________________
आ. सू. ६२
Jain Education International
सुगमं, नवरं चरकादिभिरनवसेवितपूर्वा अनभिक्रान्तक्रिया घसतिर्भवति, इयं चानभिक्रान्तत्वादेवाकल्पनीयेति ४ ॥ साम्प्रतं वर्ज्याभिधानां वसतिमाह
इह खलु पाईणं वा ४ जाव कम्मकरीओ वा, तेसिं च णं एवं वृत्तपुव्वं भवइ - जे इमे भवंति समणा भगवंतो जाव उवरया मेहुणाओ धम्माओ, नो खलु एएसिं भयंताराणं कप्पइ आहाकंम्मिए उवस्सए वत्थए, से जाणिमाणि अम्हं अप्पणो सयट्ठाए चेइयाई भवति, तं० आएसणाणि वा जाव गिहाणि वा, सव्वाणि ताणि समणाणं निसिरामो, अवियाई वयं पच्छा अप्पणो सयट्ठाए चेइस्सामो, तं० आएसणाणि वा जाव०, एयप्पगारं निग्घोसं सुच्चा निसम्म जे भयंतारो तहम्प ० आसणाणि वा जाव गिहाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहिं वट्टंति, अयमाउसो ! वज्जकिरियावि भवइ ५ ॥ (सू० ८२) इह खल्वत्यादि प्रायः सुगमं, समुदायार्थस्त्वयम् - गृहस्यैः साध्वाचाराभिज्ञैर्यान्यात्मार्थ गृहाणि निर्वर्त्तितानि तानि साधुभ्यो दत्त्वाऽऽत्मार्थ त्वन्यानि कुर्वन्ति, ते च साधवस्तेष्वितरेतरेषूच्चावचेषु 'पाहुडेहिं'ति प्रदत्तेषु गृहेषु यदि वर्त्तन्ते ततो वर्ज्यक्रियाभिधाना वसतिर्भवति, सा च न कल्पत इति ५ ॥ इदानीं महावर्ज्याभिधानां वसतिमधिकृत्याह
इह खलु पाईणं वा ४ संतेगइआ सड्डा भवंति, तेसिं च णं आयारगोयरे जाव तं रोयमाणेहिं बहवे समणमाहण जाव वणीमगे पगणिय २ समुद्दिस्स तत्थ २ अगारीहिं अगाराई चेइयाई भवंति, तं० – आएसणाणि वा जाव गिहाणि वा, जे भयंतारो तह पगाराई आएसणाणि वा जाव गिहाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहिं०, अयमाउसो ! महावज्जकिरियावि भवइ ६ ॥ ( सू० ८३ )
For Personal & Private Use Only
Kelibrary.org