SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्रीआचारावृत्तिः (शी०) ॥३२५॥ र्गतमनिर्गत वा, तथा तेनैव दात्रा स्वीकृतमस्वीकृतं वा, तथा तेनैव दात्रा तस्माद्बहुपरिभुक्तमपरिभुक्तं वा, तथा स्तोक-IM श्रुतस्कं०२ मास्वादितमनास्वादितं वा, तदेवमप्रासुकमनेषणीयं च मन्यमानो लाभे सति न प्रतिगृह्णीयादिति । एतच्च प्रथमच-18|चूलिका १ रमतीर्थकृतोरकल्पनीयं, मध्यमतीर्थकराणां चान्यस्य कृतमन्यस्य कल्पत इति । एवं बहून् साधर्मिकान् समुद्दिश्य प्राग्व- पिण्डैष०१ चर्चः । तथा साध्वीसूत्रमप्येकत्वबहुत्वाभ्यां योजनीयमिति ॥ पुनरपि प्रकारान्तरेणाविशुद्धिकोटिमधिकृत्याह उद्देशः १ से भिक्खू वा० जाव समाणे से जं पुण जाणिज्जा असणं वा ४ बवे समणा माहणा अतिहि किवणवणीमए पगणिय २ समुद्दिस्स पाणाई वा ४ समारब्भ जाव नो पडिग्गाहिजा ॥ (सू० ७) स भावभिक्षुर्यावद्गृहपतिकुलं प्रविष्टस्तद्यत्पुनरेवंभूतमशनादि जानीयात् , तद्यथा-बहून् श्रमणानुद्दिश्य, ते च पञ्चविधाः-निर्ग्रन्थशाक्यतापसगैरिकाजीविका इति, ब्राह्मणान् भोजनकालोपस्थाय्यपूर्वो वाऽतिथिस्तानिति कृपणादरिद्रास्तान् वणीमका-बन्दिप्रायास्तानपि श्रमणादीन् बहून् 'उद्दिश्य' प्रगणय्य प्रगणय्योद्दिशति, तद्यथा-द्वित्राः श्रमणाः पञ्चषाः ब्राह्मणा इत्यादिना प्रकारेण श्रमणादीन् परिसड्ख्यातानुद्दिश्य, तथा प्राण्यादीन् समारभ्य यदशनादि संस्कृतं तदासेवितमनासेवितं वाऽप्रासुकमनेषणीयमाधाकर्म, एवं मन्यमानी लाभे सति न प्रतिगृह्णीयादिति ॥ विशोधिकोटिमधिकृत्याह-. . से भिक्खू वा भिक्खूणी वा० जाव पविढे समाणे से जं पुण जाणिज्जा-असणं वा ४ बहवे समणा माहणा अतिहिं किवण- ॥ ३२५॥ वणीमए समुद्दिस्स जाव चेएइ तं तहप्पगारं असणं वा ४ अपुरिसंतरकडं वा अबहियानीहडं अणत्तट्ठियं अपरिभुत्तं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy