________________
हिय २ पमज्जिय २ तओ सं० वत्थं आयाविज वा पया०, एवं खलु० सया जइज्मासि (सू० १४८) तिबेमि ॥
२-१-५-१॥ वत्थेसणस्स पढमो उद्देसो समत्तो ॥ ___ स भिक्षुरव्यवहितायां भूमौ वस्त्रं नातापयेदिति॥ किञ्च-स भिक्षुर्यद्यभिकायेद्वस्त्रमातापयितुं ततः स्थूणादौ चलाचले
स्थूणादिवस्त्रपतनभयान्नातापयेत् , तत्र गिहेलुकः-उम्बरः 'उसूयालं' उदूखलं 'कामजलं' स्नानपीठमिति ॥ स भिक्षुर्भित्ति|शिलादौ पतनादिभयाद्वस्त्रं नातापयेदिति ॥ स भिक्षुः स्कन्धमञ्चकप्रासादादावन्तरिक्षजाते वस्त्रं पतनादिभयादेव नातापयेदिति ॥ यथा चातापयेत्तथा चाह-स भिक्षुस्तद्वस्त्रमादाय स्थण्डिलादि प्रत्युपेक्ष्य चक्षुषा प्रमृज्य च रजोहरणादिना तत आतापनादिकं कुर्यादिति, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ पञ्चमस्य प्रथमोद्देशकः समाप्तः॥२-१-५-१॥
ASS5ERE
उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके वस्त्रग्रहणविधिरभिहितस्तदनन्तरं धरणविधिरभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
से मिक्खू वा० अहेसणिज्जाइं वत्थाई जाइज्जा अहापरिग्गहियाई वत्थाई धारिजा नो धोइला नो रएज्जा नो धोयरत्ताई वत्थाई धारिजा अपलिउंचमाणो गामवरेसु. ओमचेलिए, एयं खलु वत्थधारिस्स सामग्गियं ॥ से मि० गाहावइकुलं पविसिउकामे सम्वं चीवरमायाए महावइकुलं मिक्खमिज वा पविसिज वा, एवं बहिय विहारभूमि का वियारभूमि वा गामाणुगाम वा
HER-C
भा. सू. ६७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org