SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) श्रुतस्कं०२ चूलिका १ वस्त्रैष०५ उद्देशः १ स भिक्षुर्वस्वार्थमर्द्धयोजनासरतो गमनाय मनो न विदध्यादिति ॥ से मि० से ज० अस्सिंपडियाए एगं साहम्मियं समुहिस्स पाणाई जहा पिंडेसणाए भाणियव्वं ॥ एवं बहवे साहम्मिया । एगं साहम्मिणिं बहवे साहम्मिणीओ बहवे समणमाहण० तहेब पुरिसंतरकडा जहा पिंडेसणाए ॥ (सू० १४३) सूत्रद्वयमाधाकर्मिकोद्देशेन पिण्डैषणावन्नेयमिति ॥ साम्प्रतमुत्तरगुणानधिकृत्याह से मि० से ० असंजए मिक्खुपडियाए कीयं वा धोयं वा रत्तं वा घ8 वा मट्ठ वा संपधूमियं वा तहप्पगार वत्थं अपुरिसंतरकडं जाव नो०, अह पु० पुरिसं० जाव पडिगाहिज्जा ।। (सू० १४४) 'साधुप्रतिज्ञया' साधुमुद्दिश्य गृहस्थेन क्रीतधौतादिकं वस्त्रमपुरुषान्तरकृतं न प्रतिगृह्णीयात्, पुरुषान्तरस्वीकृतं तु गृह्णीयादिति पिण्डार्थः ॥ अपि च- . से भिक्खू वा २ से जाई पुण वत्थाई जाणिज्जा विरूवरूवाई महद्धणमुल्लाई, तं०-आईणगाणि वा सहिणाणि वा सहिणकल्लाणाणि वा आयाणि वा कायाणि वा खोमियाणि वा दुगुहाणि वा पट्टाणि वा मलयाणि वा पान्नाणि वा अंसुयाणि वा चीणंसुयाणि वा देसरागाणि वा अमिलाणि वा गज्जफलाणि वा फालियाणि वा कोयवाणि वा कंबलगाणि वा पावराणि वा, अन्नयराणि वा तह. वत्थाई महद्धणमुल्लाई लाभे संते नो पडिगाहिज्जा ॥ से मि० आइण्णपाउरणाणि वत्थाणि जाणिज्जा, तं०-उहाणि वा पेसाणि बा पेसलाणि वा किण्हामिगाईणगाणि वा नीलमिगाईणगाणि वा गोरमि० कणगाणि ॥३९३॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy