________________
तिनीः कुर्युस्तत्रैहिकामुष्मिकापायभयादुच्चारादि न कुर्यादिति ॥ तथा-यत्र च गृहपत्यादयः शाल्यादीन्युप्तवन्तो वपन्ति वप्स्यन्ति वा तत्राप्युच्चारादि न विदध्यादिति ॥ किञ्च-स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात् , तद्यथा-'आमोकानि' कचवरपुञ्जाः 'घासाः' बृहत्यो भूमिराजयः 'भिलुगाणि' श्लक्ष्णभूमिराजयः 'विज्जलं' पिच्छलं 'स्थाणुः' प्रतीतः 'कडवाणि' इक्षुयोन्नलकादिदण्डकाः 'प्रगर्ताः' महागाः 'दरी' प्रतीता 'प्रदुर्गाणि' कुड्यप्राकारादीनि, एतानि च समानि वा विषमाणि वा भवेयुस्तदेतेष्वात्मसंयमविराधनासम्भवान्नोच्चारादि कुर्यादिति ॥ किञ्च-स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात् , तद्यथा-'मानुषरन्धनानि' चुल्यादीनि तथा महिष्यादीनुद्दिश्य यत्र किश्चिक्रियते ते वा यत्र स्थाप्यन्ते तत्र लोकविरुद्धप्रवचनोपघातादिभयान्नोच्चारादि कुर्यादिति ॥ तथा-स भिक्षुः 'वेहानसस्थानानि' मानुषोल्लम्बनस्थानानि 'गृध्रपृष्ठस्थानानि' यत्र मुमूर्षवो गृध्रादिभक्षणार्थ रुधिरादिदिग्धदेहा निपत्यासते 'तरुपतनस्थानानि' यत्र मुमूर्षव एवानशनेन तरुवत्पतितास्तिष्ठन्ति तरुभ्यो वा यत्र पतन्ति, एवं मेरुपतनस्थानान्यपि, मेरुश्च-पर्वतोऽभिधीयत इति, एवं | विषभक्षणाग्निप्रवेशस्थानादिषु नोच्चारादि कुर्यादिति ॥ अपि च-आरामदेवकुलादौ नोच्चारादि विदध्यादिति ॥ तथाप्राकारसम्बन्धिन्यट्टालादौ नोच्चारादि कुर्यादिति ॥ किञ्च-त्रिकचतुष्कचत्वरादौ च नोच्चारादि व्युत्सृजेदिति ॥ किश्व-स भिक्षुरङ्गारदाहस्थानश्मशानादौ नोच्चारादि विदध्यादिति ॥ अपि च नद्यायतनानि' यत्र तीर्थस्थानेषु लोकाः पुण्यार्थ स्नानादि कुर्वन्ति 'पङ्कायतनानि' यत्र पडिलप्रदेशे लोका धर्मार्थ लोटनादिक्रियां कुर्वन्ति 'ओघायतनानि' यानि प्रवाहत एव पूज्यस्थानानि तडागजलप्रवेशौघमार्गो वा 'सेचनपथे वा' नीकादौ नोच्चारादि विधेयमिति ॥ तथा-स भि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org