SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ४१० ॥ Jain Education International पुण थंडिलं जाणिज्जा माणुसरंधणाणि वा महिसकरणाणि वा वसहक० अस्सक० कुक्कुडक० मक्कडक० हयक ० लावयक ० वट्टयक० तित्तिरक० कवोयक० कविजलकरणाणि वा अन्नयरंसि वा तह० नो उ० ॥ से भि० से जं० जाणे० वेहाणसहाणेसु वा गिद्धपट्टठा० वा तरुपडणट्ठाणेसु वा० मेरुपडणठा० विसभक्खणयठा० अगणिपडणट्ठा० अन्नयरंसि वा तह० नो उ० ॥ से भि० से जं० आरामाणि वा उज्जाणाणि वा वणाणि वा वणसंडाणि वा देवकुलाणि वा सभाणि वा पत्राणि वा अन्न० तह० नो उ० ॥ से भिक्खू० से जं पुण जा० अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि वा अन्नयरंसि वा तह० थं० नो उ० ॥ से भि० से जं० जाणे० तिगाणि वा चउक्काणि वा चच्चराणि वा चउम्मुहाणि वा अन्नयरंसि वा तह० नो उ० ॥ से मि० से जं० जाणे ० इंगालदाहेसु खारदाहेसु वा मडयदाहेसु वा मडयथूमियासु वा मडयचेइएसु वा अन्नयरंसि वा तह० थं० नो उ० ॥ से जं जाणे ० नइयायतणेसु वा पंकाययणेसु वा ओघाययणेसु वा सेयणवहंसि वा अन्नयरंसि वा तह० थं० नो उ० ॥ से भि० से जं जाणे ० नवियासु वा मट्टियखाणिआसु नवियासु गोप्पहेलियासु वा गवाणीसु वा खाणीसु वा अन्नयरंसि वा तह० थं० नो उ० ॥ से जं जा० डागवञ्चंसि वा सागव० मूलग० हत्थंकरवञ्चंसि वा अन्नयरंसि वा तह० नो उ० वो० ॥ से मि० से जं असणवणंसि वा सणव० धायइव० केयइवर्णसि वा अंबव० असोगव० नागव० पुन्नागव० चुल्लगव० अन्नयरेसु तह० पत्तोवेएस वा पुप्फोवेएस वा फलोवेएस वा बीओवेरसु वा हरिओवेएसु वा नो उ० वो० ॥ ( सू० १६६ ) स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात् तद्यथा यत्र गृहपत्यादयः कन्दबीजादिपरिक्षेपणादिक्रियाः कालत्रयव For Personal & Private Use Only श्रुतस्कं०२ चूलिका २ उच्चारप्र श्रवणा. ३ - (१०) ॥ ४१० ॥ www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy