________________
श्रीआचारावृत्तिः
(शी०) ॥३१९॥
श्रुतस्कं०२ उपोद्घातः
प्रकटो यथा स्यादित्येवमर्थ च, कुतो नियूढानि?, आचारात्सकाशात्समस्तोऽप्यर्थ आचाराग्रेषु विस्तरेण प्रविभक्त इति ॥ साम्प्रतं यद्यस्मान्निटं तद्विभागेनाचष्ट इतिबिइअस्स य पंचमए अट्ठमगस्स बिइयंमि उद्देसे । भणिओ पिंडो सिज्जा वत्थं पाउग्गहो चेव ॥७॥ पंचमगस्स चउत्थे हरिया वणिजई समासेणं । छहस्स य पंचमए भासजायं वियाणाहि ॥८॥ सत्तिकगाणि सत्तवि निज्जूढाई महापरिन्नाओ। सत्थपरिन्ना भावण निज्जूढा उ धुय विमुत्ती॥९॥ आयारपकप्पो पुण पच्चक्खाणस्स तइयवत्थूओ। आयारनामधिज्जा वीसइमा पाहुडच्छेया॥१०॥ ब्रह्मचर्याध्ययनानां द्वितीयमध्ययनं लोकविजयाख्यं, तत्र पञ्चमोद्देशक इदं सूत्रम्-"सव्वामगंधं परिन्नाय निरामगंधो परिव्वए" तत्रामग्रहणेन हननाद्यास्तिस्रः कोट्यो गृहीता गन्धोपादानादपरास्तिस्रः, एताः षडप्यविशोधिकोव्यो गृहीताः, ताश्चेमाः-स्वतो हन्ति घातयति घ्नन्तमन्यमनुजानीते, तथा पचति पाचयति पचन्त (मन्य) मनुजानीत इति, तथा तत्रैव सूत्रम्-"अदिस्समाणो कयविक्कएहि"ति, अनेनापि तिस्रो-विशोधिकोव्यो गृहीताः, ताश्चेमाः-क्रीणाति कापयति क्रीणन्तमन्यमनुजानीते, तथाऽष्टमस्य-विमोहाध्ययनस्य द्वितीयोद्देशक इदं सूत्रम्-"भिक्खू परक्कमेजा चिडेज वा निसीएज वा तुयट्टिज वा सुसाणंसि वे"त्यादि यावद् "बहिया विहरिजा तं भिक्खं गाहावती उवसंकमित्तु वएज्जाअहमाउसंतो समणा! तुम्भहाए असणं वा पाणं वा खाइमं वा साइमं वा पाणाई भूयाई जीवाई सत्ताई समारब्भ
॥३१९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org