________________
श्रीआचाराङ्गवृत्तिः (शी०)
श्रुतस्कं०२ चूलिका ३ भावनाध्य.
॥४२२॥
हित्ता भत्तं पञ्चक्खायंति २ अपच्छिमाए मारणंतियाए संलेहणासरीरए झुसियसरीरा कालमासे कालं किच्चा तं सरीरं विप्पजहित्ता अचुए कप्पे देवत्ताए उववन्ना, तओ णं आउक्खएणं भव० ठि० चुए चइत्ता महाविदेहे वासे चरमेणं उस्सासेणं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति (सू० १७८)। तेणं कालेणं २ समणे भ० नाए नायपुत्ते नायकुलनिव्वत्ते विदेहे विदेहदिन्ने विदेहजच्चे विदेहसूमाले तीसं वासाई विदेहंसित्तिकट्ट अगारमझे वसित्ता अम्मापिऊहिं कालगएहिं देवलोगमणुपत्तेहिं समत्तपइन्ने चिच्चा हिरन्नं चिच्चा सुवन्नं चिच्चा बलं चिचा वाहणं चिच्चा धणकणगरयणसंतसारसावइजं विच्छडित्ता विग्गोवित्ता विस्साणित्ता दायारेसुणं दाइत्ता परिभाइत्ता संवच्छरं दलइत्ता जे से हेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं हत्थुत्तरा० जोग० अभिनिक्खमणाभिप्पाए यावि हुत्था,-संवच्छरेण होहिइ अभिनिक्खमणं तु जिणवरिंदस्स । तो अत्थसंपयाणं पवत्तई पुबसूराओ॥१॥ एगा हिरन्नकोडी अटेव अणूणगा सयसहस्सा । सूरोदयमाईयं दिजइ जा पायरासुत्ति ॥ २ ॥ तिन्नेव य कोडिसया अद्वासीइं च हुंति कोडीओ । असिइं च सयसहस्सा एवं संवच्छरे दिन्नं ॥ ३ ॥ वेसमणकुंडधारी देवा लोगंतिया महिडीया । बोहिंति य तित्थयरं पन्नरससु कम्मभूमीसु ॥ ४ ॥ बंभंमि य कप्पंमी बोद्धव्वा कण्हराइणो मज्झे । लोगतिया विमाणा अट्ठसु वत्था असंखिजा ॥ ५॥ एए देवनिकाया भगवं बोहिंति जिणवरं वीरं । सव्वजगज्जीवहियं अरिहं ! तित्थं पवत्तेहि ॥ ६॥ तओ णं समणस्स भ० म० अभिनिक्खमणाभिप्पायं जाणित्ता भवणवइवा०जो विमाणवासिणो देवा य देवीओ य सरहिं २ रूवेहिं सएहिं २ नेवत्थेहिं सए०२ चिंधेहिं सविडीए सव्वजुईए सव्वबल
॥४२२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org