SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ प्रत्युपेक्षितं गृह्णीयाद, यतः केवली ब्रूयात्कर्मोपादानमेतत्, किमिति, यतस्तत्र किश्चित्कुण्डलादिकमाभरणजातं बद्धं | भवेत्, सचित्तं वा किंचिद् भवेद्, अतः साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यद्वस्त्रं प्रत्युपेक्ष्य गृह्णीयादिति ॥ किच से मि० से ० सअंडं० ससंताणं तहप्प० वत्थं अफा० नो ५० ॥ से मि० से जे अप्पडं जाव संताणगं अनलं अथिर अधुवं अधारणिज्ज रोइज्जतं न रुच्चइ सह अफा० नो प० ॥ से मि० से जं० अप्पंडं जाव संताणगं अलं थिरं धुवं धारणिज्जं रोइज्जतं रुबइ, तह० वत्थं फासु० पडि० ॥ से मि० नो नवए मे वत्येत्तिक? नो बहुदेसिएण सिणाणेण वा जाव पघंसिजा ॥ से मि० नो नवए मे वत्थेत्तिकट्ट नो बहुदे० सीओदगवियडेण वा २ जाप पहोइज्जा ॥ से मिक्खू वा २ दुब्भिगंधे मे वस्थित्तिक? नो बहु० सिणाणेण तहेव बहुसीओ० उस्सि० आलाघओ॥ (सू० १४७) स भिक्षुर्यत्पुनः साण्डादिकं वस्त्रं आनीयात् तन्न प्रतिगृह्णीयादिति ॥ स भिक्षुर्यत्पुनरेवंभूतं वस्त्रं जानीयात् , तद्यथाअल्पाण्डं यावदल्पसन्तानकं किन्तु 'अमलम्' अभीष्टकार्यासमर्थ हीनादित्वात् , तथा 'अस्थिरं' जीर्णम् 'अनुवं' स्वल्पकालानुज्ञापनात्, तथा 'अधारणीयम्' अप्रशस्तप्रदेशखञ्जनादिकलङ्काङ्कितत्वात् , तथा चोक्तम्-"चत्तारि देविया |भागा, दो य भागा य माणुसा। आसुरा य दुवे भागा, मझे वत्थस्स रक्खसो॥१॥ देविएसुत्तमो लाभो, माणुसेसु अमज्झिमो। आसुरेसु अ गेलन, मरणं जाण रक्खसे ॥२॥" स्थापना चेयम् ॥ किश्च-"लखणहीणो उवही उवहणई | १ चत्वारो देविका भागा द्वौ च भागौ च मानुजौ । आसुरौ च द्वौ भागौ मध्ये वस्त्रस्य राक्षसौ ॥१॥ दैविकेघूत्तमो लाभो मानुष्ययोश्च मध्यमः । आसुर| योश्च ग्लानत्वं मरणं जानीहि राक्षसे ॥२॥ २ लक्षणहीम उपधिरुपहन्ति ज्ञानदर्शनचारित्राणि. BACCECR२.7 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy