________________
वा, एयप्पगारं असावज्जं जाव भासिज्या, एवं रूवाई किण्हेति वा ५ गंधाई सुरमिगंधित्ति वा २ रसाई तित्ताणि वा ५ फासा कक्खाणि वा ८ ।। ( सू० १३९ )
भिक्षुर्यद्यप्येतान् शब्दान् शृणुयात् तथाऽपि नैवं वदेत्, तद्यथा - शोभनः शब्दोऽशोभनो वा माङ्गलिकोऽमाङ्गलिको वा, इत्ययं न व्याहर्त्तव्यः ॥ विपरीतं त्वाह-यथाऽवस्थितशब्दप्रज्ञापनाविषये एतद्वदेत्, तद्यथा - 'सुसद्द 'ति | शोभनशब्दं शोभनमेव ब्रूयाद्, अशोभनं त्वशोभनमिति ॥ एवं रूपादिसूत्रमपि नेवम् ॥ किञ्च -
Jain Education International
सेभिक्खू वा० ता कोहं च माणं च मायं च लोभं च अणुवीइ निट्ठाभासी निसम्मभासी अतुरियभासी विवेगभासी समियाए संजए भासं भासिज्जा ५ ॥ एवं खलु० सया जइ ( सू० १४० ) तिबेमि ॥ २-१-४-२ ॥ भाषाऽध्ययनं चतुर्थम् ॥ २-१-४ ॥
स भिक्षुः क्रोधादिकं वान्त्वैवंभूतो भवेत्, तद्यथा - अनुविचिन्त्य निष्ठाभाषी निशम्यभाषी अत्वरितभाषी विवेकभाषी भाषासमित्युपेतो भाषां भाषेत, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ चतुर्थमध्ययनं भाषाजाताख्यं २-१-४ समाप्तमिति ॥
For Personal & Private Use Only
www.jainelibrary.org