो वा नो वागरिजा, एवं खलु0 जं सव्वद्वेहिं0 ॥ (sU0 126) ॥ 2-1-3-2 'से' तस्य भिक्षोरपान्तराले गच्छतः 'प्रातिपथिकाः' संमुखाः पथिका भवेयुः, ते चैवं वदेयुर्यथाऽऽयुष्मन् ! श्रमण ! किम्भूतोऽयं ग्रामः? इत्यादि पृष्टो न तेषामाचक्षीत, नापि तान् पृच्छेदिति पिण्डार्थः, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ तृतीयस्याध्ययनस्य द्वितीय्ः॥2-1-3-2 ___ उक्तो द्वितीयोद्देशकः साम्प्रतं तृतीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरं गमनविधिः प्रतिपादितः, इहापि स एव प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्योदेशकस्यादिसूत्रम् से भिक्खू वा गामा0 दूइज्जमाणे अंतरा से वप्पाणि वा जाव दरीओ वा जाव कूडागाराणि वा पासायाणि वा नूमगिहाणि वा रुक्खगिहाणि वा पव्वंयगि0 रुक्खं वा चेइयकडं थूभं वा चेइयकडं आएसणाणि वा जाव भवणगिहाणि वा नो बाहाओ पगिज्झिय 2 अंगुलिआए उद्दिसिय 2 ओणमिय 2 उन्नमिय 2 निज्झाइजा, तओ saM0 गामा0 ॥ से भिक्खू vA0 गामा0 dU0 माणे अंतरा से कच्छाणि वा दवियाणि वा नूमाणि वा वलयाणि वा गहणाणि वा गणबिदुग्गाणि वणाणि वा वणवि. पव्वयाणि वा पव्वयवि. अगडाणि वा तलागाणि वा दहाणि वा नईओ वा बाबीओ vA G Jain Education Internation For Personal & Private Use Only Page #132 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका 1 र्याध्य03 उद्देशः 3 ॥ 382 ॥ पुक्खरिणीओ वा दीहियाओ वा गुंजालियाओ वा सराणि वा सरपंतियाणि वा सरसरपंतियाणि वा नो बाहाओ पगिज्झिय 2 जाव निज्झाइजा, केवली0, जे तत्थ मिगा वा पसू वा पंखी वा सरीसिवा वा सीहा वा जलचरा वा थलचरा वा खहचरा वा सत्ता ते उत्तसिज वा वित्तसिज वा वाडं वा सरणं वा कंखिज्जा, चारित्ति मे अयं समणे, अह भिक्खू णं pu0 जं नो बाहाओ पगिज्झिय 2 निज्झाइजा, तओ संजयामेव आयरिउवज्झाएहिं सद्धिं गामाणुगाम दूइज्जिज्जा । / (sU0127) | स भिक्षुआमानामान्तरं गच्छन् यद्यन्तराले एतत्पश्येत्, तद्यथा-परिखाः प्राकारान् 'कूटागारान्' पर्वतोपरि गृहाणि, 'नूमगृहाणि' भूमीगृहाणि, वृक्षप्रधानानि तदुपरि वा गृहाणि वृक्षगृहाणि, पर्वतगृहाणि-पर्वतगुहाः, 'रुक्खं वा। ceiakarDa'ti वृक्षस्याधो व्यन्तरादिस्थलकं 'स्तूपं वा' व्यन्तरादिकृतं, तदेवमादिकं साधुना भृशं बाहुं 'प्रगृह्य' उत्क्षिप्य तथाऽङ्गलीः प्रसार्य तथा कायमवनम्योन्नम्य वा न दर्शनीयं नाप्यवलोकनीयं, दोषाश्चात्र दग्धमुषितादौ साधुराश येताजितेन्द्रियो वा संभाव्येत तत्स्थः पक्षिगणो वा संत्रासं गच्छेत् , एतद्दोषभयात्संयत एव 'दूयेत्' गच्छेदिति ॥ तथास भिक्षुआमान्तरं गच्छेत् , तस्य च गच्छतो यद्येतानि भवेयुः, तद्यथा-कच्छाः' नद्यासन्ननिम्नप्रदेशा मूलकवालुकादिवाटिका वा 'daviyANi'tti अटव्यां घासार्थ राजकुलावरुद्धभूमयः 'निम्नानि' गर्लादीनि 'वलयानि' नद्यादिवेष्टितभूमिभागाः 'गहनं' निर्जलप्रदेशोऽरण्यक्षेत्रं वा 'गुञ्जालिकाः दीर्घा गम्भीराः कुटिलाः श्लक्षणाः जलाशयाः 'सरःपतयः' प्रतीताः 'सरःसरःपतयः' परस्परसंलग्नानि बहूनि सरांसीति, एवमादीनि बाह्वादिना न प्रदर्शयेद् अवलोकयेद्वा, यतः केवली ब्रूयात्कर्मोपादानमेतत् , किमिति ?, यतो ये तत्स्थाः पक्षिमृगसरीसृपादयस्ते त्रासं गच्छेयुः, तदावासितानां vA AAAAAAA ॥ 382 / / For Personal & Private Use Only Page #133 -------------------------------------------------------------------------- ________________ साधुविषयाऽऽशङ्का समुत्पद्येत, अथ साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथा न कुर्यात्, आचार्योपाध्यायादिभिश्च गीतार्थैः सह विहरेदिति ॥ साम्प्रतमाचार्यादिना सह गच्छतः साधोर्विधिमाह से भिक्खू वा 2 आयरिउवज्झा0 गामा0 नो आयरियौवज्झायस्स हत्थेण वा हत्थं जाव अणासायमाणे तओ संजयामेव आयरिउ0 सद्धिं जाव दूइजिज्जा ॥ से भिक्खू वा Aya0 सद्धिं दूइजमाणे अंतरा से पाडिवहिया उवागच्छिज्जा, ते णं pA0 एवं वैज्जा-आउसंतो! समणा! के तुब्भे? कओ वा एह ? कहिं वा गच्छिहिह ?, जे तत्थ आयरिए वा उवज्झाए वा से भासिज्ज वा वियागरिज वा, आयरिउवज्झायस्स भासमाणस्स वा वियागरेमाणस्स वा नो अंतरा भासं करिज्जा, tao0 saM0 अहाराईणिए vA0 दूइज्जिज्जा ॥ से भिक्खू वा अहाराइणियं गामा0 dU0 नो राईणियस्स हत्थेण हत्थं जाव अणासायमाणे तओ saM0 अहाराइणियं गामा0 duu0॥ से मिक्खू वा 2 अहाराइणि गामाणुगामं दूइज्जमाणे अंतरा से पाडिवहिया उवागच्छिज्जा, ते णं पाडिपहिया एवं वैज्जा-आउसंतो! समणा! के तुब्भे ?, जे तत्थ सव्वराइणिए से भासिज वा वागरिज वा, राइणियस्स भासमाणस्स वा वियागरेमाणस्स वा नो अंतरा भासं भासिज्जा, तओ संजयामेव अहाराइणियाए गामाणुगाम दूइज्जिज्जा ॥ (sU0 128) स भिक्षुराचार्यादिभिः सह गच्छंस्तावन्मात्रायां भूमौ स्थितो गच्छेद् यथा हस्तादिसंस्पर्शो न भवतीति ॥ तथास भिक्षुराचार्यादिभिः सार्द्ध गच्छन् प्रातिपथिकेन पृष्टः सन् आचार्यादीनतिक्रम्य नोत्तरं दद्यात्, नाप्याचार्यादौ जल्पत्यन्तरभाषां कुर्यात् , गच्छंश्च संयत एव युगमात्रया दृष्ट्या यथारत्नाधिकं गच्छेदिति तात्पर्यार्थः ॥ एवमुत्तरसू dain Education International For Personal & Private Use Only www.janelibrary.org Page #134 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) ॥ 383 ॥ त्रद्वयमप्याचार्योपाध्यायैरिवापरेणापि रत्नाधिकेन साधुना सह गच्छता हस्तादिसङ्घट्टोऽन्तरभाषा च वर्जनीयेति द्रष्टव्यमिति ॥ किञ्च - से भिक्खू vA0 दूइजमाणे अंतरा से पाडिवहिया उवागच्छिज्जा, ते णं pA0 एवं वैज्जा - Au0 sa0 ! अवियाई इत्तो पडिवहे पासह, taM0 मणुस्सं वा गोणं वा महिसं वा पसुं वा पक्खि वा सिरीसिवं वा जलयरं वा से आइक्खह दंसेह, तं नो आइक्खिज्जा नो दंसिज्जा, नो तस्स तं परिन्नं परिजाणिज्जा, तुसिणीए उवेहिज्जा, जाणं वा नो जाणंति वैज्जा, तओ saM0 गामा0 dU0 ॥ से भिक्खू vA0 gA0 dU0 अंतरा से पाडि0 uvA0, ते णं pA0 एवं वैज्जा -- Au0 sa0 ! अवियाई इत्तो पडिवहे पासह उदगपसूयाणि कंदाणि वा मूलाणि वा तया पत्ता पुष्फा फला बीया हरिया उदगं वा संनिहियं अगणि वा संनिखित्तं से आइक्खह जाव दूइज्जिज्जा ॥ से भिक्खु vA0 गामा0 दूइजमाणे अंतरा से पाडि 0 uvA0, ते णं पाडि0 एवं Au0 sa0 अवियाई इत्तो पडिवहे पासह जवसाणि वा जाव से णं वा विरूवरूवं संनिविहं से आइक्खह जाव दूइज्जिज्जा ॥ से भिक्खु vA0 गामा0 दूइज्जमाणे अंतरा pA0 जाव Au0 sa0 केवइए इत्तो गामे वा जाव यहाणि वा से आइक्खह जाव दूइज्जिज्जा ॥ से भिक्खू वा 2 गामाणुगामं दूइजेज्जा, अंतरा से पाडिपहिया आउसंतो समणा ! केवइए इत्तो गामस्स नगरस्स वा जाव रायहाणीए वा मग्गे से आइक्खह, तहेव जाव दूइज्जिज्जा । / (sU0129) 'से' तस्य भिक्षोर्गच्छतः प्रातिपथिकः कश्चित्संमुखीन एतद्रूयात्, तद्यथा - आयुष्मन् ! श्रमण ! अपिच किं भवता पथ्यागच्छता कश्चिन्मनुष्यादिरुपलब्धः ?, तं चैवं पृच्छन्तं तूष्णीभावेनोपेक्षेत, यदिवा जानन्नपि नाहं जानामीत्येवं For Personal & Private Use Only श्रुतस्कं0 2 चूलिका 1 ईर्याध्य03 उद्देशः 3 ॥ 383 ॥ Page #135 -------------------------------------------------------------------------- ________________ वदेदिति ॥ अपि च-स भिक्षु मान्तरं गच्छन् केनचित्संमुखीनेन प्रातिपथिकेन पृष्टः सन् उदकप्रसूतं कन्दमूलादि नैवाचक्षीत, जानन्नपि नैव जानामीति वा ब्रूयादिति ॥ एवं यवसासनादिसूत्रमपि नेयमिति ॥ तथा कियहरे ग्रामादिप्रश्नसूत्रमपि नेयमिति ॥ एवं कियान् पन्था ? इत्येतदपीति ॥ किञ्च से भिक्खू0 गा. dU0 अंतरा से गोणं वियालं पडिवहे पहाए जाव चित्तचिल्लडं वियालं pa0 पेहाए नो तेसि भीओ u. म्मग्गेणं गच्छिज्जा नो मग्गाओ उम्मग्गं संकमिज्जा नो गहणं वा वणं वा दुग्गं वा अणुपविसिज्जा नो रुक्खंसि दूरुहिज्जा नो महैमहालयंसि उदयंसि कार्य विउसिज्जा नो वाडं वा सरणं वा सेणं वा सत्थं वा कंखिज्जा अप्पुस्सुए जाव समाहीए तओ संजयामेव गामाणुगामं दूइज्जिज्जा ॥ से भिक्खू0 गामाणुगामं दूइज्जमाणे अंतरा से विहं सिया, से जं पुण विहं जाणिज्जा इमंसि खलु विहंसि बहवे आमोसगा उवगरणपडियाए संपिंडिया गच्छिज्जा, नो तेसि भीओ उम्मग्गेण गच्छिजा जाव समाहीए तओ संजयामेव गामाणुगामं दूइज्जेज्जा ॥ (sU0 130) | स भिक्षुआमान्तरं गच्छन् यद्यन्तराले "गां' वृषभं 'व्यालं' दर्पितं प्रतिपथे पश्येत् , तथा सिंह व्यानं यावच्चित्रकं तदपत्यं वा व्यालं क्रूरं दृष्ट्वा च तद्भयान्नैवोन्मार्गेण गच्छेत् , न च गहनादिकमनुप्रविशेत् , नापि वृक्षादिकमारोहेत्, न चोदकं प्रविशेत् , नापि शरणमभिकाजेत् , अपि त्वल्पोत्सुकोऽविमनस्क: संयत एवं गच्छेत् , एतच्च गच्छनिर्गतैर्विधेयं, गच्छान्तर्गतास्तु व्यालादिकं परिहरत्यपीति ॥ किञ्च-'से' तस्य भिक्षोआमान्तराले गच्छतः 'विहति अटवीप्रायो दीर्घोऽध्वा भवेत्, तत्र च 'आमोषकाः' स्तेमाः 'उपकरणप्रतिज्ञया' उपकरणार्थिनः समागच्छेयुः, न तद्भयादुन्मार्गगमनादि कुर्यादिति ॥ dain Education International For Personal & Private Use Only www.janelibrary.org Page #136 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्क02 चूलिका 1 ईर्याध्य03 उद्देशः 3 ॥ 384 ॥ REGISTREERUCHAGASASAS से भिक्खू vA0 गा. dU0 अंतरा से आमोसगा संपिंडिया गच्छिज्जा, ते णं A0 एवं वैजा--Au0 sa0! आहर एयं वत्थं वा 4 देहि निक्खिवाहि, तं नो दिज्जा निक्खिविज्जा, नो वंदिय 2 जाइज्जा, नो अंजलिं कट्ट जाइजा, नो कलुपपडियाए जाइज्जा, थम्मियाए जायणाए जाइज्जा, तुसिणीयभावेण वा ते णं आमोसगा सयं करणिज्जतिकट्ठ अक्कोसंति वा जाव उद्दविंति वा वत्थं वा 4 अच्छिदिज वा जाव परिविज वा, तं नो गामसंसारियं कुज्जा, नो रायसंसारियं कुजा, नो परं उवसंकमित्तु बूया-आउसंतो! गाहावई एए खलु आमोसगा उवगरणपडियाए सयंकरणिजंतिकट्ठ अक्कोसंति वा जाव परिट्ठवंति वा, एयप्पगारं मणं वा वायं वा नो पुरओ कट्ठ विहरिजा, अप्पुस्सुए जाव समाहीए तओ संजयामेव गामा0 dUi0 ॥ एयं खलु0 सया jai0 (sU0 131) तिबेमि ॥ समाप्तमीर्याख्यं तृतीयमध्ययनम् ॥ 2-1-3-3 स भिक्षुआमान्तरे गच्छन् यदि स्तेनैरुपकरणं याच्येत तत्तेषां न समर्पयेत् , बलाढतां भूमौ निक्षिपेत्, न च चौरगृहीतमुपकरणं वन्दित्वा दीनं वा वदित्वा पुनर्याचेत, अपि तु धर्मकथनपूर्वकं गच्छान्तर्गतो याचेत तृष्णीभावेन वो|पेक्षेत, ते पुनः स्तेनाः स्वकरणीयमितिकृत्वैतत्कुर्युः, तद्यथा-आक्रोशन्ति वाचा ताडयन्ति दण्डेन यावज्जीवितात्याज|यन्ति, वस्त्रादिकं वाऽऽच्छिन्द्युर्यावत्तत्रैव 'प्रतिष्ठापयेयुः त्यजेयुः, तच्च तेषामेवं चेष्टितं न ग्रामे 'संसारणीयं' कथनीयं, नापि राजकुलादौ, नापि परं-गृहस्थमुपसंक्रम्य चौरचेष्टितं कथयेत्, नाप्येवंप्रकारं मनो वाचं वा सङ्कल्प्यान्यत्र गच्छे। दिति, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ तृतीयमध्ययनं समाप्तम् ॥ ॥ 384 ॥ For Personal & Private Use Only Page #137 -------------------------------------------------------------------------- ________________ A. sU. 65 atha चतुर्थं भाषाजातमध्ययनम् । उक्तं तृतीयमध्ययनं, साम्प्रतं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने पिण्डविशुद्ध्यर्थं गमनविधिरुक्तः, तत्र च गतेन पथि वा यादृग्भूतं वाच्यं न वाच्यं वा, अनेन च सम्बन्धेनायातस्य भाषाजाताध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र निक्षेपनिर्युक्त्यनुगमे भाषाजातशब्दयोर्निक्षेपार्थ निर्युक्तिकृदाह जह वक्कं तह भासा जाए छक्कं च होइ नायव्वं । उप्पत्तीए 1 तह पज्जवं 2 तरे 3 जायगहणे 4 य ॥ 313 ॥ यथा वाक्यशुद्ध्यध्ययने वाक्यस्य निक्षेपः कृतस्तथा भाषाया अपि कर्त्तव्यः, जातशब्दस्य तु पट्टनिक्षेपोऽयं ज्ञातव्यो - नाम 1 स्थापना 2 द्रव्य 3 क्षेत्र 4 काल 5 भाव 6 रूपः, तत्र नामस्थापने क्षुण्णे, द्रव्यजातं तु आगमतो नोआगमतः, व्यतिरिक्तं निर्युक्तिकारो गाथापश्चार्द्धेन दर्शयति तच्चतुर्विधम् उत्पत्तिजातं 1 पर्यवजातम् 2 अन्तरजातं 3 ग्रहणजातं 4, तत्रोत्पत्तिजातं नाम यानि द्रव्याणि भाषावर्गणान्तःपातीनि काययोगगृहीतानि वाग्योगेन निसृष्टानि भाषात्वेनोत्पद्यन्ते तदुत्पत्तिजातं यद्रव्यं भाषात्वेनोत्पन्नमित्यर्थः 1, पर्यवजातं तैरेव वाग्निसृष्टभाषाद्रव्यैर्यानि विश्श्रेणिस्थानि भाषावर्गणान्तर्गतानि निसृष्टद्रव्यपराघातेन भाषापर्यायत्वेनोत्पद्यन्ते तानि द्रव्याणि पर्यवजातमित्युच्यन्ते 2 यानि त्वन्तराले समश्रेण्यामेव निसृष्टद्रव्यमिश्रितानि भाषापरिणामं भजन्ते तान्यन्तरजातमित्युच्यन्ते 3, यानि punardra - For Personal & Private Use Only Page #138 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवत्तिः (zI0) श्रुतस्कं02 चूलिका 1 उद्देशः 1 ॥ 385 ॥ व्याणि समश्रेणिविश्रेणिस्थानि भाषात्वेन परिणतानि कर्णशष्कुलीविवरप्रविष्टानि गृह्यन्ते तानि चानन्तप्रदेशिकानि द्रव्यतः क्षेत्रतोऽसख्येयप्रदेशावगाढानि कालत एकद्विव्यादियावदसख्येयसमयस्थितिकानि भावतो वर्णगन्धरस- स्पर्शवन्ति तानि चैवंभूतानि ग्रहणजातमित्युच्यन्ते 4 / उक्तं द्रव्यजातं, क्षेत्रादिजातं तु स्पष्टत्वान्नियुक्तिकारेण नोक्तं, तच्चैवंभूतं-यस्मिन् क्षेत्रे भाषाजातं vyAvaya'te यावन्मानं वा क्षेत्रं स्पृशति तत्क्षेत्रजातम् , एवं कालजातमपि, भावजातं तु तान्येवोत्पत्तिपर्यवान्तरग्रहणद्रव्याणि श्रोतरि यदा शब्दोऽयमिति बुद्धिमुत्पादयन्तीति । इह त्वधिकारो द्रव्यभापाजातेन, द्रव्यस्य प्राधान्यविवक्षया, द्रव्यस्य तु विशिष्टावस्था भाव इतिकृत्वा भावभाषाजातेनाप्यधिकार इति ॥ उद्देशार्थाधिकारार्थमाहसब्वेवि य वयणविसोहिकारगा तहवि अत्थि उ विसेसो । वयणविभत्ती पढमे उप्पत्ती वजणा बीए ॥ 314 ॥ | यद्यपि द्वावप्युद्देशको वचनविशुद्धिकारको तथाऽप्यस्ति विशेषः, स चाय-प्रथमोद्देशके वचनस्य विभक्तिः वचनविभक्तिः-एकवचनादिषोडशविधवचनविभागः, तथैवंभूतं भाषणीयं नैवंभूतमिति व्यावयेते, द्वितीयोद्देशके तूत्पत्तिः-कोधाधुत्पत्तिर्यथा न भवति तथा भाषितव्यम् ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् से भिक्खू वा 2 इमाई वयायाराई सुच्चा निसम्म इमाई अणायाराई अणारियपुब्वाइं जाणिज्जा-जे कोहा वा वायं विउंजति जे माणा वा जे मायाए वा. जे लोभा वा वायं विउंजंति जाणओ वा फरुसं वयंति अजाणओ वा pha0 सव्वं चेयं सावजं वज्जिज्जा विवेगमायाए, धुवं चेयं जाणिज्जा अधुवं चेयं जाणिज्जा असणं वा 4 लभिय नो लमिय भुंजिय नो भुं । ॥ 385 ॥ dain Education For Personal & Private Use Only Page #139 -------------------------------------------------------------------------- ________________ jiya अदुवा आगओ अदुवा नो आगओ अदुवा एइ अदुवा नो एइ अदुवा एहिह अदुवा नो एहिद इत्थवि आगएं इत्थवि नो आगए इत्थवि पइ इत्थवि नो एति इत्थवि एहिति इत्थवि नो एहिति । / अणुवीइ निट्ठाभासी समियाए संजए भासं भासिज्जा, तंजहा-एगवयणं 1 दुवयणं 2 बहुव0 3 इत्थि0 4 पुरि0 5 नपुंसगवयणं 6 अज्झत्थव0 7 उवणीयवयणं 8 अवणीयवयणं 9 उवणीयाक्णीयव0 10 अवणीयौवणीयव0 11 तीयव0 12 पडुप्पन्नव0 13 अणागयव0 14 पच्चक्खवयणं 95 परुक्खव0 16, से एगवयणं वईस्सामीति एगवयणं वैज्जा जाव परुक्खवयणं वैस्सामीति परुक्खवयणं वैज्जा, इत्थी वेस पुरिसो वेस नपुंसगं वेस एयं वा चेयं अन्नं वा चेयं अणुवीइ निट्ठाभासी समियाए संजए भासं भासिज्जा, इच्चेयाई आययणाई उवातिकम्म ॥ अह भिक्खू जाणिज्जा चत्तारि भासज्जायाई, तंजहा-सच्चमेगं पढमं भासज्जायं 1 बीयं मोसं 2 तईयं सच्चामोसं 3 जं नेव सच्चं नेव मोसं नेव सच्चामोसं असच्चामोसं नाम तं चउत्थं भासजायं 4 ॥ से बेमि जे अईया जे य पडुप्पन्ना जे अणागया अरहता भगवंतो सव्वे ते एयाणि चेव चत्तारि भासज्जायाई भासिंसु वा भासंति वा भासिस्संति वा पन्नविंसु वा 3, सव्वाई च णं एयाई अचित्ताणि वण्णमंताणि गंधमंताणि रसमंताणि फासमंताणि चओवचइयाई विप्परिणामधम्माई भवंतीति अक्खायाई ॥ (sU0 132) स भावभिक्षुः 'इमान्' इत्यन्तःकरणनिष्पन्नान , इदमः प्रत्यक्षासन्नवाचित्वात्समनन्तरं वक्ष्यमाणान् वाच्याचारा वागाचाराः वाग्व्यापारास्तान् श्रुत्वा, तथा 'निशम्य' ज्ञात्वा भाषासमित्या भाषां भाषेतोत्तरेण सम्बन्ध इति । तत्र यादृग्भूता भाषा न भाषितव्येति तत्तावद्दर्शयति-'इमान्' वक्ष्यमाणान् 'अनाचारान्' साधूनामभाषणयोग्यान पूर्व 44SANSAMACHAR For Personal & Private Use Only Page #140 -------------------------------------------------------------------------- ________________ श्रीआचारावृत्तिः (zI0) ॥ 386 ॥ साधुभिरनाचीर्णपूर्वान् साधुर्जानीयात् , तद्यथा-ये केचन क्रोधाद्वा वाचं 'विउंजन्ति विविधं व्यापारयन्ति-भाषन्ते श्रुतस्कं02 यथा चौरस्त्वं दासस्त्वमित्यादि तथा मानेन भाषन्ते यथोत्तमजातिरहं हीनस्त्वमित्यादि तथा मायया यथा ग्लानो- चूलिका 1 'हमपरसन्देशकं वा सावद्यक केनचिदुपायेन कथयित्वा मिथ्यादुष्कृतं करोति सहसा ममैतदायातमिति तथा लोभे- भाषा04 नाहमनेनोक्तनातः किञ्चिल्लप्स्य इति तथा कस्यचिद्दोषं जानानास्तदोषोद्घटनेन परुषं वदन्ति अजानाना वा, सर्व चैत- | उद्देशः 1 क्रोधादिवचनं सहावयेन-पापेन गर्येण वा वर्तत इति सावधं तद्वर्जयेत् विवेकमादाय, विवेकिना भूत्वा सावधं वचनं में वर्जनीयमित्यर्थः, तथा केनचित्सार्द्ध साधुना जल्पता नैव सावधारणं वचो वक्तव्यं यथा 'ध्रुवमेतत्' निश्चितं वृष्ट्यादिकं भविष्यतीत्येवं जानीयाद् अध्रुवं वा जानीयादिति । तथा कथञ्चित्साधुं भिक्षार्थं प्रविष्टं ज्ञातिकुलं वा गतं चिरयन्तमुद्दिश्यापरे साधव एवं ब्रवीरन् यथा-भुमहे वयं स तत्राशनादिकं लब्ध्वैव समागमिष्यति, यदिवा ध्रियते तदर्थं किञ्चित् नैवासौ तस्माल्लब्धलाभः समागमिष्यति, एवं तत्रैव भुक्त्वाऽभुक्त्वा वा समागमिष्यतीति सावधारणं न वक्तव्यम् , अथ चैवंभूतां सावधारणां वाचं न ब्रूयाद् यथाऽऽगतः कश्चिद्राजादिनों वा समागतः तथाऽऽगच्छति न वा समागच्छति एवं समागमिष्यति न वेति, एवमत्र पत्तनमठादावपि भूतादिकालत्रयं योज्यं, यमर्थ सम्यग् न जानीयात्तदेवमेवैतदिति न ब्रूयादिति भावार्थः, सामान्येन सर्वत्रगः साधोरयमुपदेशो, यथा-'अनुविचिन्त्य' विचार्य सम्यग्निश्चित्यातिशयेन श्रुतोपदेशेन वा प्रयोजने सति 'निष्ठाभाषी' सावधारणभाषी सन् 'समित्या' भाषासमित्या ॥ 386 ॥ 'समतया वा' रागद्वेषाकरणलक्षणया पोडशवचनविधिज्ञो भाषां भाषेत । याहग्भूता च भाषा भाषितव्या तां पोडश-| For Personal & Private Use Only Page #141 -------------------------------------------------------------------------- ________________ वचनविधिगतां दर्शयति-तद्यथे' त्ययमुपदर्शनार्थः, एकवचनं वृक्षः 1, द्विवचनं वृक्षौ 2, बहुवचनं वृक्षां इति 3, स्त्रीवचनं वीणा कन्या इत्यादि 4, पुंवचनं घटः पट इत्यादि 5, नपुंसकवचनं पीठं देवकुलमित्यादि 6, अध्यात्मवचनम् , आत्मन्यधि अध्यात्म-हृदयगतं तत्परिहारेणान्यद्भणिष्यतस्तदेव सहसा पतितम् 7, 'उपनीतवचनं प्रशंसावचनं यथा रूपवती स्त्री 8, तद्विपर्ययेणापनीतवचनं यथेयं रूपहीनेति 9, 'उपनीतापनीतवचनं' कश्चिद् गुणः प्रशस्यः कश्चिन्निन्द्यो, यथा-रूपवतीयं स्त्री किन्त्वसद्वत्तेति 10, 'अपनीतोपनीतवचनम्' अरूपवती स्त्री किन्तु सद्वृत्तेति 11, 'अतीतवचनं कृतवान् 12 'वर्तमानवचनं करोति 13 'अनागतवचनं' करिष्यति 14 'प्रत्यक्षवचनम् एष देवदत्तः ॥ 15, 'परोक्षवचनं' स देवदत्तः 16, इत्येतानि षोडश वचनानि, अमीषां स भिक्षुरेकार्थविवक्षायामेकवचनमेव ब्रूयाद् यावत्परोक्षवचनविवक्षायां परोक्षवचनमेव ब्रूयादिति । तथा ख्यादिके दृष्टे सति स्येवैषा पुरुषो वा नपुंसकं वा, एवमेवैतदन्यद्वैतत् , एवम् 'अनुविचिन्त्य' निश्चित्य निष्ठाभाषी सन् समित्या समतया संयत एव भाषां भाषेत, तथा 'इत्येतानि' पूर्वोक्तानि भाषागतानि वक्ष्यमाणानि वा 'आयतनानि' दोषस्थानानि 'उपातिक्रम्य' अतिलङ्घय भाषां भाषेत । अथ स भिक्षुर्जानीयात् 'चत्वारि भाषाजातानि' चतस्रो भाषाः, तद्यथा-सत्यमेकं प्रथम भाषाजातं यथार्थम्-अवितथं, तद्यथा गौगौरेवाश्वोऽश्व एवेति 1, एतद्विपरीता तु मृषा द्वितीया, यथा गौरश्वोऽश्वो गौरिति 2, तृतीया भाषा सत्यामृषेति, 4 यत्र किश्चित्सत्यं किञ्चिन्मृषेति, यथाऽश्वेन यान्तं देवदत्तमुष्टेण यातीत्यभिदधाति 3, चतुर्थी तु भाषा योच्यमाना न सत्या नापि मृषा नापि सत्यामृषा आमन्त्रणाज्ञापनादिका सानासत्याऽमृषेति 4 ॥ स्वमनीषिकापरिहारार्थमाह For Personal & Private Use Only Page #142 -------------------------------------------------------------------------- ________________ श्रीआचारावृत्तिः श्रुतस्कं02 चूलिका 1 भाषा04 (zI0) ॥ 387 // सोऽहं यदेतद्ब्रवीमि तत्सर्वैरेव तीर्थकृद्भिरतीतानागतवर्तमानैर्भाषितं भाष्यते भाषिष्यते च, अपि चैतानि-सर्वाण्य- प्येतानि भाषाद्रव्याण्यचित्तानि च वर्णगन्धरसस्पर्शवन्ति चयोपचयिकानि विविधपरिणामधर्माणि भवन्तीति, एवमाख्यातं तीर्थकृद्भिरिति, अत्र च वर्णादिमत्त्वाविष्करणेन शब्दस्य मूर्तत्वमावेदितं, न ह्यमूर्तस्याकाशादेर्वर्णादयः संभवन्ति तथा चयोपचयधर्माणीत्यनेन तु शब्दस्यानित्यत्वमाविष्कृतं, विचित्रपरिणामत्वाच्छब्दद्रव्याणामिति ॥ साम्प्रतं शब्दस्य कृतकत्वाविष्करणायाह से भिक्खू vA0 से जं पुण जाणिज्जा पुचि भासा अभासा भासिज्जमाणी भासा भासा भासासमयवीइकता च णं भासिया भासा अभासा । / से भिक्खू vA0 से जं पुण जाणिज्जा जा य भासा सच्चा 1 जा य भासा मोसा 2 जा य भासा सच्चामोसा 2 जा य भासा असच्चाऽमोसा 4, तहप्पगारं भासं सावजं सकिरियं ककसं कडुयं निहुरं फरुसं अण्यकरि छेयणकरि भेयणकरिं परियावणकरिं उद्दवणकरिं भूओवघाइयं अभिकंख नो भासिज्जा ॥ से भिक्खू वा भिक्खुणी वा से जं पुण जाणिज्जा, जा य भासा सच्चा सुहुमा जा य भासा असच्चामोसा तहप्पगारं भासं असावजं जाव अभूओवघाइयं अभिकंख भासं भासिय ॥ (sU0 133) स भिक्षुरेवंभूतं शब्दं जानीयात् , तद्यथा-भाषाद्रव्यवर्गणानां वाग्योगनिस्सरणात् 'पूर्व प्रागभाषा 'भाष्यमाणैव' वाग्योगेन निसृज्यमानैव भाषा, भाषाद्रव्याणि भाषा भवति, तदनेन ताल्वोष्ठादिव्यापारेण प्रागसतः शब्दस्य निष्पादनात्स्फुटमेव कृतकत्वमावेदितं, मृत्पिण्डे दण्डचक्रादिनेव घटस्येति, सा वोच्चरितप्रध्वंसित्वाच्छब्दानां भाषणोत्तरकालमप्य व्याणि भाव भवति, तदनेन ताल दिव्याचारेण प्रागसतः शब्दस्य निष्पाद- / / 387 ॥ For Personal & Private Use Only Page #143 -------------------------------------------------------------------------- ________________ भाषैव, यथा कपालावस्थायां घटोऽघट इति, तदनेन प्रागभावप्रध्वंसाभावौ शब्दस्यावेदिताविति ॥ इदानीं चतसृणां भाषाणामभाषणीयामाहं स भिक्षुर्या पुनरेवं जानीयात्, तद्यथा-सत्यां 1 मृषां 2 सत्यामृषाम् 3 असत्यामृषां 4, तत्र मृषा सत्यामृषा च साधूनां तावन्न वाच्या, सत्याऽपि या कर्कशादिगुणोपेता सा न वाच्या, तां च दर्शयति-सहावद्येन वर्त्तत इति सावद्या तां सत्यामपि न भाषेत, तथा सह क्रियया - अनर्थदण्डप्रवृत्तिलक्षणया वर्त्तत इति सक्रिया तामिति तथा 'कर्कश' चर्विताक्षरां तथा 'कटुकां' चित्तोद्वेगकारिणीं तथा 'निष्ठुरां' हक्काप्रधानां 'परुषां' मर्मोद्घाटनपराम् ' अण्हयकरि 'न्ति कर्माश्रवकरीम् एवं छेदनभेदनकरीं यावदपद्रावणकरीमित्येवमादिकां 'भूतोपघातिनी' प्राण्युपतापकारिणीम् 'अभिकाङ्क्षय' मनसा पर्यालोच्य सत्यामपि न भाषेतेति ॥ भाषणीयां त्वाह-स भिक्षुर्या पुनरेवं जानीयात्, तद्यथा-या च भाषा सत्या 'सूक्ष्मेऽति कुशाग्रीयया बुद्ध्या पर्यालोच्यमाना मृषाऽपि सत्या भवति यथा सत्यपि मृगदर्शने लुब्धकादेरपलाप इति, उक्तञ्च - "अंलिअं न भासिअव्वं अत्थि हु सच्चंपि जं न वत्तव्वं । सच्वंपि होइ अलिअं जं परपीडाकरं वयणं ॥ 1 ॥ " या चासत्यामृषा - आमन्त्रण्याज्ञापनादिका तां तथाप्रकारां भाषामसावद्यामक्रियां यावदभूतोपघातिनीं मनसा पूर्वम् 'अभिकाङ्क्षय' पर्यालोच्य सर्वदा साधुर्भाषां भाषेतेति ॥ किञ्च - से भिक्खू वा पुमं आमंतेमाणे आमंतिए वा अपडिसुणेमाणे नो एवं वैज्जा - होलित्ति वा गोलित्ति वा वसुलेत्ति वा कुपक्खेत्ति वा घडदासित्ति वा साणेत्ति वा तेणित्ति वा चारिएत्ति वा माईत्ति वा मुसावाइति वा, एयाई तुमं ते जणगा वा, 1 अलीकं न भाषितव्यं अस्त्येव सत्यमपि यन्न वक्तव्यम् । सत्यमपि भवत्यलीकं यत् परपीडाकरं vacanam ॥ 1 ॥ For Personal & Private Use Only Page #144 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 . चूलिका 1 भाषा0 4 | उद्देशः 1 ॥ 388 ॥ एअप्पगारं भासं सावजं सकिरियं जाव भूओवघाइयं अभिकंख नो भासिज्जा ॥ से भिक्खू vA0 पुमं आमंतेमाणे आमंतिए वा अप्पडिसुणेमाणे एवं वैजा-अमुगे इ वा आउसोत्ति वा आउसंतारोत्ति वा सावगेत्ति वा उवासगेत्ति वा धम्मिएत्ति वा धम्मपिएत्ति वा, एयप्पगारं भासं असावजं जाव अभिकंख भासिजा ॥ से भिक्खू वा 2 इत्थिं आमंतेमाणे आमंतिए य अप्पडिसुणेमाणे नो एवं वैज्जा होली इ वा गोलीति वा इत्थीगमेणं नेयव्वं ॥ से भिक्खू वा 2 इत्थिं आमंतेमाणे आमंतिए य अप्पडिसुणेमाणी एवं वैजा-आउसोत्ति वा भइणित्ति वा भोईति वा भगवईति वा साविगेति वा उवासिएत्ति वा धम्मिएत्ति वा धम्मप्पिएत्ति वा, एयप्पगारं भासं असावजं जाव अभिकंख भासिज्जा ॥ (sU0 134) स भिक्षुः पुमांसमामन्त्रयन्नामन्त्रितं वाऽशृण्वन्तं नैवं भाषेत, तद्यथा-होल इति वा गोल इति वा, एतौ च देशान्तरेऽवज्ञासंसूचकौ, तथा 'वसुलेऽत्ति वृषलः 'कुपक्षः' कुत्सितान्वयः घटदास इति वा श्वेति वा स्तेन इति वा चारिक इति वा मायीति वा मृषावादीति वा, इत्येतानि-अनन्तरोक्तानि त्वमसि तव जनको वा-मातापितरावेतानीति, एवंप्रकारां भाषां यावन्न भाषेतेति ॥ एतद्विपर्ययेण च भाषितव्यमाह-स भिक्षुः पुमांसमामन्त्रयन्नामन्त्रितं वाऽशृण्वन्तमेवं ब्रयाद् यथाऽमुक इति वा आयुष्मन्निति वा आयुष्मन्त इति वा तथा श्रावक धर्मप्रिय इति, एवमादिकां भाषां भाषेतेति ॥ एवं स्त्रियमधिकृत्य सूत्रद्वयमपि प्रतिषेधविधिभ्यां नेयमिति ॥ पुनरप्यभाषणीयामाह से mi0 नो एवं वैजा-नभोदेवित्ति वा गजदेवित्ति वा विज्जुदेवित्ति वा पवुट्ठदे0 निवुदेवित्तए वा पडौ वा वासं मा वा पडौ निप्फजौ वा सस्सं मा वा ni0 विभाउ वा रयणी मा वा विभाउ उदेउ वा सूरिए मा वा उदेउ सो वा ॥ 388 ॥ मावा For Personal & Private Use Only Page #145 -------------------------------------------------------------------------- ________________ राया जयौ वा मा जयौ, नो एयप्पगारं भासं भासिज्जा ॥ पन्नवं से भिक्खू वा 2 अंतलिक्खेत्ति वा गुज्झाणुचरिएत्ति वा समुच्छिए वा निवइए वा पओ वैजा वुट्टबलाहगेत्ति वा, एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जं सब्बटेहिं समिए सहिए सया जइज्जासि तिबेमि 2-1-4-1 ॥ भाषाध्ययनस्य प्रथमः ॥ (sU0 135) ... स भिक्षुरेवंभूतामसंयतभाषां न वदेत् , तद्यथा-नभोदेव इति वा गर्जति देव इति वा तथा विद्युद्देवः प्रवृष्टो देवः । निवृष्टो देवः, एवं पततु वर्षा मा वा, निष्पद्यतां शस्यं मेति वा, विभातु रजनी मेति वा, उदेतु सूर्यो मा वा, जयत्वसौ राजा मा वेति, एवंप्रकारां देवादिकां भाषां न भाषेत ॥ कारणजाते तु प्रज्ञावान् संयतभाषयाऽन्तरिक्षमित्यादिकया भाषेत, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ चतुर्थस्य प्रथमोद्देशकः समाप्तः 2-1-4-1 ॥ AAAAA उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके वाच्यावाच्यविशेषोऽभिहितः, तदिहापि स एव शेषभूतोऽभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् से भिक्खू वा जहा वेगईयाई रूवाई पासिज्जा तहावि ताई नो एवं वैज्जा, तंजहा--AMDI गंडीति वा कुट्टी कुट्ठीति वा जाव महुमेहुणीति वा हत्थच्छिन्नं हत्थच्छिन्नेत्ति वा एवं पायछिन्नेत्ति वा नक्कछिण्णेइ वा कण्णछिन्नेइ वा उट्ठछिन्नेति वा, जेयावन्ने तहप्पगारा एयप्पगाराहिं भासाहिं बुइया 2 कुप्पंति माणवा ते यावि तहप्पगाराहिं भासाहिं अभिकंख नो भासिज्जा ॥ For Personal & Private Use Only Page #146 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) ॥ 389 ॥ से भिक्खू vA0 जहा वेगैयाई रुवाई पासिज्जा तहावि ताई एवं वैज्जा -- तंजा - ओयंसी ओयंसित्ति वा तेयंसी तेयंसीति वा जसंसी जसंसीइ वा वज्रंसी वञ्चंसीइ वा अभिरूयंसी 2 पडिरूवंसी 2 पासाइयं 2 दरिसणिज्जं दरिसणीयत्ति वा, जे यावन्ने तहप्पगारा तहप्पगाराहिं भासाई बुझ्या 2 नो कुप्पंति माणवा तेयावि तहप्पगारा एयप्पगाराहिं भासाहि अभिकख भासिज्जा ॥ से भिक्खू vA0 जहा वेगैयाई रुवाई पासिज्जा, तंजहा - वप्पाणि वा जाव गिहाणि वा, तहावि ताई नो एवं वैज्जा, तंजहा -- सुक्कडे इ वा सुठुकडे इ वा साहुकडे इ वा कल्लाणे इ वा करणिज्जे इवा, एयप्पगारं भासं सावज्जं जाव नो भासिज्जा । / से भिक्खू vA0 जहा वेगईयाई रुवाई पासिज्जा, तंजहा - वप्पाणि वा जाव गिहाणि वा तावि ताई एवं वैज्जा, तंजहा-- आरंभकडे इ वा सावज्जकडे इ वा पयत्तकडे इ वा पासाइयं पासाइए वा दरिसणीयं दरसणीयंति वा अभिरूवं अमिरूवंति वा पडिरूवं पडिरूवंति वा एयप्पगारं भासं असावज्जं जाव भासिज्जा ॥ (sU0 136) भिक्षुर्यद्यपि 'egaiyAi'nti कानिचिद्रूपाणि गण्डीपदकुष्ठ्यादीनि पश्येत् तथाप्येतानि स्वनामग्राहं तद्विशेषणविशिष्टानि नोच्चारयेदिति, तद्यथेत्युदाहरणोपप्रदर्शनार्थः, 'गण्डी' गण्डमस्यास्तीति गण्डी यदिवोच्छून गुल्फपादः स गण्डीत्येवं न व्याहर्त्तव्यः, तथा कुष्ठ्यपि न कुष्ठीति व्याहर्त्तव्यः, एवमपरव्याधिविशिष्टो न व्याहर्त्तव्यो यावन्मधुमेहीति मधुवर्णमूत्रानवरतप्रश्रावीति, अत्र च धूताध्ययने व्याधिविशेषाः प्रतिपादितास्तदपेक्षया सूत्रे यावदित्युक्तम्, एवं छिन्नहस्तपादनासिका कर्णोष्ठादयः, तथाऽन्ये च तथाप्रकाराः काणकुण्टादयः, तद्विशेषणविशिष्टाभिर्वाग्भिरुक्ता उक्ताः कु। प्यन्ति मानवास्तांस्तथाप्रकारांस्तथाप्रकाराभिर्वाग्भिरभिकाङ्क्षन्य नो भाषेतेति ॥ यथा च भाषेत तथाऽऽह-स भिक्षुर्यद्यपि For Personal & Private Use Only श्रुतस्कं0 2 चूलिका 1 भाषा0 4 उद्देशः 2 ॥ 389 ॥ Page #147 -------------------------------------------------------------------------- ________________ गण्डीपदादिव्याधिग्रस्तं पश्येत्तथाऽपि तस्य यः कश्चिद्विशिष्टो गुण ओजस्तेज इत्यादिकस्तमुद्दिश्य सति कारणे वदेदिति, केशववत्कृष्णश्वशुक्लदन्तगुणोद्घाटनवद्गुणग्राही भ्वेदित्य्र्थ्ः॥ तथा स भिक्षुर्यद्यप्येतानि रूपाणि पश्येत्तद्यथा-वप्राः' प्राकारा यावद्गृहाणि, तथाऽप्येतानि नैवं वदेत् , तद्यथा-सुकृतमेतत् सुष्टु कृतमेतत् साधु-शोभनं कल्याणमेतत् , कर्त्तव्यमेवैतदेवंविधं भवद्विधानामिति, एवंप्रकारामन्यामपि भाषामधिकरणानुमोदनात् नो भाषेतेति ॥ पुनर्भाषणीयामाहस भिक्षुर्वप्रादिकं दृष्ट्वाऽपि तदुद्देशेन न किञ्चिद् ब्रूयात्, प्रयोजने सत्येवं संयतभाषया ब्रूयात् , तद्यथा-महारम्भकृतमेतत् सावद्यकृतमेतत् तथा प्रयत्नकृतमेतत् , एवं प्रसादनीयदर्शनादिकां भाषामसावद्या भाषेतेति ॥ से भिक्खू वा 2 असणं vA0 उवक्खडियं तहाविहं नो एवं वैज्जा, taM0 सुकडेत्ति वा सुटुकडे इ वा साहुकडे इ वा कल्लाणे इ वा करणिज्जे इ वा, एयप्पगारं भासं सावजं जाव नो भासिज्जा ॥ से भिक्खू वा 2 असणं वा 4 उवक्खडियं पेहाय एवं वैज्जा, taM0-आरंभकडेत्ति वा सावज्जकडेत्ति वा पयत्तकडे इ वा भद्दयं भद्देति वा ऊसढं ऊसढे इ वा रसियं 2 मणुन्नं 2 एयप्पगारं भासं असावजं जाव भासिज्जा ॥ (sU0 137) एवमशनादिगतप्रतिषेधसूत्रद्वयमपि नेयमिति, नवरम् 'UsaDha'nti उच्छ्रितं वर्णगन्धाधुपेतमिति ॥ पुनरभाषणीयामाहकिञ्च से भिक्खू वा भिक्खुणी वा मणुस्सं वा गोणं वा महिसं वा मिगं वा पसु वा पक्खि वा सरीसिवं वा जलचरं वा से तं परिवूढकायं पेहाए नो एवं वैजा-थूले इ वा पमेइले इ वा वट्टे 3 वा वझे इ वा पाइमे इ वा, एयप्पगारं भासं sA RSSR-4%%2454%25%26 For Personal & Private Use Only Page #148 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) ॥ 39 ॥ श्रुतस्क02 चूलिका 1 भाषा04 उद्देशः 2 वजं जाव नो भासिज्जा ॥ से भिक्खू वा भिक्खुणी वा मणुस्सं वा जाव जलयरं वा सेत्तं परिवूढकार्य पेहाए एवं वैज्जा -परिवूढकाएत्ति वा उवचियकाएत्ति वा थिरसंघयणेत्ति वा चियमंससोणिएत्ति वा बहुपडिपुन्नइंदीएत्ति वा, एयप्पगारं भासं असावजं जाव भासिज्जा ॥ से मिक्खू वा 2 विरूवरूवाओ गाओ पेहाए नो एवं वैजा, तंजहा-गाओ दुज्झा ओत्ति वा दम्मेत्ति वा गोरहत्ति वा वाहिमत्ति वा रहजोग्गत्ति वा, एयप्पगारं भासं सावजं जाव नो भासिज्जा ॥ से mi0 विरूवरूवाओ गाओ पेहाए एवं वैजा, तंजहा-जुवंगवित्ति वा घेणुत्ति वा रसवैत्ति वा हस्से इ वा महल्ले इ वा महब्वए इ वा संवहणित्ति वा, एअप्पगारं भासं असावजं जाव अभिकंख भासिज्जा । / से भिक्खू vA0 तहेव गंतुमुज्जाणाई पव्वयाई वणाणि वा रुक्खा महल्ले पेहाए नो एवं वैजा, taM0-पासायजोग्गाति वा तोरणजोग्गाइ वा गिहजोग्गाइ वा फलिहजो0 अग्गलजो0 नावाजो0 उद्ग0 दोणजो0 पीढचंगबेरनंगलकुलियजंतलट्ठीनाभिगंडीआसणजो0 सयणजाणौवस्सयजोगाई वा, एयप्पगारं0 नो भासिज्जा ॥ से भिक्खू vA0 तहेव गंतु, एवं वैजा, तंजहा-जाइमंता इ वा दीहवट्ठा इ वा महालया इ वा पयायसाला इ वा विडिमसाला इ वा पासाइया इ वा जाव पडिरूवाति वा एयप्पगारं भासं असावजं जाव भासिज्जा ॥ से mi0 बहुसंभूया वणफला पेहाए तहावि ते नो एवं वैजा, तंजहा-पक्का इ वा पायखज्जा इ वा वेलोइया इ वा टाला इ वा वेहिया इ वा, एयप्पगारं भासं सावजं जाव नो भासिज्जा ॥ से भिक्खू0 बहुसंभूया वणफला अंबा पेहाए एवं वैज्जा, taM0-असंथडा इ वा बहुनिवट्टिमफला इ वा बहुसंभूया इ वा भूयरुचित्ति वा, एयप्पगारं bhA0 asA0 ॥ se0 बहुसंभूया ओसही पेहाए तहावि ताओ न एवं वैजा, तंजहा--पक्का इ वा नीलीया इ वा छवी Main Education International For Personal & Private Use Only Page #149 -------------------------------------------------------------------------- ________________ इया इ वा लाइमा इ वा भज्जिमा इ वा बहुखज्जा इ वा, एयप्पगा0 नो भासिज्जा ॥ se0 बहु0 पेहाए तहावि एवं वैजा, taM0-रूढा इ वा बहुसंभूया इ वा थिरा इ वा ऊसढा इ वा गब्भिया इ वा पसूया इ वा ससारा इ वा, एयप्पगारं भासं असावजं जाव भासि0॥ (sU0 138) / स भिक्षुर्गवादिकं 'परिवृद्धकार्य' पुष्टकायं प्रेक्ष्य नैतद्वदेत् , तद्यथा-स्थूलोऽयं प्रमेदुरोऽयं तथा वृत्तस्तथा वध्यो वह-| नयोग्यो वा, एवं पचनयोग्यो देवतादेः पातनयोग्यो वेति, एवमादिकामन्यामप्येवंप्रकारां सावद्यां भाषां नो भाषेतेति ॥ 3 |भाषणविधिमाह-स भिक्षुर्गवादिकं परिवृद्धकायं प्रेक्ष्यैवं वदेत् , तद्यथा-परिवृद्धकायोऽयमित्यादि सुग्म्मिति॥त्था-s भिक्षुः |'विरूपरूपाः' नानाप्रकारा गाः समीक्ष्य नैतद्वदेत् , तद्यथा-दोहनयोग्या एता गावो दोहनकालो वा वर्त्तते तथा 'दम्य दमनयोग्योऽयं 'गोरहकः' कल्होटकः, एवं वाहनयोग्यो रथयोग्यो वेति, एवंप्रकारां सावद्यां भाषां नो भाषेतेति ॥ सति कारणे भाषणविधिमाह-स भिक्षुर्नानाप्रकारा गाः प्रेक्ष्य प्रयोजने सत्येवं ब्रूयात् , तद्यथा-'जुवंगवेऽत्ति युवाऽयं गौः धेनुरिति वा रसवतीति वा, (इस्वः महान् महाव्ययो वा) एवं संवहन इति, एवंप्रकारामसावद्यां भाषां भाषेतेति ॥ किञ्च-स भिक्षुरुद्यानादिकं गत्वा महतो वृक्षान् प्रेक्ष्य नैवं वदेत् , तद्यथा-प्रासादादियोग्या अमी वृक्षा इति, एवमादिकां सावद्यां भाषां नोभास्सेतेति॥ यत्तु वदेत्तदाह-स भिक्षुस्तथैवोद्यानादिकं गत्वैवं वदेत् , तद्यथा-'जातिमन्तः' सुजातय इति, एवमादिकां भाषामसावद्यां संयत एव भाषेतेति ॥ किञ्च-स भिक्षुर्बहुसंभूतानि वृक्षफलानि प्रेक्ष्य नैवं वदेत्, तद्यथा-एतानि फलानि |'पक्कानि' पाकप्राप्तानि, तथा 'पाकखाद्यानि' बद्धास्थीनि गर्ताप्रक्षेपकोद्रवपलालादिना विपच्य भक्षणयोग्यानीति, तथा mA.sU.66 For Personal & Private Use Only Page #150 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) ॥ 391 ॥ 'बेलोचितानि ' पाकातिशयतो ग्रहणकालोचितानि, अतः परं कालं न विषहन्तीत्यर्थः, 'टालानि' अनवबद्धास्थीनि कोम - लास्थीनीति यदुक्तं भवति, तथा 'द्वैधिकानि' इति पेशीसम्पादनेन द्वैधीभावकरणयोग्यानि वेति, एवमादिकां भाषां फलगतां सावद्यां नो भाषेत ॥ यदभिधानीयं तदाह-स भिक्षुर्बहुसम्भूतफलानाम्रान् प्रेक्ष्यैवं वदेत्, तद्यथा - 'असमर्थाः' अतिभरेण न शक्नुवन्ति फलानि धारयितुमित्यर्थः, एतेन पक्कार्थ उक्तः, तथा 'बहुनिर्वर्त्तितफलाः' बहूनि । निर्वर्त्तितानि फलानि येषु ते तथा, एतेन पाकखाद्यार्थ उक्तः, तथा 'बहुसम्भूताः ' बहूनि संभूतानि पाकातिशयतो ग्रहणकालोचितानि फलानि येषु ते तथा, अनेन वेलोचितार्थ उक्तः, तथा 'भूतरूपाः' इति वा भूतानि रूपाण्यनवबद्धास्थीनि कोमलफलरूपाणि येषु ते तथा, अनेन टालाद्यर्थ उपलक्षितः, एवंभूता एते आम्राः, आम्रग्रहणं प्रधानोपलक्षणम्, एवंभूतामनवद्यां भाषां भाषेतेति ॥ किञ्च स भिक्षुर्बहुसम्भूता ओषधीर्वीक्ष्य तथाऽप्येता नैतद्वदेत्, तद्यथा - पक्का नीला आर्द्राः छविमत्यः 'लाइमाः' लाजायोग्या रोपणयोग्या वा, तथा 'भज्जिमाओत्ति पचनयोग्या भञ्जनयोग्या वा 'बहुखज्जा' बहुभक्ष्याः पृथुककरणयोग्या वेति, एवंप्रकारां सावद्यां भाषां नो भाषेत ॥ यथा च भाषेत तदाहं-स भिक्षुर्वहुसंभूता ओषधीः प्रेक्ष्यैतद् ब्रूयात्, तद्यथा-रूढा इत्यादिकामसावद्यां भाषां भाषेत ॥ किञ्च - से भिक्खू vA0 तहपगाराई सद्दाई सुणिज्जा तहावि एयाई नो एवं वैज्या, तंजहा-- सुसद्देत्ति वा दुसद्देति वा, एयप्पगारं भासं सावज्जं नो भासिना । / से bhi0 तहावि ताई एवं वैज्जा, तंजहा - सुसदं सुसद्दित्ति वा दुसद्दं dusaditti For Personal & Private Use Only श्रुतस्कं0 2 चूलिका 1 भाषा0 4 उद्देशः 2 ॥ 391 ॥ w Page #151 -------------------------------------------------------------------------- ________________ वा, एयप्पगारं असावज्जं जाव भासिज्या, एवं रूवाई किण्हेति वा 5 गंधाई सुरमिगंधित्ति वा 2 रसाई तित्ताणि वा 5 फासा कक्खाणि वा 8 / / ( sU0 139 ) भिक्षुर्यद्यप्येतान् शब्दान् शृणुयात् तथाऽपि नैवं वदेत्, तद्यथा - शोभनः शब्दोऽशोभनो वा माङ्गलिकोऽमाङ्गलिको वा, इत्ययं न व्याहर्त्तव्यः ॥ विपरीतं त्वाह-यथाऽवस्थितशब्दप्रज्ञापनाविषये एतद्वदेत्, तद्यथा - 'सुसद्द 'ति । शोभनशब्दं शोभनमेव ब्रूयाद्, अशोभनं त्वशोभनमिति ॥ एवं रूपादिसूत्रमपि नेवम् ॥ किञ्च - सेभिक्खू vA0 ता कोहं च माणं च मायं च लोभं च अणुवीइ निट्ठाभासी निसम्मभासी अतुरियभासी विवेगभासी समियाए संजए भासं भासिज्जा 5 ॥ एवं खलु0 सया जै ( sU0 140 ) तिबेमि ॥ 2-1-4-2 ॥ भाषाऽध्ययनं चतुर्थम् ॥ 2-1-4 ॥ स भिक्षुः क्रोधादिकं वान्त्वैवंभूतो भवेत्, तद्यथा - अनुविचिन्त्य निष्ठाभाषी निशम्यभाषी अत्वरितभाषी विवेकभाषी भाषासमित्युपेतो भाषां भाषेत, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ चतुर्थमध्ययनं भाषाजाताख्यं 2-1-4 समाप्तमिति ॥ For Personal & Private Use Only Page #152 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका वस्त्रैष05 | उद्देशः 1 ॥ 392 ॥ अथ वस्त्रैषणाऽध्ययनम् । चतुर्थाध्ययनानन्तरं पञ्चममारभ्यते, अस्य चायमंभिसम्बन्धः-इहानन्तराध्ययने भाषासमितिः प्रतिपादिता, तदनन्तरमेषणासमितिर्भवतीति सा वस्त्रगता प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि उपक्रमादीनि भवन्ति, तत्रोपक्रमान्तर्गतोऽध्ययनार्थाधिकारो वस्त्रैषणा प्रतिपाद्येति, उद्देशार्थाधिकारदर्शनार्थं तु नियुक्तिकार आह पढमे गहणं बीए धरणं पगयं तु दव्ववत्थेणं । एमेव होइ पायं भावे पायं तु गुणधारी ॥ 315 ॥ / प्रथमे उद्देशके वस्त्रग्रहणविधिः प्रतिपादितः, द्वितीये तु धरणविधिरिति ॥ नामनिष्पन्ने तु निक्षेपे वस्त्रैषणेति, तत्र वस्त्रस्य नामादिश्चतुर्विधो निक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यवस्त्रं त्रिधा, तद्यथा-एकेन्द्रियनिष्पन्नं कासिकादि, विकलेन्द्रियनिष्पन्नं चीनांशुकादि, पञ्चेन्द्रियनिष्पन्नं कम्बलरत्नादि, भाववस्त्रं त्वष्टादशशीलाङ्गसहस्राणीति, इह तु द्रव्यवस्त्रेणाधिकारः, तदाह नियुक्तिकारः-'पगयं तु दव्ववत्थेणं ति । वस्त्रस्येव पात्रस्यापि निक्षेप इति मन्यमानोऽत्रैव पात्रस्यापि निक्षेपातिनिर्देशं नियुक्तिकारो गाथापश्चाद्धेनाह-'एवमेव' इति वस्त्रवत्सात्रस्यापि चतुर्विधो निक्षेपः, तत्र द्रव्यपात्रमेकेन्द्रियादिनिष्पन्नं, भावपात्रं साधुरेव गुणधारीति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् से mi0 अभिकंखिज्जा वत्थं एसित्तए, से जं पुण वत्थं जाणिज्जा, तंजहा-जंगियं वा भंगियं वा साणियं वा पोत्तगं वा व' इति वस्त्रवसामादिगुणोपेतं सूत्र ॥ 392 ॥ वा पोत्तगंवा For Personal & Private Use Only Page #153 -------------------------------------------------------------------------- ________________ खोमियं वा तूलकडं वा, तहप्पगारं वत्थं वा जे निग्गंथे तरुणे जुगवं बलवं अप्पायंके थिरसंघयणे से एगं वत्थं धारिजा नो बीयं, जा निग्गंथी सा चत्तारिसंघाडीओ धारिजा, एगं दुहत्थवित्थारं दो तिहत्थवित्थाराओ एगं चौहत्थवित्थारं, तहप्पगारेहिं वत्थेहिं असंघिजमाणेहिं, अहं पच्छा एगमेगं संसिविजा ॥ (sU0 141) स भिक्षुरभिकाङ्ग्रेद्वस्त्रमन्वेष्टुं तत्र यत्पुनरेवंभूतं वस्त्रं जानीयात्, तद्यथा-'jaMgiya'ti जङ्गमोष्ट्राचूर्णानिष्पन्नं, तथा 'bhaMgiya'ti नानाभङ्गिकविकलेन्द्रियलालानिष्पन्नं, तथा 'sANaya'ti सणवल्कलनिष्पन्नं 'pottagaM'ti ताड्यादिपत्रसङ्घातनिप्पन्नं 'khomiya'ti कार्पासिकं tUlakaDaM'ti अर्कादितूलनिष्पन्नम् , एवं तथाप्रकारमन्यदपि वस्त्रं धारयेदित्युत्तरेण सम्बन्धः । येन साधुना यावन्ति धारणीयानि तदर्शयति-तत्र यस्तरुणो निर्ग्रन्थः-साधुयौवने वर्त्तते 'बलवान्' समर्थः 'अल्पातङ्कः' अरोगी 'स्थिरसंहननः दृढकायो दृढधृतिश्च, स एवंभूतः साधुरेकं 'वस्त्रं प्रावरणं त्वक्त्राणार्थ धारयेत् नो द्वितीयमिति, यदपरमाचार्यादिकृते बिभर्ति तस्य स्वयं परिभोगं न कुरुते, यः पुनर्बालो दुर्बलो वृद्धो वा यावदल्पसंहननः स यथासमाधि व्यादिकमपि धारयेदिति, जिनकल्पिकस्तु यथाप्रतिज्ञमेव धारयेत् न तत्रापवादोऽस्ति । या पुनर्निग्रेन्थी सा चतस्रः संघाटिका धारयेत्, तद्यथा-एकां द्विहस्तपरिमाणां यां प्रतिश्रये तिष्ठन्ती प्रावृणोति, द्वे त्रिहस्तपरिमाणे, तत्रैकामुज्वलां भिक्षाकाले प्रावृणोति, अपरां बहिर्भूमिगमनावसर इति, तथाऽपरां चतुर्हस्तविस्तरां समवसरणादौ सर्वशरीरप्रच्छादिकां प्रावृणोति, तस्याश्च यथाकृताया अलाभे अथ पश्चादेकमेकेन सार्द्ध सीव्येदिति ॥ किञ्च से mi0 परं अद्धजोयणमेराए वत्थपडिया0 नो अभिसंधारिज गमणाए ॥ (sU0 142) dain Education International For Personal & Private Use Only Page #154 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका 1 वस्त्रैष05 उद्देशः 1 स भिक्षुर्वस्वार्थमर्द्धयोजनासरतो गमनाय मनो न विदध्यादिति ॥ से mi0 से ja0 अस्सिंपडियाए एगं साहम्मियं समुहिस्स पाणाई जहा पिंडेसणाए भाणियव्वं ॥ एवं बहवे साहम्मिया । एगं साहम्मिणिं बहवे साहम्मिणीओ बहवे समणमाहण0 तहेब पुरिसंतरकडा जहा पिंडेसणाए ॥ (sU0 143) सूत्रद्वयमाधाकर्मिकोद्देशेन पिण्डैषणावन्नेयमिति ॥ साम्प्रतमुत्तरगुणानधिकृत्याह से mi0 से 0 असंजए मिक्खुपडियाए कीयं वा धोयं वा रत्तं वा gha8 वा मट्ठ वा संपधूमियं वा तहप्पगार वत्थं अपुरिसंतरकडं जाव no0, अह pu0 पुरिसं0 जाव पडिगाहिज्जा । / (sU0 144) 'साधुप्रतिज्ञया' साधुमुद्दिश्य गृहस्थेन क्रीतधौतादिकं वस्त्रमपुरुषान्तरकृतं न प्रतिगृह्णीयात्, पुरुषान्तरस्वीकृतं तु गृह्णीयादिति पिण्डार्थः ॥ अपि च- . से भिक्खू वा 2 से जाई पुण वत्थाई जाणिज्जा विरूवरूवाई महद्धणमुल्लाई, taM0-आईणगाणि वा सहिणाणि वा सहिणकल्लाणाणि वा आयाणि वा कायाणि वा खोमियाणि वा दुगुहाणि वा पट्टाणि वा मलयाणि वा पान्नाणि वा अंसुयाणि वा चीणंसुयाणि वा देसरागाणि वा अमिलाणि वा गज्जफलाणि वा फालियाणि वा कोयवाणि वा कंबलगाणि वा पावराणि वा, अन्नयराणि वा तह. वत्थाई महद्धणमुल्लाई लाभे संते नो पडिगाहिज्जा ॥ से mi0 आइण्णपाउरणाणि वत्थाणि जाणिज्जा, taM0-उहाणि वा पेसाणि बा पेसलाणि वा किण्हामिगाईणगाणि वा नीलमिगाईणगाणि वा गोरमि0 कणगाणि ॥ 393 ॥ dain Education International For Personal & Private Use Only Page #155 -------------------------------------------------------------------------- ________________ vA कणगकताणि वा कणगपट्टाणि वा कणगखइयाणि वा कणगफुसियाणि वा वग्घाणि वा विवग्याणि वा [विगाणि वा] .. आभरणाणि वा आभरणविचित्ताणि वा, अन्नयराणि तह. आईणपाउरणाणि वत्थाणि लाभे संते no0 ॥ (sU0 145) | स भिक्षुर्यानि पुनर्महाधनमूल्यानि जानीयात् , तद्यथा-'आजिनानि मूषकादिचर्मनिष्पन्नानि श्लक्ष्णानि-सूक्ष्माणि च तानि वर्णच्छव्यादिभिश्च कल्याणानि-शोभनानि वा सूक्ष्मकल्याणानि, 'AyANi'tti क्वचिद्देशविशेषेऽजाः सूक्ष्मरोमवत्यो भवन्ति तत्पश्मनिष्पन्नानि आजकानि भवन्ति, तथा क्वचिद्देशे इन्द्रनीलवर्णः कर्पासो भवति तेन निष्पन्नानि कायकानि, 'क्षौमिक' सामान्यकासिकं 'दुकूल' गौडविषयविशिष्टकासिक पट्टसूत्रनिष्पन्नानि पट्टानि 'मलयानि' मलयजसूत्रोत्पन्नानि 'pannunnaM'ti वल्कलतन्तुनिष्पन्नम् अंशुकचीनांशुकादीनि नानादेशेषु प्रसिद्धाभिधानानि, तानि च महापमूल्यानीतिकृत्वा ऐहिकामुष्मिकापायभयाल्लाभे सति न प्रतिगृह्णीयादिति ॥ स भिक्षुर्यानि पुनरेवंभूतानि अजिननिष्पनानि 'प्रावरणीयानि' वस्त्राणि जानीयात् , तद्यथा-'उद्दाणि वत्ति उदाः-सिन्धुविषये मत्स्यास्तत्सूक्ष्मचर्मनिष्पन्नानि उद्राणि 'pesANi'tti सिन्धुविषय एव सूक्ष्मचर्माणः पशवस्तञ्चमनिष्पन्नानीति 'pesalANi'tti तच्चमसूक्ष्मपक्ष्मनिष्पन्नानि कृष्णनीलगौरमृगाजिनानि-प्रतीतानि 'कनकानि च' इति कनकरसच्छुरितानि, तथा कनकस्येव कान्तिर्येषां तानि कनककान्तीनि तथा कृतकनकरसपट्टानि कनकपट्टानि एवं 'कनकखचितानि' कनकरसस्तबकाञ्चितानि कनकस्पृष्टानि तथा व्याघ्रचर्माणि एवं 'vagyANi'tti व्याघ्रचर्मविचित्रितानि 'आभरणानि आभरणप्रधानानि 'आभरणविचित्राणि' girivi For Personal & Private Use Only Page #156 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका 1 वस्त्रैष05 उद्देशः 1 ॥ 394 ॥ डकादिविभूषितानि अन्यानि वा तथाप्रकाराण्यजिनप्रावरणानि लाभे सति न प्रतिगृह्णीयादिति ॥ साम्प्रतं वस्त्रग्रहणाभिग्रहविशेषमधिकृत्याह इच्चेइयाई आयतणाई उवाइकम्म अह भिक्खू जाणिज्जा चौहि पडिमाहिं वत्थं एसित्तए, तत्थ खलु इमा पढमा पडिमा, से mi0 2 उद्देसिय वत्थं जाइज्जा, taM0-जंगियं वा जाव तूलकडं वा, तह0 वत्थं सयं वा ण जाइज्जा, परो0 फासुयं0 पडि0, पढमा पडिमा 1 / अहावरा दुच्चा पडिमा-से mi0 पेहाए वत्थं जाइज्जा गाहावई vA0 कम्मकरी वा से पुव्वामेव आलोइज्जा आउसोत्ति वा 2 दाहिसि मे इत्तो अन्नयरं वत्थं ?, तहप्प0 वत्थं सयं vA0 परोक फासुयं esa0 लाभे0 पडि0, दुच्चा पडिमा 2 / अहावरा तच्चा पडिमा से भिक्खू vA0 से जं पुण0 तं अंतरिजं वा उत्तरिजं वा तहप्पगारं वत्थं सयं0 पडि0, तच्चा पडिमा 3 / अहावरा चउत्था पडिमा-से. उझियधम्मियं वत्थं जाइजा जं ca'nne बहवे समण0 वणीमगा नावकंखंति तहप्प0 उज्झिय0 वत्थं सयं0 परो0 फासुयं जाव pa0, चउत्थापडिमा 4 ॥ इच्चेयाणं चउण्हं पडिमाणं जहा पिंडेसणाए । सिया णं एताए एसणाए एसमाणं परो वैज्जा-आउसंतो समणा! इजाहि तुमं मासेण वा दसराएण वा पंचराएण वा सुते सुततरे वा तो ते वयं अन्नयरं वत्थं दाहामो, एयप्पगारं निग्धोसं सुच्चा ni0 से पुव्वामेव आलोइजा-आउसोत्ति वा ! 2 नो खलु मे कप्पइ एयप्पगारं संगारं पंडिसुणित्तए, अभिकंखसि मे दाउं इयाणिमेव दलयाहि, से णेवं वयंनं परो वैज्जा-Au0 sa0 ! अणुगच्छाहि तो ते वयं अन्न0 वत्थं दाहामो, से पुवामेव आलोइज्जा-आउसोत्ति ! वा 2 नो खलु मे कप्पइ संगारवयणे पडिसुणित्तए0, से सेवं वयंतं परो णेया वैज्जा ॥ 394 ॥ For Personal & Private Use Only Page #157 -------------------------------------------------------------------------- ________________ -Ausotti vA भइणित्ति वा! आहरेयं वत्थं समणस्स दाहामो, अवियाई वयं पच्छावि अप्पणो सयट्ठाए पाणाई 4 समारंभ समुद्दिस्स जाव चेइस्सामो, एयप्पगारं निग्धोसं सुच्चा निसम्म तहप्पगारं वत्थं अफासुअं जाव नो पडिगाहिज्जा ॥ सिआ णं परो नेता वैजा-आउसोत्ति! वा 2 आहर एवं वत्थं सिणाणे वा 4 आघंसित्ता वा pa0 समणस्स णं दाहामो, एयप्पगारं निग्धोसं सुच्चा ni0 से पुवामेव Au0 bha0! मा एयं तुमं वत्थं सिणाणेण वा जाव पघंसाहि वा, अभि0 एमेव दलयाहि, से सेवं वयंतस्स परो सिणाणेण वा पघंसित्ता दलइज्जा, तहप्प0 वत्थं अफा0 नो p0॥ से णं परो नेता वैजा0-bha0! आहर एयं वत्थं सीओदगवियडेण वा 2 उच्छोलेता वा पहोलेत्ता वा समणस्स णं दाहामो0, eya0 निग्धोसं तहेव नवरं मा एयं तुमं वत्थं सीओदग0 usi0 उच्छोलेहि वा पहोलेहि वा, अभिकंखसि, सेसं तहेव जाव नो पडिगाहिज्जा ॥ से णं परो ne0 A0 bha0! आहरेयं वत्थं कंदाणि वा जाव हरियाणि वा विसोहित्ता समणस्स णं दाहामो, eya0 निग्धोसं तहेव, नवरं मा एयाणि तुमं कंदाणि वा जाव विसोहेहि, नो खलु मे कप्पइ एयप्पगारे वत्थे पडिग्गाहित्तए, से सेवं वयंतस्स परो जाव विसोहित्ता दलइज्जा, तहप्प0 वत्थं अफासु नो p0॥ सिया से परो नेता वत्थं निसिरिज्जा, से पुव्वा0 A0 bha0! तुमं चेव णं संतियं वत्थं अंतोअंतेणं पडिलेहिजिस्सामि, केवली बूया A0, वत्थंतेण बद्धे सिया कुंडले वा गुणे वा हिरण्णे वा सुवण्णे वा मणी वा जाव रयणावली वा पाणे वा बीए वा हरिए वा, अह भिक्खू णं pu0 जं पुवामेव वत्थं अंतोअंतेण पडिलेहिज्जा । / (sU0 146) 'इत्येतानि' पूर्वोक्तानि वक्ष्यमाणानि वाऽऽयतनान्यतिक्रम्याथ भिक्षुश्चतसृभिः 'प्रतिमाभिः' वक्ष्यमाणैरभिग्रहविशेषै For Personal & Private Use Only Page #158 -------------------------------------------------------------------------- ________________ श्रीआचा- राङ्गवृत्तिः (zI0) ॥ 395 ॥ वस्त्रमन्वेष्टुं जानीयात् , सद्यथा-'उद्दिष्टं प्राक् सङ्कल्पितं वस्त्रं याचिष्ये, प्रथमा प्रतिमा 1, तथा 'प्रेक्षित' दृष्टं सद् श्रुतस्कं02 वस्त्रं याचिष्ये नापरमिति द्वितीया 2, तथा अन्तरपरिभोगेन उत्सरीयपरिभोगेन वा शय्यातरेण परिभुक्तप्रायं वस्त्रं चूलिका 1 4 ग्रहीष्यामीति तृतीया 3, तथा तदेवोत्सृष्टधार्मिक वस्त्रं ग्रहीष्यामीति चतुर्थी प्रतिमेति 4 सूत्रचतुष्टयसमुदायार्थः । वस्त्रैष05 आसां चतसृणां प्रतिमानां शेषो विधिः पिण्डैषणावन्नेय इति ॥ किञ्च-'स्यात्' कदाचित् 'णम्' इति वाक्यालङ्कारे 'ए उद्देशः 1 तया' अनन्तरोक्तया वस्त्रषणया वस्त्रमन्वेषयन्तं साधु परो वदेद् , यथा-आयुष्मन्! श्रमण! त्वं मासादौ गते समागच्छ ततोऽहं वस्त्रादिकं दास्यामि, इत्येवं तस्य न शृणुयात् , शेषं सुगमं यावदिदानीमेव ददस्वेति, एवं वदन्तं साधु परो ब्रूयाद्, यथा-अनुगच्छ तावत्पुनः स्तोकवेलायां समागताय दास्यामि, इत्येतदपि न प्रतिशृणुयाद्, वदेच्चेदानीमेव ददस्वेति, तदेवं पुनरपि वदन्तं साधु 'परो' गृहस्थो नेताऽपरं भगिन्यादिकमाहूय वदेद् यथाऽऽनयैतद्, वस्त्रं येन श्रमणाय दीयते, वयं पुनरात्मार्थं भूतोपमर्दैनापरं करिष्याम इति, एतत्प्रकारं वस्त्रं पश्चात्कर्मभयालाभे सति न प्रतिगृह्णीयादिति ॥ तथा-स्यासर एवं वदेद्, यथा-स्नानादिना सुगन्धिद्रव्येणाघर्षणादिकां क्रियां कृत्वा दास्यामि, तदेतन्निशम्य प्रतिषेधं विदध्यात्, अथ प्रतिषिद्धोऽप्येवं कुर्यात् , ततो न प्रतिगृह्णीयादिति ॥ एवमुदकादिना धावनादिसूत्रमपि ॥ स परो वदेद्याचितः सन् यथा कन्दादीनि वस्त्रादपनीय दास्यामीति, अत्रापि पूर्ववनिषेधादिकश्चर्च इति ॥ किञ्च-स्यात्परो याचितः ॥ 395 ॥ सन् कदाचिद्वस्त्रं 'निसृजेत्' दद्यात्, तं च ददमानमेवं ब्रूयाद्, यथा-त्वदीयमेवाहं वस्त्रमन्तोपान्तेन प्रत्युपेक्षिष्ये, नैवा-10 For Personal & Private Use Only Page #159 -------------------------------------------------------------------------- ________________ प्रत्युपेक्षितं गृह्णीयाद, यतः केवली ब्रूयात्कर्मोपादानमेतत्, किमिति, यतस्तत्र किश्चित्कुण्डलादिकमाभरणजातं बद्धं । भवेत्, सचित्तं वा किंचिद् भवेद्, अतः साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यद्वस्त्रं प्रत्युपेक्ष्य गृह्णीयादिति ॥ किच से mi0 से 0 सांडं0 ससंताणं तहप्प0 वत्थं अफा0 नो 50 ॥ से mi0 से जे अप्पडं जाव संताणगं अनलं अथिर अधुवं अधारणिज्ज रोइज्जतं न रुच्चै सह अफा0 नो pa0 ॥ से mi0 से jaM0 अप्पंडं जाव संताणगं अलं थिरं धुवं धारणिज्जं रोइज्जतं रुबै, तह0 वत्थं फासु0 पडि0 ॥ से mi0 नो नवए मे वत्येत्तिक? नो बहुदेसिएण सिणाणेण वा जाव पघंसिजा ॥ से mi0 नो नवए मे वत्थेत्तिकट्ट नो बहुदे0 सीओदगवियडेण वा 2 जाप पहोइज्जा ॥ से मिक्खू वा 2 दुब्भिगंधे मे वस्थित्तिक? नो बहु0 सिणाणेण तहेव बहुसीओ0 उस्सि0 आलाघो॥ (sU0 147) स भिक्षुर्यत्पुनः साण्डादिकं वस्त्रं आनीयात् तन्न प्रतिगृह्णीयादिति ॥ स भिक्षुर्यत्पुनरेवंभूतं वस्त्रं जानीयात् , तद्यथाअल्पाण्डं यावदल्पसन्तानकं किन्तु 'अमलम्' अभीष्टकार्यासमर्थ हीनादित्वात् , तथा 'अस्थिरं' जीर्णम् 'अनुवं' स्वल्पकालानुज्ञापनात्, तथा 'अधारणीयम्' अप्रशस्तप्रदेशखञ्जनादिकलङ्काङ्कितत्वात् , तथा चोक्तम्-"चत्तारि देविया |भागा, दो य भागा य मान्नुसा। आसुरा य दुवे भागा, majhe vatthassa rkkhso||1|| deviesuttamo लाभो, माणुसेसु अम्ज्झिमो। आसुरेसु अ गेलन, मरणं जाण रक्खसे ॥ 2 ॥ " स्थापना चेयम् ॥ किश्च-"लखणहीणो उवही उवहणई । 1 चत्वारो देविका भागा द्वौ च भागौ च मानुजौ । आसुरौ च द्वौ भागौ मध्ये वस्त्रस्य राक्षसौ ॥ 1 ॥ दैविकेघूत्तमो लाभो मानुष्ययोश्च मध्यमः । आसुर। योश्च ग्लानत्वं मरणं जानीहि राक्षसे ॥ 2 ॥ 2 लक्षणहीम उपधिरुपहन्ति ज्ञानदर्शनचारित्राणि. BACCECR2.7 For Personal & Private Use Only Page #160 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका 1 वस्त्रैष05 उद्देशः 1 ॥ 396 ॥ नाणदंसणचरित्तं" इत्यादि, तदेवंभूतमप्रायोग्यं 'रोच्यमान' प्रशस्यमानं दीयमानमपि वा दात्रा न रोचते, साधवे न कल्पत इत्य्र्थ्ः॥ एतेषां चानलादीनां चतुर्णा पदानां षोडश भङ्गा भवन्ति, तत्राद्याः पञ्चदशाशुद्धाः, शुद्धस्त्वेकः षोडशस्तमधिकृत्य सूत्रमाह-स भिक्षुर्यत्पुनरेवंभूतं वस्त्रं चतुष्पदविशुद्धं जानीयात्तच्च लाभे सति गृह्णीयादिति पिण्डार्थः ॥ किञ्च-स भिक्षुः 'नवम्' अभिनवं वस्त्रं मम नास्तीतिकृत्वा ततः 'बहुदेश्येन' ईषद्बहुना 'स्नानादिकेन' सुगन्धिद्रव्येणाघृष्य प्रघृष्य वा नो शोभनत्वमापादयेदिति ॥ तथा-स भिक्षुः 'नवम्' अभिनवं वस्त्रं मम नास्तीतिकृत्वा ततस्तस्यैव 'नो' नैव शीतोदकेन बहुशो न धावनादि कुर्यादिति ॥ अपि च-स भिक्षुर्यद्यपि मलोपचितत्वाद्दुर्गन्धि वस्त्रं स्यात् तथास्पि तदपनयनार्थं सुगन्धिद्रव्योदकादिना नो धावनादि कुर्याद् गच्छनिर्गतः, तदन्तर्गतस्तु यतनया प्रासुकोदकादिना लोकोपघातसंसक्तिभयात् मलापनयनार्थ कुर्यादपीति ॥ धौतस्य प्रतापनविधिमधिकृत्याह से भिक्खू vA0 अभिकंखिज्ज वत्थं आयावित्तए वा pa0, तहप्पगारं वत्थं नो अणंतरहियाए जाव पुढवीए संताणए आयाविज्ज वा pa0 ॥ से bhi0 अभि0 वत्थं A0 50 ta0 वत्थं थूणंसि वा गिहेलुगंसि वा उसुयालंसि वा कामजलंसि वा अन्नयरे तहप्पगारे अंतलिक्खजाए दुब्बद्धे दुन्निक्खित्ते अणिकंपे चलाचले नो A0 नो p0॥ से भिक्खू vA0 अभि0 आयावित्तए वा तह0 वत्थं कुकियंसि वा मित्तंसि वा सिलंसि वा लेलुंसि वा अन्नयरे वा तह. अंतलि. जाव नो आयाविज वा p0॥ से mi0 वत्थं AyA0pa0 तह0 वत्थं खंधंसि वा maM0 mA0 पासा0 ह. अन्नयरे वा तह. अंतलि0 नो आयाविज्ज vA0pa0 ॥ se0 तमायाए एगंतमवक्कमिज्जा 2 अहे झामथंडिल्लंसि वा जाव अन्नयरंसि वा तहप्पगारंसि थंडिल्लंसि पडिले Jalt Education International For Personal & Private Use Only Page #161 -------------------------------------------------------------------------- ________________ hiya 2 pamajjiya 2 tao saM0 वत्थं आयाविज वा पया0, एवं खलु0 सया जइज्मासि (sU0 148) तिबेमि ॥ 2-1-5-1 ॥ वत्थेसणस्स पढमो उद्देसो समत्तो ॥ ___ स भिक्षुरव्यवहितायां भूमौ वस्त्रं नाताप्येदिति॥ किञ्च-स भिक्षुर्यद्यभिकायेद्वस्त्रमातापयितुं ततः स्थूणादौ चलाचले स्थूणादिवस्त्रपतनभयान्नातापयेत् , तत्र गिहेलुकः-उम्बरः 'उसूयालं' उदूखलं 'कामजलं' स्नानपीठमिति ॥ स भिक्षुर्भित्ति|शिलादौ पतनादिभयाद्वस्त्रं नातापयेदिति ॥ स भिक्षुः स्कन्धमञ्चकप्रासादादावन्तरिक्षजाते वस्त्रं पतनादिभयादेव नातापयेदिति ॥ यथा चातापयेत्तथा चाह-स भिक्षुस्तद्वस्त्रमादाय स्थण्डिलादि प्रत्युपेक्ष्य चक्षुषा प्रमृज्य च रजोहरणादिना तत आतापनादिकं कुर्यादिति, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ पञ्चमस्य प्रथमोद्देशकः स्माप्त्ः॥2-1-5-1॥ ASS5ERE उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके वस्त्रग्रहणविधिरभिहितस्तदनन्तरं धरणविधिरभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् से मिक्खू vA0 अहेसणिज्जाइं वत्थाई जाइज्जा अहापरिग्गहियाई वत्थाई धारिजा नो धोइला नो रएज्जा नो धोयरत्ताई वत्थाई धारिजा अपलिउंचमाणो गामवरेसु. ओमचेलिए, एयं खलु वत्थधारिस्स सामग्गियं ॥ से mi0 गाहावैकुलं पविसिउकामे सम्वं चीवरमायाए महावैकुलं मिक्खमिज वा पविसिज वा, एवं बहिय विहारभूमि का वियारभूमि वा गामाणुगाम वा HER-C भा. sU. 67 For Personal & Private Use Only Page #162 -------------------------------------------------------------------------- ________________ श्रुतस्कं02 श्रीआचाराङ्गवृत्तिः (zI0) ॥ 397 ॥ GACARREARSAKACIA दूइजिजा, अह pu0 तिव्वदेसियं वा वासं वासमाणं पेहाए जहा पिंडेसणाए नवरं सव्वं चीवरमायाए ॥ (sU0 149) | स भिक्षुः 'यथैषणीयानि' अपरिकर्माणि वस्त्राणि याचेत यथापरिगृहीतानि च धारयेत्, न तत्र किञ्चित्कुर्यादिति चूलिका 1 दर्शयति, तद्यथा-न तद्वस्त्रं गृहीतं सत् प्रक्षालयेत् नापि रञ्जयेत् तथा नापि बाकुशिकतया धौतरक्तानि धारयेत्, तथा-| वस्त्रैष05 भूतानि न गृह्णीयादित्यर्थः, तथाभूताधौतारक्तवस्त्रधारी च ग्रामान्तरे गच्छन् 'अपलिउंचमाणेऽत्ति अगोपयन् सुखेनैव उद्देशः 2 गच्छेद्, यतोऽसौ-'अवमचेलिकः' असारवस्त्रधारी, इत्येतत्तस्य भिक्षोर्वस्त्रधारिणः 'सामग्र्यं' सम्पूर्णो भिक्षुभावः यदे भूतवस्त्रधारणमिति, एतच्च सूत्रं जिनकल्पिकोद्देशेन द्रष्टव्यं, वस्त्रधारित्वविशेषणाद् गच्छान्तर्गतेऽपि चाविरुद्धमिति ॥ 8 किञ्च-से इत्यादि पिण्डैषणावन्नेयं, नवरं तत्र सर्वमुपधिम् , अत्र तु स सर्व चीवरमादायेति विशेषः ॥ इदानीं प्रातिहारिकोपहतवस्त्रविधिमधिकृत्याह से एगइओ मुहुत्तगं 2 पाडिहारियं वत्थं जाइज्जा जाव एगाहेण वा du0 ti0 cau0 पंचाहेण वा विप्पवसिय 2 उवागच्छिज्जा, नो तह वत्थं अप्पणो गिव्हिज्जा नो अन्नमन्नस्स दिज्जा, नो पामिच्चं कुजा, नो वत्थेण वत्थपरिणामं करिज्जा, नो परं उवसंकमित्ता एवं वैजा-Au0 समणा! अभिकंखसि वत्थं धारित्तए वा परिहरित्तए वा?, थिरं वा संतं नो पलिच्छिदिय 2 परहविज्जा, तहप्पगारं वत्थं ससंधियं वत्थं तस्स चेव निसिरिज्जा नो णं साइजिज्जा|से एगइओ एयप्पगारं निग्योसं सुच्चा ni0 जे भयंतारो तहप्पगाराणि वत्थाणि ससंधियाणि मुहुत्तगं 2 जाव एगाहेण vA0 5 विप्पवसिय 2 उवागच्छंति, तह. वत्थाणि नो अप्पणा गिण्हंति नो अन्नमन्नस्स दलयंति तं चेव जाव नो साइजंति, बहुवयणेण भाणि For Personal & Private Use Only Page #163 -------------------------------------------------------------------------- ________________ यव्वं, से हंता अहमवि मुहुत्तगं पाडिहारियं वत्थं जाइत्ता जाव एगाहेण वा 5 विप्पवसिय 2 उवागच्छिस्सामि, अवियाई एयं ममेव सिया, माइट्ठाणं संफासे नो एवं करिजा । / (sU0 150) स कश्चित्साधुरपरं साधु मुहूर्त्तादिकालोद्देशेन प्रातिहारिक वस्त्रं याचेत, याचित्वा चैकाक्येव ग्रामान्तरादौ गतः, तत्र चासावेकाहं यावत्सञ्चाहं वोषित्वाऽऽगतः, तस्य चैकाकित्वात्स्वपतो वस्त्रमुपहतं, तच्च तथाविधं वस्त्रं तस्य समर्पयतो-15 'पि वस्त्रस्वामी न गृह्णीयात् , नापि गृहीत्वाऽन्यस्मै दद्यात् , नाप्युच्छिन्नं दद्याद् , यथा गृहाणेदं, त्वं पुनः कतिभिरहो। भिर्ममान्यद्दद्यात्, नापि तदैव वस्त्रेण परिवर्तयेत्, न चापरं साधुमुपसंक्रम्यैतद्वदेत् , तद्यथा-आयुष्मन् ! श्रमण ! 'अभिकाङ्कसि' इच्छस्येवंभूतं वस्त्रं धारयितुं परिभोक्तुं चेति ?, यदि पुनरेकाकी कश्चिद्गच्छेत्तस्य तदुपहतं वस्त्रं समर्पयेत् न स्थिरं-दृढं सत् 'परिच्छिन्द्य परिच्छिन्द्य' खण्डशः 2 कृत्वा 'परिष्ठापयेत्' त्यजेत् , तथाप्रकारं वस्त्रं 'sasaMdhiya'nti उपहतं स्वतो वस्त्रस्वामी 'नास्वादयेत्' न परिभुञ्जीत, अपि तु तस्यैवोपहन्तुः समर्पयेत् , अन्यस्मै वैकाकिनो गन्तुः समयेदिति । एवं बहुवचनेनापि नेयमिति ॥ किञ्च-'सः' भिक्षुः 'एकः' कश्चिदेवं साध्वाचारमवगम्य ततोऽहमपि प्रातिहारिकं वस्त्रं मुहूर्तादिकालमुद्दिश्य याचित्वाऽन्यत्रैकाहादिना वासेनोपहनिष्यामि, ततस्तद्वस्त्रं ममैव भविष्यतीत्येवं मातृस्थानं संस्पृशेत्, न चैतत्कुर्यादिति ॥ तथा से mi0 नो वण्णमंताई वत्थाई विवण्णाई करिजा विवण्णाई न वण्णमंताई करिजा, अन्नं वा वत्थं लमिस्सामित्तिकटु नो अन्नमन्नस्स दिज्जा, नो पामिचं कुजा, नो वत्थेण वत्थपरिणामं कुजा, नो परं उवसंकमित्तु एवं वदेजा-Auso ! For Personal & Private Use Only vowejainelibrary.org Jain Education Page #164 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका 1 वस्त्रैष05 उद्देशः 2 ॥ 398 ॥ सममिकंखसि मे वत्थं धारित्तए वा परिहरित्तए वा?, थिरं वा संतं नो पलिच्छिदिय 2 परिहविजा, जहा मेयं वत्थं पावगं परो मन्नै, परं च णं अदत्तहारी पडिपहे पेहाए तस्स वत्थस्स नियाणाय नो तेर्सि भीओ उम्मग्गेणं गच्छिज्जा, जाव अप्पुस्सुए, तओ संजयामेव गामाणुगामं दूइज्जिज्जा ॥ से मिक्खू vA0 गामाणुगामं दूइज्जमाणे अंतरा से विहं सिया, से जं पुण विहं जाणिज्जा इमंसि खलु विहंसि बहवे आमोसगा वत्थपडियाए संपिंडिया गच्छेज्जा, णो तेसिं.भीओ उम्मग्गेणं गच्छेजा जाव गामा0 दूइज्जेज्जा ॥ से mi0 दूइज्जमाणे अंतरा से आमोसगा पडियागच्छेज्जा, ते णं आमोसगा एवं वदेजा-आउसं0 ! आहरेयं वत्थं देहि णिक्खिवाहि जहा रियाए णाणत्तं वत्थपडियाए, एयं खलु0 सया जइजासि (sU0 151) त्तिबेमि वत्थेसणा समत्ता ॥ 2-1-5-2 स भिक्षुर्वर्णवन्ति वस्त्राणि चौरादिभयानो विगतवर्णानि कुर्यात् , उत्सर्गतस्तादृशानि न ग्राह्याण्येव, गृहीतानां वा॥ परिकर्म न विधेयमिति तात्पर्यार्थः, तथा विवर्णानि न शोभनवर्णानि कुर्यादित्यादि सुगममिति ॥ नवरं 'विहति अटवीप्रायः प्न्थाः। तथा तस्य भिक्षोः पथि यदि 'आमोषकाः' चौरा वस्त्रग्रहणप्रतिज्ञया समागच्छेयुरित्यादि पूर्वोक्तं यावदेतत्तस्य भिक्षोः सामग्र्यमिति ॥ पञ्चममध्ययनं समाप्तम् ॥ 2-1-5 ॥ 398 // For Personal & Private Use Only Page #165 -------------------------------------------------------------------------- ________________ atha पात्रैषणाख्यं षष्ठमध्ययनम् । मिनिष्पन्ने निमा इत्यनेन सम्बवाना न ग्राह्य इति पश्चमाध्ययनानन्तरं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः-इह प्रथमेऽध्ययने पिण्डविधिरुक्तः, स च वसतावागमोतेन विधिना भोक्तव्य इति द्वितीये वसतिविधिरभिहितः, तदन्वेषणार्थ च तृतीये ईर्यासमितिः प्रतिपादिता, पिण्डाद्यर्थ प्रवृत्तेन कथं भाषितव्यमिति चतुर्थे भाषासमितिरुक्का, सच पटलकैविना न ग्राह्य इति तदर्थ पञ्चमे वस्वैषणा प्रतिपादिता, तदधुना पात्रेणापि विना पिण्डो न ग्राह्य इत्यनेन सम्बन्धेन पात्रैषणाऽध्ययनमायातम् , अस्य च चत्वार्य-15 नुयोगद्वाराणि भवन्ति, तत्र नामनिष्पन्ने निक्षेपे पात्रैषणाऽध्ययनम् , अस्य च निक्षेपोऽर्थाधिकारश्चानन्तराध्ययन एव लाघवार्थ नियुक्तिकृताभिहितः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् से भिक्खू वा अमिकंखिजा पायं एसिचए, से जं पुण पादं जाणिज्जा, तंजहा-अलाउयपायं वा दारुपायं वा मट्टियापायं वा, तहप्पगारं पायं जे निग्गंथे तरुणे जाब विरसंघयणे से एगं पायं धारिज्जा नो बीयं ॥ से mi0 परं अद्धजोयणमेराए पायपडियाए नो अभिसंधारिजा गमणाए ॥ से mi0 से जं. अस्सि पडियाए एग साहम्मियं समुद्दिस्स पाणाई 4 जहा पिंडेसणाए चचारि आलावगा, पंचमे बहवे समण0 पगणिय 2 तहेव ॥ से भिक्खू vA0 अस्संजए मिक्खुपडियाए बहवे समणमाहणे0 व्त्थेस्न्नाऽऽलावो॥से भिक्खू vA0 से जाइं पुण पायाई जाणिज्जा विरूवरूवाइं महद्वणमुलाई, taM0-अयपा For Personal & Private Use Only Page #166 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः श्रुतस्क02 चूलिका 1 पात्रैष06 उद्देशः 1 (zI0) ॥ 399 // याणि वा तौपाया0 तंबपाया0 सीसगपा0 हिरण्णपा0 सुवण्णपा0 रीरिअपाया0 हारपुडपा. मणिकायकंसपाया0 संखसिंगपा0 दंतपा0 चेलपा0 सेलपा0 चम्मपा0 अन्नयराई वा तह0 विरूवरूवाई महद्धणमुल्लाइं पायाइं अफासुयाइं no0॥से mi0 से जाइं पुण पाया0विरूव0 महद्धणबंधणाई, taM0-अयबंधणाणि वा जाव चम्मबंधणाणि वा, अन्नयराइं तहप्प0 महद्धणबंधणाई अफा0 नो pa0 / इच्चेयाइं आयतणाई उवाइक्कम्म अह भिक्खू जाणिज्जा चौहि पडिमाहिं पायं एसित्तए, तत्थ खलु इमा पढमा पडिमा से मिक्खू0 उद्दिसिय 2 पायं जाएज्जा, तंजहा-अलाउयपायं वा 3 तह0 पायं सयं वा णं जाइजा जाव पडि0 पढमा पडिमा 1 / अहावरा0 se0 पेहाए पायं जाइज्जा, taM0-गाहावई वा कम्मकरी वा से पुवामेव आलोइजा, Au0 bha0 ! दाहिसि मे इत्तो अन्नयरं पादं taM0-लाउयपायं वा 3, तह. पायं सयं वा जाव पडि0, दुच्चा पडिमा 2 / ahA0 से mi0 से जं पुण पायं जाणिज्जा संगैयं वा वेजइयंतियं वा तहप्प0 पायं सयं वा जाव पडि0, तच्चा पडिमा 3 / अहावरा चउत्था पडिमा से mi0 उज्झियधम्मियं जाएज्जा jAva'nne बहवे समणा जाव . नावकंखंति तह0 जाएजा जाव पडि0, चउत्था पडिमा 4 / इच्चेइयाणं चउण्हं पडिमाणं अन्नयरं पडिमं जहा पिंडेसणाए ॥ से णं एयाए एसणाए एसमाणं पासित्ता परो वैजा, Au0 sa0 ! एज्जासि तुमं मासेण वा जहा बत्थेसणाए, से णं परो नेता va0-A0 bha0 ! आहारेयं पायं तिल्लेण वा gha0 नव0 वसाए वा अन्भंगित्ता वा तहेव सिणाणादि तहेव सीओदगाई कंदाई तहेव ॥ से णं परो ne0-Au0 sa0! मुहुत्तगं 2 जाव अच्छाहि ताव अम्हे असणं वा उवकरेंसु वा उवक्खडेंसु वा, तो ते वयं आउसो0! सपाणं सभोयणं पडिग्गहं दाहामो, तुच्छए पडिग्गहे दिन्ने समणस्स no suddha ॥ 399 // For Personal & Private Use Only Page #167 -------------------------------------------------------------------------- ________________ साहु भवै, से पुव्वामेव आलोइज्जा - Au0 भै0 ! नो खलु मे कप्पइ आहाकम्मिए असणे वा 4 भुत्तए vA0, माव करेहि मा उवक्खडेहि, अभिकंखसि मे दाउं एमेव दलयाहि, से सेवं वयंतस्स परो असणं वा 4 उवकरिता उवक्खडित्ता सपाणं सभोयणं पडिग्गहगं दलइज्जा तह0 पडिग्गहगं अफासुयं जाव नो पडिगाहिज्जा । / सिया से परो उवणित्ता पडिग्गहगं निसिरिज्जा, से पुव्वामे0 Au0 bha0 ! तुमं चेव णं संतियं पडिग्गहां अंतोअंतेणं पडिलेहिस्सामि, केवली 0 आयाण0, अंतो पडिग्गहगंसि पाणाणि वा बीया0 हरि0, अह भिक्खूणं pu0 जं पुव्वामेव पडिग्गहगं अंतोअंतेणं पडि0 सांडाई सव्वे आलावगा भाणियव्वा जहा वत्थेसणाए, नाणत्तं तिल्लेण वा घय0 नव0 वसाए वा सिणाणादि जाव अन्नयरंसि वा तहप्पगा0 थंडिलंसि पडिलेहिय 2 पम0 2 tao0 संज0 आमज्जिज्जा, एवं खलु0 सया जज्जा तिबेमि ॥ ( sU0 152 ) 2-1-6-1 स भिक्षुरभिकाङ्गेत् पात्रमन्वेष्टुं तत्पुनरेवं जानीयात्, तद्यथा - अलाबुकादिकं तत्र च यः स्थिरसंहननाद्युपेतः स एकमेव पात्रं बिभृयात् न च द्वितीयं, स च जिनकल्पिकादिः, इतरस्तु मात्रकसद्वितीयं पात्रं धारयेत्, तत्र सङ्घाटके सत्येकस्मिन् भक्तं द्वितीये पात्रे पानकं, मात्रकं त्वाचार्यादिप्रायोग्य कृतेऽशुद्धस्य वेति ॥ ' से भिक्खू' इत्यादीनि सूत्राणि । सुगमानि यावन्महार्घमूल्यानि पात्राणि लाभे सत्यप्रासुकानि न प्रतिगृह्णीयादिति, नवरं 'hArapuDapAya'tti लोहपात्रमिति ॥ एवमयोबन्धनादिसूत्रमपि सुगमं । तथा प्रतिमाचतुष्टय सूत्राण्यपि वस्त्रैषणावन्नेयानीति, नवरं तृतीयप्रतिमायां 'संगैयं' ति दातुः स्वाङ्गिकं - परिभुक्तप्रायं 'vejayaMtiyaM'ti द्वित्रेषु पात्रेषु पर्यायेणोपभुज्यमानं पात्रं याचेत ॥ 'एतया' अनन्तरोक्तया For Personal & Private Use Only Page #168 -------------------------------------------------------------------------- ________________ श्रीआचारावृत्तिः (zI0) ॥ 40 ॥ पात्रैषणया पात्रमन्विषन्तं साधु प्रेक्ष्य परो ब्रूयाद् भगिन्यादिकं यथा-तैलादिनाऽभ्यज्य साधवे ददस्वेत्यादि सुगममितिश्रुतस्कं02 तथा-स नेता तं साधुमेवं ब्रूयाद् , यथा-रिक्त पात्रं दातुं न वर्तत इति मुहूर्तकं तिष्ठ त्वं यावदशनादिकं कृत्वा पात्रकचूलिका 1 भृत्वा ददामीत्येवं कुर्वन्तं निषेधयेत्, निषिद्धोऽपि यदि कुर्यात्ततः पात्रं न गृह्णीयादिति ॥ यथा दीयमानं गृह्णीयात्तथा- तापात्रैष06 'ऽह-तेन दात्रा दीयमानं पात्रमन्तोपान्तेन प्रत्युपेक्षतेत्यादि वस्त्रवन्नेयमिति, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ षष्ठस्या- उद्देशः 2 ध्ययनस्य प्रथमोद्देशकः परिसमाप्तः ॥ 2-1-6-1 ॥ उद्देशकाभिसम्बन्धोऽयम्-इहानन्तरसूत्रे पात्रनिरीक्षणमभिहितमिहापि तच्छेषमभिधीयते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्येदमादिसूत्रम् से मिक्खू वा 2 गाहावैकुलं पिंड. पविढे समाणे पुब्वामेव पेहाए पडिग्गहगं अवहट्टु पाणे पमज्जिय रयं तओ. saM0 गाहावई0 पिंड निक्ख0 50, केक्ली0, Au0! अंतो पडिग्गहगंसि पाणे वा बीए वा हरि0 परियावजिज्जा, अह मिक्खूणं pu0 जं पुव्बामेव पेहाए पडिम्गहं अवहटु पाणे पमन्जिय रयं तओ saM0 गाहावै0 निक्खमिज का 2 ॥ (sU0 153) स भिक्षुहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशन् पूर्वमेव भृशं प्रत्युपेक्ष्य पतनहं, तत्र च यदि प्राणिनः पश्येत्तत|स्तान् 'आहृत्य' निष्कृष्य त्यक्त्वेत्यर्थः, तथा प्रमृज्य च रजस्ततः संयत एव गृहपतिकुलं प्रविशेद्धा निष्क्रामेद्वा इत्येषोऽपि पात्रविधिरेव, यतोऽत्रापि पूर्व पात्रं सम्यक् प्रत्युपेक्ष्य प्रमृज्य च पिण्डो ग्राह्य इति पात्रगतैव चिन्तेति, किमिति ॥ 40 ॥ पात्रं प्रत्युपेक्ष्य पिण्डो ग्राह्य इति !, अप्रत्युपेक्षिते तु कर्मबन्धो भक्तीत्याह-केवली ब्रूयाद् यथा कर्मोपादानमेतत् , यथा For Personal & Private Use Only Page #169 -------------------------------------------------------------------------- ________________ 4%9 ca कर्मोपादानं तथा दर्शयति-अन्तः' मध्ये पतगृहकस्य प्राणिनो-द्वीन्द्रियादयः, तथा बीजानि रजो वा 'पर्यापद्येरन्' भवेयुः, तथाभूते च पाने पिण्डं गृह्णतः कर्मोपादानं भवतीत्यर्थः, साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्पूर्वमेव पात्रप्रत्युपेक्षणं कृत्वा तद्गतप्राणिनो रजश्चापनीय गृहपतिकुले प्रवेशो निष्क्रमणं वा कार्यमिति ॥ किञ्च से mi0 जाव समाणे सिया से परो आहट्ट अंतो पडिग्गहगंसि सीओदगं परिभाइत्ता नीहट्ट दलइज्जा, तहप0 पडिग्गहगं परहत्थंसि वा परपायंसि वा अफासुयं जाव नो pa0, से य आहञ्च पडिग्गहिए सिया खिप्पामेव उद्गंसि साहरिजा, से पडिग्गहमायाए पाणं परिहविज्जा, ससिणिद्धाए वा भूमीए नियमिज्जा ॥ se0 उदउल्लं वा ससिणिद्धं वा पडिग्गहं नो आमजिज वा 2 अह pu0 विगओदए मे पडिग्गहए छिन्नसिणेहे तह. पडिग्गहं tao0 saM0 आमजिज्ज वा जाव पयाविज वा ॥ से mi0 गाहा0 पविसिउकामे पडिग्गहमायाए गाहा0 पिंड0 पविसिज्ज वा ni0, एवं बहिया वियारभूमी विहारभूमी वा गामा0 दूइजिज्जा, तिव्वदेसीयाए जहा बीयाए वत्थेसणाए नवरं इत्थ पडिग्गहे, एयं खलु तस्स0 जं सव्वद्वेहिं सहिए सया जएज्जासि (sU0 154) तिबेमि ॥ पाएसणा सम्मत्ता ॥ 2-1-6-2 ॥ स भिक्षुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविष्टः सन् पानकं याचेत, तस्य च स्यात्-कदाचित्स परो गृहस्थोऽनाभोगेन प्रत्यनीकतया, तथाऽऽनुकम्पया विमर्षतया वा गृहान्त:-मध्य एवापरस्मिन् पतबहे स्वकीये भाजने आहृत्य शीतोदक 'परिभाज्य' विभागीकृत्य 'pIha'tti निःसार्य दद्याव, स-साधुस्तयाणकारं शीतोदकं परहस्तगतं परपात्रगतं वाऽप्रामुक A%AA% For Personal & Private Use Only Page #170 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) मिति मत्वा न प्रतिगृह्णीयात्, तद्यथाऽकामेन विमनस्केन वा प्रतिगृहीतं स्यात् ततः क्षिप्रमेव तस्यैव दातुरुदकभाजने प्रक्षिपेत् , अनिच्छतः कृपादौ समानजातीयोदके प्रतिष्ठापनविधिना प्रतिष्ठापनं कुर्यात् , तदभावेऽन्यत्र वा छायाग दौ प्रक्षिपेत्, सति चान्यस्मिन् भाजने तत् सभाजनमेव निरुपरोधिनि स्थाने मुञ्चेदिति ॥ तथा-स भिक्षुरुदकादेः पतद्रहस्यामर्जनादि न कुर्यादीपच्छुष्कस्य तु कुर्यादिति पिण्डार्थः ॥ किञ्च-स भिक्षुः क्वचिद् गृहपतिकुलादौ गच्छन् सपतगृह एव गच्छेदित्यादि सुगम यावदेतत्तस्य भिक्षोः सामग्र्यमिति ॥ षष्ठमध्ययनं समाप्तम् ॥ 2-1-6 ॥ श्रुतस्कं02 चूलिका 1 पात्रैष06 | उद्देशः 2 ॥ 401 ॥ BIHANAAAAAAAX stion // 401 // Jain Education Internalonal For Personal & Private Use Only Page #171 -------------------------------------------------------------------------- ________________ atha सप्तममवग्रहप्रतिमाख्यमध्ययनम् । ___ उक्तं षष्ठमध्ययनमधुना सप्तममारभ्यते, अस्य चायमभिसम्बन्धः-पिण्डशय्यावस्त्रपात्रादयोऽवग्रहमाश्रित्य भवन्तीत्यतोऽसावेव कतिविधो भवतीत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं यथा साधुना विशुद्धोऽवग्रहो ग्राह्य इति, नामनिष्पन्ने तु निक्षेपेऽवग्रहप्रतिमेति नाम, तत्रावग्रहस्य नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यादिचतुर्विधं निक्षेपं दर्शयितुकामो नियुक्तिकार आहदव्वे खित्ते काले भावेऽवि य उग्गहो चउद्धवाउआदेविंद 1 रायउग्गह 2 गिहवै 3 सागरिय 4 साहम्मी ॥ 31 ॥ / द्रव्यावग्रहः क्षेत्रावग्रहः कालावग्रहो भावावग्रहश्चेत्येवं चतुर्विधोऽवग्रहः, यदिवा सामान्येन पञ्चविधोऽवग्रहः, तद्यथा-देवेन्द्रस्य लोकमध्यवर्तिरुचकदक्षिणार्द्धमवग्रहः 1, राज्ञश्चक्रवादेर्भरतादिक्षेत्रं 2, गृहपतेआममहत्तरादेमपाटकादिकमवग्रहः 3, तथा सागारिकस्य-शय्यातरस्य घवशालादिकं 4, साधर्मिकाः-साधवो ये मासकल्पेन तत्राव-IN स्थितास्तेषां वसत्यादिरवग्रहः सपादं योजनमिति 5, तदेवं पञ्चविधोऽवग्रहः, वसत्यादिपरिग्रहं च कुर्वता सर्वेऽप्येते । यथाऽवसरमनुज्ञाप्या इति ॥ साम्प्रतं द्रव्याद्यवग्रहप्रतिपादनायाह दव्वुग्गहो उ तिविहो सचित्ताचित्तमीसओ चेव । खित्तुग्गहोऽवितिविहो दविहो कालुग्गहो होइ ॥ 317 ॥ द्रव्याद्यवग्रहस्त्रिविधः, शिष्यादेः सचित्तो रजोहरणादेरचित्तः शिष्यरजोहरणादेमिश्रः, क्षेत्रावग्रहोऽपि सचित्तादि For Personal & Private Use Only Page #172 -------------------------------------------------------------------------- ________________ श्रीआचारावृत्तिः (zI0) श्रुतस्कं02 चूलिका 1 अवग्र07 उद्देशः 1 ॥ 402 ॥ PASSOCIOSQUES स्त्रिविध एव, यदिवा ग्रामनगरारण्यभेदादिति, कालावग्रहस्तु ऋतुबद्धवर्षाकालभेदाविधेति ॥भावाव्ग्र्ह्प्र्तिपाद्नार्थ्माः- | मैउग्गहो य गहणुग्गहो य भावुग्गहो दुहा होइ । इंदिय नोइंदिय अत्यवंजणे उग्गहो दसहा ॥ 318 ॥ भावावग्रहो द्वेधा, तद्यथा-मत्यवग्रहो ग्रहणावग्रहश्च, तत्र मत्यवग्रहो द्विधा-अर्थावग्रहो व्यञ्जनावग्रहश्च, तत्रार्थाव- ग्रह इन्द्रियनोइन्द्रियभेदात् षोढा, व्यञ्जनावग्रहस्तु चक्षुरिन्द्रियमनोवर्जश्चतुर्धा, स एष सर्वोऽपि मतिभावावग्रहो दशधेति ॥ ग्रहणावग्रहार्थमाहगहणुग्गहम्मि अपरिग्गहस्स समणस्स गहणपरिणामो । कह पाडिहारियाऽपाडिहारिए होइ ? जइयव्वं 319 ॥ | अपरिग्रहस्य साधोर्यदा पिण्डवसतिवस्त्रपात्रग्रहणपरिणामो भवति तदास ग्रहणभावावग्रहो भवति, तस्मिंश्च सति 'कथं' केन प्रकारेण मम शुद्धं वसत्यादिकं प्रातिहारिकमप्रातिहारिक वा भवेदित्येवं यतितव्यमिति, प्रागुक्तश्च देवेन्द्राद्यवग्रहः पञ्चविधोऽप्यस्मिन् ग्रहणावग्रहे द्रष्टव्य इति ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् समणे भविस्सामि अणगारे अकिंचणे अपुत्ते अपसू परदत्तभोई पावं कम्मं नो करिस्सामित्ति समुठ्ठाए सव्वं भंते! अदिनादाणं पञ्चक्खामि, से अणुपविसित्ता मामं वा जाव रायहाणिं वा नेव सयं अदिनं गिहिज्जा neva'nehiM अदिन्नं गिण्हाविजा अविनं गिण्हंतेवि अन्ने न समणुजाणिज्जा, जेहिवि सद्धिं संपव्वइए तेसिपि जाई छत्तगं वा जाव चम्मछेयणगं वा तेसिं पुन्वामेव उग्गहं अणणुनविय अपडिलेहिय 2 अपमन्जिय 2 नो उग्गिण्हिज्जा वा परिगिहिज्ज वा, तेसिं पुन्वामेव उग्गहं जाइज्जा अणुनविय पडिलेहिय पमनिय वो saM0 डम्पिण्डिनमा p0॥ (sU0 155) // 402 // dain Education International For Personal & Private Use Only Page #173 -------------------------------------------------------------------------- ________________ | श्राम्यतीति श्रमणः-तपस्वी यतोऽहमत एवंभूतो भविष्यामीति दर्शयति-अनगारः' अगा-वृक्षास्तैर्निष्पन्नमगारं तन्न विद्यत इत्यनगारः, त्यक्तगृहपाश इत्यर्थः, तथा 'अकिञ्चनः' न विद्यते किमप्यस्येत्यकिञ्चनो, निष्परिग्रह इत्यर्थः, तथा 'अपुत्रः' स्वजनबन्धुरहितो, निर्मम इत्यर्थः, एवम् 'अपशुः' द्विपदचतुष्पदादिरहितः, यत एवमतः परदत्तभोजी सन् पापं कर्म न करिष्यामीत्येवं समुत्थायैतत्प्रतिज्ञो भवामीति दर्शयति-यथा सर्व भदन्त ! अदत्तादानं प्रत्याख्यामि, दन्तशोधनमात्रमपि परकीयमदत्तं न गृह्णामीत्यर्थः, तदनेन विशेषणकदम्बकेनापरेषां शाक्यसरजस्कादीनां सम्यक्त्रमणत्वं निराकृतं भवति, स चैवंभूतोऽकिञ्चनः श्रमणोऽनुप्रविश्य ग्रामं वा यावद्राजधानी वा नैव स्वयमदत्तं गृह्णीयात् नैवापरेण ग्राहयेत् नाप्यपरं गृह्णन्तं समनुजानीयात् , यैर्वा साधुभिः सह सम्यक् प्रव्रजितस्तिष्ठति वा तेषामपि सम्बन्ध्यु|पकरणमननुज्ञाप्य न गृह्णीयादिति दर्शयति, तद्यथा-छत्रकमिति 'छद अपवारणे' छादयतीति छत्रं-वर्षाकल्पादि, यदिवा कारणिकः क्वचित्कुणदेशादावतिवृष्टिसम्भवाच्छत्रकमपि गृह्णीयाद् यावच्चमच्छेदनकमप्यननुज्ञाप्याप्रत्युपेक्ष्य च नावगृह्णीयात् सकृत् prgRhnniiyaadnekshH| तेषां च सम्बन्धि यथा गृह्णीयात्तथा दर्शयति-पूर्वमेव ताननुज्ञाप्य प्रत्युपेक्ष्य चक्षुषा प्रमृज्य रजोहरणादिना सकृदनेकशो वा गृह्णीयादिति ॥ किञ्च से mi0 आगंतारेसु वा 4 अणुवीइ उग्गहं जाइजा, जे तत्थ ईसरे जे तत्थ समहिए ते उग्गहं अणुन्नविजा-कामं खलु आउसो0! अहालंदं अहापरिन्नायं वसामो जाव आउसो! जाव आउसंतस्स उग्गहे जाव साहम्मिया एइतावं उग्गहं उग्गिहिस्सामो, तेण पर विहरिस्सामो ॥ से किं पुण तत्थोग्गहंसि एवोग्गहियंसि जे तत्थ साहम्मिया संभोइया समणुन्ना उवागा mA.sU. 68 dan Education International For Personal & Private Use Only www.iainelibrary.org Page #174 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) -कोलि ॥ 403 ॥ च्छिज्जा जे तेण सयमेसित्तए असणे वा 4 तेण ते साहम्मिया 3 उवनिमंतिजा, नो चेव णं परवडियाए ओगिज्झिय 2 श्रुतस्कं02 उवनि0 ॥ (sU0 156) चूलिका 1 स भिक्षुरागन्तागारादौ प्रविश्यानुविचिन्त्य च-पर्यालोच्य यतिविहारयोग्य क्षेत्रं ततोऽवग्रहं वसत्यादिकं याचेत, यश्च। अवग्र07 याच्यस्तं दर्शयति-यस्तत्र 'ईश्वरः' गृहस्वामी तथा यस्तत्र 'समधिष्ठाता' गृहपतिना निक्षिप्तभरः कृतस्तानवग्रह-क्षेत्रावग्रहम् । | उद्देशः 1 'अनुज्ञापयेत्' याचेत, कथमिति दर्शयति-'kAma'miti तवेच्छया 'खलु' इति वाक्यालङ्कारे आयुष्मन् ! गृहपते! 'अ। hAlaMda'miti यावन्मानं कालं भवाननुजानीते ऽअहापरिन्नायति यावन्मानं क्षेत्रमनुजानीषे तावन्मानं कालं तावन्मात्रं च क्षेत्रमाश्रित्य वयं वसाम इति यावत् , इहायुष्मन् ! यावन्मानं कालमिहायुष्मतोऽवग्रहो यावन्तश्च साधर्मिका:-साधवः समागमिष्यन्ति एतावन्मात्रमवग्रहिष्यामस्तत ऊर्व विहरिष्याम इति ॥ अवगृहीते चावग्रहे सत्युत्तरकालविधिमाह-तदे-13 वमवगृहीतेऽवग्रहे स साधुः किं पुनः कुर्यादिति दर्शयति-ये तत्र केचन प्राघूर्णकाः 'साधर्मिकाः' साधवः 'साम्भो गिकाः' एकसामाचारीप्रविष्टाः 'समनोज्ञाः' उद्युक्तविहारिणः 'उपागच्छेयुः' अतिथयो भवेयुः, ते चैवंभूता ये तेनैव साधुना द्वापरलोकार्थिना स्वयमेषितव्याः, ते च स्वयमेवागता भवेयुः, तांश्चाशनादिना स्वयमाहृतेन स साधुरुपनिमन्त्रयेद् , यथा-गृ हीत यूयमेतन्मयाऽऽनीतमशनादिकं क्रियतां ममानुग्रहमित्येवमुपनिमन्त्रयेत्, न चैव 'परवडियाएऽत्ति परानीतं यदशनादि तभृशम् 'अवगृह्य' आश्रित्य नोपनिमन्त्रयेत् , किं तर्हि ?, स्वयमेवानीतेन निमन्त्रयेदिति ॥ तथा ॥ 403 ॥ से आगंतारेसु वा 4 जाव से किं पुण तत्थोग्गहंसि एवोग्गहियसि जे तत्थ साहम्मिआ अन्नसंभोइआ समणुन्ना उवाग For Personal & Private Use Only Page #175 -------------------------------------------------------------------------- ________________ च्छिज्जा जे तेण सयमेसित्तए पीढे वा फलए वा सिज्जा वा संधारए वा तेण ते साहम्मिए अन्नसंभोइए समणुन्ने uvani"maMtijA नो चेवणं परवंडियाए ओगिज्झिय उवनिमंतिज्जा ॥ से आगंतारेसु वा 4 जाव से किं पुण तत्थुग्गहंसि एवोग् गहियंसि तत्थ गाहावईण वा गाहा0 पुत्ताण वा सूई वा पिप्पलए वा कण्णसोहणए वा नदच्छेयणए वा तं अप्पणो एगस्स अट्ठाए पाडिहारियं जाइत्ता नो अन्नमन्नस्स दिज्ज वा अणुपइज्ज वा, सयंकरणिज्जंतिकट्टु, से तमायाए तत्थ गच्छज्जा 2 पुव्वामेव उत्ता हत्थे कट्टु भूमीए वा ठवित्ता इमं खलु 2 त्ति आलोइज्जा, नो चेव णं सयं पाणिणा परपाणिंसि पञ्चपिणिज्जा ॥ ( sU0 157 ) पूर्वसूत्रवत्सव, नवरमसाम्भोगिकान् पीठफलकादिनोपनिमन्त्रयेद्, यतस्तेषां तदेव पीठिकादिसंभोग्यं नाशनादीनि ॥ किश्च - तस्मिन्नवग्रहे गृहीते यस्तत्र गृहपत्यादिको भवेत् तस्य सम्बन्धि सूच्यादिकं यदि कार्यार्थमेकमात्मानमुद्दिश्य गृह्णीयात् तदपरेषां साधूनां न समर्पयेत्, कृतकार्यश्च प्रतीपं गृहस्थस्यैवानेन सूत्रोकेन विधिना समर्पयेदिति ॥ अपि चसेमि0 से jaM0 उग्गहं जाणिज्जा अनंतरहियाए पुढवीए जाव संताणए तह0 उग्गहं नो गिव्हिजा वा 2 ॥ से bhi0 से जं पुण उग्गहं थूणंसि वा 4 तह0 अंतलिक्खजाए दुब्बद्धे जाव नो उगिहिज्जा वा 2 ॥ से bhi0 से jaM0 कुलियंसि वा 4 जाव नो उगहिज्ज वा 2 ॥ से mi0 खंवंसि वा 4 अन्नयरे वा तह0 जाव नो उग्गहूं उगिव्हिज्ज वा 2 ॥ से bhi0 से jaM0 पुण0 ससागारि0 सखुपसुभत्तपाणं नो पन्नस्स निक्खमणपवेसे जाव धम्माणुओगचिंताए, सेवं नच्चा तह0 उवस्सए ससागारिए0 नो उवग्गहं उगिहिज्जा वा 2 ॥ से bhi0 से jaM0 गाहावैकुलस्स मज्झमज्झेणं गंतुं पंथे पडिबद्धं vA no For Personal & Private Use Only Page #176 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) पन्नस्स जाव सेवं n0॥ से mi0 से jaM0 इह खलु गाहावई वा जाब कम्मकरीओ वा अन्नमन्नं अक्कोसंति वा तहेव तिल्लादि श्रुतस्कं02 सिणाणादि सीओद्गवियडादि निगिणाइ वा जहा सिजाए आलावगा, नवरं उग्गहवत्तव्वया ॥ से mi0 से जं. आइन्न चूलिका 1 संलिक्खे नो पन्नस्स. उगिहिज्ज वा 2, एयं खलु0 ॥ (sU0 158) उग्गहपडिमाए पढमो उदेसो ॥ 2-1-7-1 ॥ . 13 अवग्र07 यत्पुनः सचित्तपृथिवीसम्बन्धमवग्रहं जानीयात्तन्न गृह्णीयादिति ॥ तथा-अन्तरिक्षजातमप्यवग्रहं न गृहीयादित्यादि उद्देशः 2 शय्यावन्नेयं यावदुद्देशकसमाप्तिः, नवरमवग्रहाभिलाप इति ॥ सप्तमस्य प्रथमोद्देशकः स्माप्त्ः॥2-1-7-1॥ ॥ 404 // उक्तः प्रथमोद्देशकः, अधुना द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-पूर्वोदेशकेऽवग्रहः प्रतिपादितस्तदिहापि तच्छेषप्रतिपादनायोद्देशकः, तस्य चादिसूत्रम् से आगंतारेसु वा 4 अणुवीइ उग्गहं जाइजा, जे तत्थ ईसरे0 ते उग्गहं अणुन्नविजा कामं खलु आचसो! अहालंदं अहापरिमायं वसामो जाव आचसो! जाव आपसंतस्स उग्गहे जाव साहम्मिआए ताव उग्गहं उग्गिहिस्सामो, तेण परं vi0, से किं पुण तत्थ उग्गहंसि एवोग्गहियंसि जे तत्थ समणाण वा माह0 छत्तए वा जाव चम्मछेदणए वा तं नो अंतोहितो बाहिं नीणिज्जा बहियाओ वा नो अंतो पविसिज्जा, सुत्तं वा नो पडिबोहिज्जा, नो तेसिं किंचिषि अप्पत्तियं पडिणीयं करिजा ॥ (sU0 159) स भिक्षुरागन्तागारादावपरब्राह्मणाद्युपभोगसामान्य कारणिकः सन्नीश्वरादिकं पूर्वप्रक्रमेणावग्रहं याचेत, तमिश्चाव ॥ 404 ॥ Jain Education For Personal & Private Use Only lainelibrary.org Page #177 -------------------------------------------------------------------------- ________________ गृहीतेऽवग्रहे यत्तत्र श्रमणब्राह्मणादीनां छत्राद्युपकरणजातं भवेत्तन्नैवाभ्यन्तरतो बहिनिष्कामयेत् नापि, ततोऽभ्यन्तरं प्रवेशयेत् नापि ब्राह्मणादिकं सुप्त प्रतिबोधयेत् न च तेषाम् 'अप्पत्तियति मनसः पीडां कुर्यात् तथा 'प्रत्यनीकता' प्रतिकूलतां न विदध्यादिति ॥ से mi0 अमिकंखिजा अंबवणं उवागच्छित्तए जे तत्थ ईसरे 2 ते उग्गहं अणुजाणाविजा-काम खलु जाव विहरिस्सामो, से किं पुण0 एवोग्गहियंसि अह मिक्खू इच्छिज्जा अंबं भुत्तए वा से जं पुण अंबं जाणिज्जा सांडं ससंताणं तह. अंबं अफा0 नो p0॥ से mi0 से जं. अप्पंडं अप्पसंताणगं अतिरिच्छछिन्नं अव्वोच्छिन्नं अफासुयं जाव नो पडिगाहिज्जा ॥ से mi0 से जं. अप्पंडं वा जाव संताणगं तिरिच्छछिन्नं वुच्छिन्नं phA0 पडि0 ॥ से mi0 अंबमित्तगं वा अंबपेसियं वा अंबचोयगं वा अंबसालगं वा अंबडालगं वा भुत्तए वा पायए वा, से jaM0 अंबभित्तगंवा 5 सांडं अफा0 नो पडि0 ॥से भिक्खू वा 2 से jaM0 अंबं वा अंबमित्तगं वा अप्पडं0 अतिरिच्छछिन्नं 2 अफा0 नो p0॥से jaM0 अंबडालगं वा अप्पंड 5 तिरिच्छच्छिन्नं वुच्छिन्नं फासुयं प्द्दि0॥ से mi0 अभिकखिज्जा उच्छवणं उवागच्छित्तए, जे तत्थ ईसरे जाव उग्घ्ण्सि0॥ अह भिक्खू इच्छिज्जा उच्छु भुत्तए वा pA0, से जं. उच्छु जाणिज्जा सांडं जाव नो pa0, अतिरिच्छछिन्नं तहेव, तिरिच्छछिन्नेऽवि तहेव ॥ से mi0 अभिकंखि0 अंतरुच्छुयं वा उच्छुगंडियं वा सच्छुचोयगं वा उक्छुसा0 उच्छुडा0 भुत्तए वा पाय0, से जं pu0 अंतरुच्छुयं वा जाव डालगं वा सडं0 नो pa0 ॥ से mi0 से जं. अंतरच्छुयं vA0 अप्पंडं vA0 जाव पडि0, अतिरिच्छच्छिन्नं तहेव ॥ से mi0 ल्हसणवणं उवागरिछत्तए, तहेव तिन्निवि आलावगा, नवरं For Personal & Private Use Only Page #178 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका 1 | अवग्र07 उद्देशः 2 ॥ 405 ॥ ल्हसुणं । / से bhi0 ल्हसुणं वा ल्हसुणकंदं वा lha0 चोयगं वा ल्हसुणनालगं वा भुत्तए वा 2 से jaM0 लसुणं वा जाव लसुणबीयं वा सांडं जाव नो pa0, एवं अतिरिच्छच्छिन्नेऽवि तिरिच्छछिन्ने जाव p0॥ (sU0 160) स भिक्षुः कदाचिदानवनेऽवग्रहमीश्वरादिकं याचेत, तत्रस्थश्च सति कारणे आनं भोक्तुमिच्छेत् , तच्चामं साण्ड ससन्तानकमप्रासुकमिति च मत्वा न प्रतिगृह्णीयादिति ॥ किश्च-स भिक्षुर्यत्पुनराम्रमल्पाण्डमल्पसन्तानकं वा जानीयात् किन्तु 'अतिरश्चीनच्छिन्नं' तिरश्चीनमपाटितं तथा 'अव्यवच्छिन्नम्' अखण्डितं यावदप्रासुकं न प्रतिगृह्णीयादिति ॥ तथा-स भिक्षुरल्याण्डमल्पसन्तानकं तिरश्चीनच्छिन्नं तथा व्यवच्छिन्नं यावत्रासुकं कारणे सति गृह्णीयादिति ॥ एवमामावयवसम्बन्धि सूत्रत्रयमपि नेयमिति, नवरम्-'अंबभित्तयं ति आम्रार्द्धम् 'अंबपेसी' आम्रपाली 'aMbacoyagaM'ti | आम्रछल्ली सालगं-रसं 'DAlagaM'ti aamrshlkssnnkhnnddaaniiti|| एवमिक्षुसूत्रत्रयमप्यानसूत्रवन्नेयमिति, नवरम् 'aMtarucchurya'ti पर्वमध्य मिति ॥ एवं लशुनसूत्रत्रयमपि नेयमिति, आम्रादिसूत्राणामवकाशो निशीथषोडशोद्देशकादवगन्तव्य इति ॥ साम्प्रतमवग्रहाभिग्रहविशेषानधिकृत्याह से mi0 आगंतारेसु वा 4 जावोग्गहियंसि जे तत्थ गाहावईण वा गाहा0 पुत्ताण वा इचेयाई आयतणाई उवाइकम्म अह भिक्खू जाणिजा, इमाहिं सत्तहिं पडिमाहिं उग्गहं उग्गिण्हित्तए, तत्थ खलु इमा पढमा पडिमा-से आगंतारेसु वा 4 अणुवीइ उग्गहं जाइजा जाव विहरिस्सामो पढमा पडिमा 1 / अहावरा0 जस्स णं भिक्खुस्स एवं भवै-अहं च खलु अन्नेसिं मिक्खूणं अट्ठाए उग्गहं उग्गिहिस्सामि, अण्णेसि मिक्खूणं उग्गहे उग्गहिए उवल्लिसामि, दुच्चा पडिमा 2 / अहा ॥ 405 ॥ For Personal & Private Use Only Page #179 -------------------------------------------------------------------------- ________________ नरा0 जस्स णं bhi0 अहं ca0 उग्गिहिस्साभि अन्नेसिं च उग्गहे उग्गहिए नो उवल्लिस्सामि, तथा पडिमा 3 / अहावरा0 जस्स णं bhi0 अहं ca0 नो उग्गहं उग्गिहिस्सामि, अन्नेसिं च उग्गहे उग्गहिए उवल्लिस्सामि, वउत्था पडिमा 4 | अहावरा 0 जस्स णं अहं च खलु अप्पणो अट्ठाए उग्गहं च u0, नो दुण्हं नो तिण्डं नो चउन्हें नो पंचं पत्रमा पडिमा 5 / अहावरा 0 से mi0 जस्स एव उग्गहे उवल्लीज्जा जे तत्थ अहासमन्नागए इक्कडे वा जाव पलाले तस्स लाभे संवसिज्जा, तस्स अलाभे उक्कुडुओ वा नेसज्जिओ वा विहरिज्जा, छट्ठा पडिमा 6 / अहावरा sa0 जे bhi0 अहासंथडमेव उग्गहं जाइज्जा, तंजा-- पुढविसिलं वा कट्ठसिलं वा अहासंथडमेव तस्स लाभे संते 0, तस्स अलाभे u0 ne0 विहरिज्जा, सत्तमा पडिमा 7 / इच्चेयासिं सत्तण्डं पडिमाणं अन्नयरं जहा पिंडेसणाए ॥ ( sU0 161 ) स भिक्षुरागन्तागारादाववग्रहे गृहीते ये तत्र गृहपत्यादयस्तेषां सम्बन्धीन्यायतनानि पूर्वप्रतिपादितान्यतिक्रम्यैतानि च वक्ष्यमाणानि कर्मोपादानानि परिहृत्यावग्रहमवग्रहीतुं जानीयात्, अथ भिक्षुः सप्तभिः प्रतिमाभिरभिग्रहविशेषैरवग्रहं गृह्णीयात्, तत्रेयं प्रथमा प्रतिमा, तद्यथा-स भिक्षुरागन्तागारादौ पूर्वमेव विचिन्त्यैवंभूतः प्रतिश्रयो मया ग्राह्यो नान्यथाभूत इति प्रथमा । तथाऽन्यस्य च भिक्षोरेवंभूतोऽभिग्रहो भवति, तद्यथा - अहं च खल्वन्येषां साधूनां कृतेऽवग्रहं 'गृहीष्यामि' याचिष्ये, अन्येषां वाऽवग्रहे गृहीते सति 'उपालयिष्ये' वत्स्यामीति द्वितीया । प्रथमा प्रतिमा सामान्येन, इयं तु गच्छान्तर्गतानां साधूनां साम्भोगिकानामसांभोगिकानां चोद्युक्तविहारिणां यतस्तेऽन्योऽन्यार्थं याचन्त इति । तृतीया त्वियम् - अन्यार्थमवग्रहं याचिष्येऽन्यावगृहीते तु न स्थास्यामीति, एषा त्वाहालन्दिकानां यतस्ते सूत्रार्थविशेष For Personal & Private Use Only Page #180 -------------------------------------------------------------------------- ________________ zrutaska02 चूलिका 1 अवग्र07 उद्देशः 2 . श्रीआचा माचार्यादभिकान्त आचार्यार्थ याचन्ते । चतुर्थी पुनरहमन्येषां कृतेऽवग्रहं न याचिष्ये अन्यावगृहीते च वत्स्यामीति, राङ्गवृत्तिः इयं तु गच्छ एवाभ्युद्यतविहारिणां जिनकल्पाद्यर्थ परिकर्म कुर्वताम् । अथापरा पञ्चमी-अहमात्मकृतेऽवग्रहमवग्रही- (zI0) 8ष्यामि न चापरेषां द्वित्रिचतुष्पश्चानामिति, इयं तु जिनकल्पिकस्य । अथापरा षष्ठी-यदीयमवग्रहं ग्रहीष्यामि तदीयमे वोत्कटादिसंस्तारकं ग्रहीष्यामि, इतरथोत्कुटुको वा निषण्णः उपविष्टो वा रजनीं गमिष्यामीत्येषा जिनकल्पिकादेरिति । ॥ 406 ॥ | अथापरा सप्तमी-एव पूर्वोक्ता, नवरं यथासंस्तृतमेव शिलादिकं ग्रहीष्यामि नेतरदिति, शेषमात्मोत्कर्षवर्जनादि पिण्डैप-1 णावन्नेयमिति ॥ किञ्च सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं पंचविहे उग्गहे पन्नत्ते, taM0-देविंदरग्गहे 1 रायसग्गहे 2 गाहावइउग्गहे 3 सागारियउग्गहे 4 साहम्मियउग्ग0 5, एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं (sU0 162) उग्गहपडिमा सम्मत्ता । / अध्ययनं समाप्तं सप्तमम् ॥ 2-1-7-2 ॥ श्रुतं मयाऽऽयुष्मता भगवतैवमाख्यातम्-इह खलु स्थविरैर्भगवद्भिः पञ्चविधोऽवग्रहो व्याख्यातः, तद्यथा-देवेन्द्रावग्रह इत्यादि सुखोज्ञेयं यावदुदेशकसमाप्तिरिति ॥ अवग्रहप्रतिमाख्यं सप्तममध्ययनं समाप्त, तत्समाप्तौ प्रथमाऽऽचाराङ्गचूला समाप्ता ॥ 2-1-7 ॥ dain Education International For Personal & Private Use Only www.janelibrary.org Page #181 -------------------------------------------------------------------------- ________________ सप्तसप्तिकाख्या द्वितीया चूला। उक्तं सप्तममध्ययनं, तदुक्तौ च प्रथमचूलाऽभिहिता, इदानीं द्वितीया समारभ्यते, अस्याश्चायमभिसम्बन्धः-इहान|न्तरचूडायां वसत्यवग्रहः प्रतिपादितः, तत्र च कीदृशे स्थाने कायोत्सर्गस्वाध्यायोचारप्रश्रवणादि विधेयमित्येताति पादनाय द्वितीयचूडा, सा च सप्ताध्ययनात्मिकेति niyuktikRddarzayitumAhaPL सत्तिकगाणि इक्कस्सरगाणि पुव्व भणियं तहिं ठाणं । उट्ठाणे पगयं निसीहियाए तहिं छक्कं ॥ 320 ॥ | 'saptakakAnyekasarANI'ti सप्ताध्ययनान्युद्देशकरहितानि भवन्तीत्यर्थः, तत्रापि 'पूर्व प्रथम स्थानाख्यमध्ययनमभिहितमित्यतस्तव्याख्यायते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतो' र्थाधिकारोऽयम्-किंभूतं साधुना स्थानमाश्रयितव्यमिति, नामनिष्पन्ने तु निक्षेपे स्थानमिति नाम, तस्य च नामादिश्चतुर्धा निक्षेपः, तत्रेह द्रव्यमाश्रित्योर्द्धस्थानेनाधिकारः, तदाह नियुक्तिकारः-ऊर्द्धस्थाने 'प्रकृतं' प्रस्ताव इति, द्वितीयमध्ययनं निशीथिका, तस्याश्च षट्को निक्षेपः, तं च स्वस्थान एव करिष्यामीति । साम्प्रतं सूत्रमुच्चारणीयं, तच्चेदम् से भिक्खू vA0 अभिकखेज्जा ठाणं ठाइत्तए, से अणुपविसिजा गाम वा जाव रायहाणं वा, से जं पुण ठाणं जाणिजासांडं जाव मक्कडासंताणयं तं तह0 ठाणं अफासुयं अणेस0 लाभे संते नो pa0, एवं सिज्जागमेण नेयव्वं जाव उदयपसू For Personal & Private Use Only Page #182 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका 2 स्थाना01 ॥ 407 ॥ SOLARGAORAN याइति । / इच्चेयाई आयतणाई उवाइकम्म 2 अह भिक्खू इच्छिज्जा चौहिं पडिमाहिं ठाणं ठाइत्तए, तत्थिमा पढमा पडिमा -अचित्तं खलु उवसजिज्जा अवलंबिज्जा काएण विष्परिकम्माइ सवियारं ठाणं ठाइस्सामि पढमा पडिमा । अहावरा दुचा पडिमा-अचित्तं खलु उवसजेज्जा अवलंबिज्जा काएण विष्परिकम्माइ नो सवियारं ठाणं ठाइस्सामि दुच्चा पडिमा । अहावरा तच्चा पडिमा-अचित्तं खलु उवसज्जेज्जा अवलंबिज्जा नो कारण विपरिकम्माई नो सवियारं ठाणं ठाइस्सामित्ति तच्चा पडिमा । अहावरा चउत्था पडिमा-अचित्तं खलु उवसजेज्जा नो अवलंबिज्जा कारण नो परकम्माई नो सवियारं ठाणं ठाइस्सामित्ति वोसट्ठकाए वोसट्टकेसमंसुलोमनहे संनिरुद्धं वा ठाणं ठाइस्सामित्ति चउत्था पडिमा, इच्चेयासिं चउण्हं पडिमाणं जाव पग्गहियतरायं विहरिजा, नो किंचिवि वैज्जा, एयं खलु तस्स0 जाव जइजासि त्तिवेमि (sU0 163) ॥ ठाणासत्तिक्कयं सम्मत्तं । / 2-2-8 ॥ 'स' पूर्वोक्तो भिक्षुर्यदा स्थानमभिकाङ्केत् स्थातुं तदा सोऽनुप्रविशेद्रामादिकम् , अनुप्रविश्य च स्थानमूर्द्धस्थानाद्यर्थमन्वेषयेत् , तच्च साण्डं यावत्ससन्तानकमप्रासुकमिति लाभे सति न प्रतिगृह्णीयादिति, इत्येवमन्यान्यपि सूत्राणि शय्याविद्रष्टव्यानि यावदुदकप्रसृतानि कन्दादीनि यदि भवेयुस्तत्तथाभूतं स्थानं न गृह्णीयादिति ॥ साम्प्रतं pratimoddezenAha'ityetAni' पूर्वोक्तानि वक्ष्यमाणानि वा 'आयतनानि' कर्मोपादानानि 'उपातिक्रम्य 2' अतिलघ्याथ भिक्षुः स्थानं स्थातुमिच्छेत् 'चतसृभिः प्रतिमाभिः' अभिग्रहविशेषैः करणभूतैः, तांश्च यथाक्रममाह, तत्रेयं प्रथमा प्रतिमा-कस्यचिद्भिक्षोरेवंभूतोऽभिग्रहो भवति, यथाऽहमचित्तं स्थानमुपाश्रयिष्यामि, तथा किञ्चिदचित्तं कुड्यादिकमवलम्बयिष्ये कायेन, तथा ॥ 407 ॥ For Personal & Private Use Only Page #183 -------------------------------------------------------------------------- ________________ 4 // विपरिक्रमिष्यामि' परिस्पन्दं करिष्यामि, हस्तपादाद्याकुञ्चनादि करिष्यामीत्यर्थः, तथा तत्रैव सविचारं स्तोकपादादि विहरणरूपं स्थानं 'स्थास्यामि' समाश्रयिष्यामि, प्रथमा प्रतिमा । द्वितीयायां त्वाकुञ्चनप्रसारणादिक्रियामवलम्बनं च करिष्ये न पादविहरणमिति । तृतीयायां त्वाकुञ्चनप्रसारणमेव नावलम्बनपादविहरणे इति । चतुर्थ्यां पुनस्त्रयमपि न वि-12 धत्ते, स चैवंभूतो भवति-व्युत्सृष्टः-त्यक्तः परिमितं कालं कायो येन स तथा, तथा व्युत्सृष्टं केशश्मश्रुलोमनखं येन स। तथा, एवंभूतश्च सम्यग्निरुद्धं स्थानं स्थास्यामीत्येवं प्रतिज्ञाय कायोत्सर्गव्यवस्थितो मेरुवन्निष्पकम्पस्तिष्ठेत् , यद्यपि कश्चिकेशाधुत्साटयेत्तथाऽपि स्थानान्न चलेदिति, आसां चान्यतमा प्रतिमा प्रतिपद्य नापरमप्रतिपन्नप्रतिमं साधुमपवदेन्नात्मोत्कर्ष कुर्यान्न किश्चिदेवंजातीयं वदेदिति ॥ प्रथमः सप्तैककः स्माप्त्ः॥2-2-1॥ ROSCOTCOMSASUR प्रथमानन्तरं द्वितीयः सप्तककः, सम्बन्धश्चास्य-इहानन्तराध्ययने स्थान प्रतिपादितं, तच्च किंभूतं स्वाध्याययोग्यं ?, तस्यां च स्वाध्यायभूमौ यद्विधेयं यच्च न विधेयमित्यनेन सम्बन्धन निषीधिकाऽध्ययनमायातम् , अस्य च चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र नामनिष्पन्ने निक्षेपे निषीथिकेति नाम, अस्य च नामस्थापनाद्रव्यक्षेत्रकालभावैः षड्डिधो निक्षेपः, नामस्थापने पूर्ववत्, द्रव्यनिषीथं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तं यद्रव्यं प्रच्छन्नं, क्षेत्रनिषीथं तु ब्रह्मलोकरिष्ठ-1 विमानपार्श्ववर्तिन्यः कृष्णराजयो यस्मिन् वा क्षेत्रे तद्व्याख्यायते, कालनिषीथं कृष्णरजन्यो यत्र वा काले निषीथं व्या 1 निशीथनिषीधयोः प्राकृते एकेन निसीहशब्देन वाच्यत्वात् एवं निक्षेपवर्णनं तथा च निषीधिका निशीथिकेत्युभयमपि संमतमभिधानयोः । For Personal & Private Use Only Page #184 -------------------------------------------------------------------------- ________________ श्रीआचा- रावृत्तिः (zI0) ॥ 408 ॥ ख्यायत इति, भावनिषीथं नोआगमत इदमेवाध्ययनम् , आगमैकदेशत्वात् , गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रा- श्रुतस्क02 नुगमे सूत्रमुच्चारणीयं, तच्चेदम् चूलिका 2 से मिक्खू वा 2 अभिक0 निसीहियं फासुयं गमणाए, से पुण निसीहियं जाणिज्जा-सांडं तह. अफा0 नो चेइस्सामि निषि02 ॥ से भिक्खू0 अभिकखेज्जा निसीहियं गमणाए, से पुण ni0 अप्पपाणं अप्पबीयं जाव संताणयं तह, निसीहियं फासुयं चेइस्सामि, एवं सिज्जागमेणं नेयव्वं जाव उदयप्पसूयाई ॥ जे तत्थ दुवग्गा तिवग्गा चउवग्गा पंचवग्गा वा अभिसंधारिति निसीहियं गमणाए ते नो अन्नमन्नस्स कायं आलिंगिज वा विलिंगिज वा चुंबिज वा दंतेहिं वा नहेहिं वा अच्छिदिज वा वुच्छि0, एयं खलु0 जं सव्वद्धेहिं सहिए समिए सया जएजा, सेयमिणं मनिजासि त्तिबेमि ॥ (sU0 164) निसीहियासत्तिक्कयं । / 2-2-9 ॥ स भावभिक्षुर्यदि वसतेरुपहताया अन्यत्र निषीधिकां-स्वाध्यायभूमि गन्तुमभिकाङ्केत् , तां च यदि साण्डा यावत्ससशान्तानकां जानीयात्ततोऽप्रासुकत्वान्न परिगृह्णीयादिति ॥ किञ्च-स भिक्षुरल्पाण्डादिकां गृह्णीयादिति ॥ एवमन्यान्यपि हा सूत्राणि शय्यावन्नेयानि यावद् यत्रोदकप्रसूतानि कन्दादीनि स्युस्तां न गृह्णीयादिति ॥ तत्र गतानां विधिमधिकृत्याह-॥ ये तत्र साधवो नैषेधिकाभूमौ द्वित्राद्या गच्छेयुस्ते नान्योऽन्यस्य 'कार्य' शरीरमालिङ्गयेयुः-परस्परं गात्रसंस्पर्श न कुर्युरित्यर्थः, नापि 'विविधम्' अनेकप्रकारं यथा मोहोदयो भवति तथा विलिङ्गेयुरिति, तथा कन्दर्पप्रधाना वसंयोगादिकाः ॥ 408 ॥ क्रिया न कुर्युरिति, एतत्तस्य सिक्षोः सामग्र्यं यदसौ 'सर्वार्थः' अशेषप्रयोजनैरामुष्मिकैः 'सहितः' समन्वितः तथा 'sa Jain Education Interational For Personal & Private Use Only Page #185 -------------------------------------------------------------------------- ________________ मितः पञ्चभिः समितिभिः 'सदा' यावदायुस्तावत्संयमानुष्ठाने यतेत, एतदेव च श्रेय इत्येव मन्यतेति ब्रवीमीति पूर्ववत् ॥ | निषीधिकाऽध्ययनं द्वितीयमादितो नवमं समाप्तमिति ॥ 2-2-2 ॥ साम्प्रतं तृतीयः सप्तककः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरे निषीधिका प्रतिपादिता, तत्र च कथम्भूतायां भूमावुच्चारादि विधेयमिति, अस्य च नामनिष्पन्ने निक्षेपे उच्चारप्रश्रवण इति नाम, तदस्य निरुक्त्यर्थ नियुक्तिकृदाह" उच्चवै सरीराओ उच्चारो पसवैत्ति पासवणं । तं कह आयरमाणस्स होइ सोही न ऐयारो? ॥ 32 ॥ शरीरादुत्-प्राबल्येन च्यवते-अपयाति चरतीति वा उच्चारः-विष्ठा, तथा प्रकर्षेण श्रवतीति प्रश्रवणम्-एकिका, तच्च कथमाचरतः साधोः शुद्धिर्भवति नातिचार इति? ॥ उत्तरगाथया दर्शयितुमाह- . मुणिणा छक्कायदयावरण सुत्तभणियंमि ओगासे । उच्चारविउस्सग्गो कायब्वो अप्पमत्तेणं ॥ 322 ॥ 'साधुना' षड्जीवकायरक्षणोद्युक्तेन वक्ष्यमाणसूत्रोक्ते स्थण्डिले उच्चारप्रश्रवणे विधेये अप्रमत्तेनेति । / नियुक्त्यनुगमानन्तरं सूत्रानुगमे सूत्रं, तच्चेदम् से mi0 उच्चारपासवणकिरियाए उब्बाहिजमाणे सयस्स पायपुंछणस्स असईए तओ पच्छा साहम्मियं जाइज्जा ॥ से mi0 से जं pu0 थंडिल्लं जाणिज्जा सांडं0 तह. थंडिलंसि नो उच्चारपासवणं वोसिरिज्जा ॥ से mi0 जं पुण थं0 अप्पपाणं जाव संवाणयं तह. थं0 उच्चा0 वोसिरिजा ॥ से mi0 से जं. अस्सिपडियाए एगं साहम्मियं समुहिस्स वा अस्सि0 बहवे भा. sU. 69 For Personal & Private Use Only Page #186 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः श्रुतस्कं02 (zI0) चूलिका 2 उच्चारणश्रवणा. 3-(10) ॥ 409 // साहम्मिया sa0 अस्सि pa0 एगं साहम्मिणि sa0 अस्सिप0 बढे साहम्मिणीओ sa0 अस्सि0 बहवे समण पगणिय 2 समु0 पाणाई 4 जाव उद्देसियं चेएइ, तह0 थंडिल्लं पुरिसंतरकडं जाव बहियानीहडं वा anI0 अन्नयरंसि वा तहप्पगारंसि थं0 उच्चारं नो वोसि0॥ से mi0 से jaM0 बहवे समणमा0 ki0 va0 अतिही समुद्दिस्स पाणाई भूयाई जीवाई सत्ताई जाव उद्देसियं चेएइ, तह. थंडिलं पुरिसंतरगडं जाव बहियाअनीहडं अन्नयरंसि वा तह. थंडिल्लंसि नो उच्चारपासवण0, अह पुण एवं जाणिज्जा-अपुरिसंतरगडं जाव बहिया नीहडं अन्नयरंसि वा तहप्पगारं0 थं0 उच्चार0 वोसि0॥ से. जं. अस्सिंपडियाए कयं वा कारियं वा पामिच्चियं वा छन्नं वा घटुं वा मटुं वा लित्तं वा संम8 वा संपधूवियं वा अन्नयरंसि वा तह0 थंडि0 नो u0 ॥ से mi0 से जं पुण थं0 जाणेजा, इह खलु गाहावई वा गाहा. पुत्ता वा कंदाणि वा जाव हरियाणि वा अंतराओ वा बाहिं नीहरंति बहियाओ वा अंतो साहरंति अन्नयरंसि वा तह. थं0 नो उच्चा0॥ से मि. से जं पुण0 जाणेज्जा-खंधंसि वा पीढंसि वा मंचंसि वा मालंसि वा अटुंसि वा पासायंसि वा अन्नयरंसि vA0 थं0 नो u0 ॥ से mi0 से जं पुण0 अणंतरहियाए पुढवीए ससिणिद्धाए pu0 ससरक्खाए pu0 मट्टियाए मक्कडाए चित्तमंताए सिलाए चित्तमंताए लेलुयाए कोलावासंसि वा दारुयंसि वा जीवपइट्ठियंसि वा जाव मक्कडासंताणयंसि अन्न तह0 थं0 नो u0 ॥ (sU0 165) स भिक्षुः कदाचिदुच्चारप्रश्रवणकर्त्तव्यतयोत्-प्राबल्येन बाध्यमानः स्वकीयपादपुञ्छनसमाध्यादावुच्चारादिकं कुर्यात्, स्वकीयस्य त्वभावेऽन्यं 'साधर्मिक' साधु याचेत पूर्वप्रत्युपेक्षितं पादपुञ्छनकसमाध्यादिकमिति, तदनेनैतत्प्रतिपादितं ॥ 409 ॥ For Personal & Private Use Only Page #187 -------------------------------------------------------------------------- ________________ bhavati-वेगधारणं न कर्त्तव्यमिति ॥ अपि च-स भिक्षुरुच्चारप्रश्रवणाशङ्कायां पूर्वमेव स्थण्डिलं गच्छेत् , तस्मिंश्च साण्डादिकेऽपासुकत्वादुच्चारादि न कुर्यादिति ॥ किश्च-अल्पाण्डादिके तु प्रासुके कार्यमिति ॥ तथा स भिक्षुर्यत्पुनरेवंभूतं स्थ-II ण्डिलं जानीयात् , तद्यथा-एक बहून् वा साधर्मिकान् समुद्दिश्य तत्प्रतिज्ञया कदाचित्कश्चित्स्थण्डिलं कुर्यात् तथा श्रवणादीन् प्रगणय्य वा कुर्यात् , तच्चैवंभूतं पुरुषान्तरस्वीकृतमस्वीकृतं वा मूलगुणदुष्टमुद्देशिकं स्थण्डिलमाश्रित्योच्चारादि न कुर्यादिति ॥ किञ्च-स भिक्षुर्यावन्तिके स्थण्डिले पुरुषान्तरस्वीकृते उच्चारादि न कुर्यात् , पुरुषान्तरस्वीकृते तु कुर्यादिति ॥ अपि च-स भिक्षुः साधुमुद्दिश्य क्रीतादावुत्तरगुणाशुद्धे स्थण्डिले उच्चारादि न कुर्यादिति ॥ किञ्च-स भिक्षुर्ग्रहपत्यादिना कन्दादिके स्थण्डिलान्निष्काश्यमाने तत्र वा निक्षिप्यमाणे नोच्चारादि कुर्यादिति ॥ तथा-स भिक्षुः स्कन्धादौ स्थण्डिले नोच्चारादि कुर्यादिति ॥ किञ्च-स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा-अनन्तरितायां सचित्तायां पृथिव्यां तत्रोच्चारादि न कुर्यात् , शेषं सुगम, नवरं 'कोलावासंति घुणावासम् ॥ अपि च से bhi0 से jaM0 जाणे0-इह खलु गाहावई वा गाहावैपुत्ता वा कंदाणि वा जाव बीयाणि वा परिसाडिंसु वा परिसाडिंति वा परिसाडिस्संति वा अन्न. तह0 नो u0 ॥ से mi0 से jaM0 इह खलु गाहावई वा gA0 पुत्ता वा सालीणि वा वीहीणि वा मुगाणि वा. मासाणि वा कुलत्थाणि वा जवाणि वा जवजवाणि वा पैरिंसु वा पैरिंति वा पैरिस्संति वा अन्नयरंसि वा तह. थंडि0 नो u0॥से bhi0 2 0 आमोयाणि वा घासाणि वा भिलुयाणि वा विजुलयाणि वा खाणुयाणि वा कडयाणि वा पगडाणि वा दुरीणि वा पदुग्गाणि वा समाणि वा 2 अन्नयरंसि तह0 नो u0 ॥ से भिक्खू0 से जं. **ISRASOROS For Personal & Private Use Only Page #188 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) ॥ 410 ॥ पुण थंडिलं जाणिज्जा माणुसरंधणाणि वा महिसकरणाणि वा वसहक0 अस्सक0 कुक्कुडक0 मक्कडक0 हयक 0 लावयक 0 वट्टयक0 तित्तिरक0 कवोयक0 कविजलकरणाणि वा अन्नयरंसि वा तह0 नो u0 ॥ से bhi0 से jaM0 जाणे0 वेहाणसहाणेसु वा गिद्धपट्टठा0 वा तरुपडणट्ठाणेसु vA0 मेरुपडणठा0 विसभक्खणयठा0 अगणिपडणट्ठा0 अन्नयरंसि वा तह0 नो u0 ॥ से bhi0 से jaM0 आरामाणि वा उज्जाणाणि वा वणाणि वा वणसंडाणि वा देवकुलाणि वा सभाणि वा पत्राणि वा अन्न0 तह0 नो u0 ॥ से भिक्खू0 से जं पुण jA0 अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि वा अन्नयरंसि वा तह0 थं0 नो u0 ॥ से bhi0 से jaM0 जाणे0 तिगाणि वा चउक्काणि वा चच्चराणि वा चउम्मुहाणि वा अन्नयरंसि वा तह0 नो u0 ॥ से mi0 से jaM0 जाणे 0 इंगालदाहेसु खारदाहेसु वा मडयदाहेसु वा मडयथूमियासु वा मडयचेइएसु वा अन्नयरंसि वा तह0 थं0 नो u0 ॥ से जं जाणे 0 नैयायतणेसु वा पंकाययणेसु वा ओघाययणेसु वा सेयणवहंसि वा अन्नयरंसि वा तह0 थं0 नो u0 ॥ से bhi0 से जं जाणे 0 नवियासु वा मट्टियखाणिआसु नवियासु गोप्पहेलियासु वा गवाणीसु वा खाणीसु वा अन्नयरंसि वा तह0 थं0 नो u0 ॥ से जं jA0 डागवञ्चंसि वा सागव0 मूलग0 हत्थंकरवञ्चंसि वा अन्नयरंसि वा तह0 नो u0 vo0 ॥ से mi0 से जं असणवणंसि वा सणव0 धायैव0 केयैवर्णसि वा अंबव0 असोगव0 नागव0 पुन्नागव0 चुल्लगव0 अन्नयरेसु तह0 पत्तोवेएस वा पुप्फोवेएस वा फलोवेएस वा बीओवेरसु वा हरिओवेएसु वा नो u0 vo0 ॥ ( sU0 166 ) स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात् तद्यथा यत्र गृहपत्यादयः कन्दबीजादिपरिक्षेपणादिक्रियाः कालत्रयव For Personal & Private Use Only श्रुतस्कं02 चूलिका 2 उच्चारप्र श्रवणा. 3 - (10) ॥ 410 // Page #189 -------------------------------------------------------------------------- ________________ तिनीः कुर्युस्तत्रैहिकामुष्मिकापायभयादुच्चारादि न कुर्यादिति ॥ तथा-यत्र च गृहपत्यादयः शाल्यादीन्युप्तवन्तो वपन्ति वप्स्यन्ति वा तत्राप्युच्चारादि न विदध्यादिति ॥ किञ्च-स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात् , तद्यथा-'आमोकानि' कचवरपुञ्जाः 'घासाः' बृहत्यो भूमिराजयः 'भिलुगाणि' श्लक्ष्णभूमिराजयः 'विज्जलं' पिच्छलं 'स्थाणुः' प्रतीतः 'कडवाणि' इक्षुयोन्नलकादिदण्डकाः 'प्रगर्ताः' महागाः 'दरी' प्रतीता 'प्रदुर्गाणि' कुड्यप्राकारादीनि, एतानि च समानि वा विषमाणि वा भवेयुस्तदेतेष्वात्मसंयमविराधनासम्भवान्नोच्चारादि कुर्यादिति ॥ किञ्च-स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात् , तद्यथा-'मानुषरन्धनानि' चुल्यादीनि तथा महिष्यादीनुद्दिश्य यत्र किश्चिक्रियते ते वा यत्र स्थाप्यन्ते तत्र लोकविरुद्धप्रवचनोपघातादिभयान्नोच्चारादि कुर्यादिति ॥ तथा-स भिक्षुः 'वेहानसस्थानानि' मानुषोल्लम्बनस्थानानि 'गृध्रपृष्ठस्थानानि' यत्र मुमूर्षवो गृध्रादिभक्षणार्थ रुधिरादिदिग्धदेहा निपत्यासते 'तरुपतनस्थानानि' यत्र मुमूर्षव एवानशनेन तरुवत्पतितास्तिष्ठन्ति तरुभ्यो वा यत्र पतन्ति, एवं मेरुपतनस्थानान्यपि, मेरुश्च-पर्वतोऽभिधीयत इति, एवं । विषभक्षणाग्निप्रवेशस्थानादिषु नोच्चारादि कुर्यादिति ॥ अपि च-आरामदेवकुलादौ नोच्चारादि विदध्यादिति ॥ तथाप्राकारसम्बन्धिन्यट्टालादौ नोच्चारादि कुर्यादिति ॥ किञ्च-त्रिकचतुष्कचत्वरादौ च नोच्चारादि व्युत्सृजेदिति ॥ किश्व-स भिक्षुरङ्गारदाहस्थानश्मशानादौ नोच्चारादि विदध्यादिति ॥ अपि च नद्यायतनानि' यत्र तीर्थस्थानेषु लोकाः पुण्यार्थ स्नानादि कुर्वन्ति 'पङ्कायतनानि' यत्र पडिलप्रदेशे लोका धर्मार्थ लोटनादिक्रियां कुर्वन्ति 'ओघायतनानि' यानि प्रवाहत एव पूज्यस्थानानि तडागजलप्रवेशौघमार्गो वा 'सेचनपथे वा' नीकादौ नोच्चारादि विधेयमिति ॥ तथा-sa bhi For Personal & Private Use Only Page #190 -------------------------------------------------------------------------- ________________ श्रीआचा राङ्गवृत्तिः (zI0) ॥ 411 ॥ क्षुरभिनवासु मृत्खनिषु तथा नवासु गोप्रहेल्यासु 'गवादनीषु' सामान्येन वा गवादनीषु खनीषु वा नोच्चारादि विदध्यादिति ॥ किञ्च - 'DAga'tti डालप्रधानं शाकं पत्रप्रधानं तु शाकमेव तद्वति स्थाने, तथा मूलकादिवति च नोच्चारादि कुर्यादिति ॥ तथा - अशनो - बीयकस्तद्वनादौ च नोच्चारादि कुर्यादिति, तथा पत्रपुष्पफलाद्युपेतेष्विति ॥ कथं चोचारादि कुर्यादिति दशर्यति - से bhi0 सयपाययं वा परपाययं वा गहाय से तमायाए एगंतमवक्कमे अणावायंसि असंलोयंसि अप्पपाणंसि जाव मक्कडासंताणयंसि अहारामंसि वा उवस्सयंसि तओ संजयामेव उच्चारपासवणं वोसिरिजा, से तमायाए एगंतमवक्कमे अणाबाहंसि जाव संताणयंसि अहारामंसि वा झामथंडिलंसि वा अन्नयरंसि वा तह0 थंडिल्लंसि अचित्तंसि तओ संजयामेव उच्चारपासवणं वोसिरिज्जा, एयं खलु तस्स0 सया जइज्जासि ( sU0 167 ) त्तिबेमि ॥ उच्चारपासवणसत्तिकओ सम्मत्तो ॥ 2-2-3 ॥ स भिक्षुः स्वकीयं परकीयं वा 'पात्रकं' समाधिस्थानं गृहीत्वा स्थण्डिलं वाडनापातमसंलोकं गत्वोच्चारं प्रस्रवणं वा 'कुर्यात्' प्रतिष्ठापयेदिति, शेषमध्ययनसमाप्तिं यावत्पूर्ववदिति ॥ तृतीयं सप्त कैकाध्ययनमादितो दशमं समाप्तम् ॥ 2-2-3-10 तृतीयानन्तरं चतुर्थः सप्तैककः समारभ्यते, अस्य चायमभिसम्बन्धः - इहाद्ये स्थानं द्वितीये स्वाध्यायभूमिस्तृतीये उच्चारादिविधिः प्रतिपादितः, तेषु च वर्त्तमानो यद्यनुकूल प्रतिकूलशब्दान् शृणुयात्तेष्वरक्तद्विष्टेन भाव्यम्, ityanena For Personal & Private Use Only श्रुतस्कं02 चूलिका 2 उच्चारप्र श्रवणा. 3- (10) ॥ 411 // Page #191 -------------------------------------------------------------------------- ________________ सम्बन्धेनायातस्यास्य नामनिष्पन्ने निक्षेपे शब्दसप्तैकक इति नाम, अस्य च नामस्थापने अनादृत्य द्रव्यनिक्षेपं दर्शयितुं नियुक्तिकृद्गाथापश्चार्द्धनाहदिव्वं संठाणाई भावो वनकसिणं स भावो य । दव्वं सद्दपरिणयं भावो उ गुणा य कित्ती y॥323॥ द्रव्यं नोआगमतो व्यतिरिक्तं शब्दत्वेन यानि भाषाद्रव्याणि परिणतानि तानीह गृह्यन्ते, भावशब्दस्त्वागमतः शब्दे - उपयुक्तः, नोआगमतस्तु गुणा-अहिंसादिलक्षणा यतोऽसी हिंसाऽनृतादिविरतिलक्षणैगुणैः श्लाघ्यते, कीर्तिश्च यथा भगवत एव चतुस्त्रिंशदतिशयाधुपेतस्य सातिशयरूपसंपत्समन्वितस्येत्यहेन्निति लोके ख्यातिरिति, नियुक्त्यनुगमादनन्तरं सूत्रानुगमे सूत्रं , तच्चेदम् से mi0 मुइंगसद्दाणि वा नंदीस0 झल्लरीस0 अन्नयराणि वा तह. विरूवरूवाई सद्दाई वितताई कन्नसोयणपडियाए नो अभिसंधारिजा गमणाए ॥ से mi0 अहावेगैयाई सद्दाई सुणेइ, तं-वीणासहाणि वा विपंचीस0 पिप्पी(बद्धी)सगस0 तूणयसद्दा0 वणयस0 तुंबवीणियसहाणि वा ढंकुणसद्दाई अन्नयराई तह विरूवरूवाई0 सद्दाई वितताई कण्णसोयपडियाए नो अभिसंधारिजा गमणाए । / से mi0 अहावेगैयाइं सद्दाई सुणेइ, taM0-तालसद्दाणि वा कंसतालसद्दाणि वा लत्तियसद्दा0 गोधियस0 किरिकिरियास0 अन्नयरा0 तह. विरूव. सहाणि कण्ण0 गमणाए ॥ से mi0 अहावेग0 taM0 संखस हाणि वा वेणु0 वंसस0 खरमुहिस0 परिपिरियास0 अन्नय0 तह0 विरूव0 सद्दाइं झुसिराई कन्न0 ॥ (sU0 168) 'स' पूर्वाधिकृतो भिक्षुर्यदि विततततघनशुषिररूपांश्चतुर्विधानातोद्यशब्दान् शृणुयात्, ततस्तच्छ्रवणप्रतिज्ञया 'nA For Personal & Private Use Only Page #192 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका 2 | शब्दसप्तै कका. ॥ 412 ॥ |भिसन्धारयेद्गमनाय न तदाकर्णनाय गमनं कुर्यादित्यर्थः, तत्र विततं-मृदङ्गनन्दीझल्लादि, ततं-वीणाविपञ्चीबद्धीसकादि तन्त्रीवाद्यं, वीणादीनां च भेदस्तन्त्रीसख्यातोऽवसेयः, घनं तु-हस्ततालकंसालादि प्रतीतमेव नवरं लत्तिका-कंशिका गो|हिका-भाण्डानां कक्षाहस्तगतातोद्यविशेषः किरिकिरिया' तेषामेव वंशादिकम्बिकातोचं, शुषिरंतु शङ्खवेण्यादीनि प्रतीतान्येव, नवरं खरमुही-तोहाडिका 'पिरिपिरियत्ति कोलियकपुटावनद्धा वंशादिनलिका, इत्येष सूत्र्च्तुस्स्त्त्य्स्मुदायार्थ्ः॥ किञ्च से mi0 अहावेग0 ta0 वप्पाणि वा फलिहाणि वा जाव सराणि वा सागराणि वा सरसरपंतियाणि वा अन्न तह विरूव0 सद्दाई कण्ण ॥ से mi0 अहावे. taM0 कच्छाणि वा णूमाणि वा गहणाणि वा वणाणि वा वणदुग्गाणि पव्वयाणि वा पव्वयदुग्गाणि वा अन्न0 ॥ ahA0 ta0 गामाणि वा नगराणि वा निगमाणि वा रायहाणाणि वा आसमपट्टणसंनिवेसाणि वा अन्न तह0 नो ami0 ॥ से mi0 अहावे0 आरामाणि वा उज्जाणाणि वा वणाणि वा वणसंडाणि वा देवकुलाणि वा सभाणि वा पवाणि वा अन्नय0 तहा0 सद्दाइं नो अभि0 ॥ से mi0 अहावे. अट्टाणि वा अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि वा अन्न तह0 सद्दाई नो अभि0 ॥ से mi0 अहावे. तंजहा-तियाणि वा चउक्काणि वा चचराणि वा चउम्मुहाणि वा अन्न तह0 सद्दाई नो ami0 ॥ से mi0 अहावे. तंजहा-महिसकरणट्ठाणाणि वा वसभक0 अस्सक0 हत्थिक0 जाव कविंजलकरणट्ठा0 अन्न0 तह0 नो ami0 ॥ से mi0 अहावे. तंज0 महिसजुद्धाणि वा जाव कविंजलजु0 अन्न तह0 नो अभि0 ॥ से mi0 अहावे. taM0 जूहियठाणाणि वा यजू0 गयजू0 anna. taha. no ami0|| (sU0 169) 412 // For Personal & Private Use Only Page #193 -------------------------------------------------------------------------- ________________ sa भिक्षुरथ कदाचिदेकतरान् कांश्चित् शब्दान् शृणुयात्, तद्यथा-वप्पाणि वेति वप्रः-केदारस्तदादिर्वा, तद्वर्णकाः शब्दा वप्रा एवोकाः, वप्रादिषु वा श्रव्यगेयादयो ये शब्दास्तच्छ्रवणप्रतिज्ञया वप्रादीन्न गच्छेदित्येवं सर्वत्रायोज्यम् । 6 अपि च-यावन्महिषयुद्धानीति षडपि सूत्राणि सुबोध्यानि ॥ किञ्च-स भिक्षु!थमिति-द्वन्द्वं वधूवरादिकं तत्स्थानं वेदि कादि, तत्र श्रव्यगेयादिशब्दश्रवणप्रतिज्ञया न गच्छेत् , वधूवरवर्णनं वा यत्र क्रियते तत्र न गच्छेदिति, एवं हयगजयूथादिस्थानानि द्रष्टव्यानीति ॥ तथा से mi0 जाव सुणेइ, तंजहा-अक्खाइयठाणाणि वा माणुम्माणियट्ठाणाणि वा mahatA''hayanaZgIyavAIyataMtItalatAlatuDiyapaDuppavAiyaTThANANi वा अन्न तह0 सहाई नो अभिसं0 ॥ से mi0 जाव सुणेइ, taM0-कलहाणि वा डिंबाणि वा डमराणि वा दोरजाणि वा वेर0 विरुद्धर0 अन्न तह. सहाई no0 ॥ से mi0 जाव सुणेइ खुड्डियं दारियं परिभुत्तमंडियं अलंकियं निवुज्झमाणिं पेहाए एगं वा पुरिसं वहाए नीणिज्जमाणं पेहाए अन्नयराणि वा तह0 नो अभि0 ॥ से mi0 अन्नयराई विरूव0 महासवाइं एवं जाणेजा तंजहा-बहुसगडाणि वा बहुरहाणि वा बहुमिलक्खूणि वा बहुपच्चंताणि वा अन्न तह0 विरूव0 महासवाई कन्नसोयपडियाए नो अभिसंधारिजा गमणाए ॥ से mi0 अन्नयराई विरूव0 महूस्सवाई एवं जाणिज्जा, तंजहा-इत्थीणि वा पुरिसाणि वा थेराणि वा डहराणि वा मज्झिमाणि वा आभरणविभूसियाणि वा गायंताणि वा वायंताणि वा नचंताणि वा हसंताणि वा रमंताणि वा मोहंताणि वा विपुलं असणं पाणं खाइमं साइमं परिभुजंताणि वा परिभायंताणि वा विछडियमाणाणि वा विगोवयमाणाणि वा अन्नय0 तह. विरूव0 mahu0 kannasoya0 / dain Education International For Personal & Private Use Only Page #194 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका 2 | शब्दसप्त कका. 4-(11) ॥ 413 // SATISHISTORIASISHA ||से mi0 नो इहलोइएहिं सद्देहिं नो परलोइएहिं sa0 नो सुएहिं sa0 नो असुएहिं sa0 नो दिडेहिं सद्देहिं नो अदिद्वेहिं sa0 नो कंतेहिं सद्देहिं सजिज्जा नो गिझिजा नो मुज्झिज्जा नो अज्झोववजिजा, एयं खलु0 जाव जएजासि (sU0 170) तिबेमि ॥ सहसत्तिकओ ॥ 2-2-4 ॥ | स भिक्षः 'आख्यायिकास्थानानि' कथानकस्थानानि, तथा 'मानोन्मानस्थानानि' मान-प्रस्थकादिः उन्मानंनाराचादि, यदिवा मानोन्मानमित्यश्वादीनां वेगादिपरीक्षा तत्स्थानानि तद्वर्णनस्थानानि वा, तथा महान्ति च तानि आहतनृत्यगीतवादित्रतत्रीतलतालत्रुटितप्रत्युत्पन्नानि च तेषां स्थानानि-सभास्तवर्णनानि वा श्रवणप्रतिज्ञया नाभिसन्धारयेद्गमनायेति ॥ किञ्च-कलहादिवर्णनं तत्स्थानं वा श्रवणप्रतिज्ञया न गच्छेदिति ॥ अपि च-स भिक्षुः क्षुल्लिका 'दारिकां' डिक्करिकां मण्डितालङ्कृतां बहुपरिवृतां 'णिवुज्झमाणिति अश्वादिना नीयमानां, तथैकं पुरुषं वधाय नीयमानं प्रेक्ष्याहमत्र किञ्चिच्छ्रोष्यामीति श्रवणार्थ तत्र न गच्छेदिति ॥ स भिक्षुर्यान्येवं जानीयात्, महान्त्येतान्याश्रवस्थानानि-पापोपादानस्थानानि वर्तन्ते, तद्यथा-बहुशकटानि बहुरथानि बहुम्लेच्छानि बहुप्रात्यन्तिकानि, इत्येवंप्रकाराणि स्थानानि श्रवणप्रतिज्ञया नाभिसन्धारयेद् गन्तुमिति ॥ किञ्च-स भिक्षुमहोत्सवस्थानानि यान्येवंभूतानि जानीयात्, तद्यथा-स्त्रीपुरुषस्थविरबालमध्यवयांस्येतानि भूषितानि गायनादिकाः क्रिया यत्र कुर्वन्ति तानि स्थानानि श्रवणेच्छया न गच्छेदिति ॥ इदानीं सर्वोपसंहारार्थमाह-सः 'भिक्षुः ऐहिकामुष्मिकापायभीरुः 'नो' नैव 'ऐहलोकिकैः' मनुष्यादिकृतैः 'पारलोकिकैः' पारापतादिकृतैरैहिकामुष्मिकैर्वा शब्दैः, तथा श्रुतैरश्रुतैर्वा, तथा साक्षादुपलब्धै ॥ 413 ॥ Jain Education Internatonal For Personal & Private Use Only Page #195 -------------------------------------------------------------------------- ________________ रनुपलब्धैर्वा 'न सङ्गं कुर्यात्' न रागं गच्छेत् न गाय प्रतिपद्येत न तेषु मुह्येत नाध्युपपन्नो भवेत् , एतत्तस्य भिक्षोः सामग्र्यं, शेषं पूर्ववत्, इह च सर्वत्रायं दोषः-अजितेन्द्रियत्वं स्वाध्यायादिहानी रागद्वेषसम्भव इति, एवमन्येऽपि दोषा ऐहिकामुष्मिकापायभूताः स्वधिया समालोच्या इति॥च्तुर्थ्स्प्तैक्काध्य्य्न्मादित् एकादर्श समाप्तम् ॥ 2-2-4-11 ॥ RRRRRRHH थेओ अथ पञ्चमं रूपसप्तैककमध्ययनम् । चतुर्थसप्तककानन्तरं पञ्चमं समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरं श्रवणेन्द्रियमाश्रित्य रागद्वेषोत्पत्तिर्निषिद्धा तदिहापि चक्षुरिन्द्रियमाश्रित्य निषिध्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य नामनिष्पन्ने निक्षेपे रूपसप्तैकक इति नाम, तत्र रूपस्य चतुर्धा निक्षेपः, नामस्थापने अनादृत्य द्रव्यभावनिक्षेपार्थ नियुक्तिकृद् गाथाऽर्द्धमाह दव्वं संठाणाई भावो वन्न कसिणं सभावो y। व्वं सद्दपरिणयं भावो उ गुणा य कित्ती य ॥ 324 ॥ तत्र द्रव्यं नोआगमतो व्यतिरिक्तं पञ्च संस्थानानि परिमण्डलादीनि, भावरूपं द्विधा-वर्णतः स्वभावतश्च, तत्र वर्णतः कृत्स्नाः पञ्चापि वर्णाः, स्वभावरूपं त्वन्तर्गतक्रोधादिवशाद्भूभङ्गललाटनयनारोपणनिष्ठुरवागादिकम् , एतद्विपरीतं प्रसनस्येति, उक्तञ्च-"रुढस्स खरा दिट्ठी उप्पलधवला पसन्नचित्तस्स । दुहियस्स ओमिलायै गंतुमणस्सुस्सुआ होइ ॥ 1 ॥ " सूत्रानुगमे सूत्रं, तच्चेदम् 1 रुष्टस्य खरा दृष्टिः उत्पलधवला प्रसन्नचित्तस्य । दुःखितस्यावम्लायति गन्तुमनस उत्सुका bhavati ॥ 1 ॥ For Personal & Private Use Only Page #196 -------------------------------------------------------------------------- ________________ श्रीआचा राङ्गवृत्तिः (zI0) ॥ 414 ॥ से mi0 अहावेगैयाई रुवाई पासइ, taM0 गंथिमाणि वा वेढिमाणि वा पूरिमाणि वा संघाइमाणि वा कटुकम्माणि वा पोत्थकम्माणि वा चित्तक मणिकम्माणि वा दंतक 0 पत्तछिज्जकम्माणि वा विविहाणि वा वेढिमाई अन्नयराइं0 विरू0 चक्खुदंसणपडियाए नो अभिसंधारिज गमणाए, एवं नायब्वं जहा सद्दपडिमा सव्वा वाइत्तवज्जा रुवपडिमावि ॥ ( sU0 171 ) पञ्चमं सत्तिकयं । 2-2-5 ॥ स भावभिक्षुः क्वचित् पर्यटन्नथैकानि कानिचिन्नानाविधानि रूपाणि पश्यति, तद्यथा - 'प्रथितानि' ग्रथितपुष्पादि - निर्वर्त्तितस्वस्तिकादीनि 'वेष्टिमा नि' वस्त्रादिनिर्वर्त्तितपुत्तलिकादीनि 'पूरिमाणि' त्ति यान्यन्तः पूरणेन पुरुषाद्याकृतीनि भवन्ति 'संघातिमानि' 'चोलकादीनि 'काष्ठकर्माणि' रथादीनि 'पुस्तकर्माणि' लेप्यकर्माणि 'चित्रकर्माणि' प्रतीतानि 'मणिकर्माणि ' | विचित्रमणिनिष्पादित स्वस्तिकादीनि, तथा 'दन्तकर्माणि' दन्तपुत्तलिकादीनि, तथा पत्रच्छेद्यकर्माणि, इत्येवमादीनि विरूपरूपाणि चक्षुर्दर्शनप्रतिज्ञया नाभिसन्धारयेद्गमनाय, एतानि द्रष्टुं गमने मनोऽपि न विदध्यादित्यर्थः । एवं शब्दस तैककसूत्राणि चतुर्विधातोद्यरहितानि सर्वाण्यपीहायोज्यानि केवलं रूपप्रतिज्ञयेत्येवमभिलापो योज्यः, दोषाश्चात्र प्राग्वत्समायोज्या इति ॥ पञ्चमं सप्तैककाध्ययनमादितो द्वादशं समाप्तमिति ॥ 2-2-5-12 ॥ अथ षष्ठं परक्रियाभिधं सप्तैककमध्ययनम् । साम्प्रतं पञ्चमानन्तरं षष्ठः सप्तैककः समारभ्यते, अस्य चायमभिसम्बन्धः - अनन्तरं रागद्वेषोत्पत्तिनिमित्तप्रतिषेधोऽभिहितः, तदिहापि स एवान्येन प्रकारेणाभिधीयते ityanena sambandhe For Personal & Private Use Only श्रुतस्कं0 2 चूलिका 2 रूपस कका. 5- ( 12 ) ॥ 414 // Page #197 -------------------------------------------------------------------------- ________________ नायातस्यास्य नामनिष्पन्ने निक्षेपे परक्रियेत्यादानपदेन नाम, तत्र परशब्दस्य पडिधं निक्षेपं दर्शयितुं नियुक्तिकारो गाथाऽर्द्धमाह छक्कं परैक्किकं त 1 दन्न 2 माएस 3 कम 4 बहु 5 पहाणे 6 / षटुं 'पर' इति परशब्दविषये नामादिः षनिधो निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यादिपरमेकैकं षधिं भवतीति दर्शयति, तद्यथा-तत्परम् 1 अन्यपरम् 2 आदेशपरं 3 क्रमपरं 4 बहुपरं 5 प्रधानपर 6 मिति, तत्र द्रव्यपरं तावत्तद्रूपतयैव वर्त्तमानं-परमन्यत्तत्परं यथा परमाणोः परः परमाणुः 1, अन्यपरं त्वन्यरूपतया परमन्यद् , यथा एकाणुकाद् व्यणुकत्र्यणुकादि, एवं व्यणुकादेकाणुकत्र्यणुकादि 2, 'आदेशपरम्' आदिश्यते-आज्ञाप्यत इत्यादेशः-यः कस्यांचिक्रियायां नियोज्यते कर्मकरादिः स चासौ परश्चादेशपर इति 3, क्रमपरं तु द्रव्यादि चतुर्दा, तत्र द्रव्यतः क्रमपरमेकप्रदेशिकद्रव्याद् द्विप्रदेशिकद्रव्यम् , एवं व्यणुकाच्यणुकमित्यादि, क्षेत्रत एकप्रदेशावगाढाद् द्विप्रदेशावगाढमित्यादि, कालत एकसमयस्थितिकाद् द्विसमयस्थितिकमित्यादि, भावतः क्रमपरमेकगुणकृष्णाद्विगुणकृष्णमित्यादि 4, बहुपरं बहुत्वेन परं बहुपरं यद्यस्माद्बहु तद्बहुपरं, तद्यथा-"जीवा पुग्गल समया दव पएसा य पजवा चेव । थोवाणंताणंता विसेसाहिया दुवेऽणंता ॥ 1 ॥ " तत्र जीवाः स्तोकाः तेभ्यः पुद्गला अनन्तगुणा इत्यादि 5, प्रधानपरं तु प्रधानत्वेन परः, द्विपदानां तीर्थकरः चतुष्पदानां सिंहादिः अपदानामर्जुनसुवर्णपनसादिः 6, एवं क्षेत्रकालभावपराण्यपि tatsarara A.sU. 70 For Personal & Private Use Only Page #198 -------------------------------------------------------------------------- ________________ श्री आचाराङ्गवृत्तिः (zI0) ॥ 415 ॥ 1 दिषधित्वेन क्षेत्रादिप्राधान्यतया पूर्ववत्स्वधिया योज्यानीति, सामान्येन तु जम्बूद्वीपक्षेत्रात्पुष्करादिकं क्षेत्रं परं, कालपरं तु प्रावृट्कालाच्छरत्कालः, भावपरमौदयिकादौपशमिकादिः ॥ साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम्परकिरियं अज्झत्थियं संसेसियं नो तं सायए नो तं नियमे, सिया से परो पाए आमज्जिज्ज वा पमज्जिज्ज वा नो तं सायए नो तं नियमे । से सिया परो पायाई संबाहिज्ज वा पलिमद्दिज्ज वा नो तं सायए नो तं नियमे । से सिया परो पायाई कुसिज्ज वा रइज्ज वा नो तं सायए नो तं नियमे । से सिया परो पायाइं तिल्लेण वा gha0 वसाए वा मक्खिज्ज वा अभिगिज्ज वा नो तं 2 / से सिया परो पायाइं लुद्वेण वा ककेण वा चुन्नेण वा वण्णेण वा उल्लोढिज्ज वा उब्वलिज्ज वा नो तं 2 | से सिया परो पायाइं सीओदगवियडेण वा 2 उच्छोलिज वा पहोलिज्ज वा नो taM0 / से सिया परो पायाई अन्नयरेण विलेवणजाएण आलिंपिज्ज वा विलिंपिज्ज वा नो taM0 / से सिया परो पायाई अन्नयरेण धूवणजाएण धूविज्ज वा पधू0 नो तं 2 / से सिया परो पायाओ आणुयं वा कंटयं वा नीहरिज्ज वा विसोहिज्ज वा नो taM0 2 / से सिया परो पायाओ पूयं वा सोणियं वा नीहरिज्ज वा विसो0 नो taM0 2 / से सिया परो कार्य आमज्जेज वा पमज्जिज्ज वा नो तं सायए नो तं नियमे । से सिया परो कार्य लोट्टेण वा संवाहिज्ज वा पलिमदिज्ज वा नो taM0 2 / से सिया परो कार्य तिलेण वा gha0 वसा0 मक्खिज्ज वा अब्भंगिज वा नो taM0 2 / से सिया परो कार्य लुद्वेण वा 4 उल्लोढिज्ज वा उव्वलिज्ज वा नो taM0 2 / से सिया परो कार्य sIo0 उसिणो0 उच्छोलिज वा pa0 नो taM0 2 / से सिया परो कार्य अन्नयरेण विलेवणजाएण आलिंपिज्ज वा 2 नो taM0 2 / se0 कार्य अन्नयरेण धूवणजाएण धूविज्ज vA pa0 no taM0 2 / se0 kA For Personal & Private Use Only श्रुतस्कं0 2 चूलिका 2 परक्रि0 6 / / 415 / / Page #199 -------------------------------------------------------------------------- ________________ यसि वणं आमजिज्ज वा 2 नो तं 2 / se0 वणं संवाहिज वा पलि0 नो taM0 / se0 वणं तिल्लेण वा gha0 2 मक्खिज वा अन्भं0 नो taM0 2 / se0 वणं लुद्धेण वा 4 उल्लोढिज वा उब्वलेज वा नो taM0 2 / से सिया परो कार्यसि वर्ण sIo0 u0 उच्छोलिज वा pa0 नो taM0 2|se0 सि वणं वा गंडं वा अरई वा पुलयं वा भगंदलं वा अन्नयरेणं सत्थजाएणं अञ्छिदिज वा विच्छिदिज वा नो taM0 2 / से सिया परो अन्न0 जाएण आञ्छिदित्ता वा विच्छिदित्ता वा पूर्व वा सोणियं वा नीहरिज वा vi0 नो taM0 2 / se0 कार्यसि गंडं वा अरई वा पुलैयं वा भगंदलं वा आमजिज्ज वा 2 नो taM0 2 / se0 गंडं वा 4 संवाहिज वा पलि. नो taM0 2 / se0 कायं. गंडं वा 4 तिल्लेण वा 3 मक्खिज वा 2 नो taM0 2 / se0 गंडं वा लुद्धेण वा 4 उल्लोढिज वा u0 नो taM0 2 / se0 गंडं वा 4 सीओदग 2 उच्छोलिज्ज वा 50 नो taM0 2 / se0 गंडं वा 4 अन्नयरेणं सत्थजाएणं अच्छिदिज वा vi0 अन्न0 सत्थ0 अच्छिदित्ता वा 2 पूर्य वा 2 सोणियं वा नीह0 विसो0 नो तं सायए 2 / से सिया परो कार्यसि सेयं वा जल्लं वा नीहरिज वा vi0 नो taM0 2 / से सिया परो अच्छिमलं वा कण्णमलं वा दंतमलं वा नहम नीहरिज वा 2 नो taM0 2 / से सिया परो दीहाई वालाई दीहाई वा रोमाइं दीहाइं भमुहाई दीहाई कक्खरोमाइं दीहाई वत्थिरोमाई कप्पिज वा संठविज वा नो taM0 2 / से सिया परो सीसाओ लिक्खं वा जूयं वा नीहरिज वा vi0 नो taM0 2 / से सिया परो अंकसि वा पलियंकसि वा तुयट्टावित्ता पायाई आमज्जिज वा पम0, एवं हिट्ठिमो गमो पायाइ भाणियव्यो । से सिया परो अंकसि वा 2 तुयट्टावित्ता हारं वा अद्धहारं वा उरत्थं वा गेवेयं वा मौडं वा पालंबं वा सुवन्नसुत्तं वा आविहिज वा पिणहिज vA no tN02| se0 paro A dain Education International For Personal & Private Use Only Page #200 -------------------------------------------------------------------------- ________________ RECCAS श्रुतस्कं02 चूलिका 2 परक्रि06 श्रीआचा रामंसि वा उज्जाणंसि वा नीहरित्ता वा पविसित्ता वा पायाई आमजिज वा pa0 नो तं साइए ॥ एवं नेयव्वा अन्नमन्नराङ्गवृत्तिः किरियावि ॥ (sU0 172) (zI0) पर-आत्मनो व्यतिरिक्तोऽन्यस्तस्य क्रिया-चेष्टा कायव्यापाररूपा तां परक्रियाम् 'आध्यात्मिकीम्' आत्मनि क्रिय |माणां, पुनरपि विशिनष्टि-'सांश्लेषिकी' कर्मसंश्लेषजननीं 'नो' नैव 'आस्वादयेत्' अभिलषेत्, मनसा न तत्राभिलाषं ॥ 416 ॥ कुर्यादित्यर्थः, तथा न तां परक्रियां 'नियमयेत्' कारयेद्वाचा, नापि कायेनेति । तां च परक्रियां विशेषतो दर्शयति -'से' तस्य साधोर्निष्प्रतिकर्मशरीरस्य सः 'परः' अन्यो धर्मश्रद्धया पादौ रजोऽवगुण्ठितौ आमृज्यात् कर्पटादिना, वाशब्दस्तूत्तरपक्षापेक्षः, तन्नास्वादयेन्नापि नियमयेदिति, एवं स साधुस्तं परं पादौ संबाधयन्तं मर्दयन्तं वा स्पर्शयन्तंरञ्जयन्तं, तथा तैलादिना सूक्षयन्तमभ्यञ्जयन्तं वा, तथा लोध्रादिना उद्वर्तनादि कुर्वन्तं, तथा शीतोदकादिना उच्छोलनादि कुर्वाणं, तथाऽन्यतरेण सुगन्धिद्रव्येणालिम्पन्तं, तथा विशिष्टधूपेन धूपयन्तं, तथा पादात्कण्टकादिकमुद्धरन्तम्, एवं शोणितादिकं निस्सारयन्तं 'नास्वादयेत्' मनसा नाभिलषेत् नापि नियमयेत्-कारयेद्वाचा, कायनेति ॥ शेषानि कायव्रणगतादीनि आरामप्रवेशनिष्क्रमणप्रमार्जनसूत्रं यावदुत्तानार्थानि ॥ एवममुमेवार्थमुत्तरसप्तकेऽपि तुल्यत्वात्सद्देपरुचिः सूत्रकारोऽतिदिशति-'एवम्' इति याः पूर्वोक्ताः क्रिया-रजःप्रमार्जनादिकास्ताः 'अन्योऽन्यं। परस्परतः साधुना कृतप्रतिक्रियया न विधेया इत्येवं नेतव्योऽन्योऽन्यक्रियासप्तैकक इति ॥ किञ्च से सिया परो सुद्धेणं असुद्धेणं वा वैबलेण वा तेइच्छं आउट्टे se0 असुद्धेणं वैबलेणं तेइच्छं आउत्त्त्ते॥से सिया परो गिलाणस्स ॥ 416 ॥ For Personal & Private Use Only Page #201 -------------------------------------------------------------------------- ________________ सचिचाणि वा कंदाणि वा मूलाणि वा तयाणि वा हरियाणि वा खणित्तु kar3इत्तु वा कडावित्तु वा तेइच्छं आउट्टाविज नो तं sA0 2 कडुवेयणा पाणभूयजीवसत्ता वेयणं वेइंति, एयं खलु0 समिए सया जए सेयमिणं मन्निज्जासि (sU0 173) त्तिबेमि ॥ छट्ठओ सत्तिक्कओ ॥ 2-2-6 ॥ 'से' तस्य साधोः स परः शुद्धनाशुद्धेन वा 'वाग्बलेन' मन्त्रादिसामर्थ्येन चिकित्सा' व्याध्युपशमम् 'आउट्टेऽत्ति क्र्नुम्भिल्स्सेत्। तथा स परो ग्लानस्य साधोश्चिकित्सार्थ सचित्तानि कन्दमूलादीनि 'खनित्वा' समाकृष्य स्वतोऽन्येन वा खानयित्वा चिकित्सां कर्तुमभिलषेत् तच्च 'नास्वादयेत्' नाभिलषेन्मनसा, एतच्च भावयेत्-इह पूर्वकृतकर्मफलेश्वरा जीवाः कर्मविपाककृतकटुकवेदनाः कृत्वा परेषां शारीरमानसा वेदनाः स्वतः प्राणिभूतजीवसत्त्वास्तत्कर्मविपाकजां वेदनामनुभवन्तीति, उक्तञ्च-"पुनरपि सहनीयो दुःखपाकस्तवायं, न खलु भवति नाशः कर्मणां सञ्चितानाम् । इति सहगणयित्वा यद्यदायाति सम्यक् , सदसदिति बिवेकोऽन्यत्र भूयः कुतस्ते ? ॥ 1 ॥ " शेषमुक्तार्थ यावदध्ययनपरिसमाप्तिरिति ॥ षष्ठमादितस्त्रयोदशं सप्तैककाध्ययनं समाप्तम् ॥ 2-1-6-13 ॥ अथ सप्तममन्योऽन्यक्रियाभिधमध्ययनम् । षष्ठानन्तरं सप्तमोऽस्य चायमभिसम्बन्धः-इहानन्तराध्ययने सामान्येन परक्रिया निषिद्धा, इह तु गच्छनिर्गतोद्देशेनान्योऽन्यक्रिया निषिध्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य नामनिष्पन्ने निक्षेपे अन्योऽन्यक्रियेति नाम, तत्रान्यस्य निक्षेपार्थं नियुक्तिकृद् गाथापश्चार्धमाह For Personal & Private Use Only Page #202 -------------------------------------------------------------------------- ________________ श्रुतस्कं02 श्रीआचाराङ्गवृत्तिः (zI0) चूलिका 2 अन्यो07 ॥ 417 ॥ अन्ने छक्कं तं पुण तदन्नमाएसओ चेव ॥ 325 ॥ __ अन्यस्य नामादिषनिधो निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यान्यत्रिधा-तदन्यद् अन्यान्यद् आदेशान्यच्चेति द्रव्यपरवन्नेयमिति ॥ अत्र परक्रियायामन्योऽन्यक्रियायां च गच्छान्तर्गतैर्यतना कर्त्तव्येति, गच्छनिर्गतानां त्वेतया न प्रयोजनमिति दर्शयितुं नियुक्तिकृदाहजयमाणस्स परोज करेइ जयणाए~ तत्थ अहिगारो । निप्पडिकम्मस्स उ अन्नमन्नकरणं अजुत्तं तु ॥ 326 ॥ ॥स्त्तिकान्न्ण् निजुत्ती स्म्म्त्ता॥ जयमाणस्सेत्यादि पातनिकयैव भावितार्था ॥ साम्प्रतं सूत्रं, तच्चेदम् से भिक्खू वा 2 अन्नमन्नकिरियं अज्झत्थियं संसेइयं नो तं सायए 2 ॥ से अन्नमन्नं पाए आमजिज vA0 नो taM0, सेसं तं चेव, एयं खलु0 जइजासि (sU0 174 ) त्तिबेमि ॥ सप्तमम् ॥ 2-2-7 ॥ अन्योऽन्यस्य-परस्परस्य क्रियां-पादादिप्रमार्जनादिकां सर्वां पूर्वोक्ता क्रियाव्यतिहारविशेषितामाध्यात्मिकी सांश्लेषिकी नास्वादयेदित्यादि पूर्ववन्नेयं यावदध्ययनसमाप्तिरिति ॥ सप्तममादितश्चतुर्दश, सप्तककाध्ययनं समाप्तं, द्वितीया च समाप्ता चूलिका ॥ 2-2-7-10 ॥ // 417 // Jalt Education International For Personal & Private Use Only Page #203 -------------------------------------------------------------------------- ________________ atha भावनाख्या तृतीया चूलिका। उक्ता द्वितीया चूला, तदनन्तरं तृतीया समारभ्यते, अस्याश्चायमभिसम्बन्धः-इहादितः प्रभृति येन श्रीवर्द्धमानस्वामिनेदमर्थतोऽभिहितं तस्योपकारित्वात्तद्वक्तव्यतां प्रतिपादयितुं तथा पञ्चमहाव्रतोपेतेन साधुना पिण्डशय्यादिकं ग्राह्यमतस्तेषां महाव्रतानां परिपालनार्थ भावनाः प्रतिपाद्या इत्यनेन सम्बन्धेनायातेयं चूडेति, अस्याश्चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽयमर्थाधिकारः, तद्यथा-अप्रशस्तभावनापरित्यागेन प्रशस्ता भावना भावयितव्या इति, नामनिष्पन्ने निक्षेपे भावनेति नाम, तस्याश्च नामादि चतुर्विधो निक्षेपः, तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यादिनिक्षेपार्थ नियुक्तिकृदाह दव्वं गंधंगतिलाइएम सीउण्हविसहणाईसु । भावंमि होइ दुविहा पसत्थ तह अप्पसत्था य ॥ 327 ॥ तत्र 'द्रव्य मिति द्रव्यभावना नोआगमतो व्यतिरिक्ता गन्धाङ्गैः-जातिकुसुमादिभिव्यस्तिलादिषु द्रव्येषु या वासना |सा द्रव्यभावनेति, तथा शीतेन भावितः शीतसहिष्णुरुष्णेन वा उष्णसहिष्णुर्भवतीति, आदिग्रहणाव्यायामक्षुण्णदेहो व्यायामसहिष्णुरित्याद्यन्येनापि द्रव्येण द्रव्यस्य या भावना सा द्रव्यभावनेति, भावे तु-भावविषया प्रशस्ताऽप्रशस्तभेदेन द्विरूपा भावनेति ॥ तत्राप्रशस्तां भावभावनामधिकृत्याह पाणिवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । कोहे माणे माया लोभे य हवंति अपसत्था ॥ 328 ॥ प्राणिवधाद्यकार्येषु प्रथम प्रवर्त्तमानः साशङ्कः प्रवर्तते पश्चासौनःपुन्यकरणतया निशङ्कः pravartate, taduktam-"ka For Personal & Private Use Only Page #204 -------------------------------------------------------------------------- ________________ श्रुतस्कं02 चूलिका 3 भावनाध्य. श्रीआचा रोत्यादौ तावत्सघृणहृदयः किञ्चिदशुभं, द्वितीयं सापेक्षो विमृशति च कार्य च कुरुते । तृतीयं निःशङ्को विगतघृणमराङ्गवृत्तिः न्यत्प्रकुरुते, ततः पापाभ्यासात्सततमशुभेषु प्ररमते ॥ 1 ॥ " ॥ प्रशस्तभावनामाह(zI0) सणार दसणनाणचरित्ते तववरग्गे य होइ उ पसत्था । जा य जहा ता य तहा लक्खण वुच्छं सलक्खणओ ॥ 329 ॥ | दर्शनशानचारित्रतपोवैराग्यादिषु या यथा च प्रशस्तभावना भवति तांप्रत्येक लक्षणतो वक्ष्य इति॥drshnbhaavnaarthmaah||418|| शातित्थगराण भगवओ पवयणपावयणिअइसइड्डीणं । अभिगमणनमणदरिसणकित्तणसंपूअणाथुणणा ॥ 330 ॥ | तीर्थकृतां भगवतां प्रवचनस्य-द्वादशाङ्गस्य गणिपिटकस्य, तथा प्रावचनिनाम्-आचार्यादीनां युगप्रधानानां, तथा|'तिशयिनामृद्धिमतां-केवलिमनःपर्यायावधिमच्चतुर्दशपूर्वविदां तथाऽऽमोषध्यादिप्राप्तऋद्धीनां यदभिगमनं गत्वा च दर्शनं तथा गुणोत्कीर्तनं संपूजनं गन्धादिना स्तोत्रैः स्तवनमित्यादिका दर्शनभावना, अनया हि दर्शनभावनयाऽनवरतं भाव्यमानया दर्शनशुद्धिर्भवतीति ॥ किञ्चजम्माभिसेयनिक्खमणचरणनाणुप्पया य निव्वाणे । diyloabhvnnmNdrnNdiisrbhomngresuN||331|| अट्ठावयमुजिते गयग्गपयए य धम्मचक्के य । पासरहावत्तनगं चमरुप्पायं च वंदामि ॥ 332 ॥ तीर्थकृतां जन्मभूमिषु तथा निष्क्रमणचरणज्ञानोसत्तिनिर्वाणभूमिषु तथा देवलोकभवनेषु मन्दरेषु तथा नन्दीश्वरद्वीपादौ भौमेषु च-पातालभवनेषु यानि शाश्वतानि चैत्यानि तानि वन्देऽहमिति द्वितीयगाथायामन्ते क्रियेति, एवमष्टापदे, तथा श्रीमदुजयन्तगिरौ 'गजाग्रपदे' दशार्णकटवर्तिनि तथा तक्षशिलायां धर्मचक्रे तथा अहिच्छत्रायां ॥ 418 ॥ For Personal & Private Use Only Page #205 -------------------------------------------------------------------------- ________________ पार्श्वनाथस्य धरणेन्द्रमहिमास्थाने, एवं रथावर्ते पर्वते वैरस्वामिना यत्र पादपोपगमनं कृतं यत्र च श्रीमद्वर्द्धमानमाश्रित्य चमरेन्द्रेणोत्पतनं कृतम् , एतेषु च स्थानेषु यथासम्भवमभिगमनवन्दनपूजनोत्कीर्तनादिकाः क्रियाः कुर्वतो दर्श-| नशुद्धिर्भवतीति ॥ किञ्च गणियं निमित्त जुत्ती संदिट्ठी अवितहं इमं नाणं । इय एगंतमुवगया गुणपच्चैया इमे अत्था ॥ 333 ॥ गुणमाहप्पं इसिनामकित्तणं सुरनरिंदपूया य । पोराणचेइयाणि य इय एसा दंसणे होइ ॥ 334 ॥ प्रवचनविदाममी गुणप्रत्ययिका अर्था भवन्ति, तद्यथा-गणितविषये-बीजगणितादौ परं पारमुपगतोऽयं, तथाऽष्टाङ्गस्य निमित्तस्य पारगोऽयं, तथा दृष्टिपातोता नानाविधा युक्तीः-द्रव्यसंयोगान् हेतून्वा वेत्ति, तथा सम्यग्-अविपरीता दृष्टि:-दर्शनमस्य त्रिदशैरपि चालयितुमशक्या तथाऽवितथमस्येदं ज्ञानं यथैवायमाह तत्तथैवेत्येवं प्रावचनिकस्या|चार्यादेः प्रशंसां कुर्वतो दर्शनविशुद्धिर्भवतीति, एवमन्यदपि गुणमाहात्म्यमाचार्यादेवर्णयतः तथा पूर्वमहर्षीणां च नामोकीतेनं कुवेतः तेषामेव च सुरनरेन्द्रपूजादिकं कथयतः तथा चिरन्तनचैत्यानि पूजयतः इत्येवमादिकां क्रियों कुर्वतस्तद्वासनावासितस्य दर्शनविशुद्धिर्भवतीत्येषा प्रशस्ता दर्शनविषया भावनेति ॥ ज्ञानभावनामधिकृत्याहतत्तं जीवाजीवा नायव्वा जाणणा इहं दिट्ठा । इह कजकरणकारगसिद्धी इह बंधमुक्खो य ॥ 335 ॥ बद्धो य बंधहेऊ बंधणबंधप्फलं सुकहियं तु । संसारपवंचोऽवि य इहयं कहिओ जिणवरेहिं ॥ 336 ॥ नाणं भविस्सई एवमाइया वायणाइयाओ य । सज्झाए आउत्तो गुरुकुलवासो य इय नाणे ॥ 337 ॥ For Personal & Private Use Only Page #206 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0 ) ॥ 419 ॥ तत्र ज्ञानस्य भावना ज्ञानभावना - एवंभूतं मौनीन्द्रं ज्ञानं प्रवचनं यथाऽवस्थिताशेषपदार्थाविर्भावकमित्येवंरूपेति, अनया च प्रधानमोक्षाङ्कं सम्यक्त्वमाधिगमिकमाविर्भवति, यतस्तत्स्वार्थश्रद्धानं सम्यग्दर्शनं तत्त्वं च जीवाजीवादयो नव पदार्थाः, ते च तत्त्वज्ञानार्थिना सम्यग् ज्ञातव्याः, तत्परिज्ञानमिहैव- आर्हते प्रवचने दृष्टम् - उपलब्धमिति, तथेव - आर्हते प्रवचने कार्य - परमार्थरूपं मोक्षाख्यं तथा करणं-क्रियासिद्धौं प्रकृष्टोपकारकं सम्यग्दर्शनज्ञानचारित्राणि, कारकः - साधुः सम्यग्दर्शनाद्यनुष्ठाता, क्रियासिद्धिश्च - इहैव मोक्षावाप्तिलक्षणा, तामेव दर्शयति-बन्धः - कर्मबन्धनं तस्मान्मोक्षः - कर्मविचटनलक्षणः, असावपीहैव नान्यत्र शाक्यादिकप्रवचने भवति, इत्येवं ज्ञानं भावयतो ज्ञानभावना भवतीति ॥ तथा 'बद्धः' अष्टप्रकारकर्मपुद्गलैः प्रतिप्रदेशमवष्टब्धो जीवः, तथा 'बन्धहेतवः' मिथ्यात्वाविरतिप्रमादकषाययोगाः तथा बन्धनम्-अष्टप्रकार कर्म वर्गणारूपं तत्फलं - चतुर्गतिसंसार पर्यटन सातासाताद्यनुभवनरूपमिति, एतत्सर्वमन्त्रैव सुकथितम्, अन्यद्वा यत्किञ्चित्सुभाषितं तदिहैव प्रवचनेऽभिहितमिति ज्ञानभावना, तथा विचित्र संसारप्रपञ्चोऽत्रैव जिनेन्द्रैः कथित इति ॥ तथा ज्ञानं मम विशिष्टतरं भविष्यतीति ज्ञानभावना विधेया, ज्ञानमभ्यसनीयमित्यर्थः, आदिग्रहणादेकाग्रचिततादयो गुणा भवन्तीति तथैतदपि ज्ञाने भावनीयं, यथा- "जं अन्नाणी कम्मं खवेइ" इत्यादि, तथैभिश्च कारणैर्ज्ञानमभ्यसनीयं तद्यथा - ज्ञानसङ्ग्रहार्थं निर्जरार्थम् अव्यवच्छित्त्यर्थं स्वाध्यायार्थमित्यादि, तथा ज्ञानभावनया नित्यं गुरुकुलवासो भवति, तथा चोक्तम् - "णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुल - वासं न मुञ्चन्ति ॥ 1 ॥ ", इत्यादिका ज्ञानविषया भावना भवतीति ॥ चारित्रभावनामधिकृत्याह -- 1 ज्ञानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति ॥ 1 ॥ For Personal & Private Use Only श्रुतस्कं0 2 चूलिका 3 भावनाध्य. ॥ 419 ॥ Page #207 -------------------------------------------------------------------------- ________________ साहुमहिंसाधम्मो सच्चमदत्तविरई य बंभं च । साहु परिग्गहविरई साहु तवो बारसंगो य ॥ 338 ॥ वेरग्गमप्पमाओ एगत्ता (ग्गे) भावणा य परिसंगं । इय चरणमणुगयाओ भणिया इत्तो तवो वुच्छं ॥ 339 ॥ साधु-शोभनोऽहिंसादिलक्षणो धर्म इति प्रथमवतभावना, तथा सत्यमस्मिन्नेवाहते प्रवचने साधु-शोभनं नान्यत्रेति द्वितीयव्रतस्य, तथाऽदत्तविरतिश्चात्रैव साध्वीति तृतीयस्य, एवं ब्रह्मचर्यमप्यत्रैव नवगुप्तिगुप्तं धार्यत इति, तथा परियहविरतिश्चेहैव साध्वीति, एवं द्वादशाङ्गं तप इहैव शोभनं नान्यत्रेति ॥ तथा वैराग्यभावना-सांसारिकसुखजुगुप्सारूपा, एवमप्रमादभावना-मद्यादिप्रमादानां कर्मबन्धोपादानरूपाणामनासेवनरूपा, तथैकाग्रभावना-"एको मे सासओ अप्पा, णाणदसणसंजुओ । सेसा मे बहिरा भावा, सव्वे संजोगलक्खणा ॥ 1 ॥ " इत्यादिका भावनाः (इति प्रकृष्टमृषित्वाङ्ग) 'चरणमुपगताः' चरणाश्रिताः, इत ऊर्ध्वं तपोभावनां 'वक्ष्ये' अभिधास्य इति ॥ किह मे havija'vaMjho दिवसो? किंवा पहू तवं काउं? को इह दवे जोगो खित्ते काले स्म्य्भावे?॥34॥ 'कथं केन निर्विकृत्यादिना तपसा मम दिवसोऽवन्ध्यो भवेत् ? कतरद्वा तपोऽहं विधातुं 'प्रभुः' शक्तः, तच्च कतरत्तपः कस्मिन् द्रव्यादौ मम निर्वहति ? इति भावनीयं, तत्र द्रव्ये उत्सर्गतो वल्लचणकादिके क्षेत्रे स्निग्धरूक्षादौ काले शीतोष्णादौ भावेऽग्लानोऽहमेवंभूतं तपः कर्तुमलम्, इत्येवं द्रव्यादिकं पर्यालोच्य यथाशक्ति तपो विधेयं "शक्तितस्त्यागतपसी" (तत्त्वार्थे a06 sU0 23 दर्शन0) इति वचनादिति ॥ किञ्च 1एको मे शाश्वत आत्मा ज्ञानदर्शनसंयुतः । शेषा मे बाह्या भावाः सर्वे संयोगलक्षणाः ॥ 1 ॥ For Personal & Private Use Only Page #208 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका 3 भावनाध्य. ॥ 420 ॥ MSRLMARCH उच्छाहपालणाए इति (एव) तवे संजमे य संघयणे । वेरग्गेऽणिचाई होइ चरित्ते इहं पगयं ॥ 341 ॥ तथाऽनशनादिके तपस्यनिगूहितबलवीर्येणोत्साहः कर्त्तव्यः, गृहीतस्य च प्रतिपालनं कर्त्तव्यमिति, उक्तश्च-"तित्थयरो चउनाणी सुरमहिओ सिज्झिअव्वयधुवम्मि । अणिगृहिअबलविरिओ सव्वत्थामेसु उज्जमै ॥ 1 ॥ किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइ न उजमिअव्वं सपञ्चवायंमि माणुस्से? ॥ 2 ॥ " इत्येवं तपसि भावना विधेया । एवं 'संयम' इन्द्रियनोइन्द्रियनिग्रहरूपे, तथा 'संहनने' वज्रर्षभादिके तपोनिर्वाहनासमर्थे भावना विधेयेति, वैराग्यभावना त्वनित्यत्वादिभावनारूपा, तदुक्तम्-"भावयितव्यमनित्यत्व 1 मशरणत्वं 2 तथैकता 3 'न्यत्वे 4 / अशुचित्वं 5 संसारः 6 कर्माश्रव 7 संवर 8 विधिश्च ॥ 1 ॥ निर्जरण 9 लोकविस्तर 10 धर्मस्वाख्याततत्त्वचिन्ता च 11 ॥ बोधेः सुदुर्लभत्वं च 12 भावना द्वादश vishuddhaaH॥2॥" इत्यादिका अनेकप्रकारा भावना भवन्तीति, इह पुनश्चारित्रे प्रकृतं-चरित्रभावनयेहाधिकार इति ॥ नियुक्त्यनुगमानन्तरं सूत्रमुच्चारणीयं, तच्चेदम् तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंचहत्थुत्तरे यावि हुत्था, तंजहा-हत्थुत्तराई चुए चैत्ता गम्भं वक्रते हत्थुत्तराहिं गब्भाओ गम्भं साहरिए हत्थुत्तराहिं जाए हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए हत्थुत्तराहिं कसिणे पडिपुन्ने अव्वाघाए निरावरणे अणंते अणुत्तरे केवलवरनाणदंसणे समुप्पन्ने, साइणा भगवं प्रिनिव्वुए। (sU0 175) 1 तीर्थकर चतुर्ज्ञानी सुरमहितो ध्रुवे सेधितव्ये । अनिगूहितबलवीर्यः सर्वस्थाम्नोद्यच्छति ॥ 1 ॥ किं पुनखशेषैर्दुःखक्षयकारणात् सुविहितैः । भवति नोद्यमितव्यं सप्रत्यपाये मानुष्ये ॥ 2 ॥ ॥ 420 // For Personal & Private Use Only Page #209 -------------------------------------------------------------------------- ________________ समणे भगवं महावीरे इमाए ओसप्पिणीए सुसमसुसमाए समाए वीइकंताए सुसमाए समाए वीइकताए सुसमदुस्समाए समाए वीइकंताए दूसमसुसमाए समाए बहु वीकंताए पन्नहत्तरीए वासेहिं मासेहि य अद्धनवमेहिं सेसेहिं जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसाढसुद्धे तस्स णं आसाढसुद्धस्स छट्ठीपक्खेणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं महाविजयसिद्धत्थपुप्फुत्तरवरपुंडरीयदिसासोवत्थियवद्धमाणाओ महाविमाणाओ वीसं सागरोवमाई आउयं पालैत्ता आउक्खएणं ठीक्खएणं भवक्खएणं चुए चैत्ता इह खलु जंबुद्दीवे णं दीवे भारहे वासे दाहिणडभरहे दाहिणमाहणकुंडपुरसंनिवेसंमि उसभदत्तस्स माहणस्स कोडालसगोत्तस्स देवाणदाए माहणीए जालंधरस्स गुत्ताए सीहुब्भवभूएणं अप्पाणणं कुच्छिसि गन्भं वक्रते, समणे भगवं महावीरे तिन्नाणोवगए यावि हुत्था, चैस्सामित्ति जाणइ चुएमित्ति जाणइ चयमाणे न याणेइ, सुहुमे णं से काले पन्नत्ते, तओ णं समणे भगवं महावीरे हियाणुकंपएणं देवेणं जीयमेयंतिकटू जे से वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुले तस्स णं आसोयबहुलस्स तेरसीपक्खेणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं बासीहिं राइदिएहिं वैकतेहिं तेसीइमस्स राइदियस्स परियाए वट्टमाणे दाहिणमाहणकुंडपुरसंनिवेसाओ उत्तरखत्तियकुंडपुरसंनिवेसंसि नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगुत्तस्स तिसलाए खत्तियाणीए वासिट्ठसगुत्ताए असुभाणं पुग्गलाणं अवहारं करित्ता सुभाणं पुग्गलाणं पक्खेवं करित्ता कुञ्छिसि गम्भं साहरै, जेवि य से तिसलाए खत्तियाणीए कुच्छिसि गम्भे तंपि य दाहिणमाहणकुंडपुरसंनिवेसंसि usa0 को. देवा0 जालंधरायणगुत्ताए कुञ्छिसि गर्भ साहरै, समणे भगवं महावीरे तिन्नाणोवगए यावि होत्था-साहरिजिस्सामित्ति जाणइ साहरिजमाणे न यागै साह -%ARTICE%A4%A4-%-% A. sU. 71 Jan Education Internaronal For Personal & Private Use Only Page #210 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका 3 भावनाध्य. ॥ 421 ॥ रिएमित्ति जाणइ समणाउसो! / तेणं कालेणं तेणं समएणं तिसलाए खत्तियाणीए aha'nayA कयाई नवण्हं मासाणं बहुपडिपुन्नाणं अद्धट्ठमाणराइंदियाणं वीइक्वंताणं जे से गिम्हाणं पढमे मासे दुचे पक्खे चित्तसुद्धे तस्स णं चित्तसुद्धस्स तेरसीपक्खेणं हत्थु0 जोग0 समणं भगवं महावीरं अरोग्गा अरोग्गं पसूया । जण्णं राई तिसलाख0 समणं0 महावीर अरोया अरोयं पसूया तण्णं राई भवणवैवाणमंतरजोइसियविमाणवासिदेवेहिं देवीहि य उवयंतेहिं उप्पयंतेहि य एगे महं दिव्वे देवुज्जोए देवसन्निवाए देवकहक्कहए उप्पिंजलगभूए यावि हुत्था । जणं रयणि0 तिसलाख0 समणं0 पसूया लण्णं रयणिं बहवे देवा य देवीओ य एगं महं अमयवासं च 1 गंधवासं च 2 चुन्नवासं च 3 पुष्फवा0 4 हिरनवासं च 5 रयणवासं च 6 वासिंसु, जण्णं रयाणं तिसलाख0 समणं. पसूया तण्णं रयणिं भवणवैवाणमंतरजोइसियविमाणवासिणो देवा य देवीओ य समणस्स भगवओ महावीरस्स सूइकम्माई तित्थयराभिसेयं च करिसु, जओ णं पभी भगवं महावीरे तिसलाए kha0 कुञ्छिसि गभं आगए तओणं पभी तं कुलं विपुलेणं हिरन्नेणं सुवन्नेणं धणेणं धनेणं माणिक्केणं मुत्तिएणं संखसिलप्पवालेणं अईव 2 परिवडुइ, तओ णं समणस्स भगवओ महावीरस्स अम्मापियरो एयमह जाणित्ता निव्वत्तदसाहसि वुक्तंसि सुइभूयंसि विपुलं असणपाणखाइमसाइमं उवक्खडाविति 2 त्ता मित्तनाइसयणसंबंधिवग्गं उवनिमंतंति मित्त0 उवनिमंतित्ता बहवे समणमाणकिवणवणीमगाहिं मिच्छंडगपंडरगाईण विच्छडुति विग्गोविंति विस्साणिति दायारेसु दाणं पज्जभाइंति विच्छड्डित्ता विग्गो0 विस्साणित्ता दाया0 पजभाइत्ता मित्तनाइ0 भुंजाविति मित्त. भुंजावित्ता मित्त0 वग्गेण इममेयारूवं नामधिज्जं कारविंति-जओ णं पभी इमे कुमारे ti0 kha0 कुञ्छिसि गम्भे आहूए ॥ 421 ॥ Jain Education For Personal & Private Use Only Page #211 -------------------------------------------------------------------------- ________________ tao णं पमी इमं कुलं विपुलेणं हिरन्नेणं0 संखसिलप्पवालेणं अतीव 2 परिवडै ता हौ णं कुमारे वद्धमाणे, सओ जं समणे भगवं महावीरे पंचधाइपरिवुडे, taM0 खीरधाईए 1 मज्जणधाईए 2 मंडणधाईए 3 खेलावणधाइए 4 अंकधा0 5 अंकाओ अंकं साहरिज्जमाणे रम्मे मणिकुट्टिमतले गिरिकंदरसमुल्लीणेविव चंपयपायवे अहाणुपुव्वीए संवढइ, तओ णं समणे भगवं0 विन्नायपरिणय ( मित्ते ) विणियत्तबालभावे अप्पुस्सुयाई उरालाई माणुस्सगाई पंचलक्खणाई कामभोगाई सहफरिस - रसरूवगंधाइं परियारेमाणे एवं च णं विहरै । ( sU0 176) / समणे भगवं महावीरे कासवगुत्ते तस्स णं इमे तिन्नि नामधिज्जा एवमाहिज्जंति, तंजहा-- अम्मापि संति वद्धमाणे 1 सहसंमुइए समणे 2 भीमं भयभेरवं उरालं अवेलयं परीसहसहत्तिकट्टु देवेहिं से नामं कयं समणे भगवं महावीरे 3, समणस्स णं भगवओ महावीरस्स पिया कासवगुत्तेणं तस्स णं तिन्नि नाम0 taM0 -- सिद्धत्थे इ वा सिज्जंसे इ वा जससे इ वा, समणस्स NaM0 अम्मा वासिट्ठस्सगुत्ता तीसे णं तिन्निना0, taM0--तिसला इ वा विदेहदिन्ना इ वा पियकारिणी इ वा, समणस्स णं bha0 पित्तिअए सुपासे कासवगुत्तेणं, समण0 जिट्ठे भाया नंदिवद्ध कासवगत्तेणं, समणस्स णं जेट्ठा भइणी सुदंसणा कासवगुत्तेणं, समणस्स णं भग0 भज्जा जसोया कोडिन्नागुत्तेणं, समणस्स NaM0 धूया कासवगोत्तेणं तीसे णं दो नामधिज्जा एवमा0 - अणुज्जा इ वा पियदंसणा इवा, समणस्स bha0 नत्तूई कोसिया गुत्तेणं तीसे णं दो नाम0 taM0 - सेसवई इ वा जसवई इ वा, ( sU0 177) / समणस्स NaM0 3 अम्मापियरो पासावच्चिज्जा समणोवासगा यावि हुत्था, ते णं बहूई वासाई समणोवासगपरियागं पालैत्ता छण्हं जीवनिकायाणं सारक्खणनिमित्तं आलोइत्ता निंदित्ता गरिहित्ता पडिक्कमित्ता अहारिहं उत्तरगुणपायच्छित्ताई पडिवज्जित्ता कुससंथारगं duru . For Personal & Private Use Only Page #212 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका 3 भावनाध्य. ॥ 422 ॥ हित्ता भत्तं पञ्चक्खायंति 2 अपच्छिमाए मारणंतियाए संलेहणासरीरए झुसियसरीरा कालमासे कालं किच्चा तं सरीरं विप्पजहित्ता अचुए कप्पे देवत्ताए उववन्ना, तओ णं आउक्खएणं भव0 Thi0 चुए चैत्ता महाविदेहे वासे चरमेणं उस्सासेणं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति (sU0 178) / तेणं कालेणं 2 समणे bha0 नाए नायपुत्ते नायकुलनिव्वत्ते विदेहे विदेहदिन्ने विदेहजच्चे विदेहसूमाले तीसं वासाई विदेहंसित्तिकट्ट अगारमझे वसित्ता अम्मापिऊहिं कालगएहिं देवलोगमणुपत्तेहिं समत्तपइन्ने चिच्चा हिरन्नं चिच्चा सुवन्नं चिच्चा बलं चिचा वाहणं चिच्चा धणकणगरयणसंतसारसावैजं विच्छडित्ता विग्गोवित्ता विस्साणित्ता दायारेसुणं दाइत्ता परिभाइत्ता संवच्छरं दलैत्ता जे से हेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं हत्थुत्तरा0 जोग0 अभिनिक्खमणाभिप्पाए यावि हुत्था,-संवच्छरेण होही अभिनिक्खमणं तु जिणवरिंदस्स । तो अत्थसंपयाणं पवत्तई पुब्सूराओ॥1॥ एगा हिरन्नकोडी अटेव अणूणगा सयसहस्सा । सूरोदयमाईयं दिजइ जा पायरासुत्ति ॥ 2 ॥ तिन्नेव य कोडिसया अद्वासीइं च हुंति कोडीओ । असीं च सयसहस्सा एवं संवच्छरे दिन्नं ॥ 3 ॥ वेसमणकुंडधारी देवा लोगंतिया महिडीया । बोहिंति य तित्थयरं पन्नरससु कम्मभूमीसु ॥ 4 ॥ बंभंमि य कप्पंमी बोद्धव्वा कण्हराइणो मज्झे । लोगतिया विमाणा अट्ठसु वत्था असंखिजा ॥ 5 ॥ एए देवनिकाया भगवं बोहिंति जिणवरं वीरं । सव्वजगज्जीवहियं अरिहं ! तित्थं पवत्तेहि ॥ 6 ॥ तओ णं समणस्स bha0 ma0 अभिनिक्खमणाभिप्पायं जाणित्ता भवणवैवा0जो विमाणवासिणो देवा य देवीओ य सरहिं 2 रूवेहिं सएहिं 2 नेवत्थेहिं sae02 चिंधेहिं सविडीए सव्वजुईए savvabala ॥ 422 // For Personal & Private Use Only Page #213 -------------------------------------------------------------------------- ________________ समुदएणं सयाई 2 जांणविमाणाई दुरुहंति सया0 दुरूहित्ता अहाबायराई पुग्गलाई parisADa'ti 2 अहासुहमाई पुग्गलाई परियाईति 2 उड्डुं उप्पयंति उडूं उप्पैत्ता ताए उक्किट्ठाए सिग्घाए चवलाए तुरियाए दिव्वाए देवगईए अहे णं ओवयमाणा 2 तिरिएणं असंखिज्जा इंदीवसमुद्दाई वीइक्कममाणा 2 जेणेव जंबुद्दीवे दीवे तेणेव उवागच्छंति 2 जेणेव उत्तरखत्तियकुंडपुरसंनिवेसे तेणेव उवागच्छंति, उत्तरखत्तियकुंडपुरसंनिवेसस्स उत्तरपुरच्छिमे दिसीभाए तेणेव झत्ति वेगेण ओवैया, तओ णं सके देविंदे देवराया सणियं 2 जाणविमाणं पट्टवेति सणियं 2 जाणविमाणं पट्टवेत्ता सणियं 2 जाणविमाणाओ पश्चोरुहै सणियं 2 एगंतमवकमै एगंतमवक्कमित्ता महया वेडव्विएणं समुग्धाएणं समोहणइ 2 एगं महं नाणामणिकणगरयणभत्तिचित्तं सुभं चारु कंतरूवं देवच्छंदयं विउब्वै, तस्स णं देवच्छंदयस्स बहुमज्झदेसभाए एवं महं सपायपीढं नाणामणिकणयरयणभत्तिचित्तं सुभं चारुकंतरूवं सीहासणं विउव्वै, 2 जेणेव समणे भगवं महावीरे तेव उवागच्छइ 2 समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ 2 समणं भगवं महावीरं वंदै नमसइ 2 समणं भगवं महावीरं गहाय जेणेव देवच्छंदए तेणेव उवागच्छइ सणियं 2 पुरत्थामिमुहं सीहासणे निसीयावेइ सणियं 2 निसीयावित्ता सयपागसहस्सपागेहिं तिल्लेहि अभंगेइ गंधकासाईएहिं उल्लोलेइ 2 सुद्धोदएण मज्जावेइ 2 जस्स णं मुलं सयसहस्सेणं तिपडोलतित्तिएणं साहिएणं सीतेण गोसीसरत्तचंदणेणं अणुलिंपइ 2 ईसिं निस्सासवायवोज्झं वरनयरपट्टणुग्गयं कुसलनरपसंसियं अस्सलालापेलवं छेयारियकणगखइयंतकम्मं हंसलक्खणं पट्टजुयलं नियंसावेइ 2 हारं अद्धहारं उरत्थं नेवत्थं एगावलिं पालंबसुत्तं पट्टमौडरयणमालाउ आविंधावेइ आविंधावित्ता गंथिमवेढिमपूरिमसंघाइमेणं For Personal & Private Use Only Page #214 -------------------------------------------------------------------------- ________________ श्रीआचा राङ्गवृत्तिः (zI0) ॥ 423 ॥ मल्लेणं कप्परुक्खमिव समलंकरेइ 2 ता दुचंपि महया वेडव्वियसमुग्धाएणं समोहणइ 2 एगं महं चंदप्पहं सिवियं सहस्सवाणियं विउव्वति, तंजहा -- ईहा मिगौसभतुरगनरमकरविहगवानरकुंजररुरुसरभचमरसद्दूलसीहवणलयभत्तिचित्तलयविज्जाहरमिहुणजुयलजंतजोगजुत्तं अच्चीसहस्समालिणीयं सुनिरूवियं मिसिमितिरूवगसहस्सकलियं ईसिं मिसमाणं मिन्भिसमाणं चक्खुल्लोयणलेसं मुत्ताहलमुत्ताजालंतरोवियं तवणीयपवरलंबूसपलंबंतमुत्तदामं हारद्धहारभूसणसमोणयं अहियपिच्छणिज्जं पउमलयभत्तिचित्तं असोगलयभत्तिचित्तं कुंदलयभत्तिचित्तं नाणालयभत्ति0 विरइयं सुभं चारुकंतरूवं नाणामणिपंचवन्नघंटापडायपडिमंडियग्गसिहरं पासाईयं दरिसणिज्जं सुरूवं, सीया उवणीया जिणवरस्स जरमरणविप्पमुक्कस्स । ओसत्तमल्लदामा जलथलयदिव्वकुसुमेहिं ॥ 1 ॥ सिबियाइ मज्झयारे दिव्वं वररयणरूवचिंचइयं । सीहासणं महरिहं सपायपीढं जिणवरस्स ॥ 2 ॥ आलैयमालमौडो भासुखुंदी वराभरणधारी । खोमियवत्थनियत्थो जस्स य मुलं सयसैस्सं ॥ 3 ॥ छट्ठेण उ भत्तेणं अज्झवसाणेण सुंदरेण जिणो । लेसाहिं विसुज्झतो आरुहई उत्तमं सीयं ॥ 4 ॥ सीहासणे निविट्ठो सकीसाणा य दोहि पासेहिं । वीयंति चामराहिं मणिरयणविचित्तदंडाहिं ॥ 5 ॥ पुव्वि उक्खित्ता माणुसेहिं साहङ्गु रोमकूवेहिं । पच्छा वहंति देवा सुरासुरा गरुलनागिंदा ॥ 6 ॥ पुरओ सुरा वहंती असुरा पुण दाहि पामि । अवरे वहति गरुला नागा पुण उत्तरे पासे ॥ 7 ॥ वणसंडं व कुसुमियं पउमसरो वा जहा सरयकाले । सोहै कुसुमभरेणं इय गगणयलं सुरगणेहिं ॥ 8 ॥ सिद्धत्थवणं व जहा कणयारवणं व चंपयवणं वा । सोहै ku0 ॥ 9 ॥ वरपडह्भेरिझल्लरिसंखसयसहस्सिएहिं तूरेहिं । गयणयले धरणियले तूरनिनाओ परमरम्मो ॥ 10 ॥ ततविततं घण For Personal & Private Use Only श्रुतस्कं0 2 चूलिका 3 भावनाध्य. ॥ 423 ॥ Page #215 -------------------------------------------------------------------------- ________________ सिरं आउजं चउब्विहं बहुविहीयं । वाइंति तत्थ देवा बहूहिं आनट्टगसएहिं ॥ 11 ॥ तेणं कालेणं तेणं समएणं जे से हेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं सुब्बएणं दिवसेणं विजएणं मुहुत्तेणं हत्थुत्तरानक्खत्तेणं जोगोवगएणं पाईणगामिणीए छायाए बीयाए पोरिसीए छटेणं भत्तेणं अपाणएणं एगसाडगमायाए चंदप्पभाए सिबियाए सहस्सवाहिणियाए सदेवमणुयासुराए परिसाए समणिजमाणे उत्तरखत्तियकुंडपुरसंनिवेसस्स मज्झमज्झेणं निगच्छइ 2 जेणेव नायसंडे उजाणे तेणेव उवागच्छइ 2 ईसि रयणिप्पमाणं अच्छोप्पेणं भूमिभाएणं सणियं 2 चंदप्पभं सिबियं सहस्सवाहिणिं ठवेइ 2 सणियं 2 चंदप्पभाओ सीयाओ सहस्सवाहिणीओ पच्चोयरै 2 सणियं 2 पुरत्याभिमुहे सीहासणे निसीयै आभरणालंकारं ओमुऐ, तओ णं वेसमणे देवे भत्तुव्वायपडिओ भगवओ महावीरस्स हंसलक्खणेणं पडेणं आभरणालंकारं पडिच्छइ, तओ णं समणे भगवं महावीरे दाहिणेणं दाहिणं वामेणं वाम पंचमुट्ठियं लोय करेइ, तओ णं सके देविंदे देवराया समणस्स भगवओ महावीरस्स जन्नवायपडिए वैरामएणं थालेण केसाई पडिच्छइ 2 अणुजाणेसि भंतेत्तिक? खीरोयसागरं साहरै, तओ णं समणे जाव लोयं करित्ता सिद्धाणं नमुक्कार करेइ 2 सव्वं मे अकरणिजं पावकम्मंतिकट्ठ सामाइयं चरित्तं पडिवजइ 2 देवपरिसं च मणुयपरिसं च आलिक्खचित्तभूयमिव ठवेइ-दिव्वो मणुस्सघोसो तुरियनिनाओ य सकवयणेणं । खिप्पामेव निलुको जाहे पडिवजइ चरित्तं ॥ 1 ॥ पडिवजित्तु चरित्तं अहोनिसं सव्वपाणभूयहियं । साहटु लोमपुलया सव्वे देवा निसामिति ॥ 2 ॥ तओ णं समणस्स भगवओ महावीरस्स सामाइयं खओवसमियं चरित्तं पडिवनस्स मणपज्जवनाणे नामं नाणे समुप्पन्ने अड्डाइजेहिं For Personal & Private Use Only www.janelibrary.org Page #216 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका 3 भावनाध्य. ॥ 424 ॥ दीवहिं दोहि य समुदेहिं सन्नीणं पंचिंदियाणं पजत्ताणं वियत्तमणसाणं मणोगयाइं भावाई जाणेइ । तओ णं समणे भगवं महावीरे पव्वइए समाणे मित्तनाई सयणसंबंधिवग्गं पंडिविसज्जेइ, 2 इमं एयारूवं अभिग्गहं अभिगिण्हइ-बारस वासाई वोसट्टकाए चियत्तदेहे जे केइ उवसग्गा समुप्पजंति, तंजहा-दिव्वा वा माणुस्सा वा तेरिच्छिया वा, ते सव्वे उवसग्गे समुप्पन्ने समाणे सम्मं सहिस्सामि खमिस्सामि अहिआसैस्सामि, तओ णं sa0 bha0 महावीरे इमं एयारूवं अभिग्गहं अभिगिण्हित्ता वोसिट्ठचत्तदेहे दिवसे मुहुत्तसेसे कुम्मारगामं समणुपत्ते, तओ णं sa0 bha0 ma0 वोसिट्ठचत्तदेहे अणुत्तरेणं आलएणं अणुत्तरेणं विहारेणं एवं संजमेणं पग्गहेणं संवरेणं तवेणं बंभचेरवासेणं खंतीए मुत्तीए समिईए गुत्तीए तुट्ठीए ठाणेणं कमेणं सुचरियफलनिव्वाणमुत्तिमग्गेणं अप्पाणं भावमाणे विहरै, एवं वा विहरमाणस्स जे केइ उवसग्गा समुप्पजंति-दिव्वा वा माणुस्सा वा तिरिच्छिया वा, ते सव्वे उवसग्गे समुप्पन्ने समाणे अणाउले अव्वहिए अद्दीणमाणसे तिविहमणवयणकायगुत्ते सम्म सहै खमै तितिक्खइ अहियासेइ, तओ णं समणस्स भगवओ महावीरस्स एएणं विहारेणं विहरमाणस्स बारस वासा वीइकंता तेरसमस्स य वासस्स परियाए वट्टमाणस्स जे से गिम्हाणं ducce mAse cautthe pakkhe वैसाहसुद्धे तस्स णं वेसाहसुद्धस्स दसमीपक्खेणं सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं हत्थुत्तराहिं नक्खत्तेणं जोगोवगएणं पाईणगामिणीए छायाए वियत्ताए पोरिसीए जंभियगामस्स नगरस्स बहिया नईए उज्जुवालियाए उत्तरकूले सामागस्स गाहावैस्स कट्ठकरणंसि उडुजाणूअहोसिरस्स झाणकोट्ठोवगयस्स वेयावत्तस्स चेइयस्स उत्तरपुरच्छिमे दिसीभागे सालरुक्खस्स अदूरसामंते उकुडुयस्स गोदोहियाए आयावणाए आयावेमाणस्स छटेणं भत्तेणं अपाणएणं सुक्कझाणं ॥ 424 ॥ For Personal & Private Use Only Page #217 -------------------------------------------------------------------------- ________________ तरियाए वट्टमाणस्स निव्वाणे कसिणे पडिपुन्ने अव्वाहए निरावरणे अणंते अणुत्तरे केवलवरनाणदसणे समुप्पन्ने, से भगवं अरहं जिणे केवली सव्वन्नू सव्वभावदरिसी सदेवमणुयासुरस्स लोगस्स पज्जाए जाणइ, taM0-आगई गई ठिई चयणं उववायं भुत्तं पीयं कडं पडिसेवियं आविकम्मं रहोकम्मं लवियं कहियं मणोमाणसियं सव्वलोए सव्वजीवाणं सव्वभावाई जाणमाणे पासमाणे एवं च णं विहरै, जण्णं दिवसं समणस्स भगवओ महावीरस्स निव्वाणे कसिणे जाव समुप्पन्ने तण्णं दिवसं भवणवैवाणमंतरजोइसियविमाणवासिदेवेहि य देवीहि य उवयंतेहिं जाव उप्पिंजलगभूए यावि हुत्था, तओ णं समणे भगवं महावीरे उप्पन्नवरनाणदसणधरे अप्पाणं च लोगं च अभिसमिक्ख पुव्वं देवाणं धम्ममाइक्खइ, ततो पच्छा मणुस्साणं, तओ णं समणे भगवं महावीरे उप्पन्ननाणदसणधरे गोयमाईणं समणाणं पंच महव्वयाई सभावणाई छज्जीवनिकाया आतिक्खति भासइ परुवेइ, तं-पुढविकाए जाव तसकाए, पढमं भंते ! महब्वयं पञ्चक्खामि सव्वं पाणाइवायं से सुहुमं वा बायरं वा तसं वा थावरं वा नेव सयं पाणाइवायं करिज्जा 3 जावज्जीवाए तिविहं तिविहेणं मणसा वयसा कायसा तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि, तस्सिमाओ पंच भावणाओ भवंति, त त्थिमा पढमा भावणाऽतेणं kAleNa'mityAdi 'तेन कालेन' इति दुष्पमसुषमादिना 'तेन समयेन' इति विवक्षितेन विशिष्टेन कालेन सतोत्सत्यादिकमभूदिति सम्बन्धः, तत्र 'पंचहत्थुत्तरे यावि हुत्था' इत्येवमादिना आरोग्गा आरोग्गं pasUrya'tti, इत्येवमन्तेन ग्र्न्थेन्। भगवतः श्रीवर्धमानस्वामिनो विमानच्यवनं ब्राह्मणीगर्भाधानं ततः शक्रादेशात्रिशलागर्भसंहरणमुत्पत्तिश्चाभिहिता, 'tattha For Personal & Private Use Only Page #218 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका 3 भावनाध्य. ॥ 425 ॥ *ROGRAMASY पंचहत्थुत्तरेहिं hottha'tti हस्त उत्तरो यासामुत्तरफाल्गुनीनां ता हस्तोत्तराः, ताश्च पञ्चसु स्थानेषु-गर्भाधानसंहरणजन्मदीक्षाज्ञानोत्पत्तिरूपेषु संवृत्ता अतः पञ्चहस्तोत्तरो भगवानभूदिति, 'चवमाणे ण जाणइत्ति आन्तर्मुहूर्तिकत्वाच्छद्मस्थोपयोगस्य च्यवनकालस्य च सूक्ष्मत्वादिति, तथा 'जण्णं रयणी अरोया अरोयं पसूयन्तीत्येवमादिना 'उप्पन्ननाणदसण|धरे गोयमाईणं समणाणं निग्गंथाणं पञ्च महव्वयाई सभावणाई छज्जीवनिकायाई AikkhaI'tyevamantena ग्रन्थेन भगवतो वीरवर्द्धमानस्वामिनो जातकर्माभिषेकसंवर्द्धनदीक्षाकेवलज्ञानोत्पत्तयोऽभिहिताः, प्रकटार्थ च सर्वमपि सूत्रं, साम्प्रतमुत्पन्नज्ञानेन भगवता पञ्चानां महाव्रतानां प्राणातिपातविरमणादीनां प्रत्येकं याः पञ्च पञ्च भावनाः प्ररूपितास्ता ब्याख्यायन्ते, तत्र प्रथममहाव्रतभावनाः पञ्च, तत्र प्रथमां तावदाह इरियासमिए से निग्गंथे नो अणैरियासमिएत्ति, केवली बूया0-अणैरियासमिए से निग्गंथे पाणाई भूयाई जीवाई सत्ताई अभिहणिज्ज वा वत्तिज वा परियाविज वा लेसिज्ज वा उद्दविज वा, इरियासमिए से निग्गंथे नो इरियाअसमीत्ति पढमा भावणा 1 / अहावरा दुच्चा भावणा-मणं परियाणइ से निग्गंथे, जे य मणे पावए सावजे सकिरिए अण्हयकरे छेयकरे भेयकरे अहिगरणिए पाउसिए पारियाविए पाणाइवाइए भूओवघाइए, तहप्पगारं मणं नो पधारिजा गमणाए, मणं परिजाणइ से निग्गंथे, जे य मणे अपावएत्ति दुच्चा भावणा 2 / अहावरा तच्चा भावणा-वई परिजाणइ से निग्गंथे, जा य वई पाविया सावज्जा सकिरिया जाव भूओवघाइया तहप्पगारं वई नो उच्चारिजा, जे वई परिजाणइ से निग्गंथे, जाव वै अपावियत्ति तच्चा भावणा 3 / अहावरा चउत्था भावणा-आयाणभंडमत्तनिक्खेवणासमिए से निरगंथे, no SOCCCESSONGS // 425 // For Personal & Private Use Only Page #219 -------------------------------------------------------------------------- ________________ अणायाणभंडमत्तनिक्खेवणासमिए, केवली बूया0-आयाणभंङमत्तनिक्खेवणाअसमिए से निगंथे पाणाई भूयाई जीवाई सत्ताई अभिहणिज्जा वा जाव उद्दविज वा, तम्हा आयाणभंडमत्तनिक्खेवणासमिए से निग्गंथे, नो आयाणभंडनिक्खेवणाअसमिएत्ति चउत्था भावणा 4 / अहावरा पंचमा भावणा-आलोइयपाणभोयणभोई से निग्गंथे नो अणालोइयपाणभोयणभोई, केवली बूया0-अणालोईयपाणभोयणभोई से निग्गंथे पाणाणि वा 4 अभिहणिज वा जाव उद्दविज वा, तम्हा आलोइयपाणभोयणभोई से निग्गंथे नो अणालोईयपाणभोयणभोईत्ति पंचमा भावणा 5 / एयावता महव्वए सम्मं काएण फांसिए पालिए तीरिए किट्टिए अवट्ठिए आणाए आराहिए यावि भवै, पढमे भंते ! महव्वए पाणाइवायाओ वेरमणं ॥ अहावरं दुच्चं महव्वयं पञ्चक्खामि, सव्वं मुसावायं वैदोसं, से कोहा वा लोहा वा भया वा हासा वा नेव सयं मुसं भासिज्जा नेवन्नेणं मुसं भासाविज्जा अन्नपि मुसं भासंतं न समणुमन्निज्जा तिविहं तिविहेणं मणसा वयसा कायसा, तस्स भंते ! पडिक्कमामि जाव वोसिरामि, तस्सिमाओ पंच भावणाओ भवंति-तथिमा पढमा भावणा-अणुवीइभासी से निग्गंथे नो अणणुवीइभासी, केवली बूया0-अणणुवीइभासी से निग्गंथे समावज्जिज्ज मोसं वयणाए, अणुवीइभासी से निग्गंथे नो अणणुवीइभासित्ति पढमा भावणा । अहावरा दुच्चा भावणा-कोहं परियाणइ से निग्गंथे नो कोहणे सिया, केवली बूयाकोहप्पत्ते कोहत्तं समावइज्जा मोसं वयणाए, कोहं परियाणइ से निग्गंथे न य कोहणे सियत्ति दुचा भावणा । अहावरा तच्चा भावणा-लोभं परियाणइ से निग्गंथे नो अ लोभणए सिया, केवली बूया-लोभपत्ते लोभी समावैजा मोसं वयणाए, लोभं परियाणइ से निग्गंथे नो य लोभणए सियत्ति तच्चा भावणा । अहवरा चउत्था भावणा-भयं परिजाणइ se For Personal & Private Use Only Page #220 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका 3 भावनाध्य. ॥ 426 ॥ निग्गंथे नो भयभीरुए सिया, केवली बूया-भयपत्ते भीरू समावइज्जा मोसं वयणाए, भयं परिजाणइ से निग्गंथे नो भयभीरुए सिया चउत्था भावणा 4 / अहावरा पंचमा भावणा-हासं परियाणइ से निग्गंथे नो य हासणए सिया, केव0 हासपत्ते हासी समावइज्जा मोसं वयणाए, हासे परियाणइ से निग्गंथे नो हासणए सियत्ति पंचमी भावणा 5 / एतावता दोच्चे महव्वए सम्म कारण फासिए जाव आणाए आराहिए यावि भवै दुच्चे भंते! महव्वए ॥ अहावरं तच्चं भंते ! महव्वयं पञ्चक्खामि सव्वं अदिन्नादाणं, से गामे वा नगरे वा रन्ने वा अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं अदिन्नं गिहिज्जा नेवन्नेहिं अदिन्नं गिण्हाविज्जा अदिन्नं अन्नपि गिण्हतं न समणुजाणिज्जा जावज्जीवाए जाव वोसिरामि, तस्सिमाओ पंच भावणाओ भवंति, तत्थिमा पढमा भावणा-अणुवीइ मिउग्गहं जाई से निग्गंथे नो अणणुवीइमिउग्गहं जाई से निग्गंथे, केवली बूया-अणणुवीइ मिउग्गहं जाई निग्गंथे अदिन्नं गिण्हेज्जा, अणुवीइ मिउग्गहं जाई से निग्गंथे नो अणणुवीइ मिउग्गहं जाइत्ति पढमा भावणा 1 / अहवरा दुचा भावणा-अणुन्नविय पाणभोयणभोई से निग्गंथे नो अणणुन्नविअ पाणभोयणभोई, केवली बूया-अणणुन्नविय पाणभोयणभोई से निग्गंथे अदिन्नं भुंजिज्जा, तम्हा अणुनविय पाणभोयणभोई से निग्गंथे नो अणणुनविय पाणभोयणभोईत्ति दुचा भावणा 2 / अहवरा तच्चा भावणा-निग्गंथेणं उग्गहसि उग्गहियंसि एतावताव उग्गहणसीलए सिया, केवली बूया-निग्गंथेणं उग्गहंसि अणुग्गहियंसि एतावता अणुग्गहणसीले अदिन्नं ओगिव्हिज्जा, निग्गंथेणं उग्गई उग्गहियंसि एतावताव उम्गहणसीलएत्ति तच्चा भावणा । अहावरा चउत्था भावणा-निग्गंथेणं उग्गहंसि उग्गहियंसि अभिक्खणं 2 उग्गणसीलए सिया, केवली बूया-निग्गंथेणं भावणा 2 ॥ जा, निर्गणसिया, केवली ॥ 426 ॥ For Personal & Private Use Only Page #221 -------------------------------------------------------------------------- ________________ उग्गहंसि उ अभिक्खणं 2 अणुग्गहणसीले अदिन्नं गिव्हिज्जा, निग्गंथे उग्गहसि उग्गहियंसि अभिक्खणं 2 उग्गहणसीलएत्ति चउत्था भावणा । अहावरा पंचमा भावणा-अणुवीइ मिउग्गहजाई से निग्गंथे साहम्मिएसु, नो अणणुवीई मिउग्गहजाई, केवली बूया-अणणुवीइ मिउग्गहजाई से निग्गंथे साहम्मिएसु अदिन्नं उगिहिज्जा अणुवीइमिउग्गहजाई से निग्गंथे साहम्मिएसु नो अणणुवीइमिउग्गहजाती ई पंचमा भावणा, एतावया तचे महत्वए सम्म0 जाव आणाए आराहए यावि भवै, तच्चं भंते ! महव्वयं ॥ अहावरं चउत्थं महव्वयं पञ्चक्खामि सव्वं मेहुणं, से दिव्वं वा माणुस्सं वा तिरिक्खजोणियं वा नेव सयं मेहुणं गच्छेजा तं चेवं अदिन्नादाणवत्तव्वया भाणियव्वा जाव वोसिरामि, तस्सिमाओ पंच भावणाओ भवंति, तत्थिमा पढमा भावणा-नो निग्गंथे अभिक्खणं 2 इत्थीणं कहं कहित्तए सिया, केवली बूया-निग्गंथे णं अभिक्खणं 2 इत्थीणं कहं कहेमाणे संतिभेया संतिविभंगा संतिकेवलीपन्नत्ताओ धम्माओ भंसिज्जा, नो निग्गंथे णं अभिक्खणं 2 इत्थीणं कहं कहित्तए सियत्ति पढमा भावणा 1 / अहावरा दुचा भावणा-नो निगंथे इत्थीणं मणोहराई 2 इंदियाई आलोइत्तए निझाइत्तए सिया, केवली बूया-निग्गंथे णं इत्थीणं मणोहराई 2 इंदियाई आलोएमाणे निज्झाएमाणे संतिभेया संतिविभंगा जाव धम्माओ भंसिज्जा, नो निग्गंथे इत्थीणं मणोहराई 2 इंदियाई आलोइत्तए निज्ज्ञाइत्तए सियत्ति दुचा भावणा 2 / अहावरा तच्चा भावणा-नो निरगंथे इत्थीणं पुव्वरयाई पुन्वकीलियाई सुमरित्तए सिया, केवली बूयानिग्गंथे णं इत्थीणं पुव्वरयाई पुम्बकीलियाई सरमाणे संतिभेया जाव भंसिज्जा, नो निग्गंथे इत्थीणं पुन्वरयाई पुव्वकीलियाई सरित्तए सियत्ति तच्चा भावणा 3 / अहावरा चउत्था भावणा-जाइमत्तपाणभोयणभोई से निग्गंथे न पणीयर भा.sU. 72 dain Education International For Personal & Private Use Only Page #222 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः श्रुतस्कं02 चूलिका 3 भावनाध्य. (zI0) ॥ 427 ॥ सभोयणभोई से निग्गंथे, केवली व्या-ऐमत्तपाणभोयणभोई से निम्नथे पणियरसभोयणभोई संतिभेया जाव भंसिज्जा, नाइमत्तपाणभोयणभोई से निग्गंथे नो पणीयरसभोयणभोइत्ति चउत्था भावणा 4 / अहावरा पंचमा भावणा-नो निगंथे इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवित्तए सिया, केवली बूया-निरगंथे णं इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवेमाणे संतिभेया जाव भंसिज्जा, नो निग्गंधे इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवित्तए सियत्ति पंचमा भावणा 5. एतावया चउत्थे महव्वए सम्म कारण फासेइ जाव आराहिए यावि भवै, चउत्थं भंते! महव्वयं ॥ अहावरं पंचम भंते! महव्वयं सव्वं परिग्गरं पञ्चक्खामि से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतमचित्तं वा नेव सयं परिगई गिव्हिज्जा नेवन्नेहिं परिग्गहं गिण्हाविजा अन्नपि परग्गहं गिण्हतं न समणुजाणिज्जा जाव वोसिरामि, तस्सिमाओ पंच भावणाओ भवंति, तत्थिमा पढमा भावणा-सोयओ णं जीवे [मणुन्ना]मणुन्नाई सद्दाई सुणेइ मणुनामणुन्नेहिं सद्देहिं नो सज्जिज्जा नो रजिजा नो गिज्झेजा नो मुज्झि(च्छे)जा नो अज्झोववजिजा नो विणिघायमावजेजा, केवली बूया-निग्गथे णं मणुन्नामणुन्नेहिं सद्देहिं सज्जमाणे रजमाणे जाव विणिघायमावजमाणे संतिभेया संतिविभंगा संतिकेवलिपन्नत्ताओ धम्माओ भंसिजा, न सका न सौ सद्दा, सोतविसयमागया । रागदोसा उ जे तत्थ, ते भिक्खू परिवजए ॥ 1 ॥ सोयओ जीवे मणुनामणुन्नाई सद्दाई सुणेइ पढमा भावणा 1 / अहावरा दुच्चा भावणा-चक्खूओ जीवो मणुन्नामणुनाई रूवाई पासइ मणुनामणुन्नेहिं रूवेहिं सज्जमाणे जाव विणिघायमावज्जमाणे संतिभेया जावभंसिजा, जसका रूवमहट्ट, चक्खुविसयमागयं । रागदोसा उ जे तत्थ, ते भिक्खू परिवजए ॥ 1 ॥ चक्खूओ जीवो मणुना 2 रूवाई पासइ, दुच्चा भावणा । ॥ 427 ॥ For Personal & Private Use Only Page #223 -------------------------------------------------------------------------- ________________ अहावरा तच्चा भावणा-घाणओ जीवे मणुन्ना 2 इंगंधाई अग्घायै मणुनामणुन्नेहिं गंधेहिं नो सजिज्जा नो रजिज्जा जाव नो विणिघायमावज्जिज्जा केवली बूया-मणुनामणुन्नेहिं गंधेहिं सज्जमाणे जाव विणिघायमावज्जमाणे संतिभेया जाव भंसिज्जा, न सका गंधमग्घाउं, नासाविसयमागयं । रागदोसा उ जे तत्थ, ते भिक्खू परिवजए ॥ 1 ॥ घाणओ जीवो मणुन्ना 2 इंगंधाई अग्घायैत्ति तच्चा भावणा 3 / अहावरा चउत्था भावणा-जिब्भाओ जीवो मणुन्ना 2 I रसाई अस्साएइ, मणुन्नामणुनेहिं रसेहिं नो सज्जिजा जाव नो विणिघायमावजिज्जा, केवली बूया-निग्गंथे णं मणुनामणुन्नेहिं रसेहि सज्जमाणे जाव विणिघायमावजमाणे संतिभेया जाव भंसिज्जा,-न सक्का रसमस्साउं, जीहाविसयमागयं । रागद्दोसा उ जे तत्थ, ते मिक्खू परिवजए ॥ 1 ॥ जीहाओ जीवो मणुन्नारैं रसाइं अस्साएइत्ति चउत्था भावणा 4 / अहावरा पंचमा भावणा-फासओ जीवो मणुन्ना 2 इं फासाई पडिसेवेएइ मणुनामणुन्नेहिं फासेहिं नो सज्जिजा जाव नो विणिघायमावजिज्जा, केवली बूया-निग्गंथे णं मणुनामणुन्नेहिं फासेहिं सज्जमाणे जाव विणिघायमावजमाणे संतिभेया संतिविभंगा संतिकेवलीपन्नत्ताओ धम्माओ भंसिज्जा,-न सक्का फासमवेएउं, फासविसयमागयं । रागद्दोसा0 ॥ 1 ॥ फासओ जीवो मणुन्ना 2 I फासाई पडिसंवेएति पंचमा भावणा 5 / एतावता पंचमे महब्बते सम्मं अवट्ठिए आणाए आराहिए यावि भवै, पंचमं भंते ! महव्वयं । इच्चेएहिं पंचमहव्वएहिं पणवीसाहि य भावणाहिं संपन्ने अणगारे अहासुयं अहाकप्पं अहामगं सम्म कारण फासित्ता पालित्ता तीरित्ता किट्टित्ता आणाए आराहित्ता यावि भवै ॥ (sU0179) भावनाऽध्ययनम् ॥ 2-3 ॥ 'इरिया समिए' इत्यादि, ईरणं गमनमीर्या तस्यां समितो-दत्तावधानः पुरतो युगमात्रभूभागन्यस्तदृष्टिगामीत्यर्थः, For Personal & Private Use Only www.janelibrary.org Page #224 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) श्रुतस्कं02 चूलिका 3 भावनाध्य. ॥ 428 ॥ AAAAAAACCREASCARE न त्वसमितो भवेत् , किमिति ?, यतः केवली ब्रूयात्कर्मोपादानमेतद् , गमनक्रियायामसमितो हि प्राणिनः 'अभिहन्यात्' पादेन ताडयेत्, तथा 'वर्तयेत्' अन्यत्र पातयेत् , तथा 'परितापयेत्' पीडामुत्पादयेत् , 'अपद्रापयेद्वा' जीवितान्यपरोपयेदित्यत ईयोसमितेन भवितव्यमिति प्रथमा भावना, द्वितीयभावनायां तु मनसा दुष्प्रणिहितेन न भाव्यं, तद्दर्शयति-यन्मनः 'पापक' सावधं सक्रियम् 'अण्हयकर ति कर्माश्रवकारि, तथा छेदनभेदनकरं अधिकरणकरं कलहकरं प्रकृष्टदोषं प्रदोषिकं तथा प्राणिनां परितापकारीत्यादि न विधेयमिति, अथापरा तृतीया भावना-दुष्प्रसक्ता या वाक् प्राणिनामपकारिणी सा नाभिधातव्येति तात्पर्यार्थः, तथा चतुर्थी भावना-आदानभाण्डमात्रनिक्षेपणासमितिः, तत्र च निर्ग्रन्थेन साधुना समितेन भवितव्यमिति, तथाऽपरा पञ्चमी भावना-'आलोकितं' प्रत्युपेक्षितमशनादि भोक्तव्यं, तदकरणे दोषसम्भवादिति, इत्येवं पञ्चभिर्भावनाभिः प्रथमं व्रतं स्पर्शितं पालितं तीर्ण कीर्तितमवस्थितमाज्ञयाऽऽराधितं भवतीति । द्वितीयव्रतभावनामाह, तत्र प्रथमेयम्-अनुविचिन्त्यभाषिणा भवितव्यं, तदकरणे दोष सम्भवात् , द्वितीय 4 भावनायां तु क्रोधः सदा परित्याज्यो, यतः क्रोधान्धो मिथ्याऽपि भाषत इति, तृतीयभावनायां तु लोभजयः कर्त्तव्यः, तस्यापि मृषावादहेतुत्वादिति हृदयम्, चतुर्थ्यां पुनर्भयं त्याज्यं, पूर्वोक्तादेव हेतोरिति, पञ्चमभावनायां तु हास्यमिति, एवं पञ्चभिर्भावनाभिर्यावदाज्ञयाऽऽराधितं भवतीति । तृतीयव्रते प्रथमभावनैषा-अनुविचिन्त्य शुद्धोऽवग्रहो याचनीय इति, द्वितीयभावना त्वाचार्यादीननुज्ञाप्य भोजनादिकं विधेयम्, तृतीया त्वेषा-अवग्रहं गृह्णता निर्ग्रन्थेन साधुना परिमित एवावग्रहो ग्राह्य इति, चतुर्थभावनायां तु 'अभीक्ष्णम्' अनवरतमवग्रहपरिमाणं विधेयमिति, पञ्चम्यां tvanu ॥ 428 ॥ Jain Education Inter nal For Personal & Private Use Only www.janelibrary.org Page #225 -------------------------------------------------------------------------- ________________ vicintya मितमवग्रहं साधर्मिकसम्बन्धिनं गृह्णीयात् , इत्येवमाज्ञया तृतीयव्रतमाराधितं भवतीति । चतुर्थव्रते प्रथमेयम्-स्त्रीणां सम्बन्धिनी कथां न कुर्यात्, द्वितीयायां तु तदिन्द्रियाणि मनोहारीणि नालोकयेत् , तृतीयायां तु पूर्वक्रीडितादिन स्मरेत् , चतुर्थ्यां नातिमात्रभोजनपानासेवी स्यात् , पञ्चम्यां तु स्त्रीपशुपण्डकविरहितशय्याऽवस्थानमिति । पञ्चमवतभावना पुनरेषा-श्रोत्रमाश्रित्य मनोज्ञान् शब्दान् श्रुत्वा न तत्र गाझं विदध्यादिति, एवं द्वितीयतृतीयचतुर्थपञ्चमभावनासु यथाक्रम रूपरसगन्धस्पर्शेषु गाय न कार्यमिति, शेषं सुगमं यावदध्ययनं समाप्तमिति ॥ भावनाख्यं पञ्चदशमध्ययनं । तृतीया चूडा समाप्तेति ॥ 2-3-15 / उक्तं तृतीयचूडात्मक भावनाख्यमध्ययनं, साम्प्रतं चतुर्थचूडारूपं विमुक्त्यध्ययनमारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरं महाव्रतभावनाः प्रतिपादिताः तदिहाप्यनित्यभावना प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतमर्थाधिकार दर्शयितुं नियुक्तिकृदाह। अणिच्चे पव्वए रुप्पे भुयगस्स तहा (या) महासमुद्दे y। एए खलु अहिगारा अज्झयणंमी विमुत्तीए 342 | अस्याध्ययनस्यानित्यत्वाधिकारः तथा पर्वताधिकारः पुना रूप्याधिकारः तथा भुजगत्वगधिकार एवं समुद्राधिका|रश्च, इत्येते पञ्चार्थाधिकारास्तांश्च यथायोगं सूत्र एव भणिष्याम इति ॥ नामनिष्पन्ने तु निक्षेपे विमुक्तिरिति नाम, अस्य |च नामादिनिक्षेपः उत्तराध्ययनान्तःपातिविमोक्षाध्ययनवदित्यतिदेष्टुं नियुक्तिकार Aha For Personal & Private Use Only Page #226 -------------------------------------------------------------------------- ________________ श्रुतस्कं02 श्रीआचाराङ्गवृत्तिः (zI0) चूलिका 4 | विमुक्त्य. ॥ 429 ॥ POSS4UCORISHIA जो चेव होइ मुक्खो सा उ विमुत्ति पगयं तु भावेणं । देसविमुक्का साहू सव्वविमुक्का भवे सिद्धा 343 य एव मोक्षः सैव विमुक्तिः, अस्याश्च मोक्षवन्निक्षेप इत्यर्थः, प्रकृतम्-अधिकारो भावविमुक्त्येति, भावविमुक्तिस्तु देशसर्वभेदावधा, तत्र देशतः साधूनां भवस्थकेवलिपर्यन्तानां, सर्वविमुक्तास्तु सिद्धा इति, अष्टविधकर्मविघटनादिति ॥ सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम्____ अणिचमावासमुर्विति जंतुणो, पलोयए सुच्चमिणं अणुत्तरं । विउसिरे विन्नु अगारबंधणं, अभीरु आरंभपरिग्गहं चए ॥ 1 ॥ . आवसन्त्यस्मिन्नित्यावासो-मनुष्यादिभवस्तच्छरीरं वा तमनित्यमुप-सामीप्येन यान्ति-गच्छन्ति जन्तवः-प्राणिन इति, चतसृष्वपि गतिषु यत्र यत्रोत्पद्यन्ते तत्र तत्रानित्यभावमुपगच्छन्तीत्यर्थः, एतच्च मौनीन्द्रं प्रवचनमनुत्तरं श्रुत्वा 'प्रलोकयेत्' पर्यालोचयेद्, यथैव प्रवचनेऽनित्यत्वादिकमभिहितं तथैव लक्ष्यते-दृश्यते इत्यर्थः, एतच्च श्रुत्वा प्रलोक्य च विद्वान् । 'व्युत्सृजेत्' परित्यजेत् 'अगारवन्धनं' गृहपाशं पुत्रकलत्रधनधान्यादिरूपं, किम्भूतः सन् ? ityAha'abhIruH' सप्तप्रकारभयरहितः परीषहोपसर्गाप्रधृष्यश्च 'आरम्भ' सावद्यमनुष्ठानं परिग्रहं च सबाह्याभ्यन्तरं त्यजेदिति ॥ 1 ॥ साम्प्रतं पर्वताधिकारे, तहागय भिक्खुमणंतसंजयं, अणेलिसं विन्नु चरंतमेसणं । तुदंति वायाहि अभिवं नरा, सरेहिं संगामगयं व कुंजरं ॥ 2 ॥ .. तथाभूतं साधुम्-अनित्यत्वादिवासनोपेतं व्युत्सृष्टगृहबन्धनं त्यक्तारम्भपरिग्रह, तथाऽनन्तेष्वेकेन्द्रियादिषु सम्यग् यतः संयतस्तम् 'अनीदृशम्' अनन्यसदृशं 'विद्वांसं' जिनागमगृहीतसारम् 'एषणायां चरन्तं' परिशुद्धाहारादिना वर्तमानं, ॥ 429 ॥ For Personal & Private Use Only Page #227 -------------------------------------------------------------------------- ________________ 4 MAMALANDSCARSAEX तमित्थंभूतं भिक्षु 'नरा': मिथ्यादृष्टयः पापोपहतात्मानः 'वाग्भिः' असभ्यालापैः 'तुदन्ति' व्यथन्ते, पीडामुत्सादयन्तीत्यर्थः, तथा लोष्टप्रहारादिभिरभिद्रवन्ति च, कथमिति दृष्टान्तमाह-शरैः सङ्ग्रामगतं कुञ्जरमिव ॥ 2 ॥ अपिच- / ___ तहप्पगारेहिं जणेहिं हीलिए, ससद्दफासा फरुसा उईरिया । तितिक्खए नणि अदुढचेयसा, गिरिव्व वारण न संपवेयए ॥ 3 ॥ ओल् 'तथाप्रकारैः' अनार्यप्रायैर्जनैः 'हीलितः' कदर्थितः, कथं ?, यतस्तैः परुषास्तीवाः सशब्दाः-साक्रोशाः स्पर्शाः-शीतो-15 6ष्णादिका दुःखोसादका उत्-प्राबल्येनेरिता-जनिताः कृता इत्यर्थः, तांश्च स मुनिरेवं हीलितोऽपि 'तितिक्षते' सम्यक् सहते, यतोऽसौ 'ज्ञानी' पूर्वकृतकर्मण एवायं विपाकानुभव इत्येवं मन्यमानः, 'अदुष्टचेताः' अकलुषान्तःकरणः सन् । 'न तैः संप्रवेपते' न कम्पते गिरिरिव वातेनेति ॥ 3 ॥ अधुना रूप्यदृष्टान्तमधिकृत्याह। उवेहमाणे कुसलेहिं संवसे, अकंतदुक्खी तसथावरा दुही । अलूसए सव्वसहे महामुणी, तहा हि से सुस्समणे समाहिए ॥ 4 ॥ | 'upekSamANaH'parISahopasargAn सहमान इष्टानिष्टविषयेषु वोपेक्षमाणो-माध्यस्थ्यमवलम्बमानः 'कुशलैः' गीतार्थैः सह संवसेदिति, कथम् ?, अकान्तम्-अनभिप्रेतं दुःखम्-असातावेदनीयं तद्विद्यते येषां त्रसस्थावराणां तान् दुःखिनस्त्रसस्थावरान् 'अलूपयन्' अपरितापयन् पिहिताश्रवद्वारः पृथ्वीवत् 'सर्वसहः' परीपहोपसर्गसहिष्णुः 'महामुनिः' सम्यग्जगत्रयस्वभाववेत्ता तथा ह्यसौ सुश्रमण इति स्माख्यात्ः॥4॥ किञ्चविऊ नए धम्मपयं अणुत्तरं, विणीयतण्हस्स मुणिस्स झायओ । samAhiyassa'ggisihA व तेयसा, तवो य पन्ना य जसो य वडुइ ॥ 5 ॥ 'विद्वान्' कालज्ञः 'नतः' प्रणतः प्रहः, किं तत्?-'धर्मपदं' क्षान्त्यादिकं, किंभूतम् ?-'अणुत्तरं' प्रधानमित्यर्थः, For Personal & Private Use Only www.janelibrary.org Page #228 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) ॥ 430 ॥ तस्य चैवंभूतस्य मुनेविंगततृष्णस्य ध्यायतो धर्मध्यानं 'समाहितस्य' उपयुक्तस्याग्निशिखावत्तेजसा ज्वलतस्तपः प्रज्ञा यशश्च श्रुतस्कं02 वर्द्धत इति ॥ 5 ॥ तथा चूलिका 4 disodisaM'NaMtajiNeNa ताइणा, महव्वया खेमपया पवेइया । महागुरू निस्सयरा उईरिया, तमेव तेउत्तिदिसं पगासगा ॥ 6 ॥ | विमुक्त्य. __ 'दिशोदिश मिति सर्वास्वप्येकेन्द्रियादिषु भावदिक्षु 'क्षेमपदानि' रक्षणस्थानानि 'प्रवेदितानि' प्ररूपितानि, अनन्तश्चासौ ज्ञानात्मतया नित्यतया वा जिनश्च-रागद्वेषजयनादनन्तजिनस्तेन, किंभूतानि व्रतानि?-'महागुरूणि' कापुरुषै वहत्वात् 'निःस्वकराणि' स्वं-कर्मानादिसम्बन्धात्तदपनयनसमर्थानि निःस्वकराणि 'उदीरितानि' आविष्कृतानि तेजस इव तमोऽपनयनात्रिदिशं प्रकाशकानि, यथा तेजस्तमोऽपनीयोर्ध्वाधस्तिर्यक् प्रकाशते एवं तान्यपि कर्मतमोऽपनयनहेतुत्वात्रिदिशं प्रकाशकानीति ॥ 6 ॥ मूलगुणानन्तरमुत्तरगुणाभिधित्सयाऽऽह। सिएहिं भिक्खू असिए परिव्वए, असज्जमित्थीसु चैज पूयणं । अणिस्सिओ लोगमिणं तहा परं, न मिजई कामगुणेहिं पंडिए ॥ 7 ॥ सिताः-बद्धाः कर्मणा गृहपाशेन रागद्वेषादिनिबन्धनेन वेति गृहस्था अन्यतीर्थिका वा तैः "असितः' अबद्धः-तैः सार्द्ध सङ्गमकुर्वन् भिक्षुः 'परिव्रजेत्' संयमानुष्ठायी भवेत् , तथा स्त्रीषु 'असजन्' सङ्गमकुर्वन् पूजनं त्यजेत्-न सत्काराभिलाषी भवेत् , तथा 'अनिश्रितः' असंबद्धः 'इहलोके' अस्मिन् जन्मनि तथा 'परलोके स्वर्गादाविति, एवंभूतश्च 'कामगुणैः' ID ॥ 430 ॥ मनोज्ञशब्दादिभिः 'न मीयते' न तोल्यते न स्वीक्रियत इतियावत् 'पण्डितः कटुविपाककामगुणदर्शीति ॥ 7 ॥ तहा विमुकस्स परिन्नचारिणो, घिईमओ दुक्खखमस्स भिक्खुन्नो। विसुज्झई जंसि मलं पुरेकर्ड, समीरियं रुप्पमलं va joiNA ॥ 8 ॥ For Personal & Private Use Only Page #229 -------------------------------------------------------------------------- ________________ ' तथा ' तेन प्रकारेण मूलोत्तरगुणधारित्वेन विमुक्तो - निसङ्गस्तस्य, तथा परिज्ञानं परिज्ञा - सदसद्विवेकस्तया चरितुं । शीलमस्येति परिज्ञाचारी - ज्ञानपूर्व क्रियाकारी तस्य, तथा धृतिः - समाधानं संयमे यस्य स धृतिमांस्तस्य, दुःखम् - असातावेदनीयोदयस्तदुदीर्ण सम्यक् क्षमते-सहते, न वैक्लव्यमुपयाति नापि तदुपशमार्थं वैद्यौषधादि मृगयते, तदेवंभूतस्य भिक्षोः पूर्वोपात्तं कर्म 'विशुध्यति' अपगच्छति, किमिव ? - 'समीरितं' प्रेरितं रूप्यमलमिव 'ज्योतिषा' अग्निनेति ॥ 8 ॥ साम्प्रतं भुजङ्गत्वगधिकारमधिकृत्याह से हु परिन्नासमयंमि वट्टई, निराससे उवरय मेहुणा चरे । भुयंगमे जुन्नतयं जहा चए, विमुञ्चई से दुहसिज माहणे ॥ 9 ॥ 'स' एवंभूतो भिक्षुर्मूलोत्तरगुणधारी पिण्डेषणाध्ययनार्थकरणोद्युक्तः परिज्ञासमये वर्त्तते, तथा 'निराशंसः' ऐहिकामुष्मिकाशंसारहितः, तथा मैथुनादुपरतः अस्य चोपलक्षणत्वादपर महाव्रतधारी च तदेवंभूतो भिक्षुर्यथा सर्पः कञ्चुकं । मुक्त्वा निर्मलीभवति एवं मुनिरपि 'दुःखशय्यातः' नरकादिभवाद्विमुच्यत इति ॥ 9 ॥ समुद्राधिकारमधिकृत्याहजमाहु ओहं सलिलं अपारयं, महासमुहं व भुयाहि दुत्तरं । अहे य णं परिजाणाहि पंडिए, से हु मुणी अंतकडेत्ति च्चाई ॥ 10 ॥ '' संसारं समुद्रमिव भुजाभ्यां दुस्तरमाहुस्तीर्थकृतो गणधरादयो वा किम्भूतम् ? - ओधरूपं, तत्र द्रव्यौघः सलिलप्रवेशो भावौघ आस्रवद्वाराणि, तथा मिथ्यात्वाद्यपारसलिलम्, इत्यनेनास्य दुस्तरत्वे कारणमुक्तम्, अथैनं संसारसमुद्रमेवंभूतं ज्ञपरिज्ञया सम्यग् जानीहि प्रत्याख्यानपरिज्ञया तु परिहर 'पण्डितः' सदसद्विवेकज्ञः, स च मुनिरेवंभूतः । कर्मणोऽन्तकृदुच्यते ॥ 10 ॥ apica For Personal & Private Use Only Page #230 -------------------------------------------------------------------------- ________________ श्रीआचा- जहा हि बद्धं इह माणवेहिं, जहा य तेसिं तु विमुक्ख आहिए । अहा तहा बन्धविमुक्ख जे विऊ, से हु मुणी अंतकडेत्ति वुच्चई । / 11 ॥ दश्रुतस्क02 राङ्गवृत्तिः RI 'यथा' येन प्रकारेण मिथ्यात्वादिना 'बद्धं कर्म प्रकृतिस्थित्यादिनाऽऽस्मसात्कृतम् 'इह' अस्मिन् संसारे 'मानवैः' चूलिका 4 (zI0) ॥8।मनुष्यैरिति तथा यथा च सम्यग्दर्शनादिना तेषां कर्मणां विमोक्ष आख्यातः इत्येवं याथातथ्येन बन्धविमोक्षयोर्यः सम्य-18॥ विमुक्त्य. ॥ 431 ॥ |ग्वेत्ता स मुनिः कर्मणोऽन्तकृदुच्यते ॥ kizcaPI . इममि लोए परए य दोसुवि, न विजई बंधण जस्स किंचिवि । से हु निरालंबणमप्पइट्ठिए, कलंकलीभावपहं विमुच्चै ॥ 12 ॥ त्तिबेमि ॥ विमुत्ती सम्मत्ता ॥ 2-4 ॥ आचाराङ्गसूत्रं समाप्तं ॥ ग्रन्थाग्रं 2554 ॥ अस्मिन् लोके परत्र च द्वयोरपि लोकयोर्ने यस्य बन्धनं किञ्चनास्ति सः 'निरालम्बनः' ऐहिकामुष्मिकाशंसारहितः 'अप्रतिष्ठितः' न क्वचित्प्रतिबद्धोऽशरीरी वा स एवंभूतः 'कलंकलीभावात्' संसारगर्भादिपर्यटनाद्विमुच्यते ॥ ब्रवीमीति पूर्ववत् ॥ उक्तोऽनुगमः, साम्प्रतं नयाः, ते च ज्ञानक्रियानययोरवतरन्ति, तत्र ज्ञाननयः प्राह-यथा ज्ञानमेवैहिकामुष्मिकार्थावाप्तये, तदुक्तम् -"णायम्मि गिव्हिअव्वे अगिहिअव्वंमि चेव अत्थंमि । जइअव्वमेव ई जो उवएसो सो णओ नाम ॥ 1 ॥ " यतितव्यमिति ज्ञाने यत्नो विधेय इति य उपदेशः स नयो नामेति-स ज्ञाननयो नामेत्य्र्थ्ः॥ क्रियानयस्त्विदमाह-"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् । ॥ 1 ॥ " तथा-"शास्त्राण्यधीत्यापि भवन्ति मूर्खा, यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्यतामौषधमातुरं हि ॥ 431 ॥ किं ज्ञानमात्रेण करोत्यरोगम् ॥ 1 ॥ " तथा-णायमित्यादि, ज्ञातयोरपि ग्राह्यग्राहकयोरर्थयोस्तथाऽपि yatitavyameveti 5*25 For Personal & Private Use Only Page #231 -------------------------------------------------------------------------- ________________ साधुर्मोक्षसाधनायालमिति तापविनयविसुद्धं जं चरणगुणडिओ सारा आचारटीकाकरणे यदाप्त, क्रियैवाभ्यसनीयेति, इति यो नयःस क्रियानयो नामेति, एवं प्रत्येकमभिसन्धाय परमार्थोऽयं निरूप्यते-'ज्ञानक्रियाभ्यां |मोक्ष' इति, तथा चागमः-"सब्वेसिपि नयाणं बहुविहवत्तव्वंय निसामित्ता । तं सव्वनयविसुद्धं जं चरणगुणडिओ साशाहू ॥ 1 ॥ " चरणं-क्रिया गुणो-ज्ञानं तद्वान् साधुर्मोक्षसाधनायालमिति तात्प्र्यार्थ्ः॥ आचारटीकाकरणे यदाप्त, पुण्यं मया मोक्षगमैकहेतुः । तेनापनीयाशुभराशिमुच्चैराचारमार्गप्रवणोऽस्तु लोकः ॥ 1 ॥ 5 अन्त्ये नियुक्तिगाथाः आयारस्स भगवओ चउत्थचूलाइ एस निज्जुत्ती। पंचमचूलनिसीहं तस्स य उवरि भणीहामि ॥ 344 ॥ सत्तहिं छहिं चौचौहि य पंचहि अट्ठचौहि नायव्वा । उद्देसएहिं पढमे सुयखंधे नव य अज्झयणा 345 इक्कारस तिति दोदो दोदो उद्देसएहिं नायव्वा । सत्तयाट्ठयनवमा इक्कसरा हुंति अज्झयणा ॥ 346 ॥ ॥ इतिश्रीआचाराङ्गनियुक्तिः ॥ पाहणे महसदो परिमाणे चेव होइ नाय्व्वो। पाहण्णे परिमाणे य छविहो होइ निक्खेवो ॥ 1 ॥ दव्वे खेत्ते काले भावंमि य होंति या पहाणा उ । तेसि महासद्दो खलु पाहण्णेणं तु निप्फन्नो ॥ 2 ॥ दव्वे खेत्ते काले भावंमि य जे भवे महंता उ । तेसु महासदो खलु पमाणओ होंति निप्फ्न्नो॥3॥ दध्वे खेत्ते काले भावपरिण्णा य होइ बोद्धव्वा । जाणणओववक्खणओ य दुविहा पुणेकेका ॥ 4 ॥ HASIERAAS 5-3564% For Personal & Private Use Only Page #232 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (zI0) भावपरिण्णा दुविहा मूलगुणे चेव उत्तरगुणे य । मूलगुणे पंचविहा दुविहा पुण उत्त्र्गुन्नेसु॥5॥ पाहण्णेण उ पगयं परिणाएय तहय दुविहाए । परिणाणेसु पहाणे महापरिण्णा तओ होइ ॥ 6 ॥ देवीणं मणुईणं तिरिक्खजोणीगयाण इत्थीणं । तिविहेण परिश्चाओ महापरिणाए निज्जुत्ती ॥ 7 ॥ अविवृता नियुक्तिरेषा महापरिज्ञायाः, अविवृता इत्य्त्रोप्न्य्स्ताः। श्रुतस्क02 चूलिका 4 विमुक्त्य. ॥ 432 ॥ COMSROSCOREGAON // इत्याचार्यश्रीशीलाङ्कविरचितायामाचारटीकायां द्वितीयश्रुतस्कन्धः समाप्तः, समाप्तं चाचाराङ्गमिति ॥ ॥ ग्रन्थाग्रम् 12000 ॥ इति श्रीमदाचाराङ्गविवरणं श्रीशीलाङ्काचार्षीयं समाप्तम् । sasasasasasasasasasasasasasasasasa // 432 // For Personal & Private Use Only