________________
4%9
च कर्मोपादानं तथा दर्शयति-अन्तः' मध्ये पतगृहकस्य प्राणिनो-द्वीन्द्रियादयः, तथा बीजानि रजो वा 'पर्यापद्येरन्' भवेयुः, तथाभूते च पाने पिण्डं गृह्णतः कर्मोपादानं भवतीत्यर्थः, साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्पूर्वमेव पात्रप्रत्युपेक्षणं कृत्वा तद्गतप्राणिनो रजश्चापनीय गृहपतिकुले प्रवेशो निष्क्रमणं वा कार्यमिति ॥ किञ्च
से मि० जाव समाणे सिया से परो आहट्ट अंतो पडिग्गहगंसि सीओदगं परिभाइत्ता नीहट्ट दलइज्जा, तहप० पडिग्गहगं परहत्थंसि वा परपायंसि वा अफासुयं जाव नो प०, से य आहञ्च पडिग्गहिए सिया खिप्पामेव उद्गंसि साहरिजा, से पडिग्गहमायाए पाणं परिहविज्जा, ससिणिद्धाए वा भूमीए नियमिज्जा ॥ से० उदउल्लं वा ससिणिद्धं वा पडिग्गहं नो आमजिज वा २ अह पु० विगओदए मे पडिग्गहए छिन्नसिणेहे तह. पडिग्गहं तओ० सं० आमजिज्ज वा जाव पयाविज वा ॥ से मि० गाहा० पविसिउकामे पडिग्गहमायाए गाहा० पिंड० पविसिज्ज वा नि०, एवं बहिया वियारभूमी विहारभूमी वा गामा० दूइजिज्जा, तिव्वदेसीयाए जहा बिइयाए वत्थेसणाए नवरं इत्थ पडिग्गहे, एयं खलु तस्स० जं सव्वद्वेहिं सहिए सया जएज्जासि (सू० १५४) तिबेमि ॥ पाएसणा सम्मत्ता ॥ २-१-६-२॥ स भिक्षुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविष्टः सन् पानकं याचेत, तस्य च स्यात्-कदाचित्स परो गृहस्थोऽनाभोगेन प्रत्यनीकतया, तथाऽऽनुकम्पया विमर्षतया वा गृहान्त:-मध्य एवापरस्मिन् पतबहे स्वकीये भाजने आहृत्य शीतोदक 'परिभाज्य' विभागीकृत्य 'पीह'त्ति निःसार्य दद्याव, स-साधुस्तयाणकारं शीतोदकं परहस्तगतं परपात्रगतं वाऽप्रामुक
A%AA%
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org