SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३३२ ॥ संयतो निर्ग्रन्थस्तथाप्रकारामाकीर्णामवमा वा सङ्घडि विज्ञाय सङ्घडिप्रतिज्ञया नाभिसंधारयेद् गमनायेति ॥ साम्प्रतं १०२ सामान्येन पिण्डशङ्कामधिकृत्याह - चूलिका १ पिण्डैष०१ से भिक्खू वा २ जाव समाणे से जं पुण जाणिज्जा असणं वा ४ एसणिज्जे सिया अणेसणिज्जे सिया वितिगिंछसमाव उद्देशः ३ नेण अप्पाणेण असमाहडाए लेसाए तहप्पगारं असणं वा ४ लाभे संते नो पडिगाहिज्जा ।। (सू. १८ ) स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनराहारजातमेपणीयमध्येवं शङ्केत, तद्यथा - विचिकित्सा - जुगुप्सा वाऽनेषणीयाशङ्का तथा समापन्नः - शङ्कागृहीत आत्मा यस्य स तथा तेन शङ्कासमापन्नेनात्मना 'असमाहडाए' अशुद्धया लेश्यया- उद्गमादिदोषदुष्टमिदमित्येवं चित्तविलुत्याऽशुद्धा लेश्या - अन्तःकरणरूपोपजायते तया सत्या 'तथाप्रकारम्' अनेषणीयं शङ्कादोषदुष्टमाहारादिकं सति लाभे ""जं संके तं समावजे” इति वचनान्न प्रतिगृह्णीयादिति ॥ साम्प्रतं गच्छनिर्गतानधिकृत्य सूत्रमाह Jain Education International से मिक्खू० गाहावइकुलं पविसिउकामे सव्वं भंडगमायाए गाहावइकुलं पिंडवायपडियाए पविसिज्ज वा निक्खमिज्ज वा ।। सेभिक्खू वा २ बहिया विहारभूमिं वा वियारभूमिं वा निक्खममाणे वा पविसमाणे वा सव्वं भंडगमायाए बहिया विहा रभूमिं वा वियारभूमिं वा निक्खमिज्ज वा पविसिज्ज वा ।। से भिक्खू वा २ ग्रामाणुगामं दूइजमाणे सव्वं भंडगमायाए गामाणुगामं दूइज्जिज्जा ।। (सू. १९) १ यं शङ्केत तं समापयेत. For Personal & Private Use Only ॥ ३३२ ॥ www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy