________________
SCRECAMERCACCIMAAAAA%
रम्भ समुहिस्स कीयं पाभिच्चं अच्छिजं अणिसटुं अभिहडं आह१ चेएइ, तं तहप्पगारं असणं वा ४ पुरिसंतरकडं वा अपुरिसंतरकडं वा बहिया नीहडं वा अनीहडं वा अत्तट्ठियं वा अणत्तट्ठियं वा परिभुत्तं वा अपरिभुत्तं वा आसेवियं वा अणासेवियं वा अफासुयं जाव नो पडिग्गाहिज्जा, एवं बहवे साहम्मिया एगं साहम्मिणिं बहवे साहम्मिणीओ समुहिस्स चत्तारि आलाक्गा भाणियव्वा ॥ (सू० ६) स-भिक्षुर्यावद्गृहपतिकुलं प्रविष्टः सन्नेवंभूतमाहारजातं मो प्रतिगृह्णीयादिति सम्बन्धः, 'अस्संपडियाए'ति, न विद्यते स्वं-द्रव्यमस्य सोऽयमस्वो-निर्ग्रन्थ इत्यर्थः, तत्प्रतिज्ञया कश्चिद्गृहस्थः प्रकृतिभद्रक एक 'साधर्मिक' साधु 'समुदिश्य' अस्वोऽयमित्यभिसन्धाय 'प्राणिनो भूतानि जीवाः सत्त्वाच' एतेषां किञ्चिद्भेदाभेदः, तान् समारभ्येत्यनेन मध्य
ग्रहणात्संरम्भसमारम्भारम्भा गृहीताः, एतेषां च स्वरूपमिदम्-"संकप्पो संरंभो परियावकरो भवे समारंभो । आतरंभो उद्दवओ सुद्धनयाणं तु सवसि॥ १ ॥” इत्येवं समारम्भादि 'समुद्दिश्य' अधिकृत्याधाकर्म कुर्यादिति, अनेन
सर्वाऽविशुद्धिकोटिगृहीता, तथा 'क्रीत' मूल्यगृहीतं 'पामिच्छ' उच्छिन्नकम् 'आच्छेद्य' परस्माद्बलादाच्छिन्नम् 'अणिसिहति 'अनिसृष्टं तत्स्वामिनाऽनुत्सङ्कलितं चोल्लकादि 'अभ्याहृतं' गृहस्थेनानीतं, तदेवंभूतं क्रीताद्याहृत्य 'चेएईत्ति ददाति, अनेनापि समस्ता विशुद्धिकोटिगृहीता, 'तद्' आहारजातं चतुर्विधमपि 'तथाप्रकारम्' आधाकर्मादिदोषदुष्टं यो ददाति तस्मात्पुरुषादपरः पुरुषः पुरुषान्तरं तत्कृतं वा अपुरुषान्तरकृतं वा-तथा तेनैव दात्रा कृतं, तथा गृहान्नि
१ संकल्पः संरम्भः परितापको भवेत् समारंम्भः । आरम्भ उपद्रक्तः शुद्धनयानां च सर्वेषाम् ॥१॥
भा. सू. ५५
dain Education International
For Personal & Private Use Only
www.jainelibrary.org