________________
COS
श्रीआचाराङ्गवृत्तिः (शी०)
॥३५९॥
सुके, मिश्राऽपि तत्रैवार्द्धपरिणते, अथवा सचित्तामुत्तरगाथया स्वत एव नियुक्तिकृद् भावयिष्यति । 'क्षेत्र'मिति तु क्षेत्र
क्षत्र मिति तु क्षेत्र-लश्रुतस्कं०२ शय्या, सा च यत्र ग्रामादिके क्षेत्रे क्रियते, कालशय्या तु या यस्मिन्नूतुबद्धादिके काले क्रियते ॥ तत्र सचित्तद्रव्यशय्यो- चूलिका १ दाहरणार्थमाह
| शय्यैष०२ उक्कलकलिंग गोअम वग्गुमई चेव होइ नायव्वा । एयं तु उदाहरणं नायव्वं दवसिजाए ॥३०॥
उद्देशः १ अस्या भावार्थः कथानकादवसेयः, तच्चेदम्-एकस्यामटव्यां द्वौ भ्रातरावुत्कलकलिङ्गाभिधानी विषमप्रदेशे पलिं निवेश्य। चौर्येण वर्तेते, तयोश्च भगिनी वल्गुमती नाम, तत्र कदाचिद् गौतमाभिधानो नैमित्तिकः समायातः, ताभ्यां च प्रति-18 पन्नः, तया च वल्गुमत्योक्तं-यथा नायं भद्रकः, अत्र वसन् यदा तदाऽयमस्माकं पल्लिविनाशाय भविष्यत्यतो निर्भाव्यते, ततस्ताभ्यां तद्वचनान्निाटितः, स तस्यां प्रद्वेषमापन्नः प्रतिज्ञामग्रहीद्, यथा-नाहं गौतमो भवामि यदि वल्गुमत्युदरं विदार्य तत्र न स्वपिमीति, अन्ये तु भणन्ति-सैव वल्गुमत्यपत्यानां लघुत्वात्पलिस्वामिनी, उत्कलकलिङ्गौ नैमित्तिको, सा तयोर्भक्त्या गौतमं पूर्वनैमित्तिकं निर्वाटितवती, अतस्तद्वेषाप्रतिज्ञामादाय सर्षपान् वपन्निर्गतः, सर्षपाच वर्षाकालेन जाताः, ततस्तदनुसारेणान्यं राजानं प्रवेश्य सा पल्ली समस्ता लुण्टिता दग्धा च, गौतमेनापि वल्गुमत्या उदरं पाटयित्वा सावशेषजीवितदेहाया उपरि सुप्तमित्येषा वा सचित्ता द्रव्यशय्येति ॥ भावशय्याप्रतिपादनार्थमाह
दुविहा य भावसिज्जा कायगए छविहे य भावंमि । भावे जो जत्थ जया सुहदुहगन्भाइसिज्जासु ॥३०१॥ ॥३५९॥ द्वे विधे-प्रकारावस्याः सा द्विविधा, तद्यथा-कायविषया षड्भावविषया च, तत्र यो जीवः 'यत्र' औदयिकादौ भावे
dain Education International
For Personal & Private Use Only
www.janelibrary.org