________________
प्रमृज्यात्, कर्दमादि शोधयेदित्यर्थः, तथा तत्रस्थ एव 'न संलिहेजा''न संलिखेत्, नोद्वर्तनादिनोद्वलेत , नापि तदेवेषच्छुष्कमुद्वर्त्तयेत् , नापि तत्रस्थ एव सकृदातापयेत् , पुनः पुनर्वा प्रतापयेत्, यत्कुर्यात्तदाह-स भिक्षुः पूर्वमेव तदनन्तरमेवाल्परजस्कं तृणादि याचेत, तेन चैकान्तस्थण्डिले स्थितः सन् गात्रं 'प्रमृज्यात्' शोधयेत्, शेषं सुगममिति ॥ किञ्च
से भिक्खू वा० से जं पुण जाणिज्जा गोणं वियालं पडिपहे पेहाए महिसं वियालं पडिपहे पेहाए, एवं मणुस्सं आसं हत्थिं सीहं वग्धं विगं दीवियं अच्छं तरच्छं परिसरं सियालं बिरालं सुणयं कोलसुणयं कोकंतियं चित्ताचिल्लडयं वियालं पडिपहे पेहाए सइ परक्कमे संजयामेव परक्कमेजा, नो उज्जुयं गच्छिज्जा । से भिक्खू वा० समाणे अंतरा से उवाओ वा खाणुए वा कंटए वा घसी वा भिलुगा वा विसमे वा विजले वा परियावजिज्जा, सइ परक्कमे संजयामेव, नो उज्जुयं
गच्छिज्जा ॥ (सू० २७) स भिक्षुर्भिक्षार्थ प्रविष्टः सन् पथ्युपयोगं कुर्यात् , तत्र च यदि पुनरेवं जानीयाद् यथाऽत्र किश्चिद्गवादिकमास्त इति तन्मार्ग रुन्धानं 'गां' बलीवर्दै 'व्यालं' दृप्तं दुष्टमित्यर्थः, पन्थानं प्रति प्रतिपथस्तस्मिन् स्थितं प्रत्युपेक्ष्य, शेषं सुगम, यावत्सति पराक्रमे-मार्गान्तरे ऋजुना पथाऽऽत्मविराधनासम्भवान्न गच्छेत् , नवरं 'विगं'ति वृकं 'द्वीपिनं' चित्रकम् 'अच्छंति ऋक्षं 'परिसर'न्ति सरभं 'कोलसुणयं' महासूकरं 'कोकतियन्ति शृगालाकृतिलोमटको रात्रौ को को इत्येवं रारटीति, 'चित्ताचिल्लडय'ति आरण्यो जीवविशेषस्तमिति ॥ तथा-स भिक्षुर्भिक्षार्थ प्रविष्टः सन् मार्गोपयोगं दद्यात्, तत्रान्तराले यद्येतत्पर्यापद्येत-स्यात् , तद्यथा-'अवपातः' गर्त्तः स्थाणुर्वा कण्टको वा घसी नाम-स्थलादधस्तादवतरणं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org