________________
अथ पात्रैषणाख्यं षष्ठमध्ययनम् ।
मिनिष्पन्ने निमा इत्यनेन सम्बवाना न ग्राह्य इति
पश्चमाध्ययनानन्तरं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः-इह प्रथमेऽध्ययने पिण्डविधिरुक्तः, स च वसतावागमोतेन विधिना भोक्तव्य इति द्वितीये वसतिविधिरभिहितः, तदन्वेषणार्थ च तृतीये ईर्यासमितिः प्रतिपादिता, पिण्डाद्यर्थ प्रवृत्तेन कथं भाषितव्यमिति चतुर्थे भाषासमितिरुक्का, सच पटलकैविना न ग्राह्य इति तदर्थ पञ्चमे वस्वैषणा प्रतिपादिता, तदधुना पात्रेणापि विना पिण्डो न ग्राह्य इत्यनेन सम्बन्धेन पात्रैषणाऽध्ययनमायातम् , अस्य च चत्वार्य-15 नुयोगद्वाराणि भवन्ति, तत्र नामनिष्पन्ने निक्षेपे पात्रैषणाऽध्ययनम् , अस्य च निक्षेपोऽर्थाधिकारश्चानन्तराध्ययन एव लाघवार्थ नियुक्तिकृताभिहितः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
से भिक्खू वा अमिकंखिजा पायं एसिचए, से जं पुण पादं जाणिज्जा, तंजहा-अलाउयपायं वा दारुपायं वा मट्टियापायं वा, तहप्पगारं पायं जे निग्गंथे तरुणे जाब विरसंघयणे से एगं पायं धारिज्जा नो बिइयं ॥ से मि० परं अद्धजोयणमेराए पायपडियाए नो अभिसंधारिजा गमणाए ॥ से मि० से जं. अस्सि पडियाए एग साहम्मियं समुद्दिस्स पाणाई ४ जहा पिंडेसणाए चचारि आलावगा, पंचमे बहवे समण० पगणिय २ तहेव ॥ से भिक्खू वा० अस्संजए मिक्खुपडियाए बहवे समणमाहणे० वत्थेसणाऽऽळावओ॥से भिक्खू वा० से जाइं पुण पायाई जाणिज्जा विरूवरूवाइं महद्वणमुलाई, तं०-अयपा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org