________________
श्रीआचारावृत्तिः (शी०)
श्रुतस्कं०२ चूलिका १ अवग्र०७ उद्देशः १
॥४०२॥
PASSOCIOSQUES
स्त्रिविध एव, यदिवा ग्रामनगरारण्यभेदादिति, कालावग्रहस्तु ऋतुबद्धवर्षाकालभेदाविधेति ॥भावावग्रहप्रतिपादनार्थमाह- | मइउग्गहो य गहणुग्गहो य भावुग्गहो दुहा होइ । इंदिय नोइंदिय अत्यवंजणे उग्गहो दसहा ॥ ३१८॥
भावावग्रहो द्वेधा, तद्यथा-मत्यवग्रहो ग्रहणावग्रहश्च, तत्र मत्यवग्रहो द्विधा-अर्थावग्रहो व्यञ्जनावग्रहश्च, तत्रार्थाव- ग्रह इन्द्रियनोइन्द्रियभेदात् षोढा, व्यञ्जनावग्रहस्तु चक्षुरिन्द्रियमनोवर्जश्चतुर्धा, स एष सर्वोऽपि मतिभावावग्रहो दशधेति ॥ ग्रहणावग्रहार्थमाहगहणुग्गहम्मि अपरिग्गहस्स समणस्स गहणपरिणामो । कह पाडिहारियाऽपाडिहारिए होइ ? जइयव्वं ३१९॥ | अपरिग्रहस्य साधोर्यदा पिण्डवसतिवस्त्रपात्रग्रहणपरिणामो भवति तदास ग्रहणभावावग्रहो भवति, तस्मिंश्च सति 'कथं' केन प्रकारेण मम शुद्धं वसत्यादिकं प्रातिहारिकमप्रातिहारिक वा भवेदित्येवं यतितव्यमिति, प्रागुक्तश्च देवेन्द्राद्यवग्रहः पञ्चविधोऽप्यस्मिन् ग्रहणावग्रहे द्रष्टव्य इति ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्
समणे भविस्सामि अणगारे अकिंचणे अपुत्ते अपसू परदत्तभोई पावं कम्मं नो करिस्सामित्ति समुठ्ठाए सव्वं भंते! अदिनादाणं पञ्चक्खामि, से अणुपविसित्ता मामं वा जाव रायहाणिं वा नेव सयं अदिनं गिहिज्जा नेवऽनेहिं अदिन्नं गिण्हाविजा अविनं गिण्हंतेवि अन्ने न समणुजाणिज्जा, जेहिवि सद्धिं संपव्वइए तेसिपि जाई छत्तगं वा जाव चम्मछेयणगं वा तेसिं पुन्वामेव उग्गहं अणणुनविय अपडिलेहिय २ अपमन्जिय २ नो उग्गिण्हिज्जा वा परिगिहिज्ज वा, तेसिं पुन्वामेव उग्गहं जाइज्जा अणुनविय पडिलेहिय पमनिय वो सं० डम्पिण्डिनमा प०॥ (सू० १५५)
॥४०२॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org