________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ३७४ ॥
सुखोन्नेयं यावत्तथाप्रकारासु वसतिषु विद्यमानासु 'प्रगृहीततर' मिति यैव काचिद्विषमसमादिका वसतिः संपन्ना तामेव समचित्तोऽधिवसेत् न तत्र व्यलीकादिकं कुर्यात्, एतत्तस्य भिक्षोः सामग्र्यं यत्सर्वार्थैः सहितः सदा यतेतेति ॥ द्वितीयमध्ययनं शय्याख्यं समाप्तम् ॥ २-१-२-२॥
उक्तं द्वितीयमध्ययनं साम्प्रतं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः - इहाद्येऽध्ययने धर्मशरीरपरिपालनार्थ पिण्डः प्रतिपादितः स चावश्यमैहिकामुष्मिकापायरक्षणार्थं वसतौ भोक्तव्य इति द्वितीयेऽध्ययने वसतिः प्रतिपादिता, साम्प्रतं तयोरन्वेषणार्थं गमनं विधेयं, तच्च यदा यथा विधेयं यथा च न विधेयमित्येतत्प्रतिपाद्यम्, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र निक्षेपनिर्युक्त्यनुगमे नामनिक्षेपणार्थं निर्युक्तिकृदाहनामं १ ठेवणाइरिया २ दव्वे ३ खित्ते ४ य काल ५ भावे ६ य । एसो खलु हरियाए निक्खेवो छव्विहो होइ ॥ ३०५ ॥ कण्ठ्यं । नामस्थापने क्षुण्णत्वादनादृत्य द्रव्येर्याप्रतिपादनार्थमाह
Goaइरियाओं तिविहा सचित्ताचित्तमी सगा चैव । खित्तंमि जंमि खित्ते काले कालो जहिं होइ ॥ ३०६ ॥ तत्र द्रव्येर्या सचित्ताचित्तमिश्रभेदात्रिविधा, ईरणमीर्या गमनमित्यर्थः, तत्र सचित्तस्य- वायुपुरुषादेर्द्रव्यस्य यद्गमनं सा सचित्तद्रव्येर्या, एवं परमाण्वादिद्रव्यस्य गमनमचित्तद्रव्येर्या, तथा मिश्रद्रव्येर्या रथादिगमनमिति, क्षेत्रेर्या यस्मिन् क्षेत्रे गमनं क्रियते ईर्ष्या वा वर्ण्यते, एवं कालेर्याऽपि द्रष्टव्येति ॥ भावेर्याप्रतिपादनायाह
Jain Education International
For Personal & Private Use Only
श्रुतस्कं०२ चूलिका १ ई० ३ उद्देशः १
॥ ३७४ ॥
www.jainelibrary.org