________________
श्रीआचाराङ्गवृत्तिः (शी०)
मिति मत्वा न प्रतिगृह्णीयात्, तद्यथाऽकामेन विमनस्केन वा प्रतिगृहीतं स्यात् ततः क्षिप्रमेव तस्यैव दातुरुदकभाजने प्रक्षिपेत् , अनिच्छतः कृपादौ समानजातीयोदके प्रतिष्ठापनविधिना प्रतिष्ठापनं कुर्यात् , तदभावेऽन्यत्र वा छायाग दौ प्रक्षिपेत्, सति चान्यस्मिन् भाजने तत् सभाजनमेव निरुपरोधिनि स्थाने मुञ्चेदिति ॥ तथा-स भिक्षुरुदकादेः पतद्रहस्यामर्जनादि न कुर्यादीपच्छुष्कस्य तु कुर्यादिति पिण्डार्थः ॥ किञ्च-स भिक्षुः क्वचिद् गृहपतिकुलादौ गच्छन् सपतगृह एव गच्छेदित्यादि सुगम यावदेतत्तस्य भिक्षोः सामग्र्यमिति ॥ षष्ठमध्ययनं समाप्तम् ॥२-१-६॥
श्रुतस्कं०२ चूलिका १ पात्रैष०६ | उद्देशः २
॥४०१॥
BIHANAAAAAAAX
stion
॥४०१॥
Jain Education Internalonal
For Personal & Private Use Only
www.jainelibrary.org