________________
श्रुतस्कं०२
श्रीआचाराङ्गवृत्तिः (शी०)
॥३५४॥
वक्कमिजा २ अहे आरामंसि वा अहे उवस्सयंसि वा अप्पंडे जाव संताणए मंसगं मच्छगं भुच्चा अट्ठियाई कंटए गहाय से तमायाय एगतमवक्कमिज्जा २ अहे झामथंडिलंसि वा जाव पमज्जिय पमज्जिय परदृविज्जा ॥ (सू० ५८)
चूलिका १ स भिक्षुर्यत्पुनरेवंभूतमाहारजातं जानीयात् , तद्यथा-अंतरुच्छुअं वत्ति इक्षुपर्वमध्यम् 'इक्षुगंडियंति सपर्वेक्षुशकलंपिण्डैष०१। 'चोयगो' पीलितेक्षुच्छोदिका 'मेरुक' त्यग्रं 'सालगं'ति दीर्घशाखा 'डालगं'ति शाखैकदेशः 'सिंबलि'न्ति मुद्गादीनां विध्वस्ता|5|| उद्देशः१० फलिः 'सिंबलियालगं'ति वल्यादिफलीनां स्थाली फलीनां वा पाकः, अत्र चैवंभूते परिगृहीतेऽप्यन्तरिक्ष्वादिकेऽल्पमश-| नीयं बहुपरित्यजनधर्मकमिति मत्वा न प्रतिगृह्णीयादिति । एवं मांससूत्रमपि नेयम् , अस्य चोपादानं क्वचिल्लूताद्युपशमनार्थ सद्वैद्योपदेशतो बाह्यपरिभोगेन स्वेदादिना ज्ञानाद्युपकारकत्वात्फलवदृष्टं, भुजिश्चात्र बहिःपरिभोगार्थे नाभ्यव-1|3|| हारार्थे पदातिभोगवदिति ॥ एवं गृहस्थामन्त्रणादिविधिपुद्गलसूत्रमपि सुगममिति, तदेवमादिना छेदसूत्राभिप्रायेण ग्रहणे सत्यपि कण्टकादिप्रतिष्ठापनविधिरपि सुगम इति ॥
से भिक्खू० सिया से परो अभिहट्ट अंतो पडिग्गहे बिलं वा लोणं उब्भियं वा लोणं परिभाइत्ता नीहट्ट दलइज्जा, तहप्पगारं पडिग्गहं परहत्थंसि वा २ अफासुयं नो पडि०, से आच्च पडिगाहिए सिया तं च नाइदूरगए जाणिज्जा, से तमायाए तत्थ गच्छिज्जा २ पुवामेव आलोइजा-आउसोत्ति वा २ इमं किं ते जाणया दिन्नं उयाहु अजाणया ?, से य भणिज्जानो खलु मे जाणया दिन्नं, अजाणया दिन्नं, काम खलु आउसो! इयाणिं निसिरामि, तं भुंजह वा णं परिभाएह वा गं तं D॥ ३५४॥ परेहिं समणुनायं समणुसहूं तओ संजयामेव अँजिज्ज वा पीइज वा, जं च नो संचाएइ भोत्तए वा पायए वा साहम्मिया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org