SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ मितः पञ्चभिः समितिभिः 'सदा' यावदायुस्तावत्संयमानुष्ठाने यतेत, एतदेव च श्रेय इत्येव मन्यतेति ब्रवीमीति पूर्ववत् ॥ | निषीधिकाऽध्ययनं द्वितीयमादितो नवमं समाप्तमिति ॥२-२-२॥ साम्प्रतं तृतीयः सप्तककः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरे निषीधिका प्रतिपादिता, तत्र च कथम्भूतायां भूमावुच्चारादि विधेयमिति, अस्य च नामनिष्पन्ने निक्षेपे उच्चारप्रश्रवण इति नाम, तदस्य निरुक्त्यर्थ नियुक्तिकृदाह" उच्चवइ सरीराओ उच्चारो पसवइत्ति पासवणं । तं कह आयरमाणस्स होइ सोही न अइयारो? ॥३२॥ शरीरादुत्-प्राबल्येन च्यवते-अपयाति चरतीति वा उच्चारः-विष्ठा, तथा प्रकर्षेण श्रवतीति प्रश्रवणम्-एकिका, तच्च कथमाचरतः साधोः शुद्धिर्भवति नातिचार इति? ॥ उत्तरगाथया दर्शयितुमाह- . मुणिणा छक्कायदयावरण सुत्तभणियंमि ओगासे । उच्चारविउस्सग्गो कायब्वो अप्पमत्तेणं ॥ ३२२॥ 'साधुना' षड्जीवकायरक्षणोद्युक्तेन वक्ष्यमाणसूत्रोक्ते स्थण्डिले उच्चारप्रश्रवणे विधेये अप्रमत्तेनेति ।। नियुक्त्यनुगमानन्तरं सूत्रानुगमे सूत्रं, तच्चेदम् से मि० उच्चारपासवणकिरियाए उब्बाहिजमाणे सयस्स पायपुंछणस्स असईए तओ पच्छा साहम्मियं जाइज्जा ॥ से मि० से जं पु० थंडिल्लं जाणिज्जा सअंडं० तह. थंडिलंसि नो उच्चारपासवणं वोसिरिज्जा ॥ से मि० जं पुण थं० अप्पपाणं जाव संवाणयं तह. थं० उच्चा० वोसिरिजा ॥ से मि० से जं. अस्सिपडियाए एगं साहम्मियं समुहिस्स वा अस्सि० बहवे भा. सू. ६९ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy