________________
च्छिज्जा जे तेण सयमेसित्तए पीढे वा फलए वा सिज्जा वा संधारए वा तेण ते साहम्मिए अन्नसंभोइए समणुन्ने उवनि"मंतिजा नो चेवणं परवंडियाए ओगिज्झिय उवनिमंतिज्जा ॥ से आगंतारेसु वा ४ जाव से किं पुण तत्थुग्गहंसि एवोग् गहियंसि
तत्थ गाहावईण वा गाहा० पुत्ताण वा सूई वा पिप्पलए वा कण्णसोहणए वा नदच्छेयणए वा तं अप्पणो एगस्स अट्ठाए पाडिहारियं जाइत्ता नो अन्नमन्नस्स दिज्ज वा अणुपइज्ज वा, सयंकरणिज्जंतिकट्टु, से तमायाए तत्थ गच्छज्जा २ पुव्वामेव उत्ता हत्थे कट्टु भूमीए वा ठवित्ता इमं खलु २ त्ति आलोइज्जा, नो चेव णं सयं पाणिणा परपाणिंसि पञ्चपिणिज्जा ॥ ( सू० १५७ )
पूर्वसूत्रवत्सव, नवरमसाम्भोगिकान् पीठफलकादिनोपनिमन्त्रयेद्, यतस्तेषां तदेव पीठिकादिसंभोग्यं नाशनादीनि ॥ किश्च - तस्मिन्नवग्रहे गृहीते यस्तत्र गृहपत्यादिको भवेत् तस्य सम्बन्धि सूच्यादिकं यदि कार्यार्थमेकमात्मानमुद्दिश्य गृह्णीयात् तदपरेषां साधूनां न समर्पयेत्, कृतकार्यश्च प्रतीपं गृहस्थस्यैवानेन सूत्रोकेन विधिना समर्पयेदिति ॥ अपि चसेमि० से जं० उग्गहं जाणिज्जा अनंतरहियाए पुढवीए जाव संताणए तह० उग्गहं नो गिव्हिजा वा २ ॥ से भि० से जं पुण उग्गहं थूणंसि वा ४ तह० अंतलिक्खजाए दुब्बद्धे जाव नो उगिहिज्जा वा २ ॥ से भि० से जं० कुलियंसि वा ४ जाव नो उगहिज्ज वा २ ॥ से मि० खंवंसि वा ४ अन्नयरे वा तह० जाव नो उग्गहूं उगिव्हिज्ज वा २ ॥ से भि० से जं० पुण० ससागारि० सखुपसुभत्तपाणं नो पन्नस्स निक्खमणपवेसे जाव धम्माणुओगचिंताए, सेवं नच्चा तह० उवस्सए ससागारिए० नो उवग्गहं उगिहिज्जा वा २ ॥ से भि० से जं० गाहावइकुलस्स मज्झमज्झेणं गंतुं पंथे पडिबद्धं वा नो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org