________________
4
MAMALANDSCARSAEX
तमित्थंभूतं भिक्षु 'नरा': मिथ्यादृष्टयः पापोपहतात्मानः 'वाग्भिः' असभ्यालापैः 'तुदन्ति' व्यथन्ते, पीडामुत्सादयन्तीत्यर्थः, तथा लोष्टप्रहारादिभिरभिद्रवन्ति च, कथमिति दृष्टान्तमाह-शरैः सङ्ग्रामगतं कुञ्जरमिव ॥ २॥ अपिच- । ___ तहप्पगारेहिं जणेहिं हीलिए, ससद्दफासा फरुसा उईरिया । तितिक्खए नणि अदुढचेयसा, गिरिव्व वारण न संपवेयए ॥३॥ ol 'तथाप्रकारैः' अनार्यप्रायैर्जनैः 'हीलितः' कदर्थितः, कथं ?, यतस्तैः परुषास्तीवाः सशब्दाः-साक्रोशाः स्पर्शाः-शीतो-15 ६ष्णादिका दुःखोसादका उत्-प्राबल्येनेरिता-जनिताः कृता इत्यर्थः, तांश्च स मुनिरेवं हीलितोऽपि 'तितिक्षते' सम्यक्
सहते, यतोऽसौ 'ज्ञानी' पूर्वकृतकर्मण एवायं विपाकानुभव इत्येवं मन्यमानः, 'अदुष्टचेताः' अकलुषान्तःकरणः सन् | 'न तैः संप्रवेपते' न कम्पते गिरिरिव वातेनेति ॥ ३ ॥ अधुना रूप्यदृष्टान्तमधिकृत्याह| उवेहमाणे कुसलेहिं संवसे, अकंतदुक्खी तसथावरा दुही । अलूसए सव्वसहे महामुणी, तहा हि से सुस्समणे समाहिए ॥ ४ ॥ | 'उपेक्षमाणः'परीषहोपसर्गान् सहमान इष्टानिष्टविषयेषु वोपेक्षमाणो-माध्यस्थ्यमवलम्बमानः 'कुशलैः' गीतार्थैः सह संवसेदिति, कथम् ?, अकान्तम्-अनभिप्रेतं दुःखम्-असातावेदनीयं तद्विद्यते येषां त्रसस्थावराणां तान् दुःखिनस्त्रसस्थावरान् 'अलूपयन्' अपरितापयन् पिहिताश्रवद्वारः पृथ्वीवत् 'सर्वसहः' परीपहोपसर्गसहिष्णुः 'महामुनिः' सम्यग्जगत्रयस्वभाववेत्ता तथा ह्यसौ सुश्रमण इति समाख्यातः॥४॥ किञ्चविऊ नए धम्मपयं अणुत्तरं, विणीयतण्हस्स मुणिस्स झायओ । समाहियस्सऽग्गिसिहा व तेयसा, तवो य पन्ना य जसो य वडुइ ॥५॥ 'विद्वान्' कालज्ञः 'नतः' प्रणतः प्रहः, किं तत्?–'धर्मपदं' क्षान्त्यादिकं, किंभूतम् ?–'अणुत्तरं' प्रधानमित्यर्थः,
Jain Education International
For Personal & Private Use Only
www.janelibrary.org