________________
* इति, प्रभूताग्रं त्वापेक्षिक, तद्यथा-"जीवा पोग्गल समया दब्ब पएसा य पजवा चेव । थोवाऽणताणता विसेसमहिया
दुवे गंता ॥ १ ॥' अत्र च यथोत्तरमग्रं, पर्यायाग्रं तु सर्वाग्रमिति, उपकाराग्रं तु यत्पूर्वोक्तस्य विस्तरतोऽनुक्तस्य च ४ प्रतिपादनादुपकारे वर्त्तते तद् यथा दशवैकालिकस्य चूडे, अयमेव वा श्रुतस्कन्ध आचारस्येत्यतोऽत्रोपकाराग्रेणाधिकार
इति ॥ आह च नियुक्तिकारः| • उवयारेण उ पगयं आयारस्सेव उवरिमाई तु । रुक्खस्स य पव्वयस्स य जह अग्गाइं तहेयाई ॥५॥ | उपकाराग्रेणात्र प्रकृतम्-अधिकारः, यस्मादेतान्याचारस्यैवोपरि वर्तन्ते, तदुक्तविशेषवादितया तत्संबद्धानि, यथा वृक्षपर्वतादेरमाणीति । शेषाणि त्वग्राणि शिष्यमतिव्युत्पत्त्यर्थमस्य चोपकाराग्रस्य सुखप्रतिपत्त्यर्थमिति, तदुक्तम्-"उच्चारि-| अस्स सरिसं जं केणइ तं परूवए विहिणा । जेणऽहिगारो तंमि उ परूविए होइ सुहगेझं ॥१॥” तत्रेदमिदानी वाच्यं-केनैतानि नि!ढानि ? किमर्थ ? कुतो वेति ?, अत आह
थेरेहिऽणुग्गहट्ठा सीसहि होउ पागडत्थं च । आयाराओ अत्थो आयारंगेसु पविभत्तो ॥६॥ 'स्थविरैः' श्रुतवृद्धैश्चतुर्दशपूर्वविद्भिर्नियूढानीति, किमर्थ ?, शिष्यहितं भवत्वितिकृत्वाऽनुग्रहार्थ, तथाऽप्रकटोऽर्थः
१जीवाः पुद्गलाः समयाः (त्रैकालिकाः) द्रव्याणि प्रदेशाच पर्यवाश्चैव । स्तोकाः अनन्तगुणा अनन्तगुणा विशेषाधिकाः द्वयेऽनन्ताः (अनन्तगुणाः अनन्तगुणाः) आ. सू. ५४ || ॥१॥२ गाथायां पज्जवा इत्यनेनोपात्तं. ३ उच्चारितस्य सदृशं यत्केनचित् तत् प्ररूप्यते विधिना । येनाधिकारस्तस्मिंस्तु प्ररूपिते भवति सुखग्राह्यम् ॥१॥
Jain Education International
For Personal & Private Use Only
www.jaihelibrary.org