SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कं०२ चलिका १ पिण्डैष०१ उद्देशः१ श्रीआचा- त्रापि गमन प्रतिषेधमाह-स भिक्षुर्बहिः 'विचारभूमि' सञ्ज्ञाव्युत्सर्गभूमि तथा 'विहारभूमि' स्वाध्यायभूमि तैरन्यतीराङ्गवृत्तिः पूर्थिकादिभिः सह दोषसम्भवान्न प्रविशेदिति सम्बन्धः, तथाहि-विचारभूमौ प्रासुकोदकस्वच्छास्वच्छबह्वल्पनिर्लेपनकृतो- (शी०) पघातसद्भावाद्, विहारभूमौ वा सिद्धान्तालापकविकत्थनभयात्सेहाद्यसहिष्णुकलहसद्भावाच्च साधुस्तां तैः सह न प्रविशेन्नापि ततो निष्क्रामेदिति ॥ तथा-स भिक्षुामाद्धामो ग्रामान्तरमुपलक्षणार्थत्वान्नगरादिकमपि 'दूइज्जमाणो'त्ति ॥३२४॥ गच्छन्नेभिरन्यतीर्थिकादिभिः सह दोषसम्भवान्न गच्छेत् , तथाहि-कायिक्यादिनिरोधे सत्यात्मविराधना, व्युत्सर्गे च प्रासुकाप्रासुकग्रहणादावुपघातसंयमविराधने भवतः, एवं भोजनेऽपि दोषसम्भवो भावनीयः सेहादिविप्रतारणादिदोषश्चेति ॥ साम्प्रतं तदानप्रतिषेधार्थमाह से भिक्खू वा भिक्खूणी वा० जाव पविढे समाणे नो अन्नउत्थियस्स वा गारत्थियस्स वा परिहारिओ वा अपरिहारियस्स असणं वा पाणं वा खाइमं वा साइमं वा दिजा वा अणुपइज्जा वा ॥ (सू० ५) ___ स भिक्षुर्यावद्गृहपतिकुलं प्रविष्टः सन्नुपलक्षणत्वादुपाश्रयस्थो वा तेभ्योऽन्यतीर्थिकादिभ्यो दोषसम्भवादशनादिकं ४ न दद्यात् स्वतो नाप्यनुप्रदापयेदपरेण गृहस्थादिनेति, तथाहि-तेभ्यो दीयमानं दृष्ट्वा लोकोऽभिमन्यते-एते ह्येवंविधानामपि दक्षिणार्हाः, अपि च तदुपष्टम्भादसंयमप्रवर्त्तनादयो दोषा जायन्त इति ॥ पिण्डाधिकार एवानेषणीयविशेषप्रतिषेधमधिकृत्याह से भिक्खू वा. जाव समाणे असणं वा ४ अस्सिंपडियाए एगं साहम्मियं समुद्दिस्स पाणाई भूयाई जीवाई सत्ताई समा ॥३२४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy