________________
श्रीआचाराङ्गवृत्तिः (शी०)
पन्नस्स जाव सेवं न०॥ से मि० से जं० इह खलु गाहावई वा जाब कम्मकरीओ वा अन्नमन्नं अक्कोसंति वा तहेव तिल्लादि
श्रुतस्कं०२ सिणाणादि सीओद्गवियडादि निगिणाइ वा जहा सिजाए आलावगा, नवरं उग्गहवत्तव्वया ॥ से मि० से जं. आइन्न
चूलिका १ संलिक्खे नो पन्नस्स. उगिहिज्ज वा २, एयं खलु० ॥ (सू० १५८) उग्गहपडिमाए पढमो उदेसो ॥२-१-७-१॥ . 13 अवग्र०७ यत्पुनः सचित्तपृथिवीसम्बन्धमवग्रहं जानीयात्तन्न गृह्णीयादिति ॥ तथा-अन्तरिक्षजातमप्यवग्रहं न गृहीयादित्यादि उद्देशः २ शय्यावन्नेयं यावदुद्देशकसमाप्तिः, नवरमवग्रहाभिलाप इति ॥ सप्तमस्य प्रथमोद्देशकः समाप्तः॥२-१-७-१॥
॥४०४॥
उक्तः प्रथमोद्देशकः, अधुना द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-पूर्वोदेशकेऽवग्रहः प्रतिपादितस्तदिहापि तच्छेषप्रतिपादनायोद्देशकः, तस्य चादिसूत्रम्
से आगंतारेसु वा ४ अणुवीइ उग्गहं जाइजा, जे तत्थ ईसरे० ते उग्गहं अणुन्नविजा कामं खलु आचसो! अहालंदं अहापरिमायं वसामो जाव आचसो! जाव आपसंतस्स उग्गहे जाव साहम्मिआए ताव उग्गहं उग्गिहिस्सामो, तेण परं वि०, से किं पुण तत्थ उग्गहंसि एवोग्गहियंसि जे तत्थ समणाण वा माह० छत्तए वा जाव चम्मछेदणए वा तं नो अंतोहितो बाहिं नीणिज्जा बहियाओ वा नो अंतो पविसिज्जा, सुत्तं वा नो पडिबोहिज्जा, नो तेसिं किंचिषि अप्पत्तियं पडिणीयं करिजा ॥ (सू० १५९) स भिक्षुरागन्तागारादावपरब्राह्मणाद्युपभोगसामान्य कारणिकः सन्नीश्वरादिकं पूर्वप्रक्रमेणावग्रहं याचेत, तमिश्चाव
॥४०४॥
Jain Education
For Personal & Private Use Only
lainelibrary.org