SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ इया इ वा लाइमा इ वा भज्जिमा इ वा बहुखज्जा इ वा, एयप्पगा० नो भासिज्जा ॥ से० बहु० पेहाए तहावि एवं वइजा, तं०-रूढा इ वा बहुसंभूया इ वा थिरा इ वा ऊसढा इ वा गब्भिया इ वा पसूया इ वा ससारा इ वा, एयप्पगारं भासं असावजं जाव भासि०॥ (सू० १३८) । स भिक्षुर्गवादिकं 'परिवृद्धकार्य' पुष्टकायं प्रेक्ष्य नैतद्वदेत् , तद्यथा-स्थूलोऽयं प्रमेदुरोऽयं तथा वृत्तस्तथा वध्यो वह-| नयोग्यो वा, एवं पचनयोग्यो देवतादेः पातनयोग्यो वेति, एवमादिकामन्यामप्येवंप्रकारां सावद्यां भाषां नो भाषेतेति ॥3 |भाषणविधिमाह-स भिक्षुर्गवादिकं परिवृद्धकायं प्रेक्ष्यैवं वदेत् , तद्यथा-परिवृद्धकायोऽयमित्यादि सुगममिति॥तथा-स भिक्षुः |'विरूपरूपाः' नानाप्रकारा गाः समीक्ष्य नैतद्वदेत् , तद्यथा-दोहनयोग्या एता गावो दोहनकालो वा वर्त्तते तथा 'दम्य दमनयोग्योऽयं 'गोरहकः' कल्होटकः, एवं वाहनयोग्यो रथयोग्यो वेति, एवंप्रकारां सावद्यां भाषां नो भाषेतेति ॥ सति कारणे भाषणविधिमाह-स भिक्षुर्नानाप्रकारा गाः प्रेक्ष्य प्रयोजने सत्येवं ब्रूयात् , तद्यथा-'जुवंगवे'त्ति युवाऽयं गौः धेनुरिति वा रसवतीति वा, (इस्वः महान् महाव्ययो वा) एवं संवहन इति, एवंप्रकारामसावद्यां भाषां भाषेतेति ॥ किञ्च-स भिक्षुरुद्यानादिकं गत्वा महतो वृक्षान् प्रेक्ष्य नैवं वदेत् , तद्यथा-प्रासादादियोग्या अमी वृक्षा इति, एवमादिकां सावद्यां भाषां नोभाषेतेति॥ यत्तु वदेत्तदाह-स भिक्षुस्तथैवोद्यानादिकं गत्वैवं वदेत् , तद्यथा-'जातिमन्तः' सुजातय इति, एवमादिकां भाषामसावद्यां संयत एव भाषेतेति ॥ किञ्च-स भिक्षुर्बहुसंभूतानि वृक्षफलानि प्रेक्ष्य नैवं वदेत्, तद्यथा-एतानि फलानि |'पक्कानि' पाकप्राप्तानि, तथा 'पाकखाद्यानि' बद्धास्थीनि गर्ताप्रक्षेपकोद्रवपलालादिना विपच्य भक्षणयोग्यानीति, तथा मा.सू.६६ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy